________________
प्रस्तावः ]
वेश्याव्यसने अशोककथा । कवड-कुडुंब-कुडिओ विवेय-मायंड-मेह-मालाओ।
निचं पर-चंचण-विहिय-अहिणिवेसाओ वेसाओ॥ ललियाए अच्चंताणुरत्तो मयण-सरिस-गत्तो दत्तो नाम इन्भो, सो तीए देह जं मग्गियं धणं , न करेइ पणय-खंडणं । पिच्छए निरुवमरुवं पि वेरिणि व नियधरिणिं । ललियावि तं पसुत्तं विक्षुत्तूण अमेण सह रमइ । जग्गिएण दत्तेण कत्थ गयासि त्ति पुच्छिज्जंती करेइ माइ-पिइ-देवगुरुसंतीए सवहे-- तुमं विमुत्तूण न मए मणेणावि अन्नो चिंतिओ ति । असोएण चिंतियं
सवहे कुणंति अलिए रंजंति परं सयं न रज्जति ।
गिण्हति धणं चिय नहु धणेण धिप्पंति वेसाओ॥ रंभाए जोव्वणारंभे वियंभिय-हरिसो अस्थि मुडो नाम पुरिसो।
भणिओ सो रंभाए-मुद्ध ! मए किंपितुज्झ जइ कज्जं । ता किजउ घरवासो आजम्म जो न विहडेइ ॥ मह बाइयाए अप्पसु भूरिधणं अज्ज एग-मुट्ठीए। जेण तुमं निव्विग्धं मह संग-सुहं लहसि सिग्धं ॥ उक्खणिऊण निहाणं घराउ मुडेण अप्पियं तीए । किं वा न कुणइ किं वा न देइ पुरिसो रमणि-लुडो ॥ तं कुट्टिणीए गहिऊण जंपियं झत्ति तुर-चित्ताए। मह धूयाए सद्धिं विलस तुमं वच्छ ! आजम्मं ॥ कइवय-दिण-पज्जंते नयर-तलारं घरंमि आणेउं । भणिओ मुखो एवं कवडारंभाए रंभाए ॥ पिय-यम ! इमो तलारो बलवंतो मज्झ अप्पए भाडि । ता किं करेमि किं वा भणामि किं भणिहिसि तुमं वा ।। पिय ! सहसु दिवसमेकं पवरा पीई पुणो वि सह तुमए । अन्नह होइ अणत्थो तुह स-कुडुंबस्स अम्हं पि॥ तं वज्ज-वडण-दुसहं वयणं सोउं कहं पि मुद्धेण ।
भीएणाणुन्नायं अन्न न गइ ति दुहिएण ॥ नीहरिओ भवणाओ तत्थ पवेसं पुणो वि अपावंतो। रंभा-संजोय-सुहस्स तह य विहवस्स सो चुक्को ॥ असोएण चिंतियं
अकयन्नु-गामणीओ सिरोमणीओ धणंधलमणाण। .
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org