________________
३३७
प्रस्तावः]
परस्त्रीविरतौ पुरन्दर-कथा । गुरुर्जगाद पुण्यात्मन्निदमेवातिदुष्करम् । इदमेव नरामय॑निर्वाणश्रीनिबन्धनम् ॥ इदं विद्धता भद्र ! त्वया सर्वमनुष्ठितम् । इदं पालयतो भावी महानभ्युदयस्तव ॥ ततः केवलिनं नत्वा परस्त्रीपरिहारतः । कृतार्थ मन्यमानः स्वं कुमारोऽगानिजं गृहम् ॥ अन्यदा सुन्दरोद्देशदेशदर्शनलालसम् । कश्चिन्मागधमेकान्ते पप्रच्छ नृपनन्दनः ॥ किं त्वया भ्राम्यता पृथ्वीं दृष्टं किमपि कौतुकम् । सोऽवोचच्चेत्तत्रार्थे शुश्रूषा तन्निशम्यताम् ॥ अस्ति भोगिवधूभोग्याभोगं भोगपुरं पुरम् । पातालपुरवचित्रमशेषश्रीविभूषितम् ॥ तत्र शत्रुञ्जयो राजा शस्त्रशास्त्रकृतश्रमः। शिरांसि धूनयामास विद्विषां विदुषां च यः ॥ गिरीशस्येव गङ्गोमे वे देख्यौ तस्य वल्लभे । एका रत्नवती नाम द्वितीया मदिरावती ॥ शुद्धबुद्धिरिवासूत नीतिं रत्नवती सुताम् । रामणीयकविस्फूर्जत्कीर्ति नाना कलावतीम् ॥ यस्याः शरीरसौन्दर्य विभाव्य भुवनाद्भुतम् । हियेव दर्शनं लोके न यच्छन्ति सुराङ्गनाः ॥ कलाकलापे सकले कलयामास कौशलम् । सा क्रमान्मदनक्रीडावनं प्राप च यौवनम् ॥ रूपादिभिरपश्यन्ती पुरुष तुल्यमात्मनः । पुरुषवेषिणी साऽभूदित्याश्चयं मयेक्षितम् ।। इत्याकये दिवास्तां निशितासिकरो निशि । अनिवेद्यैव कस्यापि कुमारो निर्ययौ पुरात् ॥ स सरोऽद्रिसरिद्रामनगराकरसङ्घलाम् । भुवं भ्राम्यस्तरुस्तोमरम्यां प्राप महाटवीम् ॥ मध्याह्रातपतप्तोऽसौ तरुमूले कृतस्थितिः। महापुरुष! मां रक्षेत्यशृणोत्करुणस्वरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org