Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
Catalog link: https://jainqq.org/explore/004254/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम श्रीतिलकाचार्यवृत्तिसहितम् दस ठेपालिय -: प्रकाशक : श्री रांदेररोड जैन संघ-सुरत 0800 मी : आशीर्वाद दाता :प.pU.A. श्री विजय चंद्रोदयसूरीश्वरजी म.सा. प.pU.A. श्री विजय अशोकचंद्रसूरीश्वरजी म.सा. तेन संशोधक : प.pU.A. श्री विजय सोमचंद्रसूरिजी म.सा. सहसंशोधक : पू. गणि श्री निर्मलचंद्र वि. शिष्य पू. मुनि श्री जिनेशचंद्रविजय म.सा. -: मुख्य सहयोग : शेठ डोसाभाई अभेचंद पेढी भावनगर For Personal & Private Use Only jatipaTa ROTONIC Page #2 -------------------------------------------------------------------------- ________________ श्रीनेमि-विज्ञान-कस्तूरसूरिग्रन्थश्रेणी-13 / / नमः सर्वज्ञाय । / / / नमः श्रीपञ्चपरमेष्ठिभ्यः । / ॥ अनन्तलब्धिनिधानश्रीगौतमस्वामिने नमः । / / / शासनसम्राट्श्रीनेमि-विज्ञान-कस्तूरसूरीश्वरेभ्यो नमः । / तिलकाचार्यविरचितटीकायुतम् । श्रीदशवैकालिकसूत्रम् ॥ -: आशीर्वाददाता :प. पू. आचार्य श्री विजय चंद्रोदयसूरीश्वरजी महाराज, प. पू. आचार्य श्री विजय अशोकचंद्रसूरीश्वरजी महाराज - -: संशोधक :पू. आचार्य श्री विजय सोमचंद्रसूरिजी म. -: सह संशोधक :पू. गणि श्री निर्मलचंद्र वि. शिष्य मुनि श्री जिनेशचंद्रविजय म. -: प्रकाशक :श्री रांदेर रोड जैन संघ, सुरत. -: मुख्य सहयोग : शेठ डोसाभाई अभेचंद पेढी. श्री भावनगर जैन. श्वे. मू. पू. संघ, भावनगर. For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ - vimocana :vi.सं. 2058, महा सुद-6. (प.pU.A. श्री विजय चंद्रोदयसूरि म. जन्मदिन) साचादेव श्री सुमतिनाथ विज्ञान-कस्तुर जिनालय, मकनजी पार्क, अडाजण रोड, सुरत. नट-2000 मूल्य :-150 - प्राप्तिस्थान :(1) श्री नेमि-विज्ञान-कसूरसूरीश्वरजी जैन ज्ञानमंदिर. मेईन रोड, गोपीपुरा, सुरत-395001. C/o.nikezabhAI संघवी. फोनः 7422711. अश्विनभाई संघवी. फोनः 7412833. (2) श्री शंदेर रोड जैन संघ. श्री शंखेश्वर पार्श्वनाथ जैन देरासर पेढी. अडाजण पाटीया, रांदेर रोड. सुरत-395009. फोनः 2787488. (3) हर्षदभाई युनीलाल शाह. भारत ट्रेडींग कुं. 111, टनटनपुरा स्ट्रीट, खोजा गली. मुंबई-400 009. फोनः 5002175. " (4) श्री अनिलभाई शांतिलाल गांधी. 111, महाकान्त बिल्डींग आश्रम रोड. वी. एस. होस्पिटल सामे. अमदावाद-380006. फोन.7584807 (5) श्री 108 जैन तीर्थदर्शन भवन ट्रस्ट. श्रीसमवसरण महामंदिर. तळेटी रोड, पालीताणा-364270, फो. नं. पर492, टाईप सेटिंगः - मुद्रकजैन जगदीशकुमार बी. नेहज एन्टरप्राईझ मु. पो. डुमा, ता. जांबुघोडा. 176/र, जवाहरनगर रोड नं. 2, जि. पंचमहाल, (गुजरात). गोरेगांव (वेस्ट), मुंबई-400012. phona. 87367458736pa3pa For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ divya आशीर्वाद दाता पू. गुरुदेवो शासनसणा ठ्पू शीमरू विथ नेमिसूरीश्वरजी घडसा म्त्सल्यवारिधि, समया प.पू. श्रीमद् विजय विज्ञानसूरीश्वरजी पसार प्राकृतविशार, धर्मराजीपडपू. श्री विजय करतूरसूरीश्वरजी साठ । | | | | Ed yang letary Page #5 -------------------------------------------------------------------------- ________________ Auo 1G422-21 2017MPUNE55 1161 n2-inea 155.4172141. 1361412165011 Ayunnicati611 Statunnertain F1200mA-L21 - ansalive10.arat24129) GanarthGen>us...MAA 5 min 12. Aafhast Riny.18 ) 5 / 5555 xnnydesk1144185586 Rica Rauthr 4&srner nancAILAn48.-74 2070 nanAGALMbhiCnj 21122 RAM R Egnag ratinym ( Guna20 21340) Arzzineerint rana 2014 27 m ins 38001025 443 MAA freviy( 4jan5net Graturtne 41341 33723 soamar me nasamun re. (4356 Cameratun arti onie , drintencia-. FJ2242114.m..27 RAJAS Jale Education STRa jivate use only www.jainelibrarwadi Page #6 -------------------------------------------------------------------------- ________________ ध्यानी हाश समाश है यानी होश रहती संयमघर संयम साधनांनी साथ साथ स्वाध्याय संशोधन ज्ञान ध्यानमां आगळ वधे साथ साथ परमात्मनी पाणी ने यात्म सात हुई त भारे सरण यन सोदार सूत्र मास तो ते श्रादृशपेकासिर्फ सूत्र भने तना उपर स्थायस श्रीतिसका शार्थना वृत्ति तनु संपाहन संशोधन क्शत वि-सामसंह सूरि मुनि किनेशचंद्र विषये अर्थतशत तयो भने निश्रा पर्ति बघा साधुयो प्रमाद छोड भाषा अर्थ मां प्रवृत बने तक यलिसाक्षर सिंन्याशांइदि For Personal & Private Use Only - Page #7 -------------------------------------------------------------------------- ________________ जापर्नु आपने पूजयगुरु देव आचार्यश्री विजयचंद्रदय रसूरीश्वरज मसाज साहेब पूज्य गुरुदेव आचार्यश्री विजय azokacaMdrasUrIzvara~mahArAja साहेब जे कंई+ मेळव्युं ते बधुं आपनी संप्राकमाथी जे कंईक कयुं ने बधुं आपनी सेवनाथी... जे कंईक रसधायुं ते बधुं आमनी साधनाथी.. . जे कंईक आपवुं ते बधुं आपनी सं यमिताथी . जे कंईक ममायुं ते बधुं झामनी सहज+गुपी - जे कंईक शीखायुं, ते बधुं आपना सान्निध्यथी... जे कंईक ka2आयुं ने बधुं आपना शुभाशिषथी ... आखनी अंतरनी महेच्छा हती, प्राचीन ग्रंथोनुं संशोधन करी प्रमशन, जेथी अने स्वाध्याय सहदयने मारभ सजजनने ta6ज्ञान प्राप्त थाय आपनी ईच्छानुसार संयमसाधनाना सोनानसमा श्रीदवे+आलिकसूत्रनी श्रीनिल कीचार्य विरचितवृत्तिनुं संशोधन-प्रकाशन जे कंई थयुं ते बधुं आपना करकमळमां सोमचंद्र वि. मुनि जिनेशचंद्र बिसे 2050 बोष va6-रवि मकनपार्क सुरत करवानी. ainsi rettenal For Personal & Private Us W aselinary.org Page #8 -------------------------------------------------------------------------- ________________ ghanya घडी पांचमा आराना छेडा सुधी रहेनार श्रीशथंभवसूरि म. उद्धत श्री दशवैकालिक सूत्र श्री तिलकाचार्य भगवंते 13मां सैकाना पूर्वाद्धमां लखेली एवी अप्रकाशित वृत्तिने प्रकाशित करवानी धन्य घडी आज आवी छे. जैन आगम साहित्य तथा कथासाहित्यमां एक नवा ग्रंथनो उमेरो थाय छे. ( प. पू. शासन सम्राट श्री विजय नेमि-विज्ञान-कस्तूरसूरीश्वरजी म. ना पट्टधर प. पू. A. श्री विजय चंद्रोदयसूरीश्वरजी महाराज तथा प. पू. A. श्री विजय अशोकचंद्रसूरीश्वर महाराजना शिष्य-प्रशिष्य पू. A. श्री विजय सोमचंद्रसूरिजी म. तथा पू. मुनि श्री जिनेशचंद्र विजयजीए रात-दिन जोया वगर आ ग्रंथनुं संपूर्ण संशोधन कर्युं छे. पू. गणि श्री श्रीचंद्रविजयजी म. आदि सहवर्ती साधुओए साथ सहकार आप्यो. शेठ श्री डोसाभाई अभेचंद पेढी, श्री भावनगर जैन श्वेताम्बर मूर्तिपूजक तपगच्छ संघो मुख्य सहयोग आप्यो. श्री 108 तीर्थ दर्शन भवन ट्रस्ट-समवसरण महामंदिरनो सहयोग मळ्यो. श्री जगदीशभाई बी. जैन टाईप सेटींग पूरा खंतथी कर्युं. श्री नेहज एन्टर प्राईझ वाळा जयेशभाई आदि भाईओए पूरी होंशथी पुस्तक तैयार कर्युं. सुरत अडाजण रोड मकनजी पार्क जेने श्री संघे वात्सल्यवारिधि प. पू. आचार्य श्री विजय विज्ञानसूरीश्वरजी म. तथा धर्मराजा प.पू. आचार्य श्री विजय कस्तूरसूरीश्वरजीनी म. नी जन्मशताब्दीनी स्मृतिमां तथा वि. सोमचंद्रसूरिजी, सा. श्री यशस्विनी श्रीजीना बा महाराज साध्वीजी श्री उपशांतश्रीजीनी स्मृतिमां तैयार थयेल साचादेव श्री सुमतिनाथ विज्ञान-कसूर जिनालये मुनि श्री संवेगचंद्र वि, मुनि श्री निर्वेदचंद्र वि. ना उपदेशथी बा महाराजना संसारिक दिकरीजमाई श्री वसंतभाई वाडीलाल महेता, सौ. जयनाबेनना मुख्य सहयोग कारित अंजनशलाका-प्रतिष्ठा महोत्सवमां प्रतिष्ठाना दिवसे वि. सं. 2058, महा सुद6. (वि. चंद्रोदयसूरि जन्म दिन, वि. सं. 1984), ता. 18-2-2002ना आ ग्रंथनुं विमोचन थयुं छे. विद्वानुं सुज्ञ पुरुषो आ ग्रंथनुं वांचन-मनन करी संयमनी साधना द्वारा शाश्वत सुखना अभिलाषी बने एज लि. श्री रांदेर रोड जैन संघ, surata. For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ | vi.सं. 2050, श्रावण सुद-5नी एक याद उपरोकत दिवसे अमो श्रीसंघनी वर्षोनी विनंति बाद प. पू. शासन सम्राट श्री विजय नेमि-विज्ञान-कस्तूरसूरिजी म. ना पट्टधरो प. पू. A. श्री वि. चंद्रोदयसूरि म. सा. दाद साहेब तथा तेओश्रीना गुरुबंधु प. पू. A. श्री वि. अशोकचंद्रसूरि म. सा. कृष्णनगर तथा तेओश्रीना शिष्य प. पू. पंन्यास श्री सोमचंद्र विजयजी (हाल आचार्य)म. नूतन उपाश्रये, मुनि श्री राजचंद्र विजयजी शास्त्रीनगर बिराजमान हता. पूज्यश्रीओनी तथा तेमना शिष्यो विगेरेना तपत्याग-साधनानी अनुमोदनीय प्रवृत्ति साथे प्राचीन हस्तप्रतोनी संशोधन प्रवृत्ति चालुं हती प्रथम वार दर्शने आवनार भाविकोना मन उपर एक एवी आभा उपसती हती के पूज्यश्रीनी निश्रामां एक ज्ञानयोगनुं सत्र चाली रह्युं न होय तेवो अहेसास सर्वने थतो. आवा एक ज्ञानयोगनी संशोधन अंगे थती प्रवृत्तिनी वात बन्ने पूज्य आचार्यश्रीओए शेठ डोसाभाई अभेचंद पेढी, भावनगर जैन श्रीसंघना अमो बधा TrasTIone करी के अमारा मुनि प्रवरो जे कंई प्राचीनार्वाचीन ग्रंथोनुं संशोधन तेम संकलन करी रह्या छे, ते ग्रंथोनुं प्रकाशन भावनगर श्रीसंघ तरफथी करावाय तेम प्रेरणा करी श्रीसंघे बे ग्रंथमां सहयोग आपवा नक्की कर्युं. तेमांथी पूमुनि श्री कैलासचंद्र विजयजी म. द्वारा "कम्मपयडी" ग्रंथ उपर पू. उपा. श्री यशोविजयजी म.नी टीकानो भावानुवाद भाग-2 अमो श्री संघना ज्ञानद्रव्यमांथी प्रकाशित थई गयो. बीजो प्रस्तुत श्री दशवैकालिक सूत्र श्री तिलकाचार्य विरचित वृत्ति सहितनुं संशोधन pU.A. श्री विजय सोमचंद्रसूरिजी म. तथा पू. गणि श्री निर्मळचंद्र वि. म. ना शिष्य पू. मुनि श्री जिनेशचंद्र विजयजीए कर्युं. तेनुं प्रकाशन थई रह्युं छे. अमो श्री संघने आ ज्ञान गंगानो प्रवाह सदा माटे स्त्रोतरूप बनी श्रुतसागर जेवो बनी रहे तेवी शासन देवने प्रार्थना. अमो श्री संघना गौरव रूप जिनागमना अने कर्म साहित्यना प्रकांड ग्रंथोना प्रकाशन करी श्रुतभक्तिनो लाभ मळ्यानो अपूर्व आनंद मानी रह्या छीए. पू. आचार्य भगवंतोना निश्रावर्ति महात्माओ द्वारा जे जे ग्रंथ रत्नोनुं संशोधन-संपादन तैयार थाय तेना प्रकाशननो लाभ अमने मळतो रहे तेवी अमारी अंतरेच्छा छे. लि. श्री भावनगर जैन श्वेताम्बर मूर्तिपूजक तपगच्छ संघ, शेठ श्री डोसाभाई अभेचंद पेढी, भावनगर For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ जशवंता जिनशासननी जयवंती गरिमा जयवंतजिनशासन- विश्वना प्रांगणमां वेदांत, बौद्ध, वैशेषिक, नैयायिक, मीमांसक, सांख्य, चार्वाक आदिदर्शनो होवा छतां आहतदर्शन शिरमोर छे, दर्शनोमां मुकुटसमान छे. कारण तेना स्थापक पूर्ण छे. तेमनुं ज्ञान पूर्ण छे. तेमनी प्ररूपणा पूर्ण छे. तेमनुं आचरण पूर्ण छे. तेथी ज तेमणे स्थापेल जिनशासन जयवंतु छे. जयवंताजिनागमो- पूर्णपुरुषना वचनपुष्पोने झीलीने गूंथायेला 45 आगमो जिनशासनना हार्दसमान होवाथी जयवंता छे. ज्ञाननो प्रकाश आपनारा छे. साचो मार्ग बतावनारा छे. मुक्तिमार्गना मार्गदर्शक छे. 11 अंग, 12 उपांग, 10 पयत्रा, क छेदसूत्र, 4 मूळसूत्र (दशवैकालिक-उत्तराध्ययनपिंडनिर्युक्ति-ओघनियुक्ति)नंदी अने अनुयोगद्वार सूत्र आदि 45 आगमो प्रभुना पावनवचनोथी भरपूर छे. जयवंतु श्रीदशवैकालिक:- श्रद्धाना आधारस्तंभ समा एक एक आगमो, एकमेकनी तुलना थई न शके तेवा छे. अज्ञानरूपी अंधकार समुद्रमां दीवादांडी समान छे. तेमां पण मूळसूत्र तरीके जेनी गणना थई रही छे, ते "श्रीदशवैकालिकसूत्र" पांचमा आराना छेडा सुधी जयवंतु रहेनार छे. : जयवंता श्रीशथंभवमूरि परमात्मा श्रीवीरप्रभुनी पाटे श्रीसुधर्मास्वामिजीनी परंपरामां श्रीजंबूस्वामिजीना चरणोमां, श्रीप्रभववामिआजीना शरणमां, मुनियुगलना शब्द श्रवण मात्रथी विज्ञान-तत्त्वनी प्राप्ति माटे जे विए पोताना विद्यागुरुनो, चारे बाजु यश फेलावता वह्नियज्ञनो अने गांठे जोडायेल विमानो विना विलबे त्याग करी विरतिनो स्वीकार कर्यो... चोदपूर्वधर थई बीजा श्रुतकेवळी बन्या. तत्त्वज्ञानने पामवा सघळा संसारी संबंधोने एक झाटके छोडी दीधा.. तत्त्वज्ञानने प्रकाशमां लाववा पुत्रना संबंधने आगळ कर्या... तत्त्वज्ञानने पोतानामां प्रवृत्त करवा पुत्रना प्रेमने प्रदर्शित न करी. पोते प्रभुनी यशोजजवल पाटपरंपरामां जयवंता बन्या For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ जयवंता मन मुनि- पिता श्रीशथंभवसूरिना संयमना स्वीकार समये रकुक्षिणी "mAtA"nI कुक्षिए जेमनुं स्थान "ना" थोडुं हतुं... पण पिताना पगले पगले... पिताने शोधता शोधता... पोतानुं साचुं स्थान शोधी लीधुं....पितामुनिना चरण स्वीकारी पोतानुं नानुं जीवन जीवंत बनाव्युं, मरण साधी लीधुं. पुत्रनी अल्पायुष्कताने कारणे टुंका जीवनमां संयम, साधुता अने संस्कारितानुं शिक्षण पमाडवा पितामुनिए पूर्वमांथी "dazavaikAlikasUtra"no समुद्धार कर्यो. जाणे जन्मता मनाक, गृहस्थपणामां मनाक, संयम स्वीकारता मनाक अने अंते पण मनाक रहेल पुत्र मनक "माणेक" जेवा बनी भविष्यना सेंकडो साधु-साध्वीजीओना संयमी जीवन माटे प्रकाश पाथरनारा बनी गया.. बापना नामे दीकरा ओळखाय, ते लोकोक्ति खोटी पाडी दीकराना नामे बाप ओळखाय ए रीते "maMpiyA"nA नामे जिनागममां जयवंता बन्या... त्रण अंगे टूंकुं-टथ, टीकाकारना शब्दोमां- श्रुतकेवळी, श्रीशाभवसूरिजी, श्रीमनकमुनि तथा श्रीदशवैकालिकसूत्र-A त्रणेनो प्रबंध वृत्तिकार श्रीतिलकाचार्य भगवंत पोते ज दशवैकालिकसूत्रना दशे अध्ययनोनी व्याख्या करी नियुक्तिकार श्रीभद्रबाहुस्वामिजीनी नियुक्तिनी गाथाथी शरू करी श्लोकबद्ध हूबहू वर्णित करेल छे. सिजंभवं गणहरं, जिणपडिमादसणेण पडिबुद्धं । मापवां साहिनिमूहो वंदे शाशा .46धो-8) श्रीजिनेश्वरनी प्रतिमाना दर्शनथी प्रतिबोध पामेल, अनुपम ज्ञान-दर्शन आदि गुणगणने धारण करनार, श्रीमनकना पिता, पूर्वमांथी दशवैकालिक सूत्रनो उद्धार करनार श्रीशय्यभवसूरिजीने वंदन करुं छुं. वर्णन करता करता वृत्तिकार जणावे छे. प्रथम चौदपूर्व श्रीप्रभवस्वामी श्रुतज्ञाननो उपयोग मूकी मारा पछी कोण जिनप्रवचननो आधार बनशे? कोई योग्य पात्र न मळता राजगृहनगरमां श्रीशथंभवभट्टने योग्य जाण्या. पोते समुदाय सहित त्यां पहोंच्या-बे साधुने यज्ञमंडपमां मोकल्यां-त्यांथी काढी मूक्या, जता जता बोलता गया "सदो दो , तत्त्व विरायते ज दि' पृ.496, स्को-22] त्यारे शव्यंभवभट्ट विचारे छे. शुं jaina munio asatya bole? For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ शान्ता दान्ता महात्मानः, shuddhcittaastpsvinH| 'वन्ति नास, सर्वसद्धिविं: [.466 Ro-21] पोते उपाध्याय पासे जाय छे. साचो जवाब न मळता तलवार खेंचीने शिरच्छेद करवानी वात करे छे. त्यारे उपाध्याय कहे छे, अरिहंतनो धर्म ज साचो छे, बाकी बधुं जीवननिर्वाह माटे छे. "तत्त्व थर्मोडतामेव सर्जाथानीविलाप" 9i.467, रद्द छेवटे धूप-यज्ञस्तंभनी नीचे रहेल रत्नमय प्रतिमा बतावे छे. तेमना दर्शनथी बोध पामी श्रीप्रभवस्वामिजी पासे आवे छे. देव-गुरु-धर्मनी ओळख आपता गुरुतत्त्व समजावे छे. दृढब्रह्मव्रताधाराः, साधवः प्रासुकाशिनः । अकिञ्चना निरारम्भा, निर्दम्भा गुरवोऽग्रिमा: / / 1 / / अब्रह्मचारिणः सर्वभुजः सद्रव्यसञ्चयाः । सावदारमसरमा समा गुरवो न तु तारा [पृ.468, -रू-rU7 साची वात समजी गर्भवती पत्नीने छोडी पोते संयम स्वीकारे छे. पत्नी पुत्रने जन्म आपे छे. बारमे दिवसे "मना स्वाति मनक नाम पाडे छे. आठ वर्षना थता माताने पूछे छे, मारा पिता क्यां छे? संयमी थयेला जाणी, माताने नमन करी चंपामां बिराजमान पितामुनि पासे पहोंचे छे. तेने जोई पितानी आखो स्नेहाळु बने छे, तेमने देखता पुत्र पण स्नेहावित बने छे. "vamocaqnya , देनाहितद्यो." (पृ.46, 11] पिता पुत्रने पूछे छे, तुं कोण?क्यांथी आव्यो छे? बाळक बधी वात जणावता कहे छे के मारा पिताए दीक्षा लीधी छे. हुं पण तेमनी पासे दीक्षा लेवा आव्यो छुं. तमे तेमने ओळखो छो? त्यारे पितामुनि कहे छे ते मारा मित्र छे, ते हुं ज छुं, ते मारा शरीरथी जुदा नथी. "मित्र सोडमेव, शरीर पृथा छे" .462, -दरू] तेथी मारी पासे संयम ले, बाळक दीक्षा le che. A केटलुं जीवशे? उपयोगथी छ महिना जाणी विचारे छे. छमहिनामां आ बाळक केटलुं श्रुतज्ञान भणशे?तेना कर्मनी निर्जरा केवी रीते थशे? एम विचारी पूर्वमांथी दशवैकलिकसूत्रनो समुद्धार कर्यो. संयोगानुसार चोदपूर्व अने छेल्लाथी आगळना दशपूर्वी सूत्रनो सुमुद्धार करी zake che. For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ कार्ये निर्वृहयत्येव, स्याश्चतुर्दशपूळपि । निव्यवर्घा, तापूर्वी तपश्चम [y.470, 7] "विकाल:-पाश्चात्यदिनघटिकाद्वयरूपः, तस्मिन् विकाले निर्वृत्तं वैकालिक्म्|" .. दशे अध्ययन कया कया पूर्वमांथी उतर्या ते जणावे छे. मात्मप्रवापूर्व धर्मप्रज्ञप्ति:-षड्जीवनिकायिका (a0 4), कर्मप्रवादपूर्वात् पिण्डैषणा (a0 5), सत्यप्रवादपूर्वाद् वाक्यशुद्धिः (a07), प्रथमद्वितीयादीनि नवमस्य प्रत्याख्यानपूर्वस्य तृतीय वस्तु निवृदितानि [47] बे चूलिका श्री सीमंधरस्वामिजी पासेथी आवी. आ दशवैकालिकसूत्रने भणी आर्य मनकमुनि छ महिनाना संयमपर्यायमां ज समाधिपूर्वक काळधर्म पाम्या. ते वखते पितामुनि नी आंखमांथी आंसु टपकी पडे छे त्यारे तेमना मुख्य पट्टधर श्रीयशोभद्रसूरि पूछे छे भगवंत! आ शुं? ते वात नियुक्तिकारना शब्दोमां आणंदांसुपायं, काही सिजंभवा तहिं थेरा । जसभहस्स य पुच्छा, कहणा य वियारणा संघे ॥ 1 / / [पृ.471, श्लो-1] संसारनो स्नेह आवो छे, आ मारो पुत्र हतो, ते आराधी गयो तेथी हरखना आंसु आव्या. त्यारे श्रीयशोभद्रसूरि आदि शिष्यो पस्तावो करे छे, अमारे गुरुनी जेम गुरुपुत्र साथे व्यवहार करवो जोईए, ते न करी शक्या. शथंभवसूरि संघने पूछे छे-में मनकमुनिने कारणे आ सूत्र पूर्वमांथी उर्युं. हवे शुं करवुं छे? राखी मूकवुं छे के पाछुं मूकी देवुं छे? श्रीसंघ कहे छे, पडता काळना कारणे घणा जीवोने आ सूत्र ज उपकारक थशे, माटे राखी मूकवुं. सूरिजी पण श्रुतज्ञाननो उपयोग मूकी, जाणीने कहे छे, अंग-उपांग वगेरे सूत्रो दुषमकाळना प्रभावे क्रमसर तूटता जशे. आ दशवैकालिकसूत्र अने श्रीजीतकल्पसूत्र श्रीदुष्पहसहसूरि सुधी रहेशे आटला अध्ययनथी ज ते युगप्रधान-मृतधर बनशे. अङ्गानां क्रमतः स्थितिं गुरुतया, विज्ञाय चिशक्षुषा, वृद्धायाः श्रुतसम्पदोऽनुसमयं, यान्त्याः प्रभोराज्ञया । यावद् दुःप्रसभाभिधं गुरुमतो हस्तावलम्बं ददौ, य वृक्वा फात्रि मुनिपति शगवः सोडवान् पारि , -4]. For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ जयवंता दशवैकालिकनी जयवंती वृत्तिओः- संयमीना प्राण अने श्वास स्वरूप एवा श्रीदशवैकालिकसूत्र उपर निर्युक्तिकार श्रीभद्रबाहुस्वामिजीनी निर्युक्ति, श्री जिनदासगणीजीनी तेमज श्रीअगस्त्यसिंहगणीनी चूर्णि, जिनागमना रहस्योने पोतानी आगवी सूझथी प्रकाशित करनार श्रीहरिभद्रसूरिजीनी बृहवृत्ति, श्रीसुमतिसूरिजी, अचलगच्छीय श्री विनयहंसजी श्रीमणिकयशेखरसूरिजी, श्रीसमयसुंदररजी, श्रीशांतिदेवसूरि आदिनी वृत्तिओ विद्यमान छे. परंतु श्रीतिलकाचार्यरचित वृत्ति, तेरमा सैकामां रचायेल होवा छतां अनोखी छे. जयवंता श्रीतिलकाथार्थः- "कोई पण कर्तानी कृति जाणता पहेला तेनी जीवनद्युति जाणवी जरूरी छे." वृत्तिकार पोते ज ग्रंथनी प्रशस्तिमां पोतानी ओळख, पोतानी गुरुपरंपरा, विशेषतः पोतानी लघुता-मन्दबुद्धिता वर्णवे छे. श्रीवीरप्रभुनी पाटे श्रीसुधर्मस्वामीजीनी पाटपरंपरामां चंद्रगच्छमां श्रीचंद्रप्रभसूरिजी थया तेमना पट्टधर महाराजा श्रीजयसिंहदेव प्रतिबोधक श्रीधर्मघोषसूरिजी थया. तेमनी पाटे अभिनव सूर्यसमान श्रीचक्रेश्वरसूरि पधार्या तेमना शिष्य श्रीशिवप्रभसूरि थया. तेमना शिष्य... श्रीशिवप्रभसूरिणां तेषां शिष्योऽस्मि मन्दधीः । नाना श्रीतिआवार्थ:, श्रुतारायनवृद्धिमाश्2a ||||[पृ.27, o-1] मंदबुद्धि होवा छता श्रुतज्ञाननी आराधनानी तमन्नावाळा श्रीतिलकाचार्य थया. पोते बधी रीते समर्थ होवा छतां सहायक श्रीपद्मप्रभसूरि, संशोधक श्रीपालचंद्रसूरि, प्रथम कोपी करनार पंडित श्रीयशस्तिलक आदि पोताना शिष्योनी, तेमना ज्ञाननी गरिमानी मुक्तकंठे अनुमोदना करे छे. तेवा श्रीतिलकाचार्य तथा तेमना शिष्यो जयवंता वर्तो. श्रीतिलकाचार्यनी जयवंती वृत्तिः- प्रासादिक शैलीः- श्रीदशवैकालिकसूत्रनी निर्युक्ति, चूर्णि, अनेक वृत्ति होवा छतां आ वृत्ति घणी रीते बधा करता जुदी पडे छे. आगमसूत्र होवा छतां आगमिकशैलीने स्थाने, सर्वजीवोने स्वीकार्य बने, तेवी काव्यात्मक, कथात्मक, कलात्मक प्रासादिकशैली स्वीकारी छे. ग्रंथाग्र 7000 श्लोकप्रमाण छे. वृत्तिनी रचना विक्रम. संवत 1304मां करी. For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ 10 विक्रमनृपात् त्रयोदश- शतमितसंवत्सरेषु । यातेषु टीका विनिर्ममे ऽसौ गच्छति चतुरुत्तरे वर्षे । / 1 / / [पृ. 517, श्लो 8] खंभातनी ताडपत्रीय प्रतमां वृत्ति क्यारे लखाई, लखावनारा कोण ? ते बधी वात लेखननी प्रशस्तिना 31 श्लोकोमां जणावी छे. लेखन सं. 1314 बतावेल छे. "भुवनानओन्तु (rU4) सकुचे, विक्रमसंवत्सरे प्रवृत्त च" [पृ.120, o-rU0] सात हजार श्लोकमांथी 3500 श्लोक प्रमाण तो श्रीनेमिनाथ परमात्मानुं, सहृदय सजननां चित्तने आकृष्ट करी शके तेवुं सहज चरित्र ज छे. ते सिवाय प्रासंगिक कथाओ जुदी. सूत्र प्राकृतमां, अर्थसहित बधुं संस्कृतमां. परंतु श्रीनेमिनाथ चरित्रसहित बधी कथाओ श्लोकबद्ध छे. सूत्रनी व्याख्या माटे पूर्वना महापुरुषोनी वृत्ति आदिने ज पोताना आदर्श तरीके गणी छे, पोतानी रीते नवा तर्को, दलीलो, करी वृत्तिने कठीन करी नथी. पोते ज आ वात करे छे. शय्यम्भवस्य श्रुतरत्नसिन्धोः, सर्वस्वभूतं दशकालिकं यत् । उत्पाद्य बह्वर्थसुवर्णकोशं तद् भव्यसुग्राह्यमहं करोमि । / 1 / / [ पृ. 2, श्लो - 5 ] कंईक अनुभवीए वृत्तिना विशेषनेः-धर्मथी कार्यनी सिद्धिसर्व अरिहंतने, श्रीआदिजिनने, श्रीवीरजिनने वंदन करी श्रीशय्यभवसूरिनुं स्मरण करी वृत्तिकार ग्रंथना प्रारंभमां ज जणावे छे, शिष्टाचार ए छे के शास्त्रना प्रारंभमां आवनार विघ्नसमूहने दूर करवा ईष्टदेवने नमस्कार करवो. साथोसाथ अभिधेय, संबंध अने प्रयोजननो उल्लेख करवो. श्रोताना मनने हरी ले एवा सेंकडो श्लोकथी मंगल करवा छतां पण पूर्वभवमां जो शुद्ध धर्मनुं आचरण न कर्युं होय तो कार्यनी पूर्णाहूति थई शके नहि. कारणके धर्म ज बधा अभ्युदयनुं कारण छे. एटले श्रीशय्यभवसूरि पण प्रथम धर्मने ज आगळ करे छे. (2) क्षुल्लमुनिनी कथाः- "ठ्ठुं नु qhA सामळ"[पृ., i-] गाथानुं विश्लेषण करता, संकल्पने वश थयेला आत्मा डगले ने पगले केटलुं चूके छे ? केटलुं सीदाय छे ? ते वात कथात्मक शैलीथी शरू करे छे. एक महागच्छ छे. वरसाद वरसी गया पछीना मेघ जेवो स्वच्छ छे. साधुओ पण परस्पर जाणे सहोदर भाईओ न होय तेवा वात्सल्यवाळा छे. इहैकस्मिन् महागच्छे, स्वच्छेऽब्दोज्झितवारिवत् । For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ 11 अतीव वत्सस्टेडन्योन्य, सोश्विव साधुपु ॥[पृ., i-] श्री धर्मघोषसूरीश्वरजी महराजना सान्निध्यमां पिताए पुत्रनी साथे प्रव्रज्या अंगीकार करी. खरबचडी भूमि उपर चाली न शकनार पुत्रे जोडानी मांगणी करी, पिताए पुत्रना अनुरागथी संमति आपी. पछी तो थई गई शरूआत. ठंडीथी रक्षवा पगना मोजा, माथे छत्र, शरीरे स्नान, भिक्षार्थे जवानुं नहि, सूवा संथारो नहि, माथे लोच नहि, गमे तेवी गोचरी नहि, अने छेवटे विरतिनां पालननी अशक्ति दर्शावी त्यारे गच्छमांथी काढी मूक्यां. गमे त्यां जई विषयासक्त अने ईन्द्रियासक्त बनी मृत्यु पामी पाडारूपे थया. पितामुनि आराधना करता स्वर्गे गया. पुत्रना रागथी अवधिज्ञाननो उपयोग मूकी पुत्रनी अवदशा जोई. प्रतिबोध करवा आवे छे. तेना उपर अधिक भार मूके छे, भरूचना पाडानी जेम ज्यारे भार वहन थई शक्तो नथी त्यारे संयम जीवनना ज तेमना शब्दो बोले छे. जोडा विना नहि चाले मोजा वगर नहि चाले. सांभळता सांभळता ईहापोह थता जातिस्मरण थाय छे. पितादेव हित शिक्षा आपे छे. दछे: पुरत्त्तवा वत्स!, रतानां निधिरस्तुत: / तत: ब्रेव:तुं रह्युं, नेमप्यारे परम् । / / / [पृ.8, o-rU7] हजु पण कईक समज. व्रतमां मन लाव छेवटे अनशन करी स्वर्गमां जाय छे. (3) चाणक्य अने सुबंधुः- कथाशैली एटली रसाळ छे. के वांचवानुं शरू कर्या पछी छोडवानुं मन ज न थाय. "वत्स्यगंधम ण्र्' [पृ.1, o-2] ए गाथानुं निरूपण करता बुद्धिशाळी चाणक्य अने सुबुद्धिमंत्रीनी वात करी छे. कथानो आशय ए छे के परवश बनी, औषधिआदिथी निःसत्त्व बनेल के प्राणान्तनी शक्यताने कारणे वस्त्र-गंधादिकना उपभोगनो त्याग करे, ते त्यागी कहेवाय नहि. पाटलीपुत्रनगरना नंदवंशना अंतिम राजवी नंदराजाने पदभ्रष्ट करी मंत्रीश्वर चाणक्ये चंद्रगुप्तने राजा बनाव्या. चंद्रगुप्तना मृत्यु पछी तेनो पुत्र बिंदुसार आव्यो. नंदनो मंत्री सुबंधु बिंदुसारनी सेवा करता चाणक्यना छिद्रो शोधवा लागे छे. समये बिंदुसारने कहे छे. तमने खबर छे. आ एज चाणक्य छे, जेणे तारी माताने पण मारी नाखी हती, तो तने शुं नहि करे ? सावध रहेजे. राजा चाणक्य उपर गुस्से भराय छे. चाणक्य राजाना मनोभावने प्रवेशने जाणी जाग्रत थई For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ jAya che. mAre AraMbha-samAraMbha have zA mATe? maravuM che, to zA mATe समाधिथी नहि?. राज्यनी आकांक्षा अने धननी मूछ छोडी दे छे. धन सात क्षेत्रमां वावी, सगासंबंधीओने वहेंची, दीन दुःखी अनाथोने आपी दे छे. छतां चतुर्थबुद्धिथी विचार करी शत्रुने संकटमां लाववा, निसत्व बनाववा, जीवता छतां मरेलो-साधु जेवो बनाववा गंधचूर्णनी गुटिका अने एक चीट्टी डब्बीनी अंदर डब्बीमां मूकीने गायना वाडानी शुद्धभूमिमां, ईंगिनी मरण द्वारा समाधिनी इच्छाथी अनशननो स्वीकार करे छे. आ वात सांभळी धावमाता राजवीने कहे छे. तमे आ शुं कर्युं? तमने जीवाडनार अने राज्य आपनार मंत्रीनी अवज्ञा करी?राजवी पूछे छे केवी रीते धावमाता कहे छे. तारा पिता चंद्रगुप्तने कोई शत्रु मारी न नांखे तेथी रोज विषमिश्रित भोजन चाणक्य आपता हता, राणी गर्भने धारण करनार बनी, राजानी साथे एक थाळीमां भोजन करवानो दोहद उत्पन्न थयो, राणी दुर्बळ बनी. गया, राजाए वात पूछी, साची वात जाणी, मंत्रीने वात करी, मंत्रीए झेरवाळुं भोजन न आपवा जणाव्युं, राणी सूकावा लाग्या, एक वार मंत्रीनी गेरहाजरीमां राजवी एक कोळियो ज्यां आपे छे, त्यां चाणक्य आवी गया, अरर ! आ शुं कर्युं ? हवे शुं करवुं? "सर्वनाशे समुत्य, चन्द्रचति पतः "19.22, -ra1] बेना नाशमांथी एकने बचाववा तारी माना पेटमांथी तेने बहार काढी बाकीना दिवसो घी वगेरेमां राख्यो, परंतु एक बिंदु मस्तक उपर पडवाने कारणे एटला भाग उपर उखरभूमिनी जेम वाळ खरी गया, अने तारुं "बिंदुसार" नाम पाड्युं. ते सांभळी राजवी जल्दी चाणक्य पासे जई page paDe che, पोतानी भूलनी कबूलात करे छे, मने माफ करो, कृपा करो, घरे आवो, साम्राज्यनो स्वीकार करो. चाणक्य कहे छे, हुं हवे अनशनी छुं, बधुं हवे पुरु थयुं. बाळकनी जेम राजवी रडे छे. सुबंधु विचारे che. A to बधा पाशा ऊंधा पड्या छे. तेथी कपटी एवो ते आंसु सारतो चाणक्यनी सेवा करवा आज्ञा मागे छे, दंभी एवो ते सांजे त्यां जई नजीकमां धूपना अंगारा मूकी चाल्यो गयो. थाणकथनी अंतिम आराधना- साचा साधक बनी चाणक्य पण अग्निथी तपता तपता जे भावना भावे छे, ते समाधि मरण अपावनार, For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ 13 अंतिमसमयनी आराधनाना श्लोको (पाना नं. 12 श्लोक नं. 38-51) रटण करवा जेवा छे. पोते एकत्व-अनित्यत्वनी भावनामां लीन बने छे. एक उत्पद्यते जीवो, म्रियतेऽप्येक एव हि । संसारेऽपि भ्रमत्येकः, प्राप्नोत्येकञ्च निर्वृतिम् । / 1 / / [ पृ. 13, श्लो - 44] सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम् । प्रतजीतवुडमां, वाळिववः स्वर्वामीविवान् ||||[पृ.4, o-1] अने ए रीते पोते स्वर्गे सिधावे छे. सुबंधु बीजे दिवसे राजा पासे जई चाणक्यनुं घर मांगे छे, राजा आपे छे, घरे जाय छे, बंध ओरडो जुए छे. बारणुं खोले छे, एक पेटी जुए छे, आमां ज किंमती रत्नो हशे, एम मानी पेटीनुं ताळुं खोले छे, त्यां सुगंधित डब्बी जुए छे, हुं ! आमां ja kaMIka che, ema मानी तेने पण खोले छे, अतिसुगंधी गुटीका सूंघे छे, साथेनो पत्र वांचे छे, आ गुटीका जे कोई सूंघशे, ते सारुं खाशे, सारुं जोशे, सारुं सांभळशे, सारुं सूंघशे के सारो स्पर्श करशे, ते अवश्य मृत्यु पामशे. सुबंधुं मनोमन विचारे छे, खरेखर हुं मूर्ख ठर्यो, बुद्धिमान तो एक चाणक्य ज. सोऽथ दध्यौ धियं धिग्मे, धीमांश्चाणिक्य एव हि । यन्मृतेनापि तेनाहमेवं जीवन्मृतः कृतः । / 1 / / नटवद्भावहीनोऽसौ मुनिवेषस्ततः स्थितः । नीवितेच्छु मव्यात्मा, न त्याळी तेने मळ्यते ॥2।[पृश्य, श्र्ले-64-66] (4) मंत्रीश्वर अभय अने काष्ठभारिकः- "ने हुं ते विष्णु मो|"[पृ.1, o-रू] ए गाथानो अर्थ स्पष्ट करता कहे छे, त्रणे लोकमां सार स्वरूप त्रण रत्नो अग्नि-पाणी अने स्त्री तेने छोडी जे ज्ञान-दर्शन-चारित्र रूप रत्न स्वीकारे ते द्रषक-काष्ठभारिकनी जेम त्यागी ज कहेवाय. प्रसिद्ध आ वातनो पण ए रीते रजू थाय छे के आपणे जती करवानुं मन न थाय. राजगृहनगरमां अभयकुमार छे. श्रीसुधर्मास्वामी पधारे छे, कोईक कठियाराए दीक्षा लीधी छे. ज्यां त्यां गोचरी जता तेमने जोई लोको आ एज कठियारो vagere vAto kare che. yatra vA tatra vA दृष्ट्वा, स्थाने स्थानेऽपि तं जनाः । बल्बन्धन्योन्यमेवुं ते, यात्वनो जाइमारि । / / / [C.6, zrle-2-13] For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ 14 muni मूंझाय छे. श्रीसुधर्मास्वामी कहे छे. क्षोभ न करो, थई रहेशे. मंत्रीश्वर वंदनार्थे Ave che. kahe che. ame काले बीजे विहार करशुं. केम ? मासकल्पने योग्य आ क्षेत्र नथी ? बधी वात जणावे छे. आप चिंता न करो. अपवाद दूर थशे. अने तेओ बधा स्तुति करशे, तेम हुं गोठवीश. मंत्री पोताना आंगणे त्रण मोटा रत्नना ढगला करे छे. घोषणा करावे छे. रत्नढगला आपवाना छे. जेमणे जोईए ते बधा आवो. लोको बधा भेगा थया. मंत्रीश्वर कहे छे. "वत्स्यननि-वा:-वि:" [पृ.7, o-22] जे अग्नि-पाणी-स्त्रीनो त्याग करे तेने रत्नना आ त्रण ढगला मळशे. आ त्रण छोडीए तो रत्नोने करवानुं शुं ? ते वखते मंत्री kahe che, to tame zA mATe कठियारा कठियारा करो छो ?, एकी अवाजे बधा kahe che. ame have एवुं नहि बोलीए, अज्ञानथी जे बोल्या ते माफ करो, तमे धन्य छो, त्यागी छो. धन्यां त्युं महात्यानी, य: सर्वमिमत्वनः । [पृ.28, 2o-27] (5) भवदेव-भवदत्त अने नागिलाः- "समाणु पेह्राणु परिववंतो" [पृ.28, i-4] ए गाथार्थनुं विशदीकरण करता "न सामत्रंनोवि अतं नि सीने" [पृ.28, TM-4] नी वात आ कथाना माध्यमथी राग व्यक्तिने क्यां सुधी लई जाय छे ? ते वर्णननुं वर्णन आपणा शब्दोमां करवुं शक्य नथी. जंबुद्रीपमां भरतवर्षमां मगधदेशे सुग्राम नगर छे. त्यां राष्ट्रकूट नामे श्रेष्ठी छे, तेनी रेवती नामे पत्नी छे, तेना बे दीकराओ छे, मोटो भवदत्त, नानो भवदेव, एक वार श्रीसुस्थिताचार्य गाममां पधारे छे, देशना आपे छे, भवदत्त संसारथी निर्वेद पामी संयम स्वीकारे छे. गुरुना पडछायानी जेम रही, श्रुतज्ञानी बने छे. समुदायमां एक वार कोईक साधु गुरुपासे स्वजनोने मळवानी अनुज्ञा मांगे छे, कहे छे, मारो व्हालो नानो भाई मने जोई निश्चित संयम स्वीकारशे. गीतार्थसाधु साथे जवा गुरु संमति आपे छे. पिताना गाम जाय छे. जोगानुजोग ते वखते ज नानाभाईना लग्ननी पूरजोशमां तैयारी चालती होवाथी, मोटा भाई आव्यानी वात तो दूर रही, एमनी साथे एक अक्षर पण बोल्या नही, पाछा आव्या, गुरुने बधी वात करता होय छे, त्यां ज वचमां भवदत्तमुनि टपकी पडे छे, "एमना बदले हुं होत तो नानाभाईने लीधा वगर न आवत" मुनि कहे छे, "जाणी जाणी तमारी होशियारी, For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ 15 tame तमारा भाईने संयम अपावो तो साचा गणावो." ज्यारे गुरु साथे त्यां जईशुं त्यारे वाता. विहार करता कालांतरे ते देशमां पहोंचे छे. गुरुनी आज्ञा लई पोतानी प्रतिज्ञा पूरी करवा पोताना गाममां जाय छे. ते समये ज भवदेवनो नागदत्तनी अने वासुकीनी पुत्री नागिलानामनी कन्या साथे विवाहमहोत्सव चाले छे. प्रसंगे भवदत्तना आगमनथी सगासंबंधी बधा खुशी थाय छे. समय पारखी मुनि कहे छे. हमणा जईए छीए, समये आवीशुं. विविध आहारथी पडिलाभे छे, ते वखते कुलनी मर्यादा मुजब नागिलाना गालने भवदेव सजावी रह्या हता. परंतु भवदत्तमुनिना आगमनथी, गुरु बोलावता शिष्य जेम बधुं छोडीने एकदम ऊभा थाय, तेम ते नागिलाने पडती मूकी ऊभा थया. अडधी शणगारेली कामदेवनी स्त्री रति जेवी पत्नीने छोडी क्यां चाल्या ?, एम मित्रो बोलता रह्या अने पोते बंधुमुनि साथे चालता थया. जोईए कविना शब्दोमां-- वार्यमाणोऽपि तल्लोकै-र्मा मा गच्छेति वादिभिः । विमआमहितामेतां,. वाछामृत्युख्य च्छसि ? ॥2॥[पृ.24, श्ने-14] हमणा ज पाछो आवीश, एम कही बंधुमुनि साथे गयेला भवदेवने वातो करता करता व्रत आपवानी भावनथी घीनुं पात्र पकडावी दीधुं. आगळ चालता थया, संबंधीओ बधा पाछा वळ्यां. अर्धी शणगारेली पत्नीने याद करता, पाछा जवानी ईच्छा छतां, भाईनी रजा सिवाय केम जवाय ?, वातो करता गुरुनी पासे आवता, मोटा भाई अने लग्नना कपडा पहेरेल नाना भाईने जोई, साधुओ अंदरोअंदर चर्चा करे छे, खरेखर पोतानी प्रतिज्ञा पूरी करवा महामुनि पधारी रह्या छे. गुरुपासे पहोंचे छे, पूछे छे. आ कोण छे ?, मारो नानो भाई संयम लेवा आव्यो छे. गुरुभाईने पूछे छे, हे भद्र ! व्रत लेवा आव्यो छे ? पोते मूंझवणमां मूकाई जाय छे. एक बाजु नवोढा अने बीजी बाजु बंधुनुं वचन... इतः प्राणप्रिया बाला, नवयौवनवर्त्तिनी । हतो मे ख्यायसो ब्रातु-रनुनमिआं वर्षेः ||||[पृ.21, 24-74] भाईनुं वचन मिथ्या न थाय एटले मात्र हुंकारो भणेछे. भवदेवने दीक्षा आपी गुरुभगवंत सपरिवार विहार करे छे. नवा मुनिने साधुनो आचार शीखवाडे छे.. भाईना कहेवाथी द्रव्यथी व्रत धारण kare che. bhAvathI to nitya For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ 16 नागिला ज नागिला... एक दिवस साधुओना मुखेथी दशवैकालिकनो पाठ सांभळे छे. "न सा मठ्ठुं नो वि अहं पि सीसे,"(पृ.26, o-80] ते मारी नथी हुं तेणीनो नथी. मनमां विचारे छे, ना, ना, आ वात खोटी छे, यतो "मा~ सा अपि तीए" फत्येष वास्ति विनिआवो मे |"[पृ.26, o-8] ते मारी छे हुं तेणीनो छुं. एज प्रमाणे खोटो पाठ करता तेमने साधुओ अटकावे छे. परंतु pote to पोताना मानेलो पाठ ज शुद्ध समजे छे. भवदत्तमुनि अनशन स्वीकारी प्रकृष्ट समाधिथी काळधर्म पामी पहेला देवलोकमां दिव्यऋद्धिवाळा देव थाय छे. नानो भाई विचारे छे, हवे मारे शुं छे ? भाईना आग्रहथी आटलो समय व्रतनुं पालन कर्युं, have to पांजरामांथी छूटेल पंखीनी जेम त्यां केम न पहोचुं ? प्राणेश्वर एवा मारा वगर ए बीचारी एकली केवी रीते जीवती हशे ? तेथी जल्दी त्यां जाउं अने तेना तथा मारा बधा मनोरथो पूरा करुं. आ रीते तेमणे बधु गुमाव्युं. "न" धर्मोपवेशेन, vratamAOLa विस्मृतम् |"[पृ.27, i-13] बधुं भूलाई गयुं छे, याद रही छे, मात्र नागिला... नागिला... नागिलामय पोते बनी गया छे, ते वातनुं वर्णन करता प्रभुमय बनवानो मार्ग बतावी दीधो छे, शोधवानो आपणएं छे. ततो ददर्श तामेव, पुरस्थामिव चेतसः । लम्बमानामिवाग्रेऽक्ष्णो - रेकासनगतामिव । / 1 ॥ तामेवान्तर्बहिस्तात्तां तामेवोर्ध्वमधश्च ताम् । विंज बदूशळ्या नात्सर्व, सोपश्यत्तन्मयं तवा । / 2 / / [पृ.27, स्त्रे-14-15] तेनी बाह्य चेष्टाओ जोई गुरुथी बोध पमाडेल, भावकरुणाथी साधुओ वडे शिक्षा पामेल पण ते मुनि, तेओनां वचनो न सांभळी पोताना गाम जाय छे. जिनमंदिरनी बहार पुत्रवाळी ब्राह्मणीनी साथे नागिला मळे छे. साधुनी बुद्धिथी नमस्कार करे छे, वेषधारी भवदेव मुनिए पूछ्युं आ गाममां वसता मारा मातापिता कुशल छे ? ते कहे छे, तेओ स्वर्गवास पाम्याने वरसोना व्हाणा वाया. मनमां मलकाता फरी पूछे छे, ठीक, पेली नागिला छे के नहि ? पहेला मुनिना भाव जाणी पछी बोध पमाडुं, ते भावथी नागिला पूछे छे, तमे कोण छो ? तमने तेना माटे आटलो बधो आदर शामाटे ? हुं भवदत्तनो नानोभाई छुं. शणगारेली नागिलाने छोडी, भाई साथे नीकळी पड्यो हतो, भाई स्वर्गे गयो, तेथी माता For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ पिता तथा नागिलाना स्नेहथी अही आव्यो छुं, तो ते मारी वहाली प्राणप्रिया कुशळ छे? मारी आववानी वात क्यारेय करे छे खरी के नहि? त्यारे ते कहे छे, हे भद्र ! ते तो तमने संयमी बनेला जाणी त्यारे ज साध्वीना संसर्गथी मोक्षना मार्गे आगळ वधवा शुद्ध सम्यक्त सहित बार व्रतोने धारण करी, धर्मशास्त्रने भणी, ब्रह्मचर्यव्रतनो स्वीकार करी, तप तपता आटलो काळ गृहस्थपणामां पण धर्मानुष्ठानमां लीन बनी छे, हें ! एम. हवे ते शुं विचारे छे?भवदेवमुनिने प्रतिबोध करवाना आशयथी नागिला पोते ज पोतानी द्रव्यस्तुति करी भावस्तुति करता kahe che, have to e साध्वीनी पासे संयम लेवा तत्पर बनी छे. तमे, भाईना कहेवा मात्रथी आटला वर्ष व्रतोनुं पालन करी, साचो रस्तो जोवा छतां पण उज्जड रस्ते जवा तैयार थया छो. तुच्छ एवा विषयोने खातर मुश्केलीथी मळी शके एवी रत्नत्रयीने छोडी देशो? भ्रातुरप्युपरोधेन, सुचिरं पालितव्रतः । तत्किं सन्मार्गदृश्वापि, यासि त्वमपि कापथम् ? ॥1।[पृ.28, श्लो-114] आ प्रमाणे शिखामण आपवा छतां भोळा भवदेव मुनि कहे छे, तारी बधी वात साची, पण... एक वार तो हुं नागिलाने जौं अने पछी तेनी आज्ञा मुजब हुं करीश. चतुर नागिला पोतानी वातमां मुनिने लावी पोतानुं धार्युं कराववा कहे छे, तमे जेनी पृच्छा करो छो ते ज हुं, घडपणने कारणे rU5-लावण्य अने जुवानीथी रहित एवी नागिला छुं. - तथापना त्यां रा, यातस्तनुजा ततस्तयोक्तं भो भद्र!, पश्य सैषास्मि नागिला ॥1॥[पृ.29, श्लो-116-117] आगळ कहे छे, हे मुनि ! संसारी असारताने जुओ बीजानी वात छोडो मने ज जुओने क्या ते समयनी हुं? अने क्या आजनी हुं? दिदं तपूर्व ?, शीशी चा इसति ?" [g.22, भो-28] शरमाई गयेल भवदेव मनोमन चिंतवे छे. हा! आ धन्य छे, कृतार्थ छे, अने हुं केवो? तेनाथी विपरीत "गो घा! वृतार्थे विपरीत ter"g.ra1, -221] आ प्रमाणे महावैराग्यनी भावना भावता हता त्यां ज ब्राह्मणीनो दीकरो बोले छे, ते मा! मने उलटी थाय छे, जल्दी वासण नीचे मूक, अमृतथी For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ 18 पण उत्तम दूधपाक नकामो न जाय, वमन करी कहे छे, जीवनथी पण दुर्लभ एवा आने हुं फरीथी खाईश. त्यारे ब्राह्मणी कहे छे, हे पुत्र ! आवु करता तने दुर्गंछा नथी थती ? आ रीते खानारा तो कूतरा ज होय आटलो विवेक जे ब्रह्मणीने छे, ते पण मने नथी, ए प्रमाणे संवेगनी लहरथी पखालायेल निर्मळ मनवाळा तेमणे विषयोनो तत्त्वथी त्याग कर्यो. कहे छे, हे नागिले ! तमे मने मार्गमां स्थिर कर्यो, तेथी तमे ज साचा अर्थमां मारा गुरु छो. मारुं दुष्कृत मिथ्या थाओ. नागिला कहे छे, गुरु पासे जाओ, आलोचना करी, व्रतनुं पालन करो. हुं पण हमणा ज साध्वी पासे जई व्रत स्वीकारीश. गुरु पासे जई बधा दुष्कृतनी आलोचना करी, सारी रीते संयम पाळी आयुष्य पूर्ण करी सौधर्मदेवलोकमां सामानिक देव थया श्रीनेमिनाथ त्रि:- पवर्षांते नयिं नो,e गाथाना सार स्वरूप राजीमतीजीए रहनेमिने जे जे उपदेश आप्यो, ते वातने श्रीनेमिनाथ-राजीमतीना नवे भवना वर्णन साथे बतावी छे. एनुं वर्णन करवा नथी एवी कंई बुद्धि, नथी एवी कोई कलम, नथी एवी कंई सही के नथी एवा कोई शब्दो. पाणीना प्रवाहमां तणाता होईए तेम बस, वांच्या ज करीए. एवुं लागे. वांचन सिवाय एनी अनुभूति शब्दोमां शक्य नथी, मात्र केटलाक अंशो जणावीशुं. पहेलो भवः- जंबुद्वीपमां दक्षिणार्ध भरतमां, अचलपुर नामे नगर छे. विक्रमधननामे राजा, धारिणी राणीनो पुत्र धन छे. कुसुमपुरनगरमां सिंहराजा अने विमलाराणीने धनवतीनामे पुत्री छे. धननुं चित्र जोई दिनरातधननुं ज स्मरण करे छे. गता तत्रापि नो वक्ति, न भुङ्गे न स्वपित्यपि । थनो धन कृति ध्याव-त्येआग्रामीष्टमन्त्रवत् ||||[C.rU7, o-66] जाणे (श्लोक लेवो पानु 37-श्लोक 76) नेमिनाथजीनी साथेनो संबंध नव भव सुधी लंबावानो न होय. धननो जीव ज्यारे गर्भमां हतो त्यारे माताजीए स्वप्नमां वृक्षने नव वार एक स्थानथी बीजे स्थाने ऊगता जोयुं, ज्ञानीने कहे छे. तारो पुत्र नवमे भवे 22मा तीर्थंकर नेमिनाथ थशे. उनाळानी भयंकर गरमीना दिवसो धन अने धनवती काळझाळ तळावमां For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ 19 स्नान करवा जई रह्या छे. त्यां तपस्वी munine juve che. आनंद-प्रमोद छोडी तपथी कृश-गरमीथी ग्रस्त थवाथी पडी गयेला मुनिनी पासे आवे छे, सेवा करी सम्यकत्व पामे छे. श्रीवसुंधरगुरु पासे संयम स्वीकारी, मासिक अनशन करी बीजा भवमां सौधर्मदेवलोकमां देव थया. त्रीजा भवे वैताढ्य उपर सूरतेजपुरनगर, सुरराजा, विद्युन्मतिराणी, पुत्र चित्रगति तरीके उत्पन्न थाय छे. शिवमंदिरनगर, अनंतसिंह राजा, शशिप्रभाराणीनी पुत्री रत्नवतीने परणे छे. गुरुना उपदेशथी संयमलई अनशन करी चोथा भवे चोथादेवलोकमां देव बने छे. पांचमा भवे सिंहपुरनगर, हरिणंदीराजा प्रियदर्शना राणीना पुत्र अपराजित थाय छे, मंत्रीपुत्र विमलबोध जीगरी मित्र बने छे. ज्ञानी गुरु कहे छे तमे पांचमे भवे 22मां तीर्थंकर थशो, मित्र तमारा गणधर बनशे. जनानंदपुर-जितशत्रु राजा, धारिणी राणीने त्यां पुत्री प्रीतिमतीनो स्वयंवर योजायो छे. देश देशमांथी महाराजाओ पधार्या छे. अपराजित मित्र साथे फरता फरता लग्नमंडपमां पहोंचे छे. पोताने कोई ओळखी न शके ते माटे गुटिकाना प्रयोगथी विचित्ररूप धारण कर्युं छे, स्वयंवर मंडपमां बधा महाराजाओ बेसी जाय छे, त्यारे राजकुंवरी मंडपमां आवे छे, पडकार फेंके छे, कोई पूर्वपक्ष करो, तेनो उत्तरपक्ष करवा हुं तैयार छुं. सन्नाटो फेलाई जाय छे. छेवटे मंडपनी एक पूतळीने टेको दईने ऊभारहेल कदरूपो मानव पूतळीमां विद्यानो संचार करावी पडकार झीले छे. समस्यापूर्ति, क्रियागुप्ति आदिः- प्रीतिमती कहे छे, पूरो आ समस्या. "सिद्घो वर्गसमाज्ञाय कृति"[पृ.72, o-450] पूतळी पूर्ति करे छे. - सिद्धो वर्णसमाम्नाय स्तीर्थकृद्गणधारिणाम् । द्वावाडी प्रवृत्ति, त्रिपलीमबवाळ ये ||||[पृ.72, स्त्रे-412] तीर्थंकरना गणधरोने वर्णसमानाय सिद्ध छे, जेओ त्रिपदीने पामी द्वादशांगीनी रचना करे छे. हर्षित थयेली कुमारी क्रियागुप्त पूछे छे, यः पुण्डरीकगणभृत्, कामं जितजगत्त्रयम् । पुरातन गुरोस्तस्य, माहात्म्य न वर्त्यते ? ||||[पृ.72, o-41रू] आ अनुष्टुभमां क्रिया ज्ञतनम् che. For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ 20 विष्णु शेते ? सोध्या, जी: वार्थ ? रामदय: * विश्रान्ता विग्रहस्यान्ते, क्व भृत्ये सखि! कथ्यताम् ? ॥ 1 ॥ [पृ.72, श्लो-455] "सरस्वतिसरस्वति"[g.72 -417] एम जवाब आपे छे. शांतिथी वांचे तेने ख्याल आवे. न्यायनी भाषामां प्रत्यक्ष, अनुमान आगम, उपमान अने अर्थपत्ति आ पांच विकल्पथी सर्वशनी असिद्धि ज्यारे कुंवारी स्थापित करे छे. प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । वस्तुनत्तावलोणार्थ, तत्रामावामापता पृ.7रू - त्यारे अकाढ्य दलीलोथी ते पांचेथी सर्वज्ञनी सिद्धि करी बतावे छे. कुंवरी विचारे छे आ व्यक्तिनो केवो प्रभाव? के जेना प्रभावे पूतळी पण साक्षात सरस्वती जेवी बनी गई. तेनी कळानी कुशळता अने पूर्वजन्मना स्नेहथी ते पुरुषना कंठमां वरमाळा पहेरावे छे. अनित्यतानुं वर्णन- एकवार राजा उद्यानमां गया छे. साक्षात् कामदेव जेवा योवन rU5-लावण्यसभर समुद्रपाल शेठना युवान पुत्र अनंगदेवने सामानिक देवो जेवा मित्रो अने अप्सरा जेवी स्त्रीओ साथे जोई हर्षित थाय छे मारा राज्यमां आवा धनाढ्य श्रेष्ठिओ वसे छे. बीजे दिवसे राजमार्ग उपर चार माणसोए उपाडेल, हाहाकार करता, गदगदकंठे रडता लोको वडे नगर बहार लई जवाता मृतकने जुवे छे राजा पूछे छे आ कोण छे?जेमने तमे काले जोया हता, ते आ युवान छे, हे! एम मुखमांथी शब्दो सरी पडे छे. दृष्टः कल्ये यः परिक्रीडमानः, सार्द्ध स्निग्धैः स्वस्य मित्रः कलत्रैः । सोऽयं शोकान्नियतेऽद्य श्मशाने, ही संसारस्येन्द्रजालप्रपञ्चः । / 1 / / 9i.72, -120] जगतनुं सत्य स्वरूप बताव्युं छे. ते श्लोको (पाना नं. 79-80)याद करवा जेवा छे. ए रीते संसारथी स्वयं निर्वेद पामी पुत्र पद्मने राज्य सोंपी, चारित्र ले छे. उत्कृष्ट तप करी छग्र भवे आरण नामना अगीयारमां देवलोकमां मित्रदेवो थाय छे. सातमो भव जंबूद्वीप भरतक्षेत्रे, कुरुदेशे, हस्तिनापुरे श्रीषेणराजानी प्रिया श्रीमतीराणीए शंखनामे पुत्रने जन्म आप्यो. मित्र श्रीषेणमंत्रीनो पुत्र मतिप्रभ थयो. अंगदेशमां चंपानगरी जितारिराजवी कीर्ति मतीराणीनी पुत्री For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ चशोमतीने परणे छे. पिता दीक्षा लई, केवली बनी, नगरमां आवे छे. नवभवनो संबंध जणावे छे, पुत्र पुंडरीकने राज्य सोंपी शंख बधा साथे संयम लई निरतिचार चारित्रपालता वीशस्थानकनी आराधना करे छे. प्रांते पादपोपगम अनशन करी आठमा भवे अपराजितदेवलोके जाय छे. व्याध्यायमानं नवां भवंगना, जीवंत्त्वनुं साम्रतवेतन: .88, -दरू] एक चित्ते नवमो भव सांभळो. - नवमो भव:- यदुवंशनी उत्पत्ति बतावे छे. जंबूद्वीप भरतक्षेत्र मथुरानगरी, हरिवंशना मुकुटसमा यदुराजवी थया त्यार पछी हरिवंशमां उत्पन्न थयेला यादवो कहेवाया. हरिवंशशिरोरत्नं, यदुस्तत्राभवन्नृपः । थतो वाववा त्यारण्यां, अरे दरिवंशना साशा [.8, -6ra0]. नंदिषणमुनिनी कथा-वसुदेवना पूर्वभव श्रीनंदिषेणमुनिनी कथा. मगधदेशे, नंदिग्रामे कोई ब्राह्मण, सुमिलापत्नीने त्यां तेनो आंखे जोवो न गमे, देखावे बळी गयेल वासण जेवो, बिलाडी जेवी आंखवाळो, गणपति जेवा पेट वाळो, हाथी जेवा दांतवाळो, ऊंट जेवा होठ वाळो, वांदरा जेवा कानवाळो, चपट एवा नाकवाळो, नानपणमां मरी गयेल मा-बापवाळो, पुत्र नंदिषणनो जन्म थयो. मामाना घरे मोटो थाय छे. कोई लग्न करवा तैयार थतुं नथी, तेथी जीवनने धिक्कारतो जंगलमां जाय छे, श्री सुस्थितमुनि पासे हितशिक्षा सांभळी दीक्षानो स्वीकार करे छे. पछी सूत्र अने अर्थना जाणकार, संवेगथी भरपूर, त्रण गुप्तिए गुप्त, पंचसमितिथी युक्त, वैराग्यनी वृद्धिवाळा, पोताना शरीरनी आकांक्षा वगरना तपस्वी एवा तेओ, साधुनी वैयावच्चनो अभिग्रह ले छे. देवसभामां ईद्र प्रशंसा करे छे. ईन्द्रनी वातनी अश्रद्धा करता कोईक देवे परीक्षामाटे जंगलमां अतिसारना व्याधिवाळा मुनिनुं रूप le che, temaja क्यां छे ते नंदिषेण? बोलता बीजा रूप वडे उपाश्रये आवे छे. मंदिषेणमुनि छठ्ठना पारणे मोढामां कोळीयो मूकता अटकी जाय छे, तुं मंदिषेण छे, तुं वैयावच्ची छे सेवा कर्या वगर बेसी गयो. हाथमां लीधेल कोळीयो मूकता नंदिषणमुनि माफी मांगे छे. फरमावो काम. गाम बहार एक ग्लान साधु छे, अतिसारनोरोगी छे, वैयावच्च करनार कोई न होवाथी तरस्या मरी जशे, बतावो मने. हुं तेमनी सेवा करीश, शुद्ध पाणीनी गवेषणा kare che, For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ 22 निर्दोष पाणी मळतुं नथी, देव बधुं दोषित करता जाय छे, छतांय शरतचूकथी मळेल शुद्ध पाणी लई जल्दी ग्लानसाधु पासे पहोंचे छे. गुस्से भराय छे, हुं आवी स्थितिमां छुं अने तुं खावानो लालचु बनी गयो. ग्लाननी चिंता पण नथी? मोटो वैयावच्ची बनी गयो ! जे करता हता ते पण अटकी गया ! तुं करतो नथी. "गृहीत्वाषिप्रद छान-वेज त्वमुषाविज्ञ: |"[पृ.1, स्त्रे-612] कटुवचन कहेवामां देवमुनि बाकी राखता नथी, वर्णनमां सूरि बाकी राखता नथी. शब्दोना प्रहार सहन करता प्रसन्नचित्ते अपराधनी माफी मांगे छे. बधुं साफ करी पाणी पीवडावी, बे हाथ झाली कहे छे, हवे वसतिमां जईए. अरे मूर्ख ! मारी सामुं तो जो ! आ शरीरे हुं केवी रीते चालीश !. खांधे उपाडीने चाले छे. पगले पगले ठपकारे छे, भरबजारमां अति दुर्गंधवाळी विष्ठा करे छे, आखुं शरीर विष्ठाथी लेपाई गयुं छे, तेमना दुःखे दुःखी, छतां शांत एवा श्रीनंदिषणमुनिना भावोने जाणी अशुभप्रद्गलो संहरी लई देव पुष्पवृष्टि करे छे, मूळरूपे आगळ आवी त्रण प्रदक्षिणा करी, वंदन करी इन्द्रे करेल स्तुतिनी वात कही क्षमा मांगे छे, स्तवना करे छे. निःस्पृही मुनि जाणे कंई बन्युं ज नथी ते रीते उपाश्रय जाय छे. 12 हजारवर्ष वैयावच्च करी, अनशन स्वीकारी पोताना दौभाग्यने याद कही हुं रूपवान, स्त्रीवल्लभ बनुं तेवुं नियाणुं करी महाशुक्र देवलोकमां देव थई वसुदेव बन्या. आवी अनेक रसप्रद वातो छे. नेमिकुमारनुं च्यवन-जन्मः श्रीनेमिनाथ अपराजित देवलोकमांथी च्यवी कार्तिक वद (आसो वद) 12ना चित्रानक्षत्रमां माता शिवादेवीनी कुक्षिये पधारे छे अने श्रावण सुद-5ना चित्रानक्षत्रमां प्रभुजीनो जन्म थाय छे. नेमिकुमारनुंपाणिग्रहणः- जरासंघ साथेना युद्धमां तो खुद नेमिकुमार जोडाया, ईन्द्रे पण भक्तिथी पोताना साथी मातलिने तेमना रक्षण माटे मोकल्या. युद्ध बाद बधा शांतिथी राज्य करी रह्या छे, त्यारे पिता समुद्रविजय अने माताशिवादेवी श्रीनेमिकुमारने पाणिग्रहण माटे समजावे छे, आ बाजु उग्रसेना राजा धारिणी राणीने त्यां राजीमती बीजना चंद्रनी जेम वधी रह्या छे. रेवताचल उपर अंतपुरसहित कृष्ण नेमिकुमारनी साथे तळावे जाय छे, बधा साथे क्रीडा करे छे, प्रभुने समजाववा दरेक जुदी जुदी दलीलो करे छे कृष्ण तेमां साथ पूरावे che, For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ 23 prabhu मूकसंमति आपे छे समुद्रविजय-शिवादेवी बधा आनंदमां आवी जाय छे, राजीमती माटे उग्रसेन राजा पासे प्रस्ताव मूके छे, कन्या कोईने आपवानी ज छे, जो नेमिनाथ परणे तो सोनामां सुगंध भळे. कन्यावश्यं प्रदेयैव, कस्मैचित् तदिमां यदि । नेमिः परियेत् तत्स्यात्, सुवळ ध सुचि 6 ||||[पृ.246, स्त्रे-248रू] (पा. 247/2483) कोष्टुकिने मुहूर्त पूछे छे, काळक्षेप नहि करो, मुहूर्त आपो. श्रावण सुद 6 नक्की थाय छे, कृष्ण पोते प्रभुने शणगारे छे, जान घरेथी नीकळे छे, जानैयाओ नाची रह्या छे, ढोल-त्रांसा वागी रह्या छे, गीतो गवाई रह्या छे, धीमे धीमे उग्रसेनराजाना gha2नी नजीक पहोंचे छे. ते वखते राजीमती सोळे शणगार सजी रही छे, सखीओ वींटळायेली छे, आठ भवनो अनुराग जाणे be hAtha, be paga, be hoTha ane be आंखना खूणे एम आठ भागमां वहेचाई गयो छे. भवाष्टकानुरागं सा, दर्शयन्ती प्रभी किल । बिपावाधरद्वन्द्र-नेत्रानेवधा स्थितम् ॥2॥[पृ.246, 2o-2522] (पाना. 249) तेवी राजीमती नेमिकुमारने जोई मनमां मलकाय छे, हैयेथी छलकाय छे. त्यां ज जमणी आंख फरके छे, जमणो हाथ पण. राजीमतीनो त्याग अने विलापः- ज्ञानी प्रभु पशुओनो करुण स्वर सांभळी सारथिने कहे छे, ज्यां आ पशुओ छे, त्यां मारो रथ लई जा. प्रभु बधाने मुक्त करी, पोते पण जाणे संसारनी जंजाळथी मुक्त थवा तैयार थाय छे, माता-पिता भाईओ बधा प्रभुने अटकावे छे, कस्मादकस्माद् वत्सास्मा-दुत्सवात् त्वं न्यवर्तथाः ? / / [ पृ. 250, श्लो-2540] (250/2540) एकाएक हे वत्स ! तें आ शुं कर्युं ? प्रभु कहे छे जेम आ बधा पशुओ बंधनथी मुक्त कर्या तेम मारा आत्माने अने तमने पण कर्मबंधनथी मुक्त करीश. बधाने रडता अटकावी कृष्ण कहे छे, हे बंधो ! आ तारी केवी विवेकिता ! के अज्ञ एवा पशुओनी करुणा करे छे, अने तारा उपर स्नेहवाळा माननीय पिता-माता-भाई वगेरेने तरछोडे छे ?. प्रभु कहे छे. बधाना बंधनो दूर करवा हुं ईच्छुं छुं, बंधनने करनारा तमे स्वजन केवी rIte For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ 24 थाओ? संसारना सुख तो आपातरमणीय छे, संयम परिणामे सुखकारी छे, विषयोथी सुख मेळववा मूर्ख सिवाय कोण ईच्छे? शुं लींबडाना झाडथी आंबाना फळ मळे खरा? आवी दढताथी व्रत लेवानो निर्णय करी पोताना स्थाने आवता ज नवलोकांतिक देवो नाथ! तीर्थ प्रवर्तावो" एम विनंती करवा आवे छे. प्रभु पण सांवत्सरिक दानशरू करे छे. श्रीनेमिनाथ पाछा वळता राजीमती मूछ पामे छे, जाणे पोतानो प्राण जता देहयष्टि पृथ्वी पर पडी जाय छे, सखीओना प्रयासथी भानमां आवता विलाप करे छे, ते नेमे ! आ शुं कर्युं?तमे ज्ञानी हता, जेने जे योग्य होय ते आपो छो, जो खबर हती के हुं तमने योग्य नथी, तो आ बधो आडंबर शा माटे कर्यो? हे देव ! आ शुं थयुं? ईन्द्रजाळनी जेम आजे ज प्राणनाथने आवताए दीठा अने पाछा वळता पण...! आक्रंद करती रामतीने सखीओ kahe che, haju to वातो थई छे, पाणिग्रहण क्यां थयुं छे? बीजा यादवो घणा छे, तारा मनोरथो पूर्ण करीशुं. राजीमती गुस्साथी कहे छे, तमे शुं बोलो छो ? वन्य प्रवाजो, गि.ररू, -ra72]कन्या एक वार ज अपाय, हुं मनथी अने वचनथी नेमिने वरी छुं, भले मारा कोईक कर्मथी मने छोडी दीधी छे पण हुं तेमना पगले ज पगला पाडीश, एम प्रतिज्ञा करी, प्रभुना ध्यानमां लीन बनी जाय छे. प्रभु एक वर्ष सुधी दान आपे छे. . प्रभुनी दीक्षा-दीक्षा दिवसे उत्तरकुरुनामनी शिबिकामां आरूढ थाय छे, पहेला माणसो पछी देवो ने दानवो शिबिका ले छे, ते वखते शक्रेन्द्र अने ईशानेन्द्र बे बाजु चामर धारे छे, सनस्कुमारेन्द्र छत्र धरे छे, ईन्द्रो प्रभुनी आगळ आठ मंगळ राखे छे, तेमां (1) महेन्द्र दर्पण, (2) लांतक पूर्णकुंभ, (3) ब्रह्मज रक्षा माटे खग्न, (4) महाशुक्र स्वस्तिक (5) सहसार भद्रासन, (3) आनत श्रीवत्स, (7) प्राणत नंद्यावर्त (वर्धमान संपुट अने मत्स्ययुग्म नथी, खड्युं छे, छत्र साथे आठ थाय) चमरेन्द्र वगेरे बीजा पायदळनी जेम शस्त्रो धारण करे छे. स्वजनो, पोरजनो साथे संयमलक्ष्मी साथे विवाह करवा, भवबंधनने तोडवा, प्रभु घरथी नीकळी रेवताचल उपर सहस्साम्रवनमां भद्रशालवनमां जाय छे. त्यां झाड उपरथी Thera Thera vikharAIne पडेला जांबुडा, जांबुडा नथी, परंतु नेमिनाथथी पराभवपामेल कामदेवनी स्त्रीना आंखना आंसु छे. भवमध्यमांथी For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ उतरता होय तेम प्रभु शिबिकामांथी उतरी आभूषणो उतारे छे, शेषनी जेम ईन्द्रमहाराजा ते बधा लई ले छे. जन्मथी त्रणसो वर्षे श्रावण सुद 6ना दिवसे चित्रा नक्षत्रमां चंद्रनो योग आवे छते पंचमुख्रिलोच करे छे. छठ्ठनो तप करी नमो सिद्धाळ कही स्वयं सर्वविरति सामायिक उच्चरे छे. ईन्द्र खभे देवदूष्यवस्व स्थापे छे, वरदत्त ब्राह्मणने त्यां पहेलुं पारणुं थाय छे, आ बाजु प्रभुना नानाभाई रथनेमि, राजीमतीना अनुरागी बनी तेने पोतानी करवा विविध वस्तुओथी पोताना तरफ आकर्षवा प्रयत्न करे छे. राजीमती पण दियर जाणी भोळाभावथी निषेध करती नथी, जे आपे छे, ते लई le che. roja roja त्यां जाय छे, एक दिवस एकांतमां कहे छे, भले, भाईए तारो त्याग कर्यो, हुं तो छुं ने! याचकनी जेम तारी पासे प्रार्थना करुं छुं, मने वरी ले, यौवन सफळ करीए. महासती तेमने अनेक वचनो कही प्रतिबोध करे छे. प्रभुने केवळज्ञान तथासमवसरणनीएथना- दीक्षाना दिवसथी 54मां दिवसे वेकस वृक्षनी नीचे अठ्ठम तप करेल, शुक्लध्यानमां रहेला प्रभुने आसो वद (भादरवा वदी अमासे पूर्वाह्न समये चित्रामां चंद्र हतो त्यारे केवळज्ञान प्राप्त थयुं समवसरणनी रचना काजे वायुकुमार देवो एक योजन भूमि साफ करवा वायु फेलावे छे, मेघकुमार देवो मेघ, ऋतुकुमारदेवो फूलनी वर्षा करे छे, रो गाउ ऊंचो, एक योजन पहोळी सुवर्ण-रत्नमय पृथ्वी अभियोगिक देवो करे छे, उपरनो रत्नमय मणिना कांगरावाळो मूळ गढ, वैमानिकदेवो, सुवर्णमय रनना कांगरावाळो वचलो गढ ज्योतिषी देवो अने रूपानो सुवर्णना कांगळवाळो छेल्लो गढ भवनपतिदेवो करे छे, चार दरवाजावाळा त्रण गढ जाणे लोकोने अंतर वेरीथी बचाववा त्रण रेखा जेवा छे, दरवाजे दरवाजे रत्नना तोरणो छे. वचमां 120 धनुष ऊंचु अशोकवृक्ष, छत्रनी जेम शोभे छे, बसो हाथ प्रमाण जाणे रोहणाचलमांथी लावेल शिला जेवी मणिपीठ छे, चार रत्नमयसिंहासन छे, पूर्वना द्वारथी प्रवेशी एक प्रदक्षिणा दई नमो नित्य कही बावीशमां तीर्थकर श्रीनेमिनाथ पूर्वाभिमुख बेसे छे. त्रण दिशामां सिंहासन उपर बेठेला प्रतिबिंब छे. (1) साधु (2) देवी (3) साध्वी (4) भुवनपति (5) व्यंतर () ज्योतिषनी देवीओ, (7) भुवनपति (8) व्यंतर (9) ज्योतिषदेवो, (10) Indra (11) For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ श्रावक (12) श्राविका आ बार पर्षदा प्रभुने त्रण प्रदक्षिणा करी अग्निखूणा आदि चार खूणामां क्रमसर बेसे छे. श्रीकृष्णे करेली प्रभुनी स्तुति - श्रीकृष्णने उद्यानपालक समाचार आपे छे, तेने 12 क्रोड सुवर्ण आपे छे, सपरिवार प्रभु पासे त्रण प्रदक्षिणा दई भावथी प्रभुनी स्तुति करे छे, (पाना नं. 200-2001थी 2981) हे प्रभो ! बीजुं कई नहि ज्यारे त्यारे, जे कोई रीते पण मने एकवार तारुं पद आपी तारा . जेवो बनावजे ईत्यादि स्तवना करी बेसे छे. प्रभु विविध धर्मनी देशना आपे छे, लोको धर्मने भूले छे अने मधुबिंदुसमा सुखमां राचे छे, मधुबिंदुनी कथाथी संसारीनुं स्वरूप जाणी वरदत्तराजवी संय माभिलाषी बने छे. प्रभु रामती साथेना आठ भवनुं वर्णन kare che, varadatta be हजार राजवी साथे संयम स्वीकारे छे, प्रथम गणधर बनी आपता द्वादशांगी रचे छे, यक्षिणी वगेरे मुख्य साध्वी, दशाह राजाओ, उग्रसेन-कृष्ण-बलदेव वगेरे श्रावको, शिवा, रोहिणी वगेरे श्राविका थया. चतुर्विध संघनी स्थापना करी गोमेधयक्ष अने अंबिकादेवी शासनना रक्षक बने छे. पछी पाछो यदुकुल तथा पांडवो, नारद-द्रौपदीनो इतिहास शरू थाय छे गजसुकुमालना प्रसंगथी शोकातुर धणा यदुराजवी, वसुदेव सिवायना दशाईराजाओ, रथनेमि, माता शिवादेवी, देवकी, रोहिणी, कनकवती आ त्रण सिवायनी वसुदेवनी बधी स्त्रीओ राजीमती आदि घणा संयम ले छे. कनकवतीने गृहस्थपणामां ज केवळज्ञान थाय छे. संपूर्ण चरित्र त्रिषष्टि, शलाका पुरुष चरित्रमां आवे छे, ते रीते पोताना शब्दोमां वर्णव्युं छे. राजीमतीने रहनेमिप्रभु गामानुगाम विहरता एकवार रेवताचल उपर समवसर्या. भिक्षा माटे गयेल रहनेमि वरसादने कारणे प्रभुनी नजीक कोई एक गुफामां रह्या छे. त्यां ज झरमर वरसादमां जग्या शोधता राजीमती ए गुफामां प्रवेशे छे, कांबळी अने बधा भीना vastro vagere dUra kare che, rathanemi ध्यानमां बेठेला छे. ते खबर नथी. राजमतीनुं अद्भुत रूप जोई रहनेमि कामातुर बनी जाय छे, तेमना अनुपम रूपमां मोहित बनी कुलमर्यादाने नेवे मूकी राजीमती पासे जई कहे छे, हे शुभे! शा माटे जुवानी निरर्थक करो छो ? संसारसुख भोगवी घडपणमां व्रत धारण करीशुं?. For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ ra7 किमिदं यौवनवनं, विफलीक्रियते वृथा ? | वार्थ पुनरावाप्यां, व्रतमावास्यते शुमे ! ||||[पृ.212, जो-3060] त्यारे राजीमती कहे छे. हे साधो ! शुं आत्मा भूलाई गयो छे ? जेथी छोडेल भोगसुखोने भोगववा ईच्छो छो ? संयतीना संपर्कनी ईच्छामात्रथी बोधिरत्न दुर्लभ बनशे. श्रीनेमिनाथना शिष्य थई आम केम विचारो छो ? हंस कुलमां उत्पन्न थयेल बगला जेवा केम थई गया ? अगंघनकुलना सर्पनी वातः- अगंधनसर्प जेवा बनो. जे जीवनना भोगे पण वमन करेल झेरने पाछुं लेता नथी. कल्याणपुर नामे नगर छे, कल्याणचंद्र राजा छे, सर्वांगसुंदरी राणी छे, पांचसो योद्धाओने एकला पहोंची शके तेवो तेनो वीरसिंह पुत्र छे. वसंतऋतु आवे छे, आखुं नगर वसंतोत्सवमां मग्न बने छे, राजकुमार पण नगरजनो साथे उद्यानमां हरी-फरी, खाई-पीने रात्रे त्यां ज सूई जाय छे. रात्रे कोई सर्प कुमारने डंखी जाय छे, सवारे राजाराणी बधाने खबर पडे छे, शोकरूपी सर्पथी दंखायेला जाणे बधा सूच्छित थई गया. मंत्र-तंत्रना प्रयोग निष्फळ जाय छे, त्यां कोईक मांत्रिकेन्द्र गारुडिक कुमारना पुण्यथी आवे छे. डंखनारने गमे त्यांथी बोलावीश. सात दिवसथी वधारे आयुष्यवाळा, पांच गाउमांथी खेंची बधा सर्पोने हाजर करीश. पांच गाउ सुधी कोई सर्पने मारे नहि, तेम घोषणा करावो. राजा एम करे छे, गारुडिकनरेन्द्रकुमारने एक मांडलामां मूके छे, सर्पोनी नवमंडली करे छे, आत्मरक्षा करी सर्पाकर्षणनो जाप शरू कर्यो. चारे बाजुथी सापो आववा लाग्या, गारुडिकने नमीने पोतपोताने स्थाने बेसी गया तेनी क्रियाने जोवा, अहो ! आ केवुं ! आवुं तो जोयुं नथी अने सांभळ्युं नथी एम विस्मित थयेल बधा क्षणवार शोकने भूली जाय छे. अहो! आश्चर्यकारीदं, नरेन्द्रस्यास्य वल्गितम् । न दृष्ट न त आपि, होळ: सोडवोवत ||||[पृ.219, o-rU10] बधा सर्प आवी जता आदेश करे छे, जेमणे कुमारने डंख मार्यो होय ते फणा ऊंची करे. त्यां ज सामे रहेल अगंधन सर्प गंधहस्तीनी जेम फणा ऊंची करे छे, रे दुष्ट ! तुं सूतेला आने डंख्यो हतो ?. मारी फरज छे के दुष्टने दंड करी शिष्टनुं रक्षण करवुं जोईए. तुं तारा झेरने पाछुं लई le, to ja tane choDIza. For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ gusse thayela te sarpa पूछडुं भोंय उपर पछाडे छे, पोतानुं मुख पसारे छे, गाडिक मंडलनी नजीक अग्नि प्रगटावे छे अने कहे छे, क्यां झेर पाछुं ले, क्यां अग्निमां पड. अगंधनकुलमां उत्पन्न थयेल सर्प झेर पाछुं नही ले, मरवानुं पसंद करे. परंतु कुलने कलंकित नहि करे. मांत्रिकनी सामे थवा अशक्त एवो ते भेगा थयेला नवा नागकुलना सर्पोने कहे छे, मारी जेम तुच्छ एवा प्राणोनो त्याग करजो, पण झेर पाछुं नहि लेता. एम कही जरापण व्याकुळ थया वगर, ते वखते ज ते अग्निमां प्रवेशे छे. पण वमेल झेरने पाछुं लेतो नथी. गाडिकना आदेशथी बधा सर्पो पोताना स्थाने पाछा जाय छे. गाडिक मात्रथी पाणी मंत्री छांटे छे, त्यां ज निर्विष थयेल राजपुत्र, सूतेलो ऊठे तेम एकदम ऊठी जाय छे, आ बधुं शुं छे? राजा बधी वात करे छे, गाडिकनो आभार माने छे, उपकार करनार लोको विरल छे, परंतु उपकाने स्वीकारनार तो मळे या न मळे. 35%आरपरा प्रायो, विराव मानवाः । 35रमानिन, परं त्ति न सत्ति वा वाला.227, स्टो-rU222] में मारी फरज बजावी छे, हुं जाउं छुं, कही चाल्या जाय छे, ते रथनेमे ! तमे आ दष्टांत मनमां विचारो. तो पण ज्यारे रहनेमि विषयेच्छाथी पाछा फरता नथी, त्यारे दुशव वचन राजीमती संभळावे छे. "वित्यु तेनो सामी" (pR27, श्नो-9] हे अपयशकामी! तमने धिक्कार थाओ, जे भोगोने तमे ज छोड्या, तेने पाछा स्वीकारवा तैयार थया छो आना करता तो मरण सारुं मरण. पोतानुं खानदान याद करावे छे, हुं कोण? अने आप कोण? आपणे कंई गंधनकुलना सामान्य सर्प जेवा नथी "अदंर भोयराय"(पृ.227, स्त्रो-8] अने जो आ रीते karazo to jema jema strIone jozo, tema पवनथी जेम वनस्पति चलित थाय छे, तेम अस्थिर बनी जशो."वफत दिसि माव" ra8, 1] महासती जेम महावत हाथीने अंकुशथी वश करे, तेम धर्ममां स्थिर करे छे. नूपुरपंडिता स्त्रीनी कथानी अंतर्गत राणी अने महावतना संबंधोने कारणे राजा शिक्षा करवा पर्वत उपर हाथी, राणी ने महावतने चढावे छे, त्रण पग आकाशमां अद्धर राखी eka page उभेला हाथी उपर बन्ने बेठा छे, त्यारे लोको राजाने kahe che, A be e पाप कर्या छे, बिचारा हाथीने शा माटे सजा? राजा महावतने हाथी बचाववा kahe che, For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ 29 mahAvata kahe che, amane bene abhaya Apo to बचावुं. राजा अभय आपे छे, अंकुशथी धीमे धीमे त्रणे paga pAchA levaDAve che, te संपूर्ण वात वांचवी गमे तेवी छे. बोध पामेल विचक्षण रहनेमि पण भोगथी निवृत्त बने छे, ते साध्वी ! अगाधसमुद्रमां डूबता मने आपे बचाव्यो. हुं मारा पापस्थाननी आलोचना करी निरतिचार संयमनुं पालन करीश. अष्टप्रकारी पूजानुं माहाळ्य:- कृष्ण लोकोने कहे छे, धर्म कदाच विनोने अटकावनार न बने तो पण सुगति आपनार छे, ते अवश्य करवो जोईए. रोज प्रभुनी अष्टप्रकारी पूजा केवी रीते करवी? अने एक एक पूजाथी शो लाभ थाय छे, ते बधुं निरूपण (309-3251थी 3233) कर्युं छे. शम-कृष्णनी मा-बाप प्रत्येनी भक्ति- द्वारिकाना नाश वखते नगरजनोनो पोकार सांभळी कृष्ण-बलराम विचारे छे, आना करता तो अमे पहेला मृत्यु पाम्या होत तो सारुं थात !. आगमांथी बचाववा पोताना रथमां वसुदेव, देवकी अने रोहिणीने साथे ले छे, पण ते रथ चलाववा ज्यारे घोडाबळद-हाथी बधाज असमर्थ बने छे, त्यारे माता-पिता प्रत्येनी परमोच्चभक्तिथी बन्ने भाईओ जाते रथ खेंचे छे, पैड तूटी जाय छे, त्यारे खभे ऊंचकी दरवाजा सुधी लई जाय छे, नगरना दरवाजा बंध थाय छे, द्वैपायन कहे छे, तमने पहेला ज जणाव्युं हतुं, तमारा बे सिवाय कोई नहि बचे. तमे माबापनो आग्रह छोडो माबाप कहे छे, हे वत्स! तमे बे बहार नीकळो. तमे तमारी फरज बजावी छे, जे भावी छे, तेने कोई TALI शके नहि. बन्ने भाईओ विचारे छे, हा हा ! आपणा जीवता मा-बापनी आवी परिस्थिति!त्रणे जणा मनथी श्रीनेमिनाथनुं शरण, अनशन, क्षमापन करी स्वर्गे सीधावे छे, ते वखते रामना पुत्र कुन्नवारक मकान उपर चढी बूमो पाडे छे, प्रभुए मने चरमशरीरी कीधा che, to A शुं थयुं? तिर्यभृभकदेवो तेमने ऊंचकीने प्रभुनी पासे मूकी दे छे, संयमलई मोक्षे जाय छे. कृष्णनी अंतिम आराधना- त्रण खंडना नाथ मुसाफरनी जेम "पचवे पारेजी, गति मामुदा"(पृ.35, o-रूरूर ज्यां पांडवो छे, ते तरफ जवा विचारे छे, नगरमां भटकतां कौशांबवनमां आवे छे, गरमीथी तपेला कृष्ण तृषातुर बने छे, बलराम कहे छे. हुं ज्यां सुधी पाणी लईने आवुं For Personal & Private Use Only WWW.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ 30 त्यां सुधी अही सावधानीथी रहो अही पुण्य के देवो कोई रक्षण करनार नथी "न पुछ्युं नापि देवास्ते, साम्प्रत समन्ति रक्षा: |"[पृ.rU27, o-रूरू4] पीत वस्त्र ओढी कृष्ण जरा पग उपर पग चढावी सूता छे, जराकुमार पीतांबरने कारणे हरण समजी बाण छोडे छे, ते एमना पगमां जीवने लेवा आव्युं होय तेम पेसी जाय छे, कृष्ण एकदम ऊठी बोले छे, कह्या वगर मने कोणे मार्यो ? में जीवता जीवे कुलगोत्र जाण्यां वगर कोईने मार्या नथी, तो मने जणावो तमे छो कोण ? वृक्षनी पाछळ उभेला जराकुमार कहे छे, हुं यदुवंशी आनकदुंदुभिनो पुत्र, रामकृष्णनो मोटो भाई छु. प्रभुनु वचन सांभळी मारा हाथे भ्रातृहत्या न थाय, तेथी तद्दन निर्जनवनमां हुं रहु छुं कृष्ण कहे छे, भाई नजीकआव, हुं एज तारो भाई, जेने कारणे ते 12 वर्ष कलेश सहन कर्या. प्रभुनुं वचन क्यारे मिथ्या थतुं नथी. मूर्छा पामेल, दुःखथी विलाप करता तेने शांत करी कहे छे, हमणा राम आवे ते पहेला अहीथी ज्यां पांडवो छे, त्यां जजे. में पहेला प्रभुताईथी तेओ घणा दु:खी कर्या छे, तेमने तेमज बीजा बधाने खमावजे, एम कही तेमने मोकली बाण खेंची लई, जाते ज आराधना शरू करे छे. (318-3367थी 3373) उत्तर मुखे बेसी, बे हाथजोडी, पंचपरमेष्ठीने नमस्कार करी, श्रीनेमिनाथने नमन करी तृणनो संथारो करी, विचारे छे, प्रभो ! आपने धन्य छे !, आपने आशरे आवेल अने तमारी पासे संयमी बनेलने धन्य छे !, तेओ भवसमुद्र तरी गया, दुर्दशाने पामेल मने धिक्कार छे. पहेला सुख उपर सुख अने हवे दुःख उपर दुःख आवी रह्युं छे, त्यां द्वीपायननो विचार आवता, ene to nahi छोडुं एम विचारता कोपायमान थयेला, हजार वर्षनुं आयुष्य पूर्ण करी, त्रीजी नारके गया. बळदेवनो बंधुप्रेमः- बळदेव अपशुकन थवा छतां कमळपत्रमां पाणी लईने श्रीकृष्णनी पासे आवे छे, निद्राधीन आंखो जोई थोडी वार बेसे छे, पछी विचारे छे, शुं मारो भाई मृत्यु पाम्यो छे ? मूर्छा पाम्या छे ? पोते पृथ्वीउपर पछडाय छे, कंईक भानमां आवता सिंहनाद करे छे, जंगलमां बीजुं कोण आवे ? पशुओ बधा भेगा थई जाय छे ? कोण पापी छे ? जेने मारा भाईने मार्यो छे. "सुप्तप्रमत्तजूषि-स्त्रीनां हत्यां जोति : ? / " [पू.rU20, जो-रूरू88] हे भाई ! तने थयुं छे शुं ? बोल तो खरो ? पाणी माटे आटलो समय लागी गयो तेथी For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ खीजायो छे? सज्जनोनो क्रोध तो तरत शांत थई जाय, छतां कृष्णने खभे उपाडी वनमां भटके che, roja pUjA kare che, ema cha महिना पसार थाय छे, देव थयेल भाई सिद्धार्थ तेमने प्रतिबोध करवा (1) पर्वत उपरथी पथ्थरनो रथ पडे छे, तेना टुकडे टुकडा थई जाय छे, रथकाररूपे देव ते पाछो बनाववा बेसे छे, राम कहे छे, हे मूढ! तूटेला रथ संधाता हशे? जो तमारो भाई जीवतो थई शके तो ए केम न बने ? (2) पथ्थर उपर वावणी करे छे, पथ्थर उपर ऊगे खरुं? (3) दष्पवृक्षने पाणी सिंचे छे, दग्धवृक्ष पल्लवित थाय खरुं? (4) मरेली गायने घास खवडावे छे, शुं मरेली गाय घासखाय खरी? छतां पण ज्यारे बळदेव समजता नथी त्यारे (5) खभा उपर एक स्त्रीना शबने लईने आवे छे, बळदेव पूछे छे, आ शुं छे? गुस्से थयेली मारी पत्नी मारी साथे बोलती नथी. मारे पण एवुं ज छे, गुस्से थयेल मारो भाई पण मारी साथे बोलतो नथी. समान दुःखी बन्ने मित्र बनी जाय छे, एकवार झाड नीचे बन्ने मृतकने मूकी पेला बे फळ वगेरे माटे सहज दूर जाय छे, वृक्षने कारणे देखाता नथी. त्यारे कृष्ण तथा पेली स्त्री बन्ने ऊठे छे, दंपतीनी जेम प्रेमथी वातो करवा लागे छे. नजीकमां होवाथी तेओ बेनी वातो सांभळी राम अने पुरुष वृक्षनी पाछळ रहेला आश्चर्यमां गरकाव थई जाय che, are ! cha cha महिना सुधी खभे उपाड्या, सेवा करी छतां अमारी साथे बोलवानी वात दूर रही, जवाब पण न होता आपता अने हवे बन्ने मीठी मीठी वातो करवा लाग्या !. मारो स्नेह आ ज सुधी क्षीरनी जेम तेना प्रति क्यारे तुट्यो नथी, पाणीनी जेम भाईना स्नेहनो लेश पण मारा उपर नथी. क्षीरस्येव ममाद्यापि, स्नेहोऽमुं प्रति नात्रुटन् । नीरव पुनर्नास्थ, स्नेहशोपि मां प्रति पारा[g.rUrara, rU47]. बन्नेनी वात सांभळे छे, कृष्ण कहे छे, आवा भीखारी जेवा साथे शुं फरे छे?. मारी पत्नी बनी जा, हाथीने पामी कोण गधेडाने पकडी राखे छे. ज्यां सुधी मारो भाई अने तारो पति न आवे, त्यां सुधी चालो अहीथी चाल्या जईए, एम कही बन्ने चालवा लाग्या. बन्नेने झपाटाबंध जता जोई पेलो पुरुष रामने कहे छे, जोयो, धूतारा जेवो तारो भाई मारी पत्नीने लईने चाल्यो !, बळदेव तेने कहे छे, हे मित्र! जे पतिने छोडी जाय, ते स्त्री उपर शुं स्नेह करवो?, तेनी वात ज छोडो. For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ 32 Ama त्रिषष्टिशलाका आदिमां न आवता रूपकथी बळदेवना विमोहने दूर करी सिद्धार्थ देवरूप धारण करे छे, जराकुमारथी कृष्णनुं मरण थयुं ते बधुं जणावे छे. कण, कवाण ने अनुमोदन,सरखा फळ नीपजाथाः- वैराग्य वासित बळदेव संयमनो स्वीकार करे छे. बळदेवनुं रक्षण करवा सिद्धार्थ साथे रहे छे, कोईक नगरमां भिक्षामाटे जता तेमनुं रूप जोई कोईक स्त्री बाळकना गळामां दोरडुं नांखी कूवामां उतारे छे, बळदेवमुनि करुणा लावी पोताना रूपने धिक्कार आपता नगरमां भिक्षा लेवा न जवानो निर्णय करे छे. वनमां महिनाना उपवास थया छे. जंगलना हिंसक पशुओ पण तेनी पासे आवी bese che. verI पण वैर भूली जाय छे, एक हरण जातिस्मरणवाळो चारे दिशामां फरतो भिक्षा आपनारने शोधता कोईक रथकारने जुए छे, संकेतथी मुनिने त्यां लई आवे छे, मुनिने जोई पोतानी धन्यता विचारे छे, पंचांगनमस्कार करी राजर्षिने पोताना हाथे प्रासुक भिक्षा आपता विचारे छे, आजे मारो दिवस सफळ थयो. गृद्धिरहित मुनिपण श्रद्धानी वृद्धि करता भिक्षा स्वीकारे छे. हरण विचारे छे, आ रथकारने अने मुनिने धन्य छे, एक योग्य पात्र छे, एक योग्य दाता छे, हुं केवो अभागी ? तिर्यंचपणाने कारणे न तप के न दान करी शकुं !, बन्ने माटे अयोग्य. अहं पुनरभाग्योऽस्मि, तिर्यक्त्वं प्रापि कर्मभिः । न तो वा न वान वा, विधातुं शवते मया |||[y.rU26, o-rU46रू] एम विचारता त्रणे उपर वावझोडाथी अर्धुं छेदायेल वृक्ष पडे छे, त्रणे जणा मृत्यु पामी ब्रह्मलोकमां देव थाय छे, त्रीजी नारके गयेला भाई कृष्णने बचाववा बळदेव प्रयत्न करे छे, तेथी वधारे दुःखी थाय छे, भाईने कृष्ण कहे छे, भरतमां जई आपणे बन्ने स्वर्गमां गया छे, ते रीते बताव, जेथी आपना बेनी पूज्यता थाय. प्रभुनुं निर्वाणः- प्रभु गामे गाम विचरता त्रणसो वर्ष गृहस्थापणामां, तेप्पन दिवस छद्मस्थ अवस्थामां, कंईक न्यून 700वर्ष केवली पर्यायपाळी हजार वर्षनुं आयु पूर्ण करी 537नी साथे, महिनाना उपवास करी, रैवताचलपर्वत उपर अषाढ सुद आठमे चित्रानक्षत्रमां चंद्र रहेते छते निर्वाणने पाम्या. शिवस्त्रीमां आसक्त मने मूकी न दे तेथी राजीमती 100 वर्ष पहेला मुक्तिए पहोंचे छे, पांडवो संयमी थई हस्तकल्प सुधी आवे छे, प्रभु बार योजन दूर che. savAre prabhu For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ 33 पासे जई मासक्षपणना पारणा करीशुं एम विचारता हता, त्यां ज प्रभुना निर्वाणनां समाचार सांभळी श्रीविमलाचल जई अनशन करी केवळज्ञान पामी मोक्षे गया, द्रोपदी पांचमां देवलोके गया. श्री नेमिनाथ चरित्रपूर्ण थयुं. वपरातीवीनी अथितता-चोथा अध्ययनमां जो पृथ्वी जीवपिंडरूप che to sacitta che, to तेना उपर मात्र वगेरे करता साधु अहिंसक केवी रीते कहेवाय? शस्त्रथी अपरिणत जीववाळी कहेवाय परंतु पवन-अग्नि-चीकाशखटाश-खाराश vagere zastro che, तेनाथी परिणत पृथ्वी अचित्त छे, तेथी दोष नथी ए वात आगमथी सिद्धकरी, अनुमानथी पण आ वात सिद्ध करी छे, आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणं । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपादने । / 1 / / आगमो ह्याप्तवचन-माप्तं दोषक्षयाद् विदुः । वीतरागोडनृतं वावयं, न तूवाद्धत्वसन्मवान् आरा इरूरूट, -2-2] वडी दीक्षानी योग्यता- चोथुं अध्ययन सूत्र अने अर्थथी भण्या बाद वडीदीक्षा माटे परीक्षा गुरुभगवंत ले. जेम गीतार्थ साधु नवा साधुने पाछळ राखी बहार जाय लीलाघास उपर चाले, त्यारे जो नवा पण तेना उपर चाले तो वडी दीक्षाने अयोग्य, परंतु जो पोते ऊभा रही पूछे, साहेब! साधुने लीलोतरी उपर न जवाय, तो तमे केम गया?गीतार्थ जल्दी पाछा वळे अने भ्रम थई गयो, तेथी चालवा लाग्यो, मारुं दुष्कत मिथ्या थाओ एम कहे. गुरु पासे जई बधी वात करे, पछी वडी दीक्षा करे. अही जेम मेलुं कपडुं न रंगाय, शुद्ध रंगाय, पाया खोद्या वगर मकान न बंधाय, खोदीने बंधाय, रोगीने सीधी दवा न अपाय, पेट आदि साफ करी अपाय, तेम भण्या-गण्या वगर शिष्यनी उपस्थापना न थाय, शीख्या पछी कराय, शीख्या वगर करे तो गुरुने दोष, शीखीने न पाले तो शिष्यने दोष. गोथरी जनादसाधुनी दष्टि-पांचमा पिडेषणा अध्ययनी व्याख्यामां व्यवहारिक पण मार्मिक दृष्टांत आवे छे. कोई वणिकनी अत्यंत स्वरूपवती, ईन्द्राणी जेवी पत्नी छे, दिव्य वस्त्रोने, आभूषणो धारण कर्या छे. कुटुंबने जमाडी भोजननो पिंड हाथमां लई प्रेमथी वाछरडा पासे जाय छे, त्यारे वाछरडुं तेना रूप वस्त्र के भूषणने जोतुं नथी मात्र पिंडने जुवे छे, तेम भिक्षा माटे ghare For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ 34 gayela साधु पिंडेषणाने नजरमां राखे छे, गोचरी आपनारना रूपादिने जोता नथी. घीनुं एकबिंदु, अनर्थनी परंपरा-गोचरी समये टीपुं पडी जाय तो पण गोचरी न ले, नहि तो एक घीनुं टीपुं पडवाथी पण मोटुं वेरनुं कारण बनी शके. वसुंधरा नगरीमां कोईक श्रेष्ठीना घरे धारिणी नामे पत्नी छे, साधुओनी खूब भक्ति करे छे, कांसाना वासणमां लावता घीनुं टीपुं पड्युं, छर्दितदोषने कारणे खूब विनवे छे, छतां मुनि घी लेता नथी. श्रुतार्थस्मरणरूप रक्षामंत्रवाळो साधु लोलुपतारूपी शाकिनीथी क्यारे पण ग्रस्त थतो नथी. ते घीना टीपां उपर कडीओ आवे छे, कीडीने पकडवा गरोळी, तेने पकडवा बिलाडो, तेने पकडवा घरनो कूतरो, बाजुना घरना बीजो कूतरो, ते बे कूतरानुं युद्ध थाय छे. घरना कूतराए बाजुवाळाना कूतराने त्रास आपता, बाजुवाळो पोताना कूतराना पक्षे घरमालिक साथे लडवा Ave che, te bene laDatA joI be पक्ष पडी जता केटलाक लोको मरी जाय छे. जो लीधुं होत तो मुनि पापारंभनुं निमित्त बनी जात, न लीधुं, तेथी कोई दोष नहि. आवा दोषवाळी वस्तु न लेवी, विशेष तेल, घी वगेरे. | मुघादाथी मुघाजीवीनुं दष्टांत - पांचमा अध्ययनना पहेला उदेशानी अंतिम गाथामां. दुल्लहा हु मुहादाई, मुहाजीवी वि दुल्लहा । मुहादायी मुहाजीवी, दोवि गच्छंति सोगई ति बेमि । / 1 / / 9i.rU77, Ro-200]. मुधादायी भद्रिकशेठ अने मुधाजीवी बे साधुओनुं द्रष्टांत, पोतानी आगवी शैलीथी वर्णवे छे, लक्ष्मीपुर नामे नगर छे, नरदेव नामे राजा छे, धननामे शेठ छे. नगरजनोने अनुकूल, पुत्र-पौत्रथी परिवरेलो, दयाळु, स्वार्थमां प्रमादी, परार्थमां उद्यमी, अजातशत्रु एवा ते शेठ रात पूरी थता ऊठीने विचारे छे, गया भवमां कंईक पुण्य कर्युं छे, तेथी अही बधुं मळ्युं छे. हवे पछी शुं?. ते माटे धर्मगुरुनी परीक्षा करवा जुदा जुदा दर्शनीओना मठोमां जाय छे, शैव-सांख्यदिगंबर-श्वेतांबर-ब्राह्मणो के बोद्धो कोई पण तेना मनमां न बेठा. ते बधा केवा ?आरंभ संरंभवाळा, मठाधिकारी, अभिमानी, द्रव्यना संचयथी व्रतना लोपी, रसमां वृद्ध, मिथ्था उपदेश आपवावाळा, मंत्र-यंत्र-महीषधिथी दाता गृहस्थोने For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ na 35 vaza करनारा गृहस्थ जेवा छे, नहि ब्रह्मचर्य, नहि तप, नहि जप-केवी रीते साधु कहेवाय ?. एक महर्षिने जुए छे, नमन करी पूछे छे ? क्यांथी आप पधार्या छो ? क्यां जवाना छो ? तमारो मठ क्यां छे ? ते जवाब आपे छे, तीर्थनी यात्रा करता अही आव्या, मारो कोई मठ नथी, जवानुं स्थान नक्की नथी. जो आपने कोई कार्य नथी, तो चोमासु अही रही जाओ. शेठ कहे छे, तमारे अमारी चिंता क्यारे पण न करवी. छतां पोताना घरनी बाजुमां उतारो आपे छे. सुखेथी रात दिवस पसार करे छे, एकवार रात्रिना अंते धनशेठनो घोडो कोई हरी जाय छे, बधे तपास करे छे, राजा पासे पहोंचे छे, परंतु घोडानो पत्तो नथी, तपस्वी पण दुःखी शेठने जोई चिंतामां पडे छे, नदीए स्नान करवा जाय छे, भीना कपडा सूकववा पर्वत उपर चढे छे, त्यां नदीना कोटरमां घोडाने जुए छे. संत घोडानी वात जणाववा वस्त्र त्यां मूकीने पाछा आवे छे. रस्तामां धन मळे छे, वस्त्र लेवा पाछा जता संतने वाळी शेठ माणस मोकले छे, घोडाने जुवे छे, घोडाने उत्सवपूर्वक लावे छे, शेठ कहे छे, करेला उपकारनो आ प्रत्युपकार कर्यो, हवे तमने नमस्कार. बीजे दिवसे दुकाने बेठेला श्रेष्ठी, मार्गे munione juve che. चारित्रनी मूर्ति जेवा, राग अने द्वेषने हणवा तैयार, शांत रस धारण करेला साधुने वासावास रहेवा विनंती करे छे, अमारा गमन-आगमनने विचारवुं नहि. साधुओ kahe che, A to आगममां जणावेलुं ज छे, साचा साधुओए श्रावकनी सारा-खराबनी चिंता न करवी. आवो के जाओ, ऊठो के बेसो, कंई पण चिंता साचा मुनिने होती नथी, शेठ विचारे छे, जेन सिवाय बीजो धर्म नथी. , 9 आगच्छ गच्छेत्यपि नैव वाच्यं, उत्तिष्ठ तिष्ठेत्यपि वा किमन्यत् । दध्यौ धनस्तन्निशमय्य सम्यग् धर्मो न जैनादपरोस्ति मन्ये ॥ । 1 ॥ [पृ.rU82, स्त्रे-13] शेठ स्त्री-पशु-नपुंसक वगरनी वसतिमां राखे छे, सिद्धांतामृतनुं रोज पान करावे छे, एकवार शेठना पुत्रने भयंकर ताव आवे छे. आखु कुटुंब व्यग्र बनी गयुं छे. वैद्योने बोलावे छे, बधा उपचार करावे छे, पण निष्फळ...राजा पोते तेना घरे आवे छे. गाममां एवो कोई नहि होय के जे एमना ghare Avyo na hoya, be munio to वात पण काढता नथी. कुटुंबीओ श्रेष्ठीने कहे छे, आ केवा For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ साधुने तमे घरमां राख्या? जेनामां कंई पण दाक्षिण्य नथी, पुत्रनी वात जाणता छता मंत्र-तंत्रना प्रयोग करता नथी, तने शुं वश करी दीधा छे. शेठ कहे छे, तमे बधा चूप रहो, पहेलेथी में ज वार्या हता, साधुओने आ वातनो निषेध पण छे पुत्र कर्मानुभावथी मृत्यु पामे छे, आखा घरमां शोक व्यापी जाय छे, तेनी मरणनी विधि पतावे छे, सगा व्हाला आक्रांत kare che. banne munio to पोतानामां मस्त, मुवाजीवी छे, श्रेष्ठी पण प्रबुद्ध बनी तेमनी पासे धर्मसाधना करे छे.' यूलिकानो उद्दभव, श्रीटयूलिभद्रजी:- पाटलिपुत्र नगर छे. नंदराजा राज करे छे, शकटाल तेमना मंत्री छे लक्ष्मीवती मंत्रीनी पत्नी छे. मोटा स्थूलभद्र, नाना श्रीयक, be putra che. रूपमां त्रण भवनमां जेनी जोड नथी, एवी सौभाग्यना कोश जेवी कोशा गणिका छे. स्थूलभद्र तेमना घरे बार वर्षथी रह्या छे. त्यां सर्वविद्यामां कुशल वररुचि नामे ब्राह्मण रोज नवा 108 श्लोकोथी राजानी स्तुति करे छे, मंत्रीश्वर कहे छे, राजन ! ए तो मारी छोकरीओ जक्षा, जक्षदिन्ना वगेरे सातने पण कंठस्थ छे. बीजे दिवसे राजा पासे वररुचि 108 श्लोक बोले छे, ते बधा जक्षा वगेरे साते सात वाराफरती बोली जाय छे. मंत्रीना लेषथी तेनुं छिद्र शोधता एकवार मंत्रीनी दासी मळे छे, मंत्रीना घरे पण राजा जमवा आववाना छे, तेथी तेमने आपवा सोनी पासे सिंहासन वगेरे आभूषणो बनी रह्या छे, ते वात जाणे छे, नाना बाळकोने सुखडी वगेरे आपी राजी करी लोक शीखवाडे छे, शकटाल नंदने मारी श्रीयकने राजा बनावशे. राजा बाळकोना मुखेथी आ सांभळी विचारे छे. बाळको अने स्त्रीओ जे बोले अने जे औत्पातिकी भाषा छे, ते क्यारे खोटी नहि होय. मंत्रीने त्यां तपास करावे छे, वात साची नीकळे छे, क्रोधे भराय छे. होंशियार मंत्री परिस्थिति समजी, राजाने नमन करती वखते मारुं मस्तक उडावी देजे, एम श्रीयकने जणावे छे. पुत्र कहे छे, चांडाल पण आवुं पितृहत्यानुं पाप न करे. दीकरा, हुं तो तालपुट झेरथी ज मरी गयो होईश, तारे तो मात्र क्रिया करवानी छे. वात स्वीकारी राजसभामां ए रीते करे छे, राजा कहे छे श्रीयक आ शुं कर्युं?विद्रोहीनो नाश करी आपनी सेवा करी छे, राजवी श्रीयकने पितानुं पद स्वीकारवा कहे छे, राजन! आपनी वात साची पण मारो मोटो भाई स्थूलभद्र कोशाने त्यां बार वर्षथी छे, राजा तेने बोलावी For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ 37 पितानुं पद स्वीकारवा कहे छे, स्थूलभद्र कहे विचारीने वात, अशोकवनमां जई मनोमन विचारे छे, जे पदने कारणे पितानुं मृत्यु थयुं, ते आ पद केवुं?भोग आ भवमां सुख आपे, तप परलोकमां, परंतु पद तो आ भवने परभव बन्ने भ्रष्ट करनार छे, एम विचारी संयम स्वीकारी राजा पासे आवी धर्मलाभ कहे छे, स्थूलभद्र ! आ शुं? उचित ज कर्युं छे. श्री संभूतिगुरु पासे संयम स्वीकारे छे, राजा श्रीयकने हाथ झालीने मंत्री पदे बिराजित करे छे. कोशाने त्यांथातुर्माण- स्थूलभद्र गुरुपासे अमृतनी जेम मृतरसनुं पान करता व्रत पालन करे छे. गुरु साथे पाटलिपुत्र चातुर्मास माटे आवे छे, अषाढ चोमासुं आवता एक सिंहनी गुफा आगळ, बीजा दष्टिविषसर्पना बिल आगळ, त्रीजा कूवाना लाकडा उपर उपवास साथे चोमासु करवा गुरुनी आज्ञाथी जाय छे, स्थूलभद्र गुरुने कहे छे, गुरुदेव! आ ज नगरमां कामदेवना घर जेवी, देवलोकना विमानथी पण चडियाती, कोशा वेश्यानी चित्रशाळामां, षस भोजन करता चोमासुं रहेवा आज्ञा आपो. गुरु तेनी वात सांभळी विचारे छे, आ रीते आ मुनि शुं चारित्रथी भ्रष्ट थशे? ज्ञाननो उपयोग मूकी तेमनुं सत्त्व जाणी सहर्ष अनुमति आपे छे, गुरु पासेथी नीकळी ईर्यासमितिथी युक्त नीचे दृष्टि राखता कोशाना घर तरफ जाय छे, आवता जोईने ज दासी कोशाने वधामणा आपे छे, मेघना आगमनथी मोर नाची ऊठे, तेम तेमनी सन्मुख जाय छे. आजे हुं धन्य बनी, कार्य फरमावो. तारे त्यां निराबाध स्थान चोमासा माटे छे? हसता हसता कोशा कहे छे, नाथ ! आ गेह (घर) अने देह तमारा ज छे. कामदेवनी शाळा जेवी चित्रशाळा, आप तपस्वी माटे तो तपोवन जेवी छे. पधारो त्यां. गुरुना वचननुं स्मरण करी प्रवेश करे छे, पस भोजन वहोरावे छे, मुनि विधिपूर्वक गोचरी वापरी स्वाध्यायमां लीन बने छे, कोश दासी साथे वार्तालाप करे छे. बाळ मृणाल मकानना स्थंभना भारने वहन करी शके? चोक्कस मारा प्रिय मारो वियोग सहन न थावाथी ज अही आव्यां छे? सखी कहे छे, ना ना एमनी नजर ज कही आपे छे के तेओ अस्मलित चारित्र पाळशे, आहार लईने पण कामने वश नहि थाय, जे झेर खाईने जीवे ते ज महायोगी छे."महायो सर्वेद विषे थोडत्ति ज नीति"[y:484, श्नो-117] कोशा कहे तारी बधी वात साची पण For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ हुं जाणुं छुं, ते एक क्षण पण मारा वगर नहि रही शके. सांज पडे छे, कोशा स्थूलभद्र तरफ चाली पडे छे, दासी कहे छे, स्वामिनि ! नहि जाओ, माखीना पगना घातथी त्रणे लोक ध्रुजी नहि उठे, पंखाना पवनथी ब्रह्मांड पडी नहि जाय, स्थूलभद्र कोई पण रीते ताराथी चलित नहि थाय देवो ने पण दुर्लभ व्रतक्रिया पण तेने केटली प्रिय छे? कोशा कहे छे, मारुं महाभ्य तने खबर छे? मने जोता ज ए बधी व्रतक्रिया अप्रिया बनी जशे. दीपकनी प्रभा क्यां सुधी? सूर्यनी प्रभा थई नथी त्यां सुधी, मणिओनी किंमत क्यां सुधी ? चिंतामणि हाथ आव्यो नथी त्यां सुधी. सखी कहे छे देवी! आजे खबर पडी जशे, तारा सौभाग्यनी अने मुनिना वैराग्यनी. समावस्थ त्ववस्था: वेराथी मुनेस्तथा pRi.486, 268] सखीनी सलाह अवगणी, सोळे शणगार सजी, कोशा चित्रशाळाना दरवाजे जई पोताना प्राणनाथने जुए छे. प्रियवचनोथी जूनी वातो याद करता करता बोलाववा खूब खूब प्रयत्न करे छे, परंतु ध्यानरूपी वजपंजरमां रहेल मुनिने ते प्रियालाप भेदी शकता नथी. कोशा फेर सखीने कहे छे, मारा नाथ मारी आंखमां आंख भले नहि मिलावे, हुं तो तेमनी सामे हावभाव साथे विलासी नृत्य करीश ja, kare che. chelle vInave che, he priya! बीजुं कंई नहि तो मारी तरफ नजर तो करो... संबंधने वश, नजर करता, कोशाना अंग-प्रत्यंग जेवा देखाय छे, तेनुं सर्वांगसुंदर छतां विनर वर्णन पान, ने, 486, लोक नं.175-195) शब्दोमां शक्य नथी. तेवा दर्शन करवा छतां मुनिना मननुं चलन थतु नथी. कोशा चरणोमां पडे छे, स्तवना करे छे, तमारा जेवा जगतमां बीजा कोई नथी, हे नाथ! मने माफ करो. आपणे खूब उपसर्गो कर्या. प्रभो! मारा बोधने माटे ज कृपा करी. आप अही पधार्या, बाकी क्यां वेश्यानुं घर? अने क्यां आप जेवा मुनिओ !. महामुनि काउस्सग्ग पारी रात होवा छता उपदेश आपे छे, कोशा बोध पामे छे, तमे ब्रह्मचर्य स्वीकार्युं, हुं पण स्वीकारुं. राजाधीन होवाने कारणे, राजाथी नियुक्त पुरुष सिवाय, अन्यनी साथे संर्पक नहि. सम्यकत्व सहित बारव्रतनो स्वीकार करी, वेश्या शुद्धलेश्याथी उत्तम श्राविका बने छे, चोमासु पुरु थता, त्रणे मुनिओ गुरु पासे आवे छे, गुरु कंईक उठी, दुष्करकारक कही स्वागत करे छे, स्थूलभद्र आवे छे, त्यारे सामे जई, दुष्करकारक दुष्करकारक कही स्वागत kare che, traNe For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ muni vicAre che, मंत्रीपुत्र होवाथी गुरुए तेने अधिक मान आप्युं. मनमां ईष्य भाव राखी, चोमासु आवता, सिंहगुफावाळा मुनि, कोशाने त्यां जवा आज्ञा मांगे छे. गुरु कहे तारा माटे आ वात सामान्य नथी, खूब कठीन छे, जुगारी नवुं मेळववा जता, जूनुं पण खोई बेसे छे. तेवुं तमारे थशे. तमे तो एक एक . अभिग्रह लीधो, परंतु स्थूलभद्र तो त्रणे अभिग्रहएकमां लई लीधा. पंचेष-कामदेव, पंचवत्रि-सिंह, स्त्रीना कटाक्ष-दष्टिविषसर्प अने चित्रशाळा-कूपमंडुकासन छे. पञ्चेषुः पञ्चवकाः स्त्री-कटाक्षो दृग्विषोरगः । चित्रो पवू-सनं त्रिग्रथो स्थित: TI[g.420, स्त्री-रर4] ते मुनि गुरुनी वात न मानी कोशाना घरे गया, वसति मांगी, चित्रशाळा आपी. अदष्टपूर्व चित्रने जुए छे, षड्रस भोजन करे छे, कोशाने जोई चलित थाय छे, भोग सुखनी मांगणी करे छे, धन सिवाय वेश्या वश्या बनती नथी. अमारी पासे धन केवुं? नेपालना राजा पासेथी लाख मूल्यवाळी रत्नकंबल लई आवो, जाय छे, पाछा फरता रस्तामां लुटारा लूंटे छे, साची वात करी पाछी मेळवे छे, कोशाने आपे छे, मुनिने प्रतिबोध करवा तत्क्षण खाळमां नांखी दे छे. जीवितनी जेम साचवेली, कष्टथी लावेली, महामूली रत्नकाबली आम फेंकी दीधी हे मूढ! कंबलनी चिंता करो छो अने चारित्रने विषय रूप कादवमां नाखता मन दुभातु नथी?. कंबलनी तो लाखनी किंमत अंकाय छे, चिंतामणिरत्ननी जेम चारित्रनुं तो मूल्यांकन थई शके तेम नथी. प्रतिबोध पामेला मुनि कहे छे, तमे मने नरकमां पडता अटकाव्यां. मार्गमां लाववाथी साचा अर्थमां मारा गुरु छो. क्षमापना करी, गुरु पासे जई आलोचना करी स्थूलभद्रनी पण क्षमा मांगी, दुष्कर तप करे छे. एकवार राजा कोशा पासे रथकारने मोकले छे, तेनी आगळ पण स्थूलभद्रनी ज वातो करे छे, रथकार पोतानी कला बताववा झरुखामां बेठा बेठा घरना बगीचामां रहेल लूंबने बाणथी छेदे छे, तेने बीजा बाणथी एम करता त्यां बेठा बेठा ज हाथथी लएण्ब तोडी कोशाने आपे छे. कोशा पण तेनी आगळ सरसवना ढगला उपर सोंय मूकी, तेना उपर फूल राखी नृत्य kare che, na to soMyathI pote वींधाई के न एक पण सरसव आघो पाछो थयो. रथी कहे छे, मारा करता तारी कळा अद्भुत छे, कोशा कहे छे, आ बधा करता जे मुनि मारा घरमां रह्या te For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ 40 दुष्कर छे, स्थूलभद्रनी सात्विकता बतावी बोध पमाडे छे, तेमनी पासे जई संयमनो स्वीकार करे छे. काळान्तरे भीषण दुकाळ पडे छे, साधुओनुं श्रुतज्ञान विस्मृत थई जाय छे, पाटलिपुत्रमां साधुओ अने संघ भेळो थयो. जेनी पासे जे कंई सचवायुं हतुं ते भेगुं कर्युं. ते वखते दृष्टिवाद माटे नेपाळ देशमां रहेला श्रीभद्रबाहुस्वामिजी याद आव्या. बे साधुने मोकले छे. जे ध्यान सिद्ध थवाथी चोदपूर्व सूत्र अने अर्थथी अंतर्मुहूर्तमां ज गणी शकाय तेवुं, बार वर्षनुं महाप्राण ध्यान चालु कर्युं छे, तेथी आवी नहि शकाय. साधु पाछा आवी संघने वात करे छे. बीजा बे साधुओने मोकले छे, पूछावे छे, संघनी आज्ञानुं पालन न करे तो शुं प्रायश्चित?. संघ बहार काढवानुं प्रायश्चित kahe che. to श्रीसंघनी आज्ञा आपे मानवी ज रही. छेवटे प्रतिभाशाळी साधुओने, गोचरीथी आवीने एक, सवार-बपोर-सांज एक, एक अने प्रतिक्रमण पछी त्रण, कुल सात वाचना रोज आपवा तैयार थाय छे. पाछा आवी संघने वात जणावे छे. पांचसो साधुओ पहोंचे छे, पोते पण आनंदित थाय छे, स्थूलभद्र सिवायना बधा वांचना ओछी छे, कही चाल्या गया. स्थूलभद्र आठ वर्षे आठ पूर्व भण्या. पछी पूछे छे, हुं केटलुं भण्यो? गुरु कहे के एक बिंदु. मारुं ध्यान पुरु थवा आव्युं छे, हवे याचनाथी अधिक वाचना आपीश, बे वस्तुनून दश पूर्व भणे छे. विहार करता पाटलिपुत्र आवे छे, सात बहेनो वंदनार्थे आवे छे, क्यां छे महर्षि देवकुलिकामां छे, तेमने वंदन करवा जाय छे, आवता जोई मुनि पोतानी लब्धि बताववा सिंहनुं रूप ले छे, साध्वीजीओ गभराई पाछी जई, हे प्रभो! त्यां तो सिंह छे, उपयोग मूकी पाछा मोकले छे. भाई स्थूलभद्रजीने पूछे छे, शुं सिंहनुं रूप लीधुं हतुं? पूर्वमां आवी घणी लब्धिओ छे. बहेन यक्षासाध्वीजी कहे छे, श्रीयक एकासणुं पण करी शकता न होता, छतां पर्युषणमां धीमे धीमे पोरसी, साढपोरसी, पुरि ड्रढ करावी. चेत्योनी परिपाटीथी आटलो दिवस पसार thayo, to have केटलो बाकी ? पछी रात तो सहेलाईथी जशे. उपवास करो. मध्यरात्रिए मृत्यु पामी स्वर्गे सीधावे छे, माराथी मुनिनो घात थयो, तेथी अनशन हुं करुं, अने यक्षा कहे छे, जो जिनेश्वर कहे तो ज हुं पोताने शुद्ध मानीश. संघ काउस्सग करी शासनदेवने बोलावे छे, यक्षाने For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ 41 सीमंधरस्वामी पासे लई जवा विनंती करे छे, तमे अही काउस्सगमां रहो एमने लई जाउं छुं परमात्मा श्रीसीमंधरस्वामीना दर्शन करे छे, परमात्मा तेने शुद्ध कहे छे परंतु त्यां आचार्य पासे प्रायश्चित लेवुं जोईए, अमे आपीए तो त्यांना लोकोने शुद्धिनो संशय थाय ! बधा कंई तारी जेम अही आववाने समर्थ नथी होता !. श्रीसीमंधरस्वामी भेटणानी जेम भावना, विमुक्ति, रतिवाक्य अने विचित्रचर्चा आ चार चूलिका आपे छे, ते धारण करे छे, अने संघने आपे छे, पहेली बे आचारांगमां अने छेल्ली बे दशवैकालिकना अंते मूके छे, आबधी वात करी मुनिने नमस्कार करी बहेनो पोताने स्थाने जाय छे, स्थूलभद्र वाचना माटे गुरुपासे जाय छे, तुं वाचनाने योग्य नथी, तने हुं वाचना नहि आपुं. पोताना अपराधनी माफी मांगे छे, फेरभूल नहि थाय, एक वार माफ करो. गुरु कहे, बीजा पण आवी प्रक्रियानी विक्रिया करी शके छे. हवे मानवो मंदसत्त्ववाळा थशे, तेथी वाचना नहि मळे. संघ भेगो थई विनंती करे छे, संघना आग्रहथी बाकीना चार पूर्व आपे छे, पण तमारे कोईने आपवाना नहि, तेम जणावे छे. छेल्ला चौदपूर्वी बने छे. तिलक समान वृत्ति:- आगमिकग्रंथ होवा छतां कथानुयोगने आगळ करी वांचवामां रस पडे तेवी रचना करी वृत्तिने 'तिलक' समान बनावी दीधी छे, पोते प्रशस्तिमां जणावे छे के हुं तो मंद बुद्धिवाळो छुं, पण गुरु भगवंतना चरणना स्मरणथी विषम एवा दशवैकालिकग्रंथनी टीका करी शक्यो. उतावळथी क्यांक कोई अशुद्धि रही गई होय तो सात्त्विक सज्जनो मारा उपर कृपा करी शुद्ध करजो. आ टीका रचता मने जे कई सुकृत प्राप्त थयुं होय, तेनाथी मने श्रुतज्ञाननी आराधनामां तत्परता मळे. एतां soshaM, विषमदशवे-कालिकग्रन्थटीकां, तत्पादाब्ज-स्मरणमहसा, मूढधीरप्यकार्षम् । तद्यत्किञ्चिद् - रभसवशतो, दृब्धमस्यामशुद्धम्, तत्संशोध्युं, मयि