________________
प्रस्तावः]
भोगोपभोगवते जयद्रथ-कथा ।
३५७
कदाचिद्राजपुत्रोऽसौ पुत्रजन्ममहोत्सवे । मन्त्रिणा मन्त्रगुप्तेन भोजनार्थ न्यमन्त्र्यत ॥ समये तद्गृहं गत्वा स सर्वरसपेशलाम् । भोक्तुं रसवतीं यावत् निषण्णः कनकासने ॥ तावत्तत्र मुनिः कश्चिन् मासक्षपणपारणे । भिक्षार्थ क्षमिणां धुर्यो धर्मो मूर्त इवागमत् । तं दृष्टुन्दुमिवोदुन्वान् समुल्लासमुपागतः । तस्मै निष्पापमाहारं मन्त्री पुण्यमतिर्ददौ ॥ मांसानि घोलवटकानन्तकायानि चोत्क्षिपन् । दातुं दत्तावधानेन साधुना स न्यषिध्यत ॥ मन्त्रिणा प्रणतः साधुर्निर्गतः स्वाश्रयं ययौ । कुमारो भोजनं कृत्वा मन्त्रिणं पृष्टवानिदम् ॥ मांसादीन्यग्रहीद्यन्न मुनिः किं तत्र कारणम् । मन्त्र्यूचे देव ! नो वेझिन चाप्राक्ष्यं मुनि तदा ॥ यद्येषि त्वं तदा गत्वा पृच्छामः साम्प्रतं मुनिम् । कुमारोऽवोचदीक्षा द्रष्टव्याः परमर्षयः ॥ इत्युक्त्वा मन्त्रिणा साध स मुनेराश्रमं ययौ । मुनिं नत्वा पुरस्तस्य प्राञ्जलिर्निषसाद च ॥ साधुरुग्रभवदावसमुत्थं विप्लवं प्रशमयंस्तनुभाजाम् । कर्तुमारभत मन्द्रनिनादो देशनामृतवृष्टिमिवान्दः ॥ आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः ॥
कुमारोऽवसरेऽपृच्छत् किं त्वं मन्त्रिगृहं गतः । मांसादीन्यतिहृद्यानि दीयमानानि नाग्रहीः ॥ मुनिनोक्तं कुमारास्तां मुनीनां गृहिणामपि । जिनैर्निषिद्धं मांसादि व्रते भोगोपभोगयोः॥ कुमारोऽवोचदाचक्ष्व मुने ! तत्कीदृशं व्रतम् । भोगोपभोगयोः सर्व स्वरूपं तस्यासावब्रवीत् ॥ ततोऽसौ भोगयोग्यानां वस्तूनामकरोन्मितिम् । तत्याजाजन्म भोगार्थ रात्रावशनखादिमे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org