SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोध-सङ्केपः। (द्यूतविषये नलचरितमत्रानुसन्धेयम् ) राज्ञो द्यूतपरि- एयं सोऊण भणियं रन्ना-भयवं ! न मए त्यागः । राज्येऽपि अक्खाइ-जूएण कीलामेत्तं पि कायव्वं । गुरुणा राजादेशेन वुत्तं-महाराय ! जुत्तं तुम्हारिसाणं विणिज्जियतनिषेधः। अक्खाणं अक्ख-जूय-वजणं । मंतीहि विनत्तो राया-देव ! देवेण ताव सयं परिचत्तं एवं, अओ सव्वत्थ रज्जे निवारिजउ त्ति । रन्ना वुत्तंएवं करेह । 'आएसो पमाणं' ति भणंतेहिं तेहिं तहेव कयं । गुरुणा भणियं-सव्वाणत्थनिबंधण परि-हरसु पर-रमणि-सेवणं । जओ कुलु कलंकिउ मलिउ माहप्पु, __ मलिणीकय सयण-मुह, दिन्नु हत्थु नियगुण-कडप्पह, जगु झंपिओ अवजसिण, वसण-विहिय सन्निहिय अप्पह । दूरह वारिउ भहु तिणि ढकि उ सुगइ-दुवारु । उभय-भवुब्भड-दुक्ख-करु कामिउ जिण परदारु ।। सरहस-नमिर-नरेसर-चूडा-चुंबिजमाण-चलणो वि । पर-महिलमहिलसंतो पजोओ बंधणं पत्तो ॥ (पारदार्ये प्रद्योतकथाऽत्रानुसन्धेया ) वेश्या-परदारा- रत्ना वुत्तं-भय ! मूलाओ चिय मए परित्थीओ। गमन-परित्याग:। दूरं भयंकरीओ भुयंगमीओ व्व चत्ताओ । पर रमणि-पसत्त-मणो पाएण जणो न को वि मह रज्जे । गुरुणा भणियं-धन्नो सि जो परित्थी-नियत्तो सि ।। कमलाण सरं रयणाण रोहणं तारयाण जहा गयणं । परदार-निवित्ति-वयं वनंति गुणाण तह ठाणं ।। अह गुरुणा वागरियं-वेसा-वसणं नरिंद ! मुत्तव्वं । दविणस्स विणासयरं जं कमल-वणस्स तुहिणं व ॥ जं नीर-रासि-महणं व कालकूडं जणेइ खयरोगं । कवलेइ कुलं सयलं जं राहु-मुहं व ससि-बिंबं । धूमो व्व चित्त-कम्मं जं गुण-गणमुज्जलं पि मलिणेइ । जं दोसाण निवासो वम्मिय-विवरं व भुयगाणं ।। पृष्ठ ८३. पृष्ठ ८४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy