SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधे सनातने वर्त्मनि साधुसेविते प्रतिष्ठिते भूपभयोपपीडितम् ॥ ता अलं इमिणा कुल - कलङ्क- कारिणा दुग्गइ निबंधणेणं दुरज्झवसाएणं । परिचत्तो एस मग्गो खुद्द सत्तेहिं पि । पइदिणं पत्थंतो एसो भणिओ अणाएfara faभाणो न लज्जसि । चिंतियं रन्ना -- नूणं रहबद्बण भएण मं न मन्नए एसा ता वावाएमि तं । तहेव काऊण भणिया एसा - वावाइओ मए भय-कारणं ते । तीए चिंतियं २७० धिद्धी ! मह देहमिणं हा वज्रं पडउ मज्झ रूवंमि । जं जायं मरण-करं गुण-निहिणो अज्जउत्तस्स ॥ अकलंकिय- सीलाए परिओसं कुणइ मज्झ भिक्खा वि । रज्जेण वि तेण अलं जं लब्भइ सील-भंगंमि ॥ तत्तो अवंतिसेणं पुत्तं मुत्तूण धारिणी चलिया । सत्थेण सह कमेणं पत्ता को संबि-नयरीए ॥ तत्थ विजयारिसेणो राया नामेण अजियसेणो त्ति । गुण-गण-लीला-भवणं देवी लीलावई तस्स ॥ धम्म-तरु- - वारिवाहो धम्मवसू नाम तत्थ आयरिओ । विणयाइ-गुण- पवन्ना पवत्तिणी तह य विणयवई ॥ तीए वसहिं गंतॄण धारिणी तं पवत्तिणिं नमइ । सा जंप तुह वच्छे ! नरिंद - पत्ती - सरिसमंगं ॥ एयस्स विसरीसी पुण दसा, अओ कहसु इत्थ किं तत्तं । तो कहह धारिणी से निय-वृत्तंतं भणइ सा वि ॥ धन्नासि तुमं वच्छे ! जा एवं सील- पालण-निमित्तं । मिल्लसि जलण-पलीविय-पलाल - पूलं व रज्जं पि ॥ जं सयलोवद्दव - सेल-दलण- दंभोलि-दंड- दुप्पेच्छं । जं पुव्व भवज्जिअ - पाव-दाव-विज्झवण-घण- तुल्लं ॥ जं सग्ग- सोक्ख-तरु- मूलमुत्तिमं मुत्ति-मंदिर - दुवारं । सीलंमि तंमि निच्चं जन्तो जुत्तो चिय बुहाणं ॥ न अन्नो सील - पालणोवाओ त्ति तीए पडिवन्ना दिक्खा । तओ अ पच्छा सिणो वाहि व्व वड्डिउं पवतो गन्भो । पुच्छिया सा पवत्तिणीए – भद्दे ! किमेयं ति ? तीए वृत्तं - पुव्वं निय-पड़- संगमेण मे एस गन्भो जाओ, परं Jain Education International [ तृतीय: For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy