SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रस्ताव: ] शीलव्रतपालने शीवलतीदृष्टान्तः । २२३ अग्गओ गच्छंतेण सेट्ठिणा दिट्ठो परूढाणेग-प्पहारो पहरण करो कुल-पुत्तओ । सेट्ठिणा वृत्तं - अहो ! सूरो एस पुरिसो । बहुए वृत्तं अस्थि ताव कुट्टिओ । सेट्टिणा चिंतियं किं न सूरो जो सत्थेहिं कुहिजइ, परं अजुत्त-जंपिरी इमा । गओ अग्गओ नग्गोह-तले वीसंतो सेट्ठी । बहू उण नग्गोह-च्छायं हड्डिऊण ठिया दूरे । सेट्टिणा भणियं अच्छसु छायाए, न तत्थ ठिया । सेड्डिणा चिंतियं सव्वहा विवरीय त्ति । पत्तो गाम मेकं । बहुए वृत्तो सेट्ठी, एत्थ अस्थि मे माउलगो तं जाव पेच्छामि ताव तुभे पडिवालेह त्ति गया सा मज्झे । दिट्ठा माउलगेण ससंभ्रमं भणिया वच्छे ! कत्थ पत्थियासि ? । तीए भणियंससुरेण सह पिइहरं पत्थियम्हि । तेण भणियं कत्थ ते ससुरो ? । तीए वृत्तं बाहिं चिह्न | गंतॄण माउलेण हक्कारिओ सायरं सेट्ठी । सकसाउ त्ति अणिच्छंतो वि नीओ निब्बंघेण गेहं । भोयणं काऊण आगओ बाहिं । मज्झण्हसमओ त्ति वीसमिओ रहभंतरे । सीलमई वि निसन्ना रह च्छायाए । एत्थंतरे करीर - त्थंबावलंबी पुणो पुणो वासए वायसो । भणियं अणाए - अरे ! काय ! किं न थक्कसि करयरंतो । एके दुन्नय जे कया तेहिं नीहरिय घरस्स । बीजा दुन्नय जइ करउं तो न मिलउं पियरस्स ॥ " सुमिणं सेट्टिणा भणिया सा—वच्छे ! किमेवं जंतसि ? बहूए भणियं न किंचि । सेट्ठिणा भणियं -कहं न किंचि । वायसमुद्दिसिऊण 'एक्के दुन्नय त्ति जं पढियं तं साहिप्पायं । बहूए वृत्तं - जइ एवं ता सुणेउ ताओ । सोरन्भ-गुणेणं छेय-घरिसणाईणि चंदणं लहइ | राग- गुणेणं पावइ खंडण कढणाई मंजिट्ठा ॥ एवं ममावि गुणो सत्तू संजाओ । जओ-सयल - कला - सिरोमणि - भूयं सउण रूयं अहं सुणेमि । तओ अइकंत - दिण- रयणीए सिवाए वासंतीए साहियं, जहा - नईए पूरेण वुग्भमाणं मडयं कड्डिऊण सयं आहरणाणि गिण्हसु । मम भक्खं तं खिवसु । इमं सोऊण गयाहं वेत्तूण घडगं । तं हियए दाऊण पविट्ठा नहं । कड्ढियं मडयं । गहियाणि आभरणाणि । खित्तं सि सिवाए | आगया अहं गिहं । आभरणाणि घडए खिविऊण निखियाणि खोणीए एवं एक्क-दुन्नयस्स पभावेण पत्ता एत्तियं भूमिं । संपयं तु वासंतो वायसो कहइ, जहा — एयस्स करीर - त्थंबस्स हेट्ठा दस- सुवण्ण- लक्ख-प्पमाणं निहाण - मस्थि त्तं घेत्तूण मम करंबयं देसु त्ति । इमं सोऊण सहसा उट्ठओ सेट्ठी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy