SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १०८ कुमारपालप्रतिबोधे [प्रथमः कुसलेण वुत्तं-अहो कुमारस्स कव्व-करण-सत्ती ! कुमारेण जंपियंबुद्धिसार ! तुमं पढसु । तेण पढियं 'इहु भल्लिम पजंतु' कुमारेण भणियं 'पुत्तु जु रंजइ जणय-मणु थी आराहइ कंतु । भिच्चु पसन्नु करइ पहु इहु भल्लिम पजंतु ॥" अहो अइसुओ त्ति भणियं निउणेण-कुमार ! मए वि समस्सा चिंतिया अत्थि तं पूरेसु । कुमारेण वुत्तं-पढसु। पढिया निउणेण 'मरगयवन्नह पियह उरि पिय चंपयपहदेह ।। तकालमेव कुमारेण भणियं _ 'कसवइ दिन्निय सहइ नाइ सुवन्नह रेह ॥" निउणेण भणियं-जं चेव चिंतियं उत्तरद्धं मए तं चेव कुमारस्स वि फुरियं अहो बुद्धि-पगरिसो! । कुसलेण वुत्तं-ममावि समस्सं पूरेसु । पढिया तेण 'चूडउ चुन्नी होइसइ मुद्धिकवोलि निहित्तु ।' कुमारेण भणियं 'सासानलिण झलकियउ वाहसलिलसंसित्तु ॥' कुसलेण वुत्तं-अहो अच्छरियं ! पञ्चक्ख-सरस्सई कुमारो । भणिओ कुमारेण कुबेरो नाम भंडागारिओ-भो ! एयाणं देहि दीणार-लक्खं । कुवेरेण वृत्तं-जं देवो आणवेइ त्ति । चिंतियं च-अहो ! मुद्धया कुमारस्स जं अलक्खं दाणमेव नत्थि । नृणं न याणइ लक्ख-परिमाणमिमो। ता तं संपाडेमि एएसिं कुमारपुरओ चेव जेण लक्खो महा-पमाणो त्ति मुणिऊण न पुणो थेव कज्जे एवमाणवइ ति । तओ तेण तत्थेव आणाविओ दीणार-लक्खो, पुंजिओ कुमार-पुरओ । भणियं कुमारेण-भो कुबेर ! किमेयं ति ? तेण वुत्तं देव ! एस सो दीणार-लक्खो,जो पसाईकओ कुमारेण एएसिं कुसलनिउणाणं । कुमारेण चिंतियं-हंत! किमेयं संपयं संपयाण दंसणं, नूणं पभूओ खु लक्खो एयस्स पडिहाइ । ता मं सुहित्तणेण किर पडिबोहिऊण एयस्स दंसणेण नियत्तेइ । इमाओ अपरिमिय-महादाणाओ नेच्छइ य मज्झ संपयापरिभंसं ति । अहो ! मूढया कुबेरस्स । एगंतबज्झे अणाणुगामिए सह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy