________________
२०२ कुमारपालप्रतिबोधे
[ तृतीयः कहिं गया सा कन्नग त्ति । कइ वि दियहे हिंडिओ अहं तम्मि नयरे । अलण तीए पउत्तिं सुन्न-चित्तो समागओ एत्थ । अत्थि मे तीए उवरि सिणेहो, किंतु तीए सुडिं अयाणंतस्स नत्थि मे उवाओ तस्संपत्तीए, तहावि नाहं मरणमंगीकरेमि । तुह उण केसरा-संपत्तीए अस्थि उवाओ ।सुए सा परिणिजिही तओ अज कायव्वा तीए रइ-सहियस्स भयवओ मयणस्स पूया। तं च एगागिणी करेइ त्ति कप्पो । तो अम्हे अणागयं चेव त्ति पविसामो नयर-मयण-देवउलं। तओ तीए पविहाए तस्संगगएणेव तव्वेस-गहणेण गमिस्सामि अहं तीए गेहं । तुमं पुण बहु-बोलीणेसु अम्हेसु वेत्तूण केसरं लहुं अचक्कमिजासि त्ति। जुत्ति-संगयं ति सोऊण हरिसिओ वसंतदेवो, भणियं अणेण जुत्ति-जुत्तमेयं, किं तु तुहेत्थ वसणं ति । तया य छिकियं बुड्ढ-माहणीए । कामपालेण वुत्तं न मज्झ तत्थ वसणं किं तु तुज्झ कन्ज-करणेण महंतो अन्भुदओ त्ति। इत्थंतरे निय-कज-संबद्धमेवं जंपियं वुड्ड-माहणेणं-न एत्थ संदेहो त्ति । गहियसउणत्थेण पडिवन्नमिणं वसंतदेवेणं । पविट्ठा दो वि नयरिं । काऊण उचियकिच्चं निग्गया संझाए । पविट्ठा मयण-देवउलं । ठिया पडिमा-पिट्ठओ । थेववेलाए सुओ तूर-रवो, केसरा आगच्छइ त्ति हरिसिया चित्तेणं । कमेण आगया एसा । सा वि पाढ-सिद्धं पिय-समागम-मंतं चिंतंती उइन्ना जंपाणाओ । चडिया मयण-देवउलं । वेत्तूण पियंकरा कराओ पूओवगरणं पविट्ठा तत्थ । आयारो त्ति ढक्कियं तीए दुवारं । कया कामस्स पूया। भणियं चभयवं! रह-रमण ! पचक्खाणि तुज्झ सयल-पाणि-चित्ताणि ता किं जुत्तमेयं जं ममं अणिटेण भत्तुणा जोजेसि । किं न याणसि तुमं वसंतदेवं विणा अन्नत्थ न मे रमइ मणं । किं वा इयाणिं इमिणा उवालंभेण । सव्वहा जम्मंतरे वि तुह पसाएण सो चेव भत्ता हवेज त्ति भणिऊण तत्तोरणे उब्बद्धो अप्पा । निग्गंतूण रक्खिआ सा वसंतदेवेण । कुओ एसो त्ति विम्हिया एसा ।
भणियं वसंतदेवेण-पत्थिओ वम्महाओ जो तुमए । भत्ता भवंतरे वि हु सो एस वसंतदेवोऽहं ॥ मित्तेण सह पविठ्ठो पुव्वं चिय-एत्थ तुज्झ हरणत्थं । ता निय-नेवत्थं पंकयच्छि ! अप्पेसु एयस्स ॥ जेण तुह वेसधारी सपरियणो एस जाइ तुज्झ घरं । अम्हे पुण गयपाए इमम्मि देसंतरं जामो॥ इय भणिया निय-वेसं समप्पए सा वि काम-पालस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelib
www.jainelibrary.org