SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पृष्ठ ११४. कुमारपालप्रतिबोध-सङ्केपः । (वरुणकथानकमत्रानुसन्धेयम्) चौर्य-मृतधना- रन्ना भणियं-भयवं ! पुव्वं पि मए अदिन्नमन्नधणं। पहरणनिषेधः। न कयावि हु गहियव्वं निय-रज्जे इय कओ नियमो॥ जो उण कयाइ कस्स वि कयावराहस्स कीरए दंडो। सो लोय-पालण-निमित्तमव्ववत्था हवइ इहरा ॥ जं च रुयंतीण धणं महंत-पीडा-निबंधणत्तेण । बहु-पाव-बंध-हे अओ परं तं पि वजिस्सं ॥ गुरुणोक्तं न यन्मुक्तं पूर्व रघु-नघुष-नाभाग-भरत प्रभृत्यु/नाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् संतोषात्तदपि रुदतीवित्तमधुना ___ कुमार-क्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥ इय सोमप्पह-कहिए कुमारनिव- हेमचंद-पडिबद्धे । जिण-धम्म-प्पडिबोहे समथिओ पढम-पत्थावो । इत्याचार्यश्रीसोमप्रभविरचित कुमारपालप्रतिबोधे प्रथमः प्रस्तावः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy