SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Jain Education International कुमारपाल दिनचर्यावर्णनम् । नृपस्य जीवाभयदानडिण्डिमै - महीतले नृत्यति कीर्तिनर्तकी । समं मनोभिस्तिमि के कि- तित्तिरिस्तुभो -रण- क्रोड - मृगादिदेहिनाम् ॥ द्यूतासवादीनि नृणां न्यषेधी दिहैव सप्तव्यसनानि भूपः । दुष्कर्मतो दुर्गतिसंभवानि परत्र तेषां त्वमितानि तानि ॥ पदे पदे भूमिभुजा निवेशितै जिनालयैः काञ्चनदण्डमण्डितैः । निवारिता वेत्रधरैरिवोद्धतैः स्फुरन्ति कुत्रापि न केऽप्युपद्रवाः ॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरे रनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुर्व्यधित प्रबोधम् ॥ सानुकम्पा न महीभुजां स्या दित्येष तो वितथः प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन लांव्यः स केषां न कुमारपालः ॥ विचित्रवृत्तान्तसमेतमेतयो चरित्रमुत्कीर्तयितुं क्षमेत कः । तथापि तस्यैव... . . तार्थिना समुद्धृतो बिन्दुरिवाम्बुधेर्मया || इति सोमप्रभकथिते कुमारनृपहेमचन्द्रसम्बद्धे । जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥ इत्याचार्यश्री सोमप्रभविरचितै कुमारपालप्रतिबोधे पञ्चमः प्रस्तावः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy