SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भावना स्वरूपवर्णनम् । अगणिय-तणु-पीडेहिं तित्थयरेहिं तवो सयं विहिओ। कहिओ तह तेहिं चिय तित्थयरत्तण-निमित्तमिमो ॥ कुसुम-समाओ तियसिंद-चक्कवट्टित्तणाइ-रिद्धीओ। जाणसु तव-कप्प-महीरुहस्स सिव-सुव ख-फलयस्स ॥ बारस वरिसाइं तवो पुव्व-भवे रुप्पिणीइ जह विहिओ। तह कायव्वो नीसेस-दुक्ख-खवणत्थमन्नेहिं । (अत्र तपोव्रते रुक्मिण्यादीनां कथा अनुसन्धेयाः ) एवं तव-माहप्पं मुणिऊण तवो नरिंद! कायव्वो। पृष्ठ २८४, सो बज्झो छन्भेओ अम्भितरओ य छब्भेओ ।। तं जहा अणसणमूणोयरिया वित्ती-संखेवणं रस-चाओ। काय-किलेसो संलीणया य बज्झो तवो होइ । पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं च उस्सगो वि य अभितरओ तवो होइ ।। रन्ना भणियं अट्ठमि-चउद्दसी-पमुह-पव-दियहेसु । जिण-कल्लाण-तिहीसु य सत्तीइ तवं करिस्सामि ।। एवं बारस-भेयं तव-धम्म अक्खिउं गुरू भणइ । बारसविहं नराहिव! सुण संपइ भावणा-धम्मं ।। शुभभावनो- सुह-भावणा-परिगओ जीव-दयं पालिउ खमइ जीवो। पदेशः। सो असुह-भावणाए गहिओ पावं न किं कुणइ ।। वंझं बिति जहित्थ सत्थ-पढणं अस्थावबोहं विणा सोहग्गेण विणा मडप्प-करणं दाणं विणा संभ । सम्भावेण विणा पुरंधि-रमणं नेहं विणा भोअणं एवं धम्म-समुज्जमं पि विबुहा ! सुद्धं विणा भावणं ।। सत्तम-नरय-निमित्तं कम्मं बद्धं पसन्नचंदेण । असुहाइ भावणाए सुहाइ पुण केवलं पत्तं । (भावनाविषयेऽत्र प्रसन्नचन्द्रादीनां कथानकान्यनुसन्धेयानि) अह पुच्छइ कुमर-नराहिराउ, मण-मकड-नियमण-संकलाउ । पृष्ठ ३११. कह कीरहि बारह भावणाउ, तो अक्खइ गुरु घण-गहिर-नाउ॥ तं जहाभावना-स्वरूप- चलु जीविउ जुव्वणु धणु सरीरु, जिम्ब कमल-दलग्ग-विलग्गु नीरु । वर्णनम्। अहवा इहत्थि जं किं पि वत्थु, तं स बु अणिच्चु हहा धिरत्थु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy