________________
३०
कुमारपालप्रतिबोधे
[ प्रथमः
लोयं काऊण भणिओ दुईओ - भो ! आयन्नह मह वयणु, तणु-लक्खणिहि मुणामि । इहु बालउ एयह घरह कमिण भविस्सह सामी । कुडन्तरिएण सुमिणं सागरपोएण । चिंतियं च
वजय-राग-दोसा सम-मणि-तण-मित्त सतुणो मुणिणो । इयर - नर व्व न जंपंति नूणमवियारियं अत्थं ॥ तो एयं होयव्वं अणेण अत्थेण नत्थि संदेहो । अवि चलइ मेरु-चूला न चलइ मुणि-भासियं वयणं ॥ संभवइ य कहमेयं जमहं चिट्ठामि हट्ट-पुटुंगो । अस्थि गुणोह- समुद्दो समुद्ददत्तो य मे पुन्तो ॥ अहवा हयविहिणो विलसियाणि दीसंति जं विचित्ताई । तो नड- पेक्खणय-समे संसारे किं न संभवइ ॥ जो मज्झ पिउ-पियामह पमुहेहि महंत पुव्व-पुरिसेहिं । परिवालिऊण सुइरं समप्पिओ विहव-संभारो ॥ सो उण विविह-किलेसे काऊण मएवि बुढिमुवणीओ । हा ! तस्स इमो रंको सामी होही विहि-वसेण ॥ ता किं करेमि वच्चामि कत्थ कस्स व कहेमि निब्भग्गो । एवं विचिंतयंतो सागरपोओ गओ मोहं ॥ तव्वसओ वीसरिऊण साहु-वयण-मत्थस्स भावति । नियमणो पयो दामन्नग - मारणोवाए ॥
मोयगं दाऊण भणिओ दामन्नगो-वच्छ ! आगच्छ मए समं, जेण ते बहुए मोघगे देमि । 'जं तुमं भणसि तं करेमि त्ति भणतेण दामन्नगेण समं गओ चंडालवाडयं । दव्वं दाऊण भणिओ रहसि खंगिलो नाम चंडालो । 'एस बालो पच्छन्नं तुमए हंतव्वो, वहाभिन्नाणं च मे दंसियव्वं' ति । पडिवनमिणं चंडालेण । नीओ नयराओ दूरं दामन्नगो | चिंतियं च -बालेण किं इमिणा वराणावराद्धं ? जं एयं हणिवेइ सागरपोओ, ता किं इमस्स मइन्भंसो ? धिरत्थु जीविव्वस्स ! जं एरिसं अकजं काउमुज्जओऽहं, दक्षिण वि दवेणेव तेण पज्जत्तं, जं इमिणा पावेण पाविज्जइ, ता सव्वहा एयस्स वहत्थं न वहति हत्थामे । तओ जम- जीहा सवत्तियाए कत्तियाए छिन्नं तस्स कणिडुंगुलीए खंडं चंडालेण । भणिओ इमो, अहं मारिस्सामि तुमं, जइ पुण नयरमिणं मुत्तूर्ण अन्नत्थ वचसि ता मिल्लेमि । रुयंतेण तेण वृत्तं - एवं करिस्सं । तओ मुक्को साणुको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org