________________
कुमारपालप्रतिबोधे
[चतुर्थः
मधुमांससुरादीनां नित्यं विरतिभग्रहीत् । उपभोगाईवस्तूनां मानं कुर्वन्नसो पुनः ॥ एकैव स्त्री ममाजन्म भोग्येति प्रत्यपद्यत । जगृहे गृहिणां धर्मो मन्त्रिणा साधुसन्निधौ ।। उभावपि मुनि नत्वा सद्धर्मप्रतिपत्तितः। धन्यं मन्यौ मुदापूर्णौ स्वं स्वं गेहमगच्छताम् ॥ अथ रात्रौ पितुः पादान् पर्युपास्य जयद्रथः । अङ्गरक्षपरिक्षिप्तः प्रसुप्तः स्वनिकेतने ॥ अरे ! गृहीत गृह्णीत हेतिं हत हतेति सः । जल्पन्निशीथे पल्यङ्कादाकर्षन् खड्गमुत्थितः ॥ तस्यैवं शब्दमाकण्यं पश्यद्भिः पत्तिभिर्दिशः । ददृशे केसरी साक्षात् कृतान्त इव भीषणः ॥ निजाङ्कमृगनिर्भेदभीतेन प्राभृतीकृताः।। कला इव मृगाङ्केण यो दंष्ट्राः कुटिला ददौ ॥ हस्तिभ्रान्त्याहलान्मेषादात्तैरिव तडिद्गणैः। कडारैः केसरैः कीर्णं स्कन्धदेशमुवाह यः॥ तं हन्तुं पत्तयो यावत् करवालानुक्षिपन् । निश्चक्राम मृगारातिस्तावत्तूर्णपदक्रमः ॥ पत्तिभिर्वार्यमाणोऽपि कुमारस्तस्य पृष्ठतः। ययौ शीघ्रमुभौ प्राप्तौ पुरप्राकारसंनिधिम् ॥ वप्रं बडप्रतोलीकं ललले फालया हरिः। विद्युदुत्क्षिप्तनाम्नाऽऽशुकरणेन नृपात्मजः॥ प्राकारलवनाशक्ता निवृत्ताः पत्तयः पुनः । अमुं कुमारवृत्तान्तं जवाद्राज्ञे व्यजिज्ञपत् ॥ कुमारान्वेषणं कर्तुं शोकमस्तोकमुद्रहन् । चतुरङ्गचमूयुक्तः क्षमापतिर्निरगाद् गृहात् ॥ कुमारपदचिह्वेन पथा गच्छन्बहिः पुरात् । वैरोट्या भवनेऽद्राक्षीत् कुमारं पतितं नृपः । भूपः समुच्छलन्मूर्छासमुच्छादितचेतनम् । सद्यः शीतोपचारेण किञ्चित् स्वस्थीचकार तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org