________________
३२६
कुमारपालप्रतिबोधे
निर्गत्य यदसिद्धार्थो निवृत्तोसि न तद्वरम् । प्रारब्धत्यागिनो मर्त्याः कस्य हास्यकृतो न हि ॥ स्वर्णशून्यः कथं वक्त्रं स्वं पितुर्दर्शयिष्यसि । स प्रोवाच विचारेण किं वः पश्यत कौतुकम् ॥ अथ कर्पटिकः कश्चित् करस्थः करपत्रिकः । दधन्नागफणं कक्षापुढं मलिनविग्रहः ॥ तृणपूलयुतं वंशं विभ्राद्राजकुलाग्रतः । अन्यायो मुषितोऽस्मीति निजगाद गुरुस्वरम् ॥ तदाकर्ण्य सभासीनो राजा वेत्रिणमादिशत् । अन्यायं पूत्करोत्येष मद्राज्ये केन हेतुना ॥ प्रतीहारस्तमानीय पप्रच्छ नृपतेः पुरः । पूत्करोषि किमन्यायं मुषितः केन वा भवान् ॥ सोऽवोचत्सेवितोऽम्भोधिर्मया द्वादशवत्सरीम् । सोऽदान्मह्यं चतुः कोटीमूल्यं रत्नचतुष्टयम् ॥ निक्षिप्य यष्टिमध्ये तदत्रायातो नदीतटे । सुतो रात्रावहं यष्टिं भित्त्वा तत्कश्चिदग्रहीत् ॥ इति श्रुत्वा नृपोऽवोचत् सचिवं तनयोऽपि मे । यदि जग्राह रत्नानि कृत्वा तस्यापि निग्रहम् ॥ समर्पयास्य रत्नानि ततः कर्पटिकोऽवदत् । स एव निग्रहार्हो यस्तग्रहं मन्यते स्वयम् ॥ यः पुनस्तानि रत्नानि गृहीत्वाऽपि न मन्यते । न तस्य निग्रहः कार्य इत्यर्थे शपथोऽस्तु वः ॥ ततोऽमात्येन सर्वत्र पुरेऽकार्यत घोषणा । यो रत्नान्यग्रहीत् कोऽपि स तान्यर्पयतु द्रुतम् ॥ तच्छ्रुत्वाऽचकथद्रत्नवृत्तान्तं मकरध्वजः । एतान्यस्यार्पयेत्युक्त्वा मन्त्री राज्ञे व्यजिज्ञपत् ॥ क्रुडो राजा कुमारस्य वधायामात्यमादिशत् । द्वेष्यः पर इव स्वोऽपि न्यायिनां हि नयोज्झितः ॥ अथ द्योतितदिक्चको भूत्वा कर्पटिकः सुरः । जगाद जगतौ ज्येष्ठं राजन् ! जयति ते कुलम् ॥
Jain Education International
For Private & Personal Use Only
[ चतुर्थः
www.jainelibrary.org