________________
११८ .कुमारपालप्रतिबोधे
[द्वितीयः हाई । अट्ठम-दिणे नियत्ते नई-पूरे गओ बाहिं । जुगाइदेवं दट्टण अमय-सित्तो व्व समुप्पन्न-परिओसो तं पुजिऊण महि-निहिय-निडालवहो पणमेइ । एत्थंतरे तन्भत्ति-रंजिय-मणेण गयणंगण-गएण अहासंनिहिय-वंतरेण भणिओ सोवच्छ !
हउं तुह तुट्ठउ निच्छइण मग्गि मणिच्छिउ अज्जु ।
तो गोवालिण बजरिउ पहु मह वियरहि रज्जु ॥
थेव दिणभंतरे भविस्सइ त्ति वुत्तं वंतरेण। सविसेस-तुट्ठ-चित्तोपूइए देवं देवपालो। तंमि समए समुप्पन्नं तत्थ नगरुजाणे तिव्व-तव-खविय-घाइ-कम्मस्स दमसार-साहुणो केवलन्नाणं । तियसेहिं आहयाओ गयणे दुंदुहीओ, वरिसियं गंधोदयं, पवंचिया पंचवन्न-कुसुम-चुट्ठी।कयं कणय-कमलं । निसन्नो तत्थ भयवं पयहोय पयडिय-परम-पय-पहं धम्मकहं काउं । इमं वुत्तंतमायन्निऊण गओगयवरारूढो सीहरहो राया। पणमिऊण केवलिं निसन्नो पुरओ, भणियं केवलिणा
लहूण दुल्लहमिणं राहावेहोवमाइ-मणुयत्तं । विस-विसम-विसय-वासंग-परवसा किं मुहा गमह ॥ करि-तुरय-कोसरिडं नरिंद-चूलग्ग-लग्ग-पयवीढं । सरणं न होइ रज पि मरण-समए मणुस्साणं ॥ ता मुत्तूण पमायं असेस-दुह-कारणं पिसायं व । संसार-सागरुत्तरण-संकमं संजमं कुणह॥ अह राया संविग्गो जंपइ पहुं मज्झ कित्तियं आउं । मुणिणा भणियं-नरवर ! तुह आउं तिन्नि-दियहाई॥ एवं सोऊण निवो जल-गय-मटियमयामकुंभो व्व । सीयंत-सव्व-गत्तो जंपिउमेवं समाढत्तो॥ किं चेव जीविओऽहं करेमि धम्मं तओ गुरू भणइ । धम्म-परस्स मुहुत्तो वि दुल्लहो किं पुण ति-रत्तं ।। नमिऊण केवलि-मुणिं नरनाहो मंदिरंमि संपत्तो। गुरु-खेय-विहुर-चित्तो चिंतिउमेवं समाढत्तो ॥ रजमणाहं मुत्तुं न तरेमि सुणेमि जीवियं थेवं । ता किं करेमि हा ! वग्घ-दुत्तडी-संकडा-वडिओ॥ इय चिंताए आलिंगियस्स रन्नो न मज्झ-रत्ते वि । निद्दा समीवमल्लियइ जाव ईसा-वसेणं व ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org