SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधे कीए वि खेयरीए रमणत्यं नीओ भविस्सइ नलो।ते दुमा ते पव्वया तं चारन्नं, एक्को चेव चंद-सुंदर-मुहो न दीसइ नलो एवं अणप्प-वियप्प-पज्जाउल-मणा कय-दिसालोया नलं अपेच्छंती भीया सुविणत्थं भाविउं पवत्ता । जो चूयदुमो पुप्फ-फल-समिद्धो सो नलो राया । जं मए फलासाओ कओ तं रज्जसुह-माणणं । जं च सो वण-हत्थिणा उम्मूलिओ तं दिव्वेण रज-भंसं लहाविओ नलो । जं पुण पडिय म्हि तत्तो तं नलाओ चुक्क म्हि । तो इमिणा सुविणेण दुल्लहं मे दंसणं ति । ता रोविउं पवत्ता दमयंती मुक्क-कंठमुच्च-सरं । कायर-मणाण इत्थीण धोरिमा होइ नहि वसणे ॥ हा नाह ! किं तएऽहं चत्ता ? किं तुज्झ होमि भार-करी । नहि भोगिणो कयावि हु निय-कंचुलिया कुणइ भारं ॥ भो वण-देवयाओ पत्थेमि तुब्भे, दंसेह मे पाण-नाहं । तस्स पय-पंकएहिं पवित्तियं पहं वा। अहवा पक्क-वालुंकं व पुद्देहि धरणि ! जेण तव्विवरेण पविसिऊण पायाले पावेमि निव्वुहं । एवं विलवंती बाहजल-सारणीहिं अरन्न-दुमे सिंचंती नलं विणा जले थले कत्थ वि रई अपावंती सिचयंचले अक्खराई दट्टण दमयंती वियसंत-वयणा वाएइ । नूणं पिययमेण चत्ताऽहं देहमित्तेण न चित्तेण । कहं अन्नहा आएस-दाणेण अणुग्गहिय म्हि ? । ता गुरु-वयणं व पइणो आणं कुणंतीए मे निम्मलो इह लोओ । अओ वच्चामि पिउणो घरं । जं पइणो भवणं तं पई विणा पराभव-भवणं चेय नारीणं ति निच्छिऊण चलिया वड-दुमस्स दाहिण-दिसा-मग्गेण । नलं व पासट्टियं पिच्छंती नलक्खराणि । तीए विमल-सील-प्पभावेण पहवंति कदा नोवद्दवा । तहा हि कोव-वस-सज्जिय-नखो वि कुडिल-दाढा-कडप्प-दुप्पिच्छो । पंचाणणो न सको समीव-देसं पि अक्कमि ॥ मय-गंध-लुद्ध-रोलंब-टोल-बहिरिय-समग्ग-दिस-चक्कं । तडुविय करं कुद्धं पि करि-कुलं दूरमोसरइ॥ धूम-ज्झामलिय-दिसो महंत-जालोलिहिय-गयणग्गो । पासमपत्तो विज्झाइ वण-वो अकय-संतावो। विप्फारिय-फार-फणा-फुकार-विमुक्क-विस-कणुकेरा । पसरंत-रोस-विवसा वि विसहरा पहरिउं न खमा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy