SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रस्तावः ] देवपूजायां दीपशिख-कथा । १४१ रुयंती भय-कंपंत-हियया केसेसु कड्डिऊण निवेसिया मंडल-मज्झे । भणिया साहगेण–इट्ट-देवयं सुमरसु । एय पजवसाणो ते जीव-लोगो । गहिया अणेण कत्तिगा। अकंदिलं पवत्ता कन्नगा।। तो कड्डिऊण खग्गं मयच्छि ! मा बीहसु त्ति जंपंतो। करुणिक-निही कुमरो पुरओ होउं इमं भणइ ।। विजा-साहग ! रे नराहम ! भओभंतच्छि-पंकेरुहं सुन्नारन्न-गयं अणाहमबलं बालं वहंतो इमं । अंगे जाणि वसंति पंच भवओ भूयाणि नो लजसे किं ताणं पि अणत्थ-सत्थ-भवणं हा ! दुद्द ते चिट्टियं ॥ गय-सुचरिय-पाणे पाव-कम्म-प्पहाणे जइवि हु पहरंतो तुज्झ एयंमि अंगे। करडि-दलण-सज्झो लज्जए मे किवाणो __ तहवि जुवइ-रक्खं काउमभुजओऽहं ॥ एवं पयंपमाणं कुमरं दट्टण साहगो खुद्दो। गरुएण हक्कियाणं संभवइ भयं हि पावाण ॥ वीसरिय-सयल-विजो न खमो कुमरस्स विप्पियं काउं। सप्पो व्व निव्विसो सो को वा पभवइ स-पुन्नाण॥ साहगेण भणियं-भो महासत्त ! न जुत्तं भवओ मम विग्घकरणं, अहं खु भारभूई नाम विजा-साहगो, पारद्धं मए इत्थी रयणा-करिसणस्स मंतस्स साहणं । बारस-मासिया कया पुव्व-सेवा, अन्ज पारद्धा पहाण-सेवा । एत्थ पुण राय-कन्नाए बलि-दाणं ति तदत्थं अवप्फेरि-प्पओगेण संनिरुद्ध-चेयणा करियमंतेण आणिया इहेसा । थंभिओ भयवं हुयासणो, संपाडेमि समीहियं, एवं कए पहाण-सिद्धी हवइ, ता मे मा विग्धं करेहि । दीव-सिहेण भणियं, भो! गरहिओ इत्थि-वहो अचंत-पाव-हेऊ; तहा किं मंतसिद्धीइ विसुद्ध-धम्म-पञ्चत्थि-भूयाइ इमाइ भद्द!। समग्ग-लोगागम-निंदणिज्जो इत्थी-वहो कीरइ जत्थ एवं ॥ कल्लाणा गिई य तुमं ता किं जुत्तमिणं भवउ ववसिउंति एवं भणिओ विलिओसाहगो । भणियं अणेण-भो! महाणुभाव! एवमेयं, नणु कओ तुमए मे अणुग्गहो।पावकम्मोऽहं जो एवमप्पाणं विडंबेमि, ता परिचत्तमेयं मए असदगुट्टाणं, अओ गच्छामि, तुमएं वि समप्पियव्वा एसा अवंतिवद्धणस्स रन्नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy