________________
कुमारपालप्रतिबोधे
तकरस्स बंधा । विरलीहूआ तलारा । इमं वुत्तंतं सोऊण समागओ तत्थ राया भणइ दमयंति-वच्छे ! किमेयमजुत्तं कयं तुमए ? । नहि तकरो रक्खिउं जुन्जइ । जओ रायधम्मो इमो, जं दुट्ट-निग्गहो सिट्ट-पालणं च । जइ पुण इमं न कीरइ ता सञ्वत्थ अव्ववत्थाए मच्छ-संतिओ नाओ पयहइ । दमयंतीए विन्नत्तं देव ! दया-पर-वस-मणाए मए एवं कयं ता खमियव्वो मे इमो अवराहो। जओ दुह-रोगो व्व इमस्स पीडा संकंता मे मणे । तओ मुक्को तक्करो रन्ना । सो वि तुमं मे माय त्ति जंपतो पइदिणं पणमेइ दमयंतिं । अन्नया पुच्छिओ सो तीए-को तुमं?, कत्तो वा आगओऽसि ? । तेण कहियं-अहं तावसपुर-वासिणः वसंत-सत्थ-वाहस्स पिंगलो नाम दासो। जूयाइ-वसणासत्तेण मए वसंत-सत्थ-वाहस्स चेव भवणे खत्तं खणिऊण अवहरियं सार-दव्वं ।
घित्तूण तं स-हत्थे पाण-भएणं पहे पलायंतो। चोरेहिं लुटिओ कित्तियं व कुसलं कुसीलाण ॥ इह आगंतण मए पारडो सेविउं इमो राया। दडे चंदवईए आहरण-करंडियं कहवि ॥ चलियं मह चित्तेणं तग्गहण-मणोरहो समुप्पन्नो । पाएण कुपुरिसाणं न सहावो अन्नहा होइ । तं घित्तुं निक्खंतो पावरिय-तणू पडेण विउलेण ।
चोरो त्ति लक्खिओऽहं इंगिय-कुसलेण नरवइणा ॥
रायाएसेण बद्धो तलारेहिं अहं । वहत्थं निजंतेण मए दिट्ठा तुमं । पञ्चभिजाणिऊण पवन्नाऽसि सरणं । मोइओ म्हि तुमए । किंच तावसपुराओ निग्गयाए तुमए मुक्क-भोयणो वसंत-सत्थ-वाहो ठिओ सत्त-रत्तं । जसभद्दसूरिणा सेस-जणेण य बुज्झविओ भुत्तो अहम-दिणे । कयाइ पहाण-पाहुडं चित्तूण गओ सत्थ-वाहो कूबरं टुं । तेणावि तुट्टेण दिन्नं इमस्स छत्तादिलंछियं तावसपुर-पहुत्तणं । सो वि तूर-रवाऊरिय-दियंतरो आगओ तावसपुरं । पालए तत्थ रज्जं । दमयंतीए य पाव-पव्वय-वज्जं पवज्जं गहाविओ पिंगलो।
__ अन्नया आयन्नियं भीमेण । जहा जूए जिणिऊण नलं अलंकरियं कूबरेण रज्जं । दमयंतिं चित्तूण पविट्टो नलो महाडविं । न जाणिज्जइ कत्थ वि किं जीवइ ? मओ वा ? । तं सोऊण घोरंसु-सलिल-सिचंत-थण-भरा परुन्ना पुप्फदंती । पेसिओ भीमेण तेसिं गवेसणत्यं । पहु-कज्ज-करण-पडुओ हरिमित्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.