________________
प्रस्तावः] कुन्दकथानकम् ।
४५ विउव्वियं इंद-जालं । वम्मिआओ उडिओ सप्पो । भणियं अणेण-अरे दुरप्प सप्प ! कीस तए एस राय-पुत्तो विणासिओ ? । नत्थि कोइ इत्थ जो एयस्स रायिगाओ पीसिऊण तक्केण देइ । एवं सोऊण तम्मुह-ठिएण भणियं सेय-सप्पेण-अरे किण्ह-सप्प ! कीस एयं अहिट्ठियं दव्वं ? । नत्थि इत्थ को वि जो एवं खणिऊण लेइ । सुयमिणं देइणीए । राय-पुत्तो एसो त्ति हरिसिआ एसा । चिंतियं अणाए
एसो राय-सुओ वि हु नजइ अन्नारिसो व्व रोगत्तो।
रयणं पि रयावरियं लक्खिज्जइ लिटु-खंडं व ॥ . किंच सच्चमेयं ।
परस्परस्य मर्माणि ये न रक्षन्ति मानवाः ।
त एव निधनं यान्ति वल्मीकोदरसर्पवत् ॥ ता लडो रोग-क्खओवाओ । वोलियाणि अम्हे ताय-विसयं । अओ इहेव कहिंचि करेमि किरियं एयस्स त्ति । तओ तीए अन्नेसमाणीए गामाई दिट्टमासन्नमेव गो-उलं । अन्भत्थिओ तस्स सामी एय-वइयरे । पडिवन्नमणेण, गहिया य धूय त्ति देइणी । पुच्छिऊण सत्य-वाहं ठिया एसा गो-उले । पारडो किरिया-कम्मो । थेव-कालेण व जाओ पउणो रायहंसो। विज्जाहरो व्व मणहरो संवुत्तो । जाओ एस पाव-क्खओ त्ति तुट्टा देइणी । अइकंता कइ विदियहा विसिट्ट-गो-रसाहारेण । को कत्थ तुमं ति पत्थावे पुच्छिओ देइणीए । साहिओ अणेण सम्भावो । चिंतियं देइणीए-अणुकूलो संपयं एयस्स विहि त्ति जुत्तं स-देस-गमणं । भणिओ य एसो-कुल-हरं ते वच्चम्ह । तेण भणियंएवं करेमि । किं तुगो-उल-वइणो अणुवगरिए न गमणं जुत्तं । देइणीए चिंतियं-महा-सत्तो एसो । भवियव्वमेयस्स संपयाए । साहिओ से निहि-वइयरो। खणिऊण दिन्नं दविणं गो-उल-वइणो । कमेण पत्तो जयंतिं । ठिओ आरामे सहयार-च्छायाए । आगया से निदा । एत्यंतरे अपुत्तो मओ राया सिरिचंदो । अहिवासियाणि दिव्वाणि । निग्गयाणि नयरीओ। गयाणि जत्थ रायहंसो। दिट्ठो अपरिअझंतीए सहयार-च्छायाए एसो। पडिवन्नो दिव्वेहिं । पमोएण पवेसिओ नयरीए । कओ से रायाभिसेओ । पुन्न-बलेण मणोरमो त्ति अणुमओ सामंताईण । अइकंतोकोइ कालो । जयंतीए नवो राय त्ति सुयमिणं महासे णेण । तओ-भो नवनरिंद ! दंडं दाऊण मम भिचो होहि, जुज्झ-सज्जो वा होसुत्ति सिक्खविऊण पेसिओ दूओ। गओ सिग्छ । भणिओ तेण जहाइह रायहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org