SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कुमारपालस्य सत्रागार-पोषणशालादिकरणम् । मुक्को न जाइ दूरं इय आसंसाए दाणं पि॥ मोक्खत्थं जं दाणं तं पइ एसो विही मुणेयव्यो । अणुकंपा-दाणं पुण जिणेहिं कत्थ वि न पडिसिद्धं ॥ पत्तंमि भत्ति-जुत्तो जीवो समयंमि थोयमवि दितो । पावेइ पावचत्तो चंदणबाल व्व कल्लाणं ।। (दानविषये चन्दनवालादीनां कथानकान्यत्राऽनुसंधेयानि) कुमारपालस्य हेम. एवं सोउं मुणि-दाण-धम्म-माहप्पमुल्लवइ राया । पृष्ठ २११. चन्द्रसूरि प्रति स्व. भयवं! गिण्हह मह वत्थ-पत्त-भत्ताइयं भिक्खं ॥ गृहे भिक्षाकरणप्रा- तो वजरइ मुणिंदो इमं महाराय ! राय-पिंडो त्ति । र्थना, राजपिण्ड- भरहस्स व तुह भिक्खा न गिहिउं कप्पड़ जईणं ।। ग्रणे सूरेनिषेधश्च। (राजपिण्डे भरतचक्रिकथावाऽनुसन्धेया ) इय गुरु-वागरियं भरह-चरियमायन्निर कुणइ राया। पुत्र २१९. जइ मह भिक्खा न मुणीण कप्पए राय-पिंडो त्ति ।। तत्तो भरहो व्व अहं पि भोयणं सावगाण वियरेमि । गुरुणा वुत्तं जुत्तं अणुसरिउं उत्तम-चरितं ।। कुमारपालस्य सत्रा- अह कारावइ राया कण-कोट्ठागार-वय-घरोवेयं । गार-पौषधशालादि सत्तागारं गरुयाइ भूसियं भोयण-सहाए । करणम् । तस्सासन्ने रन्ना कारविया वियड-तुंग-वरसाला । जिण-धम्म-हत्थि-साला पोसह-साला अइविसाला ।। तत्थ सिरिमाल-कुल-नह-निसि-नाहो नेमिणाग-अंगरुहो । अभयकुमारो सेट्ठी कओ अहिट्ठायगो रन्ना ।। इत्थंतरंमि कवि-चकवट्टिसिरिवाल-रोहण-भवेण । बुहयण-चूडामणिणा पयंपियं सिद्धवालेण ॥ देव-गुरु-पूयण-परो परोक्यारुजओ दया-पवरो। दक्खो दक्खिन्न-निही सच्चो सरलासओ एसो । किच्चक्षिप्त्वा तोयनिधिस्तले मणिगणं रत्नोत्करं रोहणो रेण्वाऽऽवृत्य सुवर्णमात्मनि दृढं बद्धा सुवर्णाचलः । पृष्ठ २२०. मामध्ये च धनं निधाय धनदो बिभ्यत्परेभ्यः स्थितः किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददत् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy