SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ४२ कुमारपालप्रतिबोधे [प्रथमः ता संमं पालेजसु मंस-निवित्तिं नरिंद ! जा-जीवं । संमं अपालयंतो कुंदो व्व दुहं लहइ जीवो ॥ रन्ना भणियं-भयवं! को सो कुंदो ? । गुरुणा भणियं-सुण। कुन्दकथानकम् । अत्थि सुरहा-विसए अणुमंती-पुर-वरी सुर-पुरि व्व। जीए गिहा मणिमया सुपव्व-कलिया विमाण व्व ॥ तत्थ य पयइ-विणीओ कुंदो नामेण अस्थि कम्म-यरो। तरुणो व्व मंजरी से .....''लया मंजरी भज्जा ॥ अह तत्थ मेहघोसो मेहो व्व महोदयं पयासंतो। संपत्तो आयरिओ ठिओ विवित्तंमि उज्जाणे ॥ कुंदेण इमो दिट्ठो कट्ठाइ-निमित्तमितजंतेण । धन्नो एसो त्ति विचिंतिऊण नमिओ य भत्तीए ॥ भव्वो त्ति तस्स गुरुणा कहिओ सव्वुत्तमो दया-धम्मो। कुंदेण मंस-विरई संविग्ग-मणेण पडिवन्ना ॥ कयाइ आगओ तस्स सालगो पाहुणगो । कयं मंजरीए पाहुणगं । रई मंसाइ । उवविठ्ठा दो वि भुत्तुं। अड-परिविढं मंसं पडिसिद्धं कुंदेण । सालगोवि न गिहिस्सइ त्ति बला दिन्नं मंजरीए । तदुवरोहेणेव ओहय-मण-संकप्पेण भक्खियं कुंदेण। जाओसे अणुतावो।नीसाए नीससंतोभणिओ मंजरीए-किमेवं नीससिसि।साहिओ अणेण वुत्तंतो-वय-भंगो कओ त्ति महंतो मे संतावो त्ति। उब्विग्गा से भज्जा वि । भणियं तीए-कीस तए एयं मे न कहियं ? । अहं पि पावे पडिय म्हि । गोसे पुच्छिऊण गुरुं जमेत्थ जुत्तं तं करिस्सामो । किं इमिणा नीससिएण ? । जुत्तमेयं ति चिंतियं कुंदेण । पहाया रयणी । लज्जा-पराहीणो वि नीओ एस गुरु-सगासं भजाए। वंदिऊण य गुरुं लज्जोणओ चिदुइ । तओ गुरुणा भणिओ कीस तुमं एवं ति ? । तेण वुत्तं-भयवं ! पावो अहं, न जुतं मे संभासणं । गुरुणा वुत्तं-कीस त्ति ?। भजाए साहिओ वुत्तंतो। गुरुणा चिंतियं-सोहणाणि एयाणि, जेसिं इईसो परिणामो । भणियं च-अलं एत्थ उव्वेएण किं तुट्टो वि तंतू न संधिजइ ? । किं असुइ-विलित्तो पाओ न धुव्वइ ? । तुझं पि कुभाव-दोसओ अप्पो बंधो इच्छाए । कया एसिं धम्म-देसणा । संविग्गा दुवे वि । गहिया दोहिं पि मंस-विरई । परिवालिया भावओ । अहाऊय-क्खएण मओ कुंदो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy