________________
कुमारपालप्रतिबोधे
[द्वितीयः याओ। ता किं ते कीरइ । तहावि अत्थि मे ख्व-परिवत्तिणी विज्जा तं कोउग-मित्त-फलं गिह तुमं । पर-पत्थणा-भंग-भीरुणा गहिया सा कुमारेण । जोगिणा वुत्तं-भद्द ! जहा तुम मुह-पंकए पुणरुत्तं वलइ दिट्ठी इमीए, तहा तक्केमि तुमं चेव मणिचूडो । मणिचूडेण वुत्तं
सच्चमिणं जं तुमए वियक्कियं नियय-बुद्धि-विहवेण । जं इंगिएहिं निउणा परस्स एवं वियाणंति ॥
जोगिणा वुत्तं-कुमार ! जइ एवं ता इमीए कर-ग्गहणेण पूरेसु मणोरहे। तओ कुमारेण जोगि-समक्खं कयं तीए कर-ग्गहणं । भमियाई तत्थेव जलण-कुंडे मंडलाई।
मज्झ अनओ वि एसो अणेण तुम्हाण पाणिगहणेण । जाओ सुह-परिणामो समए घम्मो व्व बुद्धि-फलो ॥
एवं भणिऊण गओ जोगी। वेत्तूण चंदलेहं समागओ कुमारो वि नियावास-दुवारं। एत्यंतरे गयणंगण-गएण विजाहरेण भणियं-सप्पुरिस! परोवयारूजओ तुमंसुव्वसि ता करेसु मह विवक्ख-साहणे साहिज्जासत्तसारत्तणओ वुत्तं कुमारेण-भद्द ! एवं करेमि । खयरेण वुत्तं-जइ एवं, ता आरोहसु विमाणमेयं । तओ आरूढो विमाणं कुमरो। नीओ खयरेण वेयड्ड-गिरि-मंडणं वज्जसालं नाम नयरं । समप्पिओ विज्जाहर-सामिणो वज्जवेगस्स । तेणावि सागय-पडिवत्ति-पुव्वं भणिओ-कुमार ! अत्थि मे कणयसाल-नयर-सामिणा कणयकेउ-विज्जाहरेण सह विरोहो । उक्कड-परक्कम न सकेमि तं अक्कमिउं । तओ मए आराहिया रोहिणी देवया । तीए विवक्ख-पराजय-निमित्तं आइटो मे तुमं । अओ सुवेग-विज्जाहरं पेसिऊण इहाणीओसि । ता कुमार ! कमल-दल-दीह-लोयणं सुलोयणं नाम परिणेसु मे धूयं । कुमारेण वुत्तं
कजमिणं मणइह एकं तुम्हाण पत्थणा वीयं ।
सयमेव भुक्खियाए निमंतणेणं समं जायं ॥ तओ तेण परिणीया सुलोयणा । साहियाओ गयण-गामिणिप्पमुहाओ विजाओ । तं सेन्न-नायगं काऊण वजवेगेण निजिओ कणयकेऊ । विजाहरेहिं कय-सकारो कुमारो कित्तियं पि कालं ठिओ तत्थेव।इओ य कामलेहा कुमारविरहे रूयंती ठिया सयल-रयणिं । पहाए निय-घरासन्ने रुयंती दिवा तीए चंदलेहा, पुच्छिया य-भद्दे ! किं रुयसि ? त्ति । तीए कहियं-मह पई मं मुत्तूण कत्थवि गओ त्ति।कामलेहाए सम-दुक्ख त्ति धरिया सा अत्तणो पासे। दोवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org