________________
कुमारपालप्रतिबोधे
[प्रथमः जग्गंतो सुत्तो वा न लहइ सुक्खं दिणे निसाए वा। संका-छुरियाए छिजमाण-हियओ धुवं चोरो॥ जं चोरियाए दुक्खं उव्वंधण-सूलरोवण-प्पमुहं । एत्थ वि लहेइ जीवो तं सव्व-जणस्स पञ्चक्खं ॥ दोहग्गमंगच्छेयं पराभवं विभव-भंसमन्नं पि । जं पुण परत्थ पावइ पाणी तं केत्तियं कहिमो॥ हरिऊण परस्स धणं कयाणुतावो समप्पए जइ वि ।
तह वि हु लहेइ दुक्खं जीवो वरुणो व्व परलोए॥ रन्ना भणियं-को सो वरुणो ? । गुरुणा वुत्तं सुण
इत्थेव भरह-खित्ते नयरी नामेण अत्थि मायंदी । मायंद-पमुह-पायव-अभिरामा-रामरमणिजा ॥ तत्थ निवो नरचंदो अरि-वहु-मुह-कमल-पुन्निमा-इंदो। मायंदु व्व दुमाणं सिरोमणी सव्व-निवईणं ॥ सोहग्ग-मंजरी मंजरि व्व पसरंत-सील-सुरहि-गुणा।
नयण-भमराण-वीसाम-मंदिरं से महादेवी ॥ कयाइतीए समुप्पन्नो पुत्तो।करावियं रन्नावद्धावणयं । कयं से 'नरसिंहो' त्ति नामं । पत्तो सो कुमार-भावं । गहाविओ कला-कलावं । पवन्नो अणन्नसामन्न-लायन्न-पुन्नं तारुन्नं ।।
सा तस्स रूव-सोहा संजाया पिच्छिऊण जं मयणो। ___ लज्जाए विलीणंगो नूणमणंगत्तणं पत्तो ॥
अन्नया विन्नत्तो कुमारो पडिहारेण-देव! दुवारे चिटुंति कुमार-दसण. थिणो कुसल-निउण-नामाणो चित्तयर-दारया। कुमारेण वुत्तं-सिग्धं पवे. सेहि। पावेसिया पडिहारेण । पणमिऊण कुमारं उवविठ्ठा ते । समप्पिया चित्तवटिया।
अह पेच्छिऊण एवं परिओस-विसह-लोयण-जुएण । भणियं नरसिहेणं का एसा देवया एत्थ ? ॥ हसिऊण तेहिं भणियं-न देवया किंतु माणुसी एसा । तो कुमरेणं वुत्तं न एरिसी माणुसी होइ ॥ अह माणुसी वि जइ होज एरिसी ता कुणंति जं कटं । के वि हु सग्ग-निमित्तं तेसिं सव्वं पि तं विहलं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org