SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रस्ताव: ] भोगोपभोगते जयद्रथ - कथा | आश्चर्य चित्रचातुर्य चित्ताभिप्रायसूचकम् । तथा ह्यस्या दृशोर्युग्मं बाष्पबिन्दूनि च क्षरत् ॥ प्रम्लानमाननं चञ्चूः शिथिलात्तमृणालिका । ग्रीवाऽतीव था पक्षद्वन्द्वमुत्पतनाक्षमम् ॥ शून्यं चेदमवास्थानमवस्थां विरहातुराम् । आख्याति व्यक्तमेतस्या अनाख्यातामपि स्वयम् ॥ कलाविदीदृशी कस्मादियत्कालं सखि ! त्वया । नानीतेयं गृहे क्षित्वा निधानमिव किं धृता ॥ इत्यादिभिर्विनोदैस्तास्तस्थुः प्रीतिपराश्चिरम् । श्रेष्ठिपुत्री कुमारश्च भोक्तुं स्वं सद्म जग्मतुः ॥ ( ततः स्वं सदनं गत्वा विलम्ब्य च कियच्चिरं ॥ मध्याह्नेऽगमदेकाकी स्त्रीरूपेण जयद्रथः । श्रीमत्याः पार्श्वमालापैः क्षणं नीत्वा जगाद ताम् ॥ रमणी रमणीयाऽपि विना पतिपरिग्रहम् । ऋते सुवर्णसम्बन्धं मणीव न विराजते ॥ ततः कञ्चिज्जगन्नेत्रानन्दनं नृपनन्दनम् । विशालकुलसम्भूतं परिणेतुं त्वमर्हसि ॥ राजपुत्री जगादेवं पूर्व रूपादिभिर्गुणैः । आत्मतुल्यमपश्यन्ती मर्त्य कमपि नाश्रयम् ॥ पश्चान्नैमित्तिकादिष्टदेवताराधनावशात् । स मयाऽदर्शियश्चित्ते टङ्कोत्कीर्ण इव स्थितः ॥ लोकोत्तरगुणाधारं दूरस्थमपि तं विना । न शक्रमपि भर्तारं कर्तुमिच्छति मे मनः ॥ उवाचैवं कुमारस्त्री यद्येवं यौवनं तव । भोगशून्यं वृथारण्ये मालत्या मुकुलं यथा ॥ दविष्ठः स यतस्तस्य पक्षौ नोत्पतनक्षमौ । न नभोगामिनी विद्या कथं स्यात्तेन सङ्गमः ॥ वल्लभे दुर्लभे सुन ! कुरुष्वान्यमपि प्रियम् । किं हि शाल्योदनालाभे भुज्यते न युगंधरी ॥ बभाषे श्रीमत्या न पतिमुचितं यद्यपि लभे Jain Education International For Private & Personal Use Only - पाठान्तरम् ) ३६३ www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy