SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ६ दिग्वतोपदेशः । ७ भोगोपभोग व्रतोपदेशः । अनर्थ-दण्ड विरत्युपदेशः । लोह-परिचत्त-चित्तो जो कुणइ परिग्गहस्स परिमाणं । सो परभवे परिग्गहमपरिमियं लहइ नागो व्व ॥ Jain Education International ( अत्र नागकथानकमनुसन्धेयम् ) दस दिसासुं जं सयल-सत्त-संताण-ताण-कय-मइणो । पृष्ठ ३५०. गमण-परिमाण करणं गुणव्वयं बिंति तं पढमं ॥ जीवो धणलोभ-ग्गह-गहिय-मणो जत्थ जत्थ संचरइ । faras पाणिणो तत्थ तत्थ तत्तायपिंडो व्व ॥ संतोस - पहाण - मणो दिसासु जो कुणइ गमण- परिमाणं । सो पाas कल्लाणं इत्थवि जम्मे सुबंधु व्व ॥ ( अत्र सुबन्धुकथानकमनुसन्धेयम् ) बीयं गुण-व्वयं पुण भोयणओ कम्मओ य होइ दुहा । तं भोयणओ भोगोवभोग-माणं विहेयव्वं ॥ सह भुज्जइत्ति भोगो सो पुण आहार - पुप्फमाईओ । भोगो य पुणो पुण उवभुज्जइ भुवण-विलयाई ॥ असणरस खाइमरस य विरइं कुज्जा निसाइ जा जीवं । महु-मज्ज-मंस - मक्खण-पमुहाण य सव्वहा नियमं ॥ पनरस-कम्मादाणाई कोट्टवालाइणो नियोगा य । तं कम्मओ पणीयं तत्थ करिज्जा बुहो जयणं ॥ पुरुषः पालयन् भोगोपभोग व्रतमादृतः । जयद्रथ इवाभीष्टं लभतेऽत्रापि जन्मनि ॥ ( अत्र जयद्रथकथानकमनुसन्धेयम् ) त्युपदेशः । ८ अनर्थ-दण्डविर- दोस-सुयंग-करंडो अणत्थ-दंडो अणत्थ- दुमसंडी । जं तस्स विरमणत्थं तं वनंति गुण व्वयं तइयं ॥ - सण-घराणं अत्थे जं जंतु-पीडणं दंडो । सो होइ अत्थ-दंडी अणत्थ-दंडो उ त्रिवरीओ ॥ पावोवएस अवज्झाण-हिंस-दाण-प्पमाय भेएहिं । उहा अणत्थ-दंडो अनंत-नाणीहि निहिडो ॥ करिसण- वणिज्ज-हय-वसण-छेय-गोदमण-पमुह-पावाण । जो वसो कीरs परस्स पावोवएसो सो ॥ रिसंतु वणा मावा, मरंतु रिउणो, अहं निवो दो । सो जिउ, परो भज्जउ, एवं चितणमवज्झाणं ॥ For Private & Personal Use Only पृष्ठ ३५५. पृष्ठ ३६९. ३३ www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy