SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रस्ताव: ] परधनहरणे वरुणकथा | जीवेण साहारणे अग्गि-तक्कराईणं पयाण-मित्तफले परमत्थओ आवयाकारए अत्थे वि पडिबंधो । ता पडिबोहेमि एयं । तओ भणियं- -अज्ज कुबेर ! किमेसो लक्खो ? | कुबेरेण भणियं — देव ! एसो । कुमारेण वृत्तं - भो! किं दोन्हं एगमित्तेण कित्तिओ वा एगलक्खो ?, न खलु एएण इत्थं पि जम्मे एए चित्तदारया परिमिएणावि वरण सुहिणो भवंति । नय असंपयाणेण अपरिब्भंसो संपयाए । अवि य खीणे य पुन्नसंभारे नियमा विणस्स | तहा अणुदियहं दितस्स वि झिजंति न सायरस्स रयणाई । पुन्न-क्खण झिज्जइ ता रिद्धी न उण चाएण ॥ अदिजमाणा व अन्नेसिं अपरिभुज्जमाणा वि अन्तणा गोविज्जमाणा वि पच्छन्ने रक्खिज्जमाणा वि पयत्तेण असंसयं नस्सइ एसा । किं वा दाणभोग-रहियाए अवित्ति-कम्म-यर-मेत्ताए संपयाए त्ति ता बीयं पि लक्खं देहि । कुबेरेण वृत्तं - जं देवो आणवेइ । अहो ! उदारया कुमारस्स त्तिविम्हिया कुसल निउणा । चित्तवट्टियं पुणो पुणो पिच्छंतेण पढियं कुमारेणमयण-घरिणी नूणं दासी-दसं पि न पावए । ति - णयण - पिया पत्ता लोए तणं व लहुत्तणं ॥ सलिल-निहिणो धूया धूली-समा वि न सोहए । अमर-महिला हीला-ठाणं इमीए पुरो भवे ॥ चिंतियं कुसल - निउणेहिं- - कयत्था कणगवई कुमारी जा कुमारेण एवं बहु मणिज्जइ । संपत्तमम्हाण समीहियं । एत्थंतरे मज्जण समउ त्ति उट्ठिओ कुमारो | गया नियावासं कुसल निउणा । एवं कुमार सेवा - परा ठिया कितियं पि कालं । कुमार-रूवं आलिहिऊण चित्त वहए पत्ता कणगपुरं । दंसिओ कुमार- पडिच्छंदओ कणगडयस्स । कहिओ कुमार - वृत्तंतो । भणियं रन्नाठाणे अणुराओ कुमारीए । इमं पइ अणुरत्तो य कुमारो । तओ चउरंग-बलकलिया पेसिया कणगवई । Jain Education International १०९ पत्ता मायंदीए इंदीवर - लोयणा पसत्थ- दिणे | परिणीया कुमरेणं एसा लच्छि व्व कण्हेण ॥ अह नरचंदो राया रज्जमि निवेसिऊण नरसिंहं । पव्वज्जं पडिवन्नो मुणिचंद - मुणीसर-समीवे ॥ For Private & Personal Use Only ________ www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy