SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रस्ताव परदारगमनविषये प्रद्योतकथा । दिवा य तेण एसा रइ व्व स्वेण विहिय-परितोसा। तीए वि हु सो दिट्ठो पचक्खो कामदेवो व्व ॥ तो चिंतियं च तेहिं हा अम्हे वंचियाइं हय-विहिणा । अन्नोन्न-दसणं जं न अम्ह एत्तिय-दिणाई कयं ॥ जाओ तेसिं निविडो सिणिहो। जाणइ इमं कंचणमाला नाम रायधूयाए धाई । अन्नया आलाणक्खंभाओ निग्गओ नलगिरी । न तीरइ गिहिउँ । एन्ना पुच्छिओ अभओ-कहं एस घिप्पिही ? अभएण भणियं-उदयणो गापउ, जेण तग्गीयायन्नण-निचलो सुहं घिप्पइ । रन्ना भणिओ उदयणो-गायसु तुम । तेण वुत्तं-भद्दवई करिणिं आरुहिऊण जवणियंतरियाणि अहं दारिगा य गायामो । रन्ना वुत्तं-एवं करेह । तहेव कयं । संगहिओ हत्थी । बीओ दिन्नो रन्ना वरो। अभएण ठाविओ तस्लेव पासे । रायधूया गंधव्वे निम्माय त्ति सा तत्थ गायाविजिही । अओ गओ पजोओ उजाणिगाए । भणाविओ उदयणो-तुमए वासवदत्ताए समं तत्थागंतव्वं । उदयणस्स जोगंधराइणो अमच्चो, सो निय-पहु-मोयावणत्थं उम्मत्तगवेसणं पढइ “ यदि तां चैव तां चैव तां चैवायतलोचनाम् । न हरामि नृपस्यार्थे नाहं यौगंधरायणः ॥" सो य पज्जोएण दिट्ठो उद्घडिओ कायिअं वोसिरंतो । अणायारकरो गहिलो त्ति उवेक्खिओ सो। भद्दवईए चत्तारि मुत्तघडियाओ विलइआओ। कच्छाए बझंतीए को वि सर-विसेसन्नू अंधलो भणइ कक्षायां बध्यमानायां यथा रसति हस्तिनी। योजनानां शतं गत्वा तथा प्राणान् विमोक्ष्यति ॥" ताहे घोसवई वीणं गहिऊण वासवदत्ताए कंचनमालाए य समं मित्तवसंतगेण मिंठेन भदवई-आरूढो उदयणो भणइ जण-समक्खं "एषःप्रयाति साथैः कांचनमाला वसंतकश्चैव । भद्रवती घोषवती वासवदत्ताऽप्युदयनश्च ॥" जणो जाणइ-एस पज्जोयस्स पासे उज्जाणिगाए गच्छिस्सइ । न गओ तत्थ, पहाविआ हत्थिणी कोसंबी-संमुहं । इमं नाऊण रन्ना आणत्ताभडा नलगिरिं आरुहिऊण गिण्हह उद्यणं । जाव सो सन्नज्झइ ताव गओ उदयणो पंचवीसं जोयणाई, सन्नद्धो नलगिरी लग्गो पिट्टओ। अदूरागयं गयं दट्टण भिन्ना एगा मुत्तघडिया, जाव तं हथिओ सिंघइ ताव अन्नाणि पंचवीस जो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy