________________
प्रस्ताव:]
दामन्नकदृष्टान्तम् । अलं पाव-हेउणा कुडंब-वत्तणेण, जंजीव-वहेण कीरइ। भजाए वुत्तं-दढं भमाडिओ मुंडेण केण वि । न दिवो तुमं धम्मिट्ठो, पडिस्सइ ते मत्थए धम्मो, कुटुंबे छुहाए मरते कस्स पावं भविस्सइ। मिलिया सालया, तेहिं निभच्छिऊण नीओ दुहं सुनंदो । खिविऊण जालं गहिया इणेण मच्छा । तडफुडते ते दहण द्यावसेण मुक्का । आगओ गिहं, एवं दुइय-तइय-दियहेसु वि कयं । नवरं एकस्स मच्छस्स पंखुडिआ खुडिया । भणियं अणेण ।
भो ! भो ! कयत्थह ममं पाण-पणासं पि मे कुणह तुब्भे । तहवि न जीव-वहेणं करेमि वित्तिं कुडंबस्स ॥ जस्स कए कोडीओ जीवाण वहेमि संपयं मूढो । नरयं गयस्स सरणं मज्झ कुडुंबं न तं होही॥ एकं पि पयं वच्चइ जं पर-लोयंमि सह न जीवेण । तस्स सरीरस्स कए कहं पि काहं न जीव-वहं ॥ इय वोत्तुं ढसत्तेण तेण पडिवन्नमणसणं झत्ति । मरिऊण समुप्पन्नो जत्थ इमो तं निसामेह ॥ मगह-विसया-वयंसं रायगिहं नाम अत्थि वर-नयरं ।
मय-पसर-पर-वसा जत्थ हत्थिणो न उण नायरया ॥ तत्थ समग्ग-रिउ-वग्ग-निग्गहण-कय-कम्मो नरवम्मो राया।
जस्स ववसाय-साही पसरंत-पयाव-पल्लवु-प्पीलो। दिसि बहु-विहूसणेणं छज्जइ जस-कुसुम-निवहेण ॥
तत्थ सिरिमंत-सिरोमणी मणियारो सेट्ठी । सील-पालणु-जल-जसा सुजसा से भज्जा । विसय-सुहमणुभवंताण ताण जाओ सुनंद-जीवो पुत्तो। कयं विछड्डेण तस्स 'दामन्नगो' त्ति नामं । समीहियत्थ-संपत्तीए पाउब्भवंत-हरिसो जाओ सो अट्टवरिसो। भवियव्वया-वसेण सेटिणो घरे संजाया मारी। विन्नायमेयं रन्ना । 'मा अन्नघरेसु संचरउ त्ति तस्स घरवारे कारिया कंटएहिं वाडी। मयाणि माइ-पिइ-पमुह-माणुसाणि सव्वाणि। पुव्व-कयाणुकंपा-वसेण उव्वरिओ दामनगो । कमेण निग्गओ मयग-भक्खग-साण-प्पवेस-भग्गेण । भिक्खा-निमित्तं भमंतो गओ सागरपोयस्स गेहं।
पोएण सागरं गाहिऊण गहिऊण जेण रयणाई।
नूणं तिमि-कुल-संकुल-जल-सेसो सागरं विहिओ। एत्यंतरे तत्थागयं मुणिजुयलं । दामनगं द₹ण जेद्वेण साहुणा दिसाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org