SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४२२ कुमारपालप्रतिबोधे [पञ्चमः हा ताय! ति-जय-विक्खाय ! अतुल-ववसाय ! साहस-सहाय !। तुमए इक्केण विणा भुवणं सुन्नं व मन्नेमि ॥ इय सोय-परो चंदो नीओ मित्तेण संनिहिं गुरुणो । भव-निव्वेय-पहाणा तस्स कया देसणा गुरुणा ॥ संसारासारतां दृष्ट्वा शोकः कार्यो न धीमता । लोभस्तु परिहर्तव्यः सर्वानर्थनिबन्धनम् ॥ कृतसर्वविनाशेन सर्वव्यसनवेश्मना । लोभेन लभते जन्तुःखानि जातु नो सुखम् ।। वन्हिस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि स्तबल्लोभघनाघनैरपि धनैर्जन्तुने संतुष्यति । नत्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्याऽऽत्मा तदहं मुधैव विधाम्येनांसि भूयांसि किम् ॥ इति श्रुत्वा चन्द्रो रचितजिनधर्माभ्युपगमः स्त्रियौ पूर्वे त्यक्त्वा सपदि परिणीताऽन्ययुवतिः। अकुर्वन्नारम्भं विपुलमलघु लोभमभजन् । जिनानर्चन् साधून सु]परिचरन् जन्म नयति ॥ स्वद्रव्यैर्जिनमन्दिराणि रचयत्यभ्यर्चयत्यऽर्हत स्त्रित्त्या वतिनां तनोत्युपचयं वस्त्रान्नपात्रादिभिः। धत्ते पुस्तकलेखनोद्यममुपष्टभ्नाति साधम्मिकान् दीनाद्युद्धरणं करोति कलयत्येवं स पुण्यार्जनम् ॥ वयसि परिणतेऽसौ लोभमालोच्य विश्वं विषयविषविषण्णः साधुदीक्षां प्रपन्नः । तनुमतनुतपोभिः कर्शयित्वाऽऽयुषोऽन्ते दिवमगमद्वाप्तो निवृतिं च क्रमेण ॥ इति लोभविपाके सागर-कथा ॥ इय हेमसूरि-मुणि-पुंगवस्स सुणिऊण देसणं राया। जाणिय-समत्त-तत्तो जिण-धम्म-परायणो जाओ। तो पंच-नमुक्कारं सुमरंतो जग्गए रयणि-सेसे । चिंतइ अय दो वि हिय(?)*देव-गुरु-धम्म-पडिवत्तिं ॥ * अस्पष्टार्थोऽयं पाठः । जिनमण्डनगणिविरचित-कुमारपालप्रबन्धे तु 'चिंतइ य दोवि हियए' (पृ. ०७ प्र०) इत्येवमुपलभ्यते । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy