________________
१५६ कुमारपालप्रतिबोधे
[द्वितीयः सिरीए-देव ! एक-मच्छ-जुयलेण हसियं ति तं असंभवं तुह पडिबोहणत्थं देवयाए कयं । तत्थ एगत्थ जले उप्पन्नं मच्छ-जुयलं एगत्थ उअरे उप्पन्नाणं पुरिसत्थीणं गहणं कहेइ । जं च हसियं तं तेसिं हास-मेत्तं दोसं पयासेइ न पावकारित्तणं । जं पुण न कोई सदोसे पिक्खह त्ति, तं तुज्झ अंतेउरे गरुओ दोसो त्ति पयडेइ । तओ रन्ना माणुसं पेसिऊण निरूवावियं जाव पुरिसो इत्थी इय दुन्निवि भाइहंडाई मोयावियाइं च । परितु?ण रन्ना भणियं-मम अंतेउरे दोसो न संभवइ, जओ महंतं इत्थ जत्तं करेमि । सिरीए वुत्तं-किं ते इमिणा, न अन्नहा होइ । रन्ना वुत्तं-कहं दोसो जाणियब्वो ? सिरीए भणियं-इत्थी जं न लंघिउं सकेइ तं खाइयं तुमं अंतेउर-समीवे खणावेहि, भणसु य मम दुस्सुविण-विघायणत्थं अंतेउरेण सह तन्निवासि-इत्थिगा-जणो खाइ लंघेउ । तं च जे लंघिस्संति ते पुरिसा। तओ रन्ना स-गिहं गंतूण सम्मं तन्निवासिणं इत्थीजणं अवधारिऊण निउणं करावियमिणं । न लंघिया एसा इत्थियाहिं, लंघिया इत्थी-रुवेहिं पुरिसेहिं । साहिया ते रन्नो । निख्वाविया अणेण जाव पुरिसा चेव त्ति । कुविओ तेसिं राया। अणियं अणेण-अरे ! नगरे हिंडाविऊण अप्प-मसाई खावेह । सिरीए वुत्तं-न जुत्तमेयं, एवं कीरमाणे कुलमालिन्नं । एवं पि एयं रक्खियं न सुरक्खियं होइ। जओ
भवियव्वं सुहमसुहं च होइ जीवस्स किं पयत्तेण ।
जलण-विरोहि-जलत्था वि जलण-दड्डा झसा नायं ॥ एवमेयं ति पडिवन्नं रन्ना । परिचत्तमीसालगत्तणं । पुणो वि सिरीए कहिओ जिणिंद-धम्मो, गाहिओ राया सावगत्तं । त्तुट्टेण रन्ना पूजिया सिरी । सिरिं पुच्छिऊण तए वटियव्वं ति भणिऊण दिन्नं मंति-पयं पियंकरस्स ।
जं जं मणुन्नमन्नं वत्थं पत्तं च समय-अणुकूलं। पुव्व-भवन्भासेणं गुरूण तं तं सिरी देइ ॥ अन्न-दिणे गुरु-पासे पियंकरो सह सिरीए संपत्तो। भणइ भयवं ! सिरीए किं पुव्व-भवे कयमिमीए ?॥
जं इमीए निरूवमं रूवं, विसुद्धा बुद्धि, निम्मला धम्म-सडा, उत्तमा देव-गुरु-भत्ती । गुरुणा वृत्तं, सुण-कुसत्थले नयरे केसवो गिहत्थो । तस्स कमल-दलच्छी लच्छी भन्जा । केसवस्स रुद्दो मित्तो । कयाइ केसवे वाहिं पत्ते : आगओ गिहं रुद्दो विसय-सुहत्थं अन्भत्थिया तेण लच्छी । कोव-पज्जाउल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org