SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ८४ कुमारपाल प्रतिबोधे परदार- निवित्ति-वयं वन्नंति गुणाण तह ठाणं ॥ अह गुरुणा वागरियं - वेसा - वसणं नरिंद ! मुत्तव्वं । दविणस्स विणासयरं जं कमल-वणस्स तुहिणं व ॥ जं नीर - रासि महणं व कालकूडं जणेइ खयरोगं । कवलेइ कुलं सयलं जं राहु- मुहं व ससि-बिंबं ॥ धूमो व्व चित्त कम्मं जं गुण-गणमुज्जलं पि मलिणेइ । जं दोसाण निवासो वंमिय-विवरं व भुयगाणं ॥ वेसा - वसणासत्तो तिवग्ग-मूलं विणासिउं अत्थं । पच्छा पच्छायावेण लहइ सोयं असोओ व्व ॥ रन्ना वुक्तं - को सो असोओ ? । गुरुणा भणिओ-सुण, जं चवण- जम्म निक्खमण नाण-ठाणं ति सीयलजिणस्स । भहि विहियसेवं तमत्थि भद्दिलपुरं नयरं ॥ तत्थ जसभदो राया । अरि-कामिणीण कुंकुम - कच्छूरी - कज्जलाई अंगेसु । जस्स करवाल - धारा जलेण सहस त्ति धोआई ॥ तस्स सम्मओ समओ व्व बहुयत्थ-संगओ गओ व्व पवत्तिय दाण-पसरो सरो व्व धम्म-गुण- जोग-सुंदरो सुंदरो सेट्ठी । तस्स कमल-दल-विसालच्छी लच्छी भज्जा । सा अचंत-वल्लहा वि अवच्च - रहिय त्ति दूमेह मणं सेट्ठिणो । जओ [ प्रथमः विविह-मणि कणय- भूसण- जुया वि जुवई विणा अवच्चेण । न विराय वल्लिपल्लवा वि वल्लि व्व फलहीणा ॥ लच्छीए भणिओ सेट्ठी - किं तुमं विसन्नो व दीससि ? । तेण वृत्तं - जं तुमं निरवच्च त्ति तं मह महंतो संतावो । तीए भणियं जइ एवं ता अन्नं परिणेसु । तेण भणियं-पिए ! न मे अन्न-भज्जाए अवचेणावि मण-निव्वुई । तीए वृत्तं - इत्थ नयरे सीयलजिणिंद-मंदिर - दुवार - देसे असोया नाम देवया अत्थि, सा समत्त - जण-पत्थियत्थे पयच्छेइ । ता तीए उवाइयं करेसु । 'जुत्तमेयं' ति भणिऊण गओ सेट्ठी लच्छीए समं सीयलजिण भवणं । कप्पूरकुंकुम-कुसुमच्चएहिं अच्चिओ भयवं । तओ तहेव अच्चिया देवया । भणिया य-देवि ! जड़ ते पभावओ मज्झ नंदणो होही । ता गरुय- विभूईए काहं पूयामहं तुज्झ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy