________________
कुमारपालप्रतिबोधे
[प्रथमः
सो। पडिभणियमणेण-गरुओ तुह सामी । अओ न किंचि अहं पढमं करेमि । पारडेउण विग्गहे तकालोचियं अवुत्तो चेव करिस्सामि त्ति विसज्जिओ दूओ। पत्तो एस उज्जेणिं । निवेइयमिणं महासेणस्स । कुविओ एसो । तद्दियहे चेव निग्गओ उज्जेणीओ । पयट्टो अणवरय-पयाणएहिं । सुयमिणं निउत्त-पुरिसेहिंतो । देइणीए निवेइयं रन्नो रायहंसस्स । भणिओ य एसो-संदेसगागुरूवं करहि । देहि तुमं पि तदभिमुहं पयाणयं । रायहंसेण वुत्तं-जुत्तमेयं । समालोचियं समं सामंताई हिं। विग्गह-विहाणेण निग्गओ रायहंसो। दु-गुण-पयाणगेहिं लंघिऊण सविसय-संधि मिलिओ महासेण-कडगस्स । बीय-दियहे चेव पवत्तमाओहणं महया विमद्देण । जिओ महासेणो पाडिऊण बद्धो य । सद्दाविया ण देइणी। भणिया य-किमित्थ जुत्तं ति ?। तीए भणियं-संपूइऊण विसज्जणं सज्जणस्स । एवं ति पडिवनं रन्ना । सयमेव भग्गा पहारा। बडा वण-पट्टया । एत्थंतरे समागया देइणी । चलणेसु निवडिऊण भणिओ राया-ताय ! तुज्झ आसीसाए सा अहं माणेमि अप्प-पुन्नाइं । देइणि त्ति पच्चभिन्नाया रन्ना । जस्स मए दिन्ना एसा तं मुत्तूण अन्नो इमीए पई कओ त्ति लज्जिओ राया। तस्स भावं नाऊण कहिओ सव्व-वुत्तंतो देइणीए । एस कुरुचंद-पुत्तो रायहंसो। एसा वि महासेणधूय त्ति हरिसिया सामंताइणो। अहो ! मए न सोहणमणुचिट्ठियं ति विलजिओ महासेणो । एवमेयं सवो अप्प-पुन्नाई माणइ त्ति जंपियमणेणं । पउण-मणो विसज्जिओ महासेणो । भणियमणेणगच्छामि अहं वणं । मम पुत्ता पुण ते भिच्च त्ति ।।
एवं अणेग-मंडल-सिडीए सो महा-निवो जाओ। पुत्तो य देइणीए राय-मियंको समुप्पन्नो ॥ अह अन्नया नरिंदो विचिंतए किं मए कयं पुव्वं ?। जेण लहिऊण दुक्खं पच्छा सुक्खं अहं पत्तो॥ एत्थंतरम्मि रन्नो मुणिउं पडि-बोह-समयमायरिओ। नामेण नाणभाणू चउ-नाणो तत्थ संपत्तो॥ तस्स पय-वंदणत्थं विणिग्गओ देइणीऍ सह राया। उत्तम-गय-खंध-गओ इंदाणीए सुरिंदो व्व ॥ नमिउं गुरुं निसण्णस्स तस्स सूरी घणोह-सम-घोसो। सग्गापवग्ग-पुर-पह-पवेसणं देसणं कुणइ ॥ पुव्व-कय-सुकय-दुक्कय-वसेण जीवाण होइ सुह-दुक्खं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org