________________
प्रस्तावः] गुरुसेवायां लक्ष्मीकथा
१५५ गोसम्मि तलारेणं रनो पासं पियंकरो नीओ। सहिओ सिरीए रन्ना वि पुच्छिओ भो ! किमेयं ति?॥ भणियं पियंकरेणं अहं खु जणयावमाणओ चलिओ। देसंतरं इमा वि हु मज्झ पिया सह मए चलिया ॥ इह रयणीए वसिउं पिया-समेओ पगे गमिस्सामि । तो कह वि तलवरेणं दिट्ठो रुडो य मूढेणं ॥ भणियं महायणेणं जिणदत्त-सुया इमा सिरी नाम । एसो इमीए भत्ता पियंकरो इत्थ किमजुत्तं ?॥ तो रन्ना सो मुक्को सिरी-समेओ गओ नियय-गेहं । लज्जोणओ पयंपइ पिए! अहन्नो कु-पुरिसोऽहं ॥ जो गुण-रयणिक-निहिं तुमं विमुत्तुं महामि पर-महिलं । अहवा नीयस्स जणस्स होइ नीयं चिय चरित्तं ॥ ता खमसु मज्झ एवं अवराहमओ परं पर-महिलं ।
मणसा वि न पत्थिस्सं जावजीवं तुम मुत्तुं ॥ सिरीए जपियं पिययम!
जे परदार-परम्मुहा ते बुचहिं नरसीह ।
जे परिरंभहि पर-रमणि ताहं फुसिजइ लीह ॥
ता जुत्तं कयं पिएण, जं संपयं पि परदार-निवित्ती विहिया। एवं परुप्परं सिणेह-पराण ताण वोलीणो कोइ कालो। नरसुंदरो य राया अचंतं ईसालू घरे वारे य विरुड-पुरिसत्थीणं जोइयं पि न सहइ । कहं चि तद्दिट्टीए हसंतं सहोयरं पुरिसत्थी-जुगं गहियं दंडवासिएहिं । निजए रायकुलं जाव ताव मच्छिगह-समीवे कहकहाए हसियं एक-मच्छेण, भणियं च न कोइ सदोसे पेक्खइ । निवेइयमिणं दंडवासिगेहिं रन्नो । विम्हिओ एसो । को एत्थ परमत्थो त्ति जाणणत्थं दवाविओ नगरे पडहओ, जो एयं अत्थं कहेइ तस्स राया अमच्च-पयं पयच्छेइ । सुयमिणं सिरीए, भणिओ य पियंकरो एयमत्थं अहं कहिस्सं, अओ छिवेस तमं पडहयं छित्तो अणेण पडहओ। मुणिय-वुत्तंतेण रन्ना आहओपियंकरो। तेणावि भणिया सिरी-पिये! किं इण्हिं कायव्वं ?। सिरीए वुत्तं-एरिसमिणं कज्जं, जं मए चेव साहियव्वं, ता उद्दिस ममं ति । पीयंकरेण गंतूण राया भणिओ-देव ! मम महिला कहिस्सइ । सोहणतरं ति तुट्ठो राया । आगओ पियंकर-घरं निसन्नो सिंहासणे । आगमाणुसारिणा पाइभेण चिंतिऊण भणिओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org