SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रस्तावः] दाने धन्यकथानकम्। १९३ ता किं कुणंति कोवं निकारण-वेरिणो हि खला ॥ किञ्चनाकारणरुषां सङ्ख्या सङ्ख्याताः कारणक्रुधः। कारणेऽपि न कुप्यन्ति ये ते जगति पञ्चषाः ॥ ता मे इमाण मण-दुक्ख-कारणमजुत्तमिह अवत्थाणं । पर-पीडा-परिहारं कुणंति जम्हा महापुरिसा ॥ इय चितिऊण धन्नो एगागी निग्गओ निय-पुराओ । भमइ महिं नगरागर-गिरि-सरियाराम-रमणिज्ज ॥ अन्न-दिणे मग्गासन्न-वत्ति-खित्ते ठिएण एकेण । दिहो कुडुबिएणं अहो ! विसिट्ठागिई एसो॥ इय परितुट्ठ-मणेणं भणिओ भो एहि मुंजसु इह त्ति। . तत्थ निसन्नो धन्नो निय-भजं करिसगो भणइ ॥ भुंजावसु पहियमिणं परमन्नं मज्झ भत्तमाणीयं । तीए दिन्नं धन्नो परमन्नं भुंजए जाव ॥ दीणार-कलस-कंठे ताव हलं करिसगस्स संलग्गं । तं उक्खणिउं धन्नस्स अग्गओ करिसओ भणइ॥ तुह पुन्नेहिं पत्तं मए निहाणं इमं अओ गिण्ह । धन्नो उदार-पयई जंपइ गिण्हसु तुमं चेव ॥ धन्नोवि परिभमंतो कमेण रायगिह-पुरवरं पत्तो। बाहिं तस्सारामे सहयार-तलम्मि वीसमिओ॥ दहण कुसुम-वालो मालागारो मणोहरं धन्नं । हरिसवसा नेह गिहं सपरियणो से कुणइ भत्तिं ॥ तत्थासि सेणिय-निवो जस्स फुरंत-प्पयाव-फण-रयणो । करवाल-काल-सप्पो पियइ रणे वेरि-जस-दई॥ निम्मल-सील-गुणाभरण-धारिणी तस्स धारिणी देवी । जण-मण-हरं पसूया धूयं नीइ व्व सा कित्तिं ॥ रन्ना घोसावियं नयरे-अजजा काविधूया जाया सा मे कहियव्वा । तत्थ गोभहो इन्भो तस्स भारिया भद्दा तंमि दिणे जाया तीए धूया। तहा तस्सेव कुसुमपालस्स भजाए जाया धूया। ते दोवि घोसणं सुणिऊण कहंति रन्नो अम्ह जायाओ धूयाओ। रन्ना सम्माणिऊण भणिया ते मम धूयाए दो वि २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy