________________
४०४ कुमारपालप्रतिबोधे
[पञ्चमः सो वियड्डो जेण समं जंपेमि । तं सोऊण कया गोधणेण पहना मए सा निरुत्तरा कायव्व त्ति । सो अभिमान-वसओ वीसरिऊण अप्पणो परस्स य जाई गओ पल्लिं। पविट्ठो पल्लिनाह-भवणं, दिट्ठो तत्थ आसणत्यो पल्लि नाहो। तप्पणमत्थमागया धूया । तं दटुं चिंतियं गोधणेण अहो ! अञ्चन्भुयं इमीए ताव रूवं । भणिओ पल्लिनाहेण गोधणो–को तुमं किमत्थ वा इत्थ आगओ। गोधणेण वुत्तं-सुण,
गोकर्णः कान्यकुब्जे सदसि नरपते ! उज्जयिन्यां जयन्तो वाराणस्यां स्वयम्भूगजपुरनगरे निर्जितः पद्मनाभः ।। भूयांसोऽन्येऽपि मूकव्रतमधिगमिता वादिनो येन सोऽयं पल्लीनाथ ! त्वदीयां दुहितरमधुना गोधनो द्रष्टुमागात् ।।
पल्लिनाहेण जंपियं-पंडिच्च-दप्पेण इत्तियं भूमिमाणीओ तुमं । धूयाए हसिऊण भणियं-एएसिं पंडियाणं व ममाऽवि पराजए समुज्जओ सि, ता सुण; ... मेइणि-संभवित्थी-तणओ चुक्खओ सु पुणु.अजाओ।
जणणि-सहोयरु निय-जणओ जोयइ जगि सविसाओ ॥ इमस्स परमत्थं कहेसु । परिभावंतेणावि नावगओ गोधणेण तस्सत्थो । पल्लिनाहेण वुत्तं-पुत्ति ! तुमं कहसु । तीए भणियं सुणह-वसंतउरे नयरे सुभगा नाम वेसा । सिद्धो नाम वाणि-उत्तो अणुरत्तो तीए । जाया सा गुठ्विणी । तीए पसव-मासे चिर-रूढ-वण-रेहं पट्टि-देसे हूण सिद्धेण पुच्छिया अका किं तुह सुयाए एयं ति । तीए कहियं इओ चुद्दसण्हं वरिसाणं परओ चित्त-कसिण-पंचमीए पओसे पुव्व-दिसाए एसा दो-वरिसा मए मेइणीए पडिया पाविया । ता एवं तकेमि कस्स वि सुव्वयंतस्स सगडाओ पडियाए इमीए दिव्व-वसओ चक्केण अताए वि अमयाए एसा चक्क-घसणि त्ति । एवं सोउं सिद्धेण जंपियं-पिय-हराओ इत्थ पुरे मह मायाए मए सह सगडारूढाए इंतीए पडिया पुत्ती ता वरिस-मास-तिहि-समग्ग-पमुहाण संवायाउ ममेसा नूणं स च्चिय लहुय-बहिणी।।
धिद्धी! मए अकज कयं इमीए सह विहि-वसएण । ता किं करेमि वच्चामि कत्थ कह होज मह सुद्धी? ॥ इय सो विसन्न-चित्तो गेहाओ विणिग्गओ गओ कह वि ।
तमपिच्छंती सुभगा दुह-विहुरा मरणमावन्ना ॥ तया तीए झत्ति उयरं दारिऊण कड्डिओ गम्भाओ पुत्तो, संवड्डिओ सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org