________________
२७६
कुमारपालप्रतिबोधे
[तृतीयः
एकैकमप्येष मुदं तनोति
कः संहतानां पुनरस्ति मल्लः ॥ जोगे सहोयराणं निय-कुल-गयण-यल-रवि-मयंकाणं । कोसंबीए जायं दिणे दिणे नव-नवं पव्वं ॥ ठाऊण तत्थ कइवय-दिणाई सह जणणि-पमुह-अजाहिं। उजेणीइ पयहा मिलिय च्चिय दो वि ते गंतुं ॥ ठाणे ठाणे पाहुड-सयाई लोयाउ ते पडिच्छंता। जिण-मंदिरेसु पूयं कुणमाणा गरुय-भत्तीए ॥ मुणि-विंदं वंदंता संपत्ता ते वि वच्छगा-तीरं । जत्थरिथ गिरि-गुहाए धम्मजस-मुणी कयाणसणो॥ तन्नमणत्थमुवितं आसन्नं साहु-सावयाइ-जणं । दुटुं निव-जणणी-साहुणीउ गंतुं नमंति मुणिं ॥ ताहिं भणिया नरिंदा गहियाणसणस्स साहुणो अम्हे । पय-पज्जुवासणत्थं चिहिस्सामो इहेव त्ति ॥ निव-पुंगवेहिं भणियं पूयं करिमो इमस्स अम्हे वि । तत्तो सो पइदियहं संवेण नरेसरेहिं च ॥ भत्तीए थुव्वंतो सेविजंतो तहा नमिजंतो। पूया-निरीह-चित्तो मुत्तं देहं गओ सग्गं ॥ ते वि नरिंदा पत्ता उजेणि-पुरीइ साहुणीहिं समं । पालंति चिरं रजं जिणधम्म-पभावणा पवणा ॥ निय-सील-रक्खणत्थं दिक्खं गहिऊण धारीणी देवी । काऊण तवं मुत्तूण देहममरत्तणं पत्ता ॥
इति तपसि धर्मयशो-धर्मघोष-कथा । खेलाई-लद्धीओ तव-प्पभावेण हुंति साहुस्स। गिरिणो व्व ओसहीओ ससि-कर-संगेण दित्ताओ॥ मुणिणो खेल-लवेण वि देहं कुट्टद्धयं पि देहीणं। कोडी-वेह-रसेण व तंबं संपन्नइ सुवन्नं ॥ कत्थूरिया-परिमलो मुणि-देह-मलो समग्ग-रोग-हरो। मुणिणो कर-फरिसेणं अमएण व होइ रोग-खओ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org