________________
परधनहरणे वरुणकथा |
ता तुम्ह नृणमेयं अणुत्तरं चित्त कम्म- चउरत्तं । इय मज्झ फुरइ चित्तं, तो भणियं कुसल - निउणेहिं ॥ अम्हाणमिह न किंचि वि चित्तकरं चित्त-कम्म- चउरतं । दहुं पि पडिच्छंद न जेहिं सम्मं इमा लिहिया ॥ एक्कस्स पयावइणो वन्नसु विन्नाण- कोसलं एत्थ । जेण पडिच्छंदयमंतरेण बाला विणिम्मविया ॥ इय तव्वयणं सोउं वियसिय-मुह-पंकरण कुमरेण । भणियं -कहेह भद्दा ! का एसा कस्स वा धूया ॥ तेहिं भणियं — कुमार ! सुण । अस्थि कणगउर-नयरे कणगडओ राया, कणगावली से भज्जा, ताण कणगवई नाम धूया ।
प्रताव: ]
पसरतेण समंता कणगुज्जल-काय - कंति- पडलेण । कणयाभरणाई पि वजा दिसइ दिसा पुरंधीणं ॥
साय रुवाइसएण मुणीण वि मणहारिणी कला-कुसलत्तणेण असरिसी अन्न- कन्नयाणं पत्त-जोव्वणा समागया पिउ-पाय- पण मत्थमत्थाणमंडवे । आयनीयं तीए वंदिणा कीरंतं कुमार ! तुह गुण कित्तणं । तप्पभिईं च परिचत्तसेस-वावारा अड्डाण दिन्न सुन्न हुंकारा कंठ-लोलंत - पंचमुग्गारा गरुय - पसरंतनीसासा कुमार-गुण-संकहा- मेन्त - पत्त - आसासा संजाया सा । सुणियमिणं से सहीहिंतो रन्ना । किं इमीए ठाणे अणुराओ, कुमारस्स वि केरिस इमं पह चित्तं ति जाणणत्थं कुमारस्स पडिच्छंदर्य आणेउं, इमं कणगवई - पडिच्छंदयं च दंसि पेसिया इत्थ अम्हे । कुमार ! नगरुजाणे राहावेहेण धणुव्वेयमब्भसंतो पुरपरिसरे विविह तुरंग वग्ग वग्गण-विणोयमणुहवंतो सीह-दुवारे वारणारोह - कीलं कुणतोय दिट्ठो तुमं । तओ सरीर-सुंदेर दलिय - कंदप्प- दप्पस्स कुमारस्स अहो अविकलं कला-कोसलं ति पत्ता विम्हयं अम्हे । इमं च सोऊण मयण-सर- गोयरं गओ कुमारो । तहा वि नियमागारं गृहंतेण तेण भणियंभण भो मइसार ! किं पि समस्सा - पयं । पहसिय-मुहेण जंपियं महसारेण - 'करि सफलडं अप्पाणु '
सिग्धमेव भणियं कुमारेण -
Jain Education International
' पडिवज्जि वि दय देव गुरु देवि सुपत्तिहि दाणु । विरह वि दीण जणुद्धरणु करि सफलउं अप्पाणु ॥'
१०७
For Private & Personal Use Only
www.jainelibrary.org