SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रस्ताव: ] शीलव्रतपालने मृगावतीवृत्तान्तः । ता मज्झ समप्पसु सिग्धमेव जइ जीविडं महसि ॥ तो भइ सयाणीओ दुरप्प रे दूय ! तुह पहू मूढो । पर- महिलमहिलसंतो नालोयइ उभय- लोय-भयं ॥ जइ सो रागंध-मणो तुमं पि जाणसि न किं अजुत्तमिणं । ता दूओ त्ति अवज्झो मह दिट्ठिी-पहाउ ओसरसु ॥ एवं सयाणिएणं दूओ निव्भच्छिऊण निच्छूढो । पत्तो उज्जेणीए पज्जोय निवस्स तं कहइ ॥ अह कुविओ पज्जोओ चउरंग- बलेहिं रुद्र-महि - वीढो । चलिओ कोसंबीए जलहि व्व विमुक्क-मज्जाओ ॥ तं सोऊण उवितं गरुडं भुयगो व्व संखुहिय- हियओ । तिव्वातिसार - वसओ निहणं पत्तो सयाणीओ ॥ तव्विरह-विहर-हियया मियावई चिंतिउं समाढत्ता । हा हा ! अहं अहन्ना सिरोमणी मंद-भग्गाणं ॥ नमिर-निव चक्क - चूला - चुंबिय चलणस्स अज्जउत्तस्स । जा गुण- गणेक-निहिणो निहण-निमित्तं अहं जाया ॥ हा सीलं रक्खिस्सं कह मिहि जं पई विवन्नो मे । उदयण - नामो वि इमो पुत्तो बालो ति अप्प-बलो ॥ बलिणो सेवा जुत्ता न वरं थी लंपडस्स एयस्स । सा मह कुणइ कलंकं ता इह काउं कवडमुचियं ॥ तो अणुकूल गिराहिं अहं इहत्थावि तं पलोभेजं । असुहस्स काल-हरणं खमं ति समयं पडिक्खामि ॥ इय चिंतिऊण तीए सिक्खविडं तस्स पेसिओ दूओ । गंतूण तेण भणिओ कडय-गओ चंडपजोओ ॥ जंपर मियावई तुमममरत्तं उवगए सयाणीए । तुममेव मज्झ सरणं किं तु सुओ मे अपत्त-बलो ॥ तं पुण मए विमुक्कं पञ्चंत-निवा पराभविस्संति । तं सुणिऊण पहिट्ठो पज्जोय निवो भणइ एवं ॥ मह रक्खगे मिगाव - पुत्तं सक्केज को पराभविडं । तो दूएणं भणियं देवीह इमं पि संलत्तं ॥ अस्थि इमं किं तु तुमं दूरे पासम्मि सीम-भूवइणो । Jain Education International For Private & Personal Use Only २३३ www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy