SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ११४ कुमारपालप्रतिबोधे [प्रथमः मुणिऊण गंगणागो तं नर्से सोग-निभरो भणइ । हा! निकिवेण केण वि हरियं मह जीवियं व इमं ।। तं विलवंतं दद्यापरा जंपए पिया वरुणं । एयं सुवन्न-संकलमप्पसु पिय ! गंगणागस्स ॥ एयं कयंमि सत्थो होइ नियम-पालणं च भवे । वरुणेण अप्पियं तं इमस्स जाओ य सो सत्थो । वरुणो कमेण मरि जाओसि तुमं नरिंद ! नरसीहो । तुह पुव्व-जम्म-भज्जा जाया एसा उ कणगवई॥ जं चोरियाए नियमो गहिउं तं पावियं तए रज्जं । जं संकलं तु गहियं रजाओ तेण चुक्कोसि ॥ जं पुण समप्पियमिणं साणुकोसेण गंगणागस्स । तं नरसीह नराहिव ! पुणो वि पत्तोसि रज-सिरिं॥ इय सोउं संभरिओ पुव-भवो तो पयंपियं रन्ना । देवीए य अवितहं नाह ! तए अक्खियं एयं ॥ दोहिं पि देसविरई पडिवन्ना संतिनाह-पय-मूले । भव-भय-हरणो भयवं विहरिओ अन्न-ठाणेसु ॥ पालिय जिणधम्माई दुन्नि वि समए समाहिणा मरि । सोहम्म-देवलोयं पत्ताई कमेण मोक्खं च ॥ इति चौर्य-व्यसने वरुण-कथा । रन्ना भणियं-भयवं ! पुव्वं पि मए अदिन्नमन्नधणं । न कयावि हु गहियव्वं निय-रजे इय कओ नियमो॥ ज उण कयाइ कस्स वि कयावराहस्स कीरए दंडो। सो लोय-पालण-निमित्तमव्ववत्था हवइ इहरा ॥ जं च रुयंतीण धणं महंत-पीडा-निबंधणत्तेण । बहु-पाव-बंध-हेउं अओ परं तं पि वज्जिस्सं ॥ गुरुणोक्तं न यन्मुक्तं पूर्व रघु-नघुष-नाभाग-भरत प्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy