SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २०८ कुमारपालप्रतित्रोधे जो पिय-पियामह - मुह-पुव्व- पुरिसेहिं संचिओ विहवो । अहह ! मए सो मेहु व्व पवल-पवणेण निट्ठविओ ॥ जेसिं मणोरहेहिं तह ओवाइय-सएहिं जाओहि । जणणि जणयाण तेसिं मरणं पि मए न विन्नायं ॥ संत - जण वज्जणिज्जं धम्मत्थ-पणासणं अकिन्ति-करं । काउं वेसा वसणं मए कुलं कलुसियं निययं ॥ हा ! जाओम्हि किमत्थं गव्भ-गओ वि हु अहं न किं गलिओ ? | जो अकय- पुत्त-कजो एवं गणिया-गिहे वसिओ ॥ धणवंतो ति पिया मे आसी सव्वत्थ माणणिज्जो जो । तस्स ओहं अघणो दंसिस्सं कह जणस्स मुहं ॥ एवं संतप्पंतो पियाए सो जंपिओ चयसु खेयं । तई पिय ! अक्खय- देहे सव्वं लठ्ठे पुण वि होही ॥ ठिओ कइ विदियहे कयन्नो तत्थ । जाया आवन्न- सत्ता रूववई । भणिया अणेण, पिए ! चंचा- पुरिसो व्व अकय-पुरिसत्थो अत्थ-हीणो नरो न रेहए । ता देसंतरं गंतॄण करेमि धणजणं । रूववईए वृत्तं तुमं जाणसि । पयट्टो तद्दियहमेव तामलित्तिं सत्थो । तेण सह पत्थिओ कयन्नो । बुत्थो देवउले महिलोवणीय - सिजाए । इओ य तत्थ इब्भ-पुत्तो परिणिऊण इन्भदारियं अकय- विसय संगो चेव पर तीर-गमणुज्जए मए पिउम्मि गओ धणोवज्जणत्थं परतीरं । भवियव्वया-वसेण विवन्नं जाणवत्तं । मओ सो तत्थ । जाणियमिणं जणणीए चिंतियं अणाए - उवडिओ कुलक्खओ । किमित्थ जुत्तं । खित्तजसुएणावि कुलं वट्टउ त्ति सुव्वए सत्थ-वयणं । ता आणेमि कंचि बहुगाए उचियं पुरिसं । न मम वयणं लंघइ त्ति जाणाविया बहुगा । गया एसा पुरिसं निरूविउँ । दिट्ठो देवउले पत्तो भवियव्वया - वसेण कयन्नो । नेयाविओ गिहं । मुक्को वासहरे, विउडो समए, साहिओ वृत्तंतो थेरीए । परिस्थि-संगो परलोय - विरुद्धो त्ति नाणुमओ कयन्नस्स । उचिओ एस त्ति परितुट्ठा सा अक- पुरिस-संगा बहुग त्ति साहियं रहस्सं । अस्थि पुणभू- कप्पो त्ति विवाहिया पच्छन्नं । अइकंता बारस वरिसा, थेरीए चिंतियं जाया बहूइ पुत्ता अलमिमिणा संपयं परिठवेमि । निष्पन्ने सयले करिमणम्मि को हालियं धरइ || [ तृतीय: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy