SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २५८ कुमारपालप्रतिबोधे इय तेसिं संलावं सोउं तुट्ठा य तट्ठा य ॥ कण्हस्स रुपिणी निवडिऊण चलणेसु विन्नवइ एवं | रक्खेसु रुपिणो मज्झ भाउणो जीवियं नाह ! ॥ हरिणा भणिओ रामो रक्खेज इमीइ भाउणो जीयं । कहो वि सयं पुण रुप्पिणीइ सह निय-पुरिं चलिओ ॥ जलहि-जलं पिव मच्छो विलोलए परबलं बलो पबलो । लीलाए मुसलेणं चूरंतो करडि-संघायं ॥ तो कुविओ सिसुपालो ढुक्को भामिय-कराल-करवालो | हणिउं मुसलेण बलेण सो वि गय-पोरिसो विहिओ ॥ अह धाविओ सदप्पो रुप्पी धिट्ठोसि रे ! तुमं गोव ! । जो मह पुरओ चिट्ठसि इय जंपतो हलहरेण ॥ आयड्डि रहाओ हलेण हणिउं तल-प्पहारेण । धरणीइ पाडिओ छिन्न- धणु-गुणो लुलिय- केसो य ॥ भणिओ मुक्कोसि मए रे ! जीवंतो दयाइ गच्छ गिहं । इय विहिय-वेरिविजओ कण्ह - समीवं गओ रामो ॥ वारवई पवेसे भणिया कण्हेण रुपिणी एवं | धणएण निम्मिया जा मज्झ कए सा पुरी एसा ॥ कण्हो भणिओ तीए गुरु-यण-दिन्नाओं गरुय-विभवाओ । बहु-परिवार - जुयाओ भजाओ तुज्झ चिति ॥ एगागिणी अहं पुण आणीया बंदिणि व्व इह तुमए । ता तह करेसु तासिं जह नाह ! न होमि हास -पयं ॥ कण्हेण जंपिया सा मा बीह पिए ! तहा करिस्सामि । जह चूडामणि भूया होसि तुनं सव्व-भजाणं ॥ तो गंतुं उज्जाणे अवणेउं सिरि-घरे सिरी-पडिमं । तट्ठाणे साठविया कण्हेण इमं च सिक्खविया ॥ सच्चा-पमुहाउ अंतेउरीउ सिरि-पणमणत्थमेत्थ जया । आगच्छंति तथा खलु अणमिस-नयणा हवेज्ज तुमं ॥ अह कण्हो निय-भवणे पत्तो सच्चाइ पुच्छिओ एवं । कत्थ तुह वल्लहा सा ? सो जंपइ सिरि-घरे अस्थि ॥ तदंसणूसुयाओ गयाओ सव्वाओं तत्थदेवीओ । Jain Education International For Private & Personal Use Only [ तृतीयः www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy