SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २२० कुमारपालप्रतिबोधे [ तृतीयः रेवावृत्य सुवर्णमात्मनि दृढं बद्धा सुवर्णाचलः। क्ष्मामध्ये च धनं निधाय धनदो बिभ्यत्परे यः स्थितः किं स्यात्तः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददत् ॥ ता जुत्तं देव ! कयं तुमए जं इत्थ धम्म-ठाणंमि । अभयकुमारो सेट्ठी एसो सम्वेसरो विहिओ ॥ घय-कूर-मुग्ग-मंडग-वंजण-बडयाइ-कय-चमकारं । सकार-पुव्वगं सावयाण सो भोयणं दे ॥ वत्थाई पसत्थाई कुटुंब-नित्थारणथमत्थं च । एवं सत्तागारं कयं नरिदेण जिण-धम्मे ॥ इति सत्रागारवक्तव्यतायां भरत-कथा । इय जीव-दया-हेउं संसार-समुद्द-संतरण-सेउं । दाणं मोक्ख-निदाणं कहि ऊण गुरू भणइ एवं ॥ जीव-दयं काउमणो मणुओ सीलं नरिंद ! पालिज । जम्हा जिणेहिं पणिओ सेहुण-सन्नाइ जीव-वहो । रमणीण संगमे होइ मेहुणं तं धणं विणा न हवे । होइ घणं आरंभाओ तत्थ पुण नत्थि जीव-दया ॥ अगणिय-कजाकजा निरग्गला गलिय-उभय-लोय-भया । मेहुण-पसत्त-चित्ता किं पावं जं न कुव्वं ति॥ जलणो वि जलं जलही वि गोपयं पव्वओ वि सम-भूमी। भुयगो वि होइ माला विसं पि अमयं सुसीलाण ॥ आणं ताण कुणंति जोडिय-करा दास व्व सव्वे सुरा मायंगाहि-जलग्गि-सीह-पमुहा वटंति ताणं वसे । हुज्जा ताण कुओ वि नो परिभवो सग्गापवग्ग-सिरी ताणं पाणि-तलं उवेइ विमलं सीलं न लुपंति जे ॥ विप्फुरद ताण कित्ती लहंति ते सग्ग-मोक्ख-सुक्खाई। सीलं ससंक-विमलं जे सीलवइ व्व पालंति ॥ तं जहाइत्थेव जंबुदीवे भारह-वासंमि वासवपुरं व । कय-विबुह-जणाणंदं नंदणपुरमत्थि वर-नयरं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy