SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ गुरुसेवायां प्रदेशिकथा जइ तत्थ तुम्ह परिणाम-पेसलं देखणं सुणिउं ॥ कहमवि अम्हाण पहू पएसि राओ पवज्जए धम्मं । तो सोहणं हविज्जा, अह केसी गणहरो भगइ ॥ सो चंडो निक्करुणो निद्धम्मो पाव-कम्म-कय-चित्तो । इह-लोय- प्पडिबद्धो पर लोय-परम्मुद्दो कुरो ॥ सो कह पडिबुज्झिज्जा, तो चित्तो भइ तुम्ह किं इमिणा । चिति तत्थ सत्थाह- सेट्टि - पमुहा जणा बहवो ॥ जे वंदति मुणिंदे तह सक्कारंति पज्जुवासंति । पडिलार्हति पसत्थेहिं वत्थ - भत्तोसहाईहिं ॥ धम्म- पडिवज्जणेणं तेसिं च अणुग्गहो कओ होज्जा । तो जंपियं भयवया जाणिस्सामो जहाजुत्तं ॥ अन्न - समयम्मि केसी कुणमाणो भविय-कमल- पडिबोहं । भाणु व्व विहरमाणो सेयवियं वर- पुरिं पत्तो ॥ इह केसि - गणहरो आगओ त्ति वद्धाविओ निउत्तेहिं । चित्तो पत्तो हरिसं रोरो व्व निहाण - लाभेण ॥ तत्थ ट्ठिओ वि वंदइ तं चित्तो चिंतए य चित्तम्मि । एसो राया रुद्दो बहु- पावो पबल-मिच्छत्तो ॥ जीव-वहे विहिय-मणो जइ मइ सचिवे वि वञ्चिही नरयं । ता मज्झ मई विहला अओ इमं नेमि गुरु- पासं ॥ केणावि उवाएणं ति चिंतिउं तुरय-वाहण - मिसेण । नीओ राया सचिवेण वाह-वाहण - परिस्संतो ॥ तत्तो यस्स विणोयणत्थमुववेसिओ तहिं देते । जत्थत्थि वागरंतो धम्मं परिसाइ केसि गुरू ॥ सूरिं दृष्ट्वा भूपतिः प्राह चित्रं किं मुण्डोऽसौ साम्प्रतं रारटीति ? | चित्रेणोक्तं देव ! सम्यङ् न जानेऽभ्यर्णी भूयाकर्ण्यते किं विनश्येत् ॥ ततो नृपः प्राप गुरोः समीपं कृपासुधाब्धिर्गुरुरप्युवाच । मुक्त्वा प्रमादं परमार्थशत्रुं विधत्त धर्मं परलोकपथ्यम् ॥ राजा बभाषे भगवन्निदं मे न चेतसः सम्मदमादधाति । यन्नास्ति जीवः पृथिवीजलाग्निवातातिरिक्तः परलोकयायी ॥ प्रस्ताव: ] Jain Education International For Private & Personal Use Only १४७ www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy