________________
२८
[प्रथमः
कुमारपालप्रतिबोधे कुणइ अनीइं च सयं पयाउ तत्तो विरत्ताओ॥ तो मिग-गहण-मिसेणं पारद्धि-परव्वसो पहाणेहिं । सिल्लाइएहि हणिओ नीओ सो झत्ति पंचत्तं ॥ तो तत्थ तुमं गंतूण नियय-रजं अणाहमुद्धरसु । इय सुच्चा संचलिओ कुमरो चउरंग-बल-कलिओ ॥ संपत्तो अमरपुरे पहमि निवेसिओ पहाणेहिं । काऊण चिररज जिण-धम्म-परो गओ सुगई॥ जीव-दया-रहिओ इह भवे वि निहणं गओ समरसीहो । तं कुणमाणो सुह-सयाई पत्तो अमरसीहो॥
इत्यहिंसायाममरसिंहकथा ।
दामनक-दृष्टान्तम् । जो जीवद्या-परमो परस्स पीडं परिचयइ पुरिसो।
वसणं पि ऊसवो होइ तस्स दामनगस्स जहा ॥ रना भणियं-भयवं को सो दामनगो ? । गुरुणा वृत्तं--महाराय ! सुण । अत्थि इत्थेव भारहै वासे रायपुरं नगरं।
जत्थ सुर-मंदिरेखें वजंताउज्ज-निस्सणं मुणिउं ।
जाय-घण-गजि-संका सिहिणो निचं पि नचंति ॥ तत्थ सहावओ दया-परो सुनंदो नाम कुल-पुत्तओ। तस्स जिण-साहुसेवा-समुजओ जिणदासो नाम मित्तो । एगया गओ तेण समं समण-समीवे सुनंदो, वंदिऊण निसन्नो पुरओ, गुरुणा कया धम्म-देसणा।
कल्लाण-कोडि-जणणी दुरंत-दोगच्च-दुक्ख-निद्दलणी।
सग्गा-पवग्ग-हे. एक चिय होइ जीव-दया ।
एवं सोऊण संविग्गेण भणियं सुनंदेण-भयवं ! अओ परं जावजीवंमए मंसाइ-कजे जीव-वहो न कायव्वो, मंसं च न भक्खियव्वं ति । गुरुणा वुत्तंवच्छ ! धन्नो तुमं, सुलडो ते मणुय-जम्मो, सहलं ते जीवियं, जेण तुमए जीववह-मियत्त-चित्तेण कया मंस-भकखण-निवित्ती। जहुत्त-नियमेण कयत्थमप्पाणं मनंतस्स[तस्स] वचंति दियहा। कयाइ संजायं सुहि-सयणेणवेक्खं तिक्खं दुन्भिक्खं । तंमि धन-दुहत्तणेण लोगो मच्छ-मंसेण पाणवित्तिं काउं पवत्तो।सुनंदो य. भणिओ भजाए-किं न तुम मच्छएहिं कुडुंब-वत्तणं करेसि । तेण भणियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org