त पे:, सूरिश्मि सत्त्वविद्धिः ||||[पृ.17, o-6] प्रस्तावना, ग्रंथनी स्तवनाः- वृत्तिग्रंथनी प्रस्तावना करता करता ग्रंथनी जाणे स्तवना थई गई. विषय/कथा वस्तु ध्यानमां होय तो पुस्तक हाथमां लेवानुं, क्यांरेक खोलवानुं मन थाय तेवा शुद्ध आशयथी ज आ विवेचन कर्युं che. For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ बधी वातो वृत्तिने आधारे करी छे, छतां ग्रंथकारना आशयने पूरी रीते न समजवाथी के प्रमादथी ग्रंथकारना आशय विरुद्ध लखायुं होय तो सुज्ञ पुरुषो ते क्षम्य करजो. कृपा पूज्य गुरुदेवनीः- परम पूज्य पाद गुरुदेव आचार्य श्री विजयचंद्रोदयसूरीश्वरजी महाराज साहेब तथा परम पूज्य गुरुदेव आचार्य श्री विजयाशोकचंद्रसूरीश्वरजी महाराज साहेब, कायम अंतरना आशिषपूर्वक प्रेरणा करे, बीजा कार्यो गौण करी प्राचीन ग्रंथोनुं संशोधन करी प्रकाशन करो, कहे पण खरा "पानुं फरे सोनुं खरे" कंईक पाना फेरवशो तो नवुं मळशे, तमारी शक्तिनो आ क्षेत्रमां उपयोग करो, जरूर सफळता मळशे ज अने तेओ पूज्यश्रीनी पूर्णकृपाथी ज अथथी इति सुधी आ ग्रंथनुं कार्य थयुं छे. - पूज्यपादमुनिराजश्रीजबूविजयजी महाराजः- जेमनी आंतरिक शक्तिनो ख्याल पंक्तिना एक एक शब्दोना उकेल वखते ज आवी शके एवी दृष्टि सूझ धरावता निस्पृही, दर्शनप्रभावक, श्रुतस्थविर पूज्यपाद मुनिराज श्रीजंबूविजयजी महाराज साहेबनी अंतरनी लागणीथी ज आ संशोधन शक्य बन्युं छे, जो तेओश्रीए जेसलमेर,खंभात के पाटणना भंडारमां रहेल आ प्रतोनो ख्याल न आप्यो होत, तो आ प्रत अमारा हाथमां आवत ज क्यांथी? श्रीलक्ष्मणभाई भोजक पासे प्राचीन लीपी पद्धतिनी जाणकारी मेळवी विशेषज्ञान पूज्यश्री पासेथी ज मेळव्युं. साधुओ आ कार्यमां तैयार थाय तेवी तेमनी भावना एटले कलाको सुधी साथे बेसाडी मार्गदर्शन आप्युं. घणी एवी पंक्तिओ हती, तेनो उकेल पानुं हाथमां लेता ज तेओश्री पासे मळी जतो. तेओश्रीने स्मृतिपथमां न लावीए तो संशोधननी ज एक त्रुटि गणी शकाय. केटलाक श्लोकोनी अर्थ संगति विद्वदर्य पंडितजी श्री रजनीकांतभाई तथा पंडितजी श्रीविष्णकांतजी जा पासे करावी छे. मुनिश्री जिनेशचंद्रविजयजी:- नानी उंमरमां पूज्य दादीमा साध्वीजी श्री उधोतयशाश्रीजी, पूज्य मातुश्री साध्वीजी श्री तरुणयशाश्रीजीना पगले पगले संयम स्वीकारी पूज्यश्रीना शिष्यरत्न परमविनयवंत गणिवर्य श्रीनिर्मळचंद्रविजयजीना शिष्य बन्या. धगश उत्साह, खंत, dareka For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ 43 वातमां मूळ सुधी जवानी वृत्ति, ज्ञान मेळववानी झंखनानी साथे गुरुकृपाबळे आगळ वधी रह्या छे. आ ग्रंथना संशोधन वखते कलाको, दिवसो सुधी साथे बेसी जुदी जुदी 12-12 प्रतो वांची, अक्षरे अक्षर मेळवता, आळस वगर पहेला पोतानी रीते कोपी करे, मेळव्या पछी पाछी कोपी करी, मेटर तैयार करे. आ रीते हमणा भले कोईनी संगाथे, पण पछी धगशथी काम करे तो आवा अनेक ग्रंथोनुं संशोधन स्वयं पण करी शके, तेवी अंतरनी भावना. सौनो सहकार विद्वद्रय गणिश्री श्रीचंद्रविजयजीए पण अनेकवार शब्दो उकेलवा, मेटर व्यवस्थित करवा पोतानी ज्ञान शक्तिनो सदुपयोग कर्यो छे. विशेषतः सहवर्ती गणि श्रीश्रमणचंद्रविजयजीए तेमज पं. श्री स्थूलिभद्रवि, पं. श्री पुष्पचंद्रवि, गणि श्री राजचंद्र-कलासचंद्र-निर्मळचंद्र-कुलचंद्र-प्रशमचंद्र वि, प्रवर्तक कल्याणचंद्र-कुशलचंद्र वि. मुनि श्री बलभद्रवि, श्री अमरचंद्र वि, प्रकाशचंद्र-सुधर्मचंद्र-शशीचंद्र-प्रियचंद्र-संघचंद्र-सिद्धचंद्र-श्रेयचंद्रश्रुतचंद्र-सुज्ञातचंद्र-संवेगचंद्र-निर्वेदचंद्र-निरागचंद्र-सुयशचंद्र-ऋषभचंद्रसंचमचंद्र-लब्धिचंद्र-सत्यचंद्र-सुजसचंद्र-सुनयचंद्र-कल्पचंद्र-भक्तिचंद्र वि. आदि मुनिओए यथाशक्य यथासमय सहायता करी छे. श्री जगदीशभाई बी. जेने संपूर्ण टाईप सेटिंग अतिखंतथी कर्युं छे. राजाराम-शान्तराम तथा प्रेमजीए पण दोडधाममां क्यारेय पण खामी राखी नथी. नेहज एन्टरप्राईझवाळा जयेशभाई तो अमारी साथे जाणे एकमेक थई गया, पोतानुं काम समजी ज बधु काम कर्युं छे. प्रान्त श्रीदशवैकालिकसूत्रनी वृत्तिनुं वांचन अंतरंग मनोवृत्तिथी करता करता - बाह्यवृत्तिने छोडी, अंतरवृत्ति सन्मुख बनी, श्रीमनकमुनिनी जेम मनाक-थोडाक समयमां ज मोक्षसुखना भागी बनो तेवी अभ्यर्थना. पू. A. श्री वि. चंद्रोदयसूरि म.सा.ना गुरुबंधु पू. A. श्री वि. अशोकचंद्रसूरि म. सा.ना चरणकिंकर सोमचंद्र वि. वि. सं. 2058, पोष वद-10, बुधवार, साचादेव श्री सुमतिनाथ विज्ञान-कस्तूर-जिनालय. मकनजी पार्क, surata. For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ अमारी संशोधन पद्धति । संशोधन माटे अमोने 12 प्रतिओ प्राप्त थई छे, तेमां 10 प्रतिओ संपूर्ण che ane be pratio कथानकवगरनी फक्त टीका छे. जेनुं लघुटीका एवुं नाम आपेल छे. संशोधन माटे मळेल प्रतोमां वांचनारे कठीन शब्दोनी टिप्पणीओ लखेल छे. क्यांक अमे पण कठीन शब्दोनी टिप्पणीओ करी छे. टिप्पणीओ अने पाठांतर छूटा पाडवा अमे ज्यां ज्यां टिप्पणीओ करी छे, त्यां त्यां नंबरो मूकेल छे अने पाठांतर आवे त्यां चिह्नो मुकेल छे. तथा विसस्थानकना नाम वगेरेनी गणतरी माटे अंग्रेजीमां नंबर Apela che. amone je pratio प्राप्त थयेल छे, तेना नामो न लखता तेने नंबर आपेल छे, तेमां त्रण प्रतिओ ताडपत्रीय छे, बाकीनी कागळनी छे, ते आ प्रमाणे # प्रति-1. जेसलमेर, श्रीजिनभद्रसूरिज्ञानभंसिए.नं. 82 1 ताडपत्रीय, पाना 186 छे. जे 14मी सदीना उत्तरार्धमां प्रायः लखायेल छे. ज प्रति-2,खंभात, शांतिनाथ ताडपत्रीय जैन ज्ञानभंसिए. नं. 80 ताडपत्रीय, पाना ra7र छे, जे 1314मां लखायेल छे. छेल्ले ग्रंथ लेखन प्रशस्तिना 31 श्लोक लख्या छे. तेमां ग्रंथ लखावनारना पूर्वजोनुं वर्णन छे, आमणग नामना श्रावके पोतानी धर्मपत्नी आयश्रीना कल्याणने माटे लखावी छे. संघ समक्ष तेनी व्याख्या करावेल छे. श्री प्रज्ञातिलकसूरिजीनुं आ दशवैकालिक पुस्तक पं. माणिक्य तिलकजी ए संशोधित करेल छे. # प्रति-3.पाटण, श्री हेमचंद्राचार्य जैनज्ञानमंदिर. संघ भंडारनी प्रति छे. डाभडा. नं. रप, प्रति. नं. 25 ताडपत्रीय, पाना 115 छे. ज प्रति-4.पाटण, श्री हेमचंद्राचार्य जैन ज्ञानमंदिर, डाभडा नं. 310, प्रति नं. 14927 कागळनी प्रतिमा पाना 184 छे. ज प्रति-5.अमदावाद, ela.DI.InTiTaTyuTa. नं. 454 कागळनी प्रतिमा पाना 177 छे, कमलप्रभसूरिजीना शिष्य पुण्यप्रभसूरिजीना उपदेशथी पाटण वा. श्रीमाळी ज्ञातीय ढंढेर-कुटुंबना दोशी हरिचंदनी भार्या रत्ना पुत्र दोशी सूरदो तथा श्रीवछदो तथा रत्ना putra, pautra For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ 45 sahita ढंढेर कुटुंबे 1590ना वै. सु. 5 ना शुक्रवारे लखावी छे. * प्रति-u. अमदावाद, ela.DI.InTiTaTyuTa. डाभडा नं. 5 प्रति नं. 132 (23085), कागळनी प्रतिना पाना 283 छे, तपा. श्रीहीरविजयसूरि राज्ये देवविजय वाचक माटे वैराटनगरे श्रीमाळी वंशना राकियाण गोत्रीय भारमल्लनापुत्र अजयराजे 1751ना फागण सुद 5 ना लखावी छे. * प्रति-7. अमदावाद, ela.DI. InsTiTyuTa. डाभडा नं. 5. प्रति नं. 23088 कागळनी प्रतिना पाना 178 छे. 1983ना फा. सु, 11 ना शक्रवारे जोशी गोपाले लखी छे. * प्रति-8. सुरत, मोहनलालजी जैन ज्ञानभंडार. पोथी नं. 11 प्रति नं. 177 कागळनी प्रतिना पाना 120 छे. 1679 वर्षे वै. सु 3नमां गुरुवारे रोहिणी नक्षत्रे उन्व नगरे लखायेल छे. * प्रति-6.वडोदा, आत्मारामजी जैनज्ञानभंडार. प्रवर्तक मुनि कान्तिविजय शास्त्र संग्रह नं. 410 कागळनी प्रतिना पाना 121 छे. बृहद्गणवासी रत्नशालीसूरिराज्ये भावदेव वाचकना शिष्य मुनि रत्नदेवना शिष्य धनदेवमुनिए 1732 वर्षे चैत्र, सुद 2 ना सोमवारे लखी छे. * प्रति-10.वडोदा,आत्माश्रमजी जैनज्ञानभंडार. मुनि हंसविजयजी ज्ञानभंडार नं. 377 कागळनी प्रतिना पाना 158 छे विजया नंदसूरिना प्रशिष्यए 1949 वै. सुद 2ना मंगवारे लखावी छे. * प्रति-11. पाटण, श्रीहेमचंद्राचार्य जैन ज्ञानमंदिर. वाडी पार्श्वनाथ ज्ञानभंडारनी प्रति छे. डाभडा नं. 184 प्रति नं. 7110. आ लघुटीकाना पाना 45 छे. * प्रति-12.अमदावाद, एल.DI इन्स्टिट्युट. नं. 17165 कागळनी प्रति छे. आ लघुटीकाना पाना 27 छे. आ बधी प्रतिओमां मुख्यतया बे वांचना छे. तेमां 1,3,4,5 नंबरनी प्रतिओनी एक वांचना तथा 2,7,7,8,9,10 प्रतिओनी बीजी वांचना छे. तेमां 10 नं. नी प्रतिमां बन्ने प्रकारना पाठो मळे छे. 1,2,3,6,7,8,9,10 आ आठ प्रतिओमां कठीन शब्दोना अर्थोनी टिप्पणी karela che. For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ |-: अनुक्रमणिका : है . 4 * * * * _ _ विषय धन्य घडी वि. सं. 2050, श्रावण सुद-5नी एक याद जयवंता जिनशासननी जयवंती गरिमा अमारी संशोधन पद्धति मंगलाचरणम् प्रथमंद्रुमपुष्पिकाध्ययनम् द्वितीयं श्रामण्यपूर्विकाध्ययनम् क्षुल्लकमुनिकथा चाणिक्यसुबन्धुकथा चाणिक्यस्यान्तिमाराधना काष्ठभारिककथा भवदत्त-भवदेवकथा भवदेवस्य संयमग्रहणम् नागिलाकृतः भवदेवप्रतिबोधः । श्रीनेमिनाथस्वामिचरित्रम् श्रीनेमिनाथस्वामिनः प्रथम-द्वितीयभवौ श्रीनेमिनाथस्वामिनः तृतीय-चतुर्थभवौ श्रीनेमिनाथस्वामिनः पञ्चम-षष्ठभवौ सर्वज्ञसिद्धिः श्रीनेमिनाथस्वामिनः सप्तम-अष्टमभवी श्रीनेमिनाथस्वामिनः नवमभवः यदुकुलवर्णनम् नंदिषेणमुनिकथा कनकवतीचरित्रम् _ _ _ _ _ S For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ 47 134 138 144 . . . 17 186 202 na 258 33. 34. . कृष्णस्य पूर्वभवः नारदस्य कथा कृष्णजन्म श्रीनेमिनाथजन्म कंसध्वंसः प्रद्युम्नस्य पूर्वभववर्णनम् रुक्मिण्याः पूर्वभववर्णनम् द्रौपद्या: पूर्वभववर्णनम् शाम्बजन्म जरासन्धकृष्णयोर्युद्धम् राजिमतीविलापः समवसरणरचना कृष्णकृता नेमिस्तुतिः मधुबिन्दुकथा द्रौपदीहरणम् * गजसुकुमालचरित्रम् वैतरणि-धन्वन्तरिवैद्यचरित्रम् .. ढण्ढणकुमारचरित्रम् रहनेमिप्रतिबोधः अगन्धनसर्पकथा सौभाग्यसुन्दरीकथा (नूपुरपण्डिताकथा) अष्टप्रकारीपूजा कृष्णस्यान्तिमाराधना बलदेवप्रतिबोधः तृतीयं क्षुल्लिकाचारकथाध्ययनम् चतुर्थं षड्जीवनिकायिकाध्ययनम् पञ्चमे पिण्डैषणाध्ययने प्रथमोद्देशकः 263 267 27 288 290 308 336 355 47.. For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ 355 362 . 377 384 394 409 423 439 444 450 455 459 . 48 वत्सकवणिग्जायाकथा घृतबिन्दुकथा मुधादायि-मुधाजीविकथा पिण्डैषणाध्ययने द्वितीयोद्देशकः षष्ठं महाचारकथाध्ययनम् सप्तमं वाक्यशुद्ध्यध्ययनम् अष्टमम् आचारप्रणिध्यध्ययनम् नवमे विनयसमाध्यध्ययने प्रथमोद्देशक: विनयसमाध्यध्ययने द्वितीयोद्देशकः विनयसमाध्यध्ययने तृतीयोद्देशकः विनयसमाध्यध्ययने चतुर्थोद्देशकः दशमं सभिक्ष्वध्ययनम् नियुक्तिगाथार्थः शय्यम्भवसूरिकथा मनकस्य प्रव्रज्याग्रहणम् चूलिकाप्राप्तिकथा (स्थूलभद्रकथा) स्थूलभद्रस्य व्रतग्रहणम् स्थूलभद्रस्य कोशागृहे चातुर्मासः स्त्रीशरीरतुच्छतायाः वर्णनम् सिंहगुहावासिमुनेः कोशागृहे गमनम् स्थूलभद्रस्य दृष्टिवादपठनम् श्रीयकस्य स्वर्गगमनम् प्रथमा रतिवाक्या चूलिका द्वितीया विविक्तचर्या चूलिका प्रशस्तिः खम्भातताडपत्रीयप्रतलेखनप्रशस्तिः . 465 465 470 472 478 481 486 490 64. 496 498 503 71. 72. 73. 517 518 For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ ||AUM नमः सर्वज्ञाय । / / / नमः श्रीपञ्चपरमेष्ठिभ्यः । / / / अनन्तलब्धिनिधानश्रीगौतमस्वामिने नमः । / / / परमोपास्य-श्री-नेमि-विज्ञान-कस्तूर-चन्द्रोदय-अशोकचन्द्रसूरिभ्यो नमः । / श्रीचक्रेश्वरसूरिशिष्यतिलकाचार्यविरचितटीकायुतम् ॥ श्रीदशवैकालिकसूत्रम् ॥ अर्हन्तः प्रथयन्तु मङ्गलममी, शृङ्गारयन्तः सदा, पादाम्भोजरजःकणैः क्षितिवधूं, काश्मीरलेशैरिव । तत्त्वार्थकविदां सुवर्णरचनामाकर्ण्य येषां मुखात्, तत्तद्भावनया रसेन लभते, कल्याणकोटि जनः । / 1 / / शार्दूलविक्रीडितम् देवः केवलसम्पदे भवतु वः, श्रीनाभिराजाङ्गभू ___ जित्वा योऽत्र जगत्त्रयीविजयिन, श्रीकामराजेश्वरम् । आदत्तातपवारणत्रयमिदं केनाप्यवार्यं ततस्तन्मूर्तेरपि मूर्ध्नि सर्वविदितं निर्मीयतेऽद्यापि तत् । / 2 / / ___ शार्दूलविक्रीडितम् यजन्मस्नात्रकाले विमलजलभरेष्वासमन्तात् पतत्सु, स्वर्णाद्रियोजनास्योज्ज्वलकलशमुखान्निर्गतेष्वन्तरस्थः । भइजे bhaujiSNudhI'bhrakagRhakala~saddIpavaddIpyamAnaH, स स्वामी वीरनामा किशलयतुतमामङ्गिनां मङ्गलानि । / 3 / / स्रग्धरा 1. जिनाः 6 Ti0 / / 2. ते किं कुर्वन्तः 6 Ti0 / / 3. कैरिव केशरैरिव 6.8. Ti0 / / 4. भवताम्-अर्हताम् 6 Ti0 / / 5. कन्दर्पम् 6 Ti0 / / 6. जिनमूर्तिरपि 2 Ti0, तत् मूर्तेः मूर्ध्नि छत्रमद्यापि निर्मीयते 8 Ti0 / / 7. छत्रत्रयम् 6. Ti0 / / * अमलजलपटले0 5-11 / / 8. योजनप्रमाणनालचवाला, 25 योजनऊंचा, 12 योजनविस्तारवाला, 1.60.00,000 सङ्ख्यकौज्ज्वलकलश 10 Ti0 / / 9. शुशुभे 6 Ti0, अशोभायत 8 Ti0 / / 10. शोभमान 6 Ti0 / / * शुभ्रा0 11 / / 11. दभ्र = पतलो मोडलरो [अबरखनु ] घर तिनके विषे गत 8 Ti0, मुद्रित 10 Ti0 / / 0 0गतो dii02.5-11॥ . 0pa0 11 / / 12. पल्लवयतुतमाम् 6 Ti0 / / For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् अङ्गानां क्रमतः स्थितिं गुरुतया, विज्ञाय चिचक्षुषा, वृद्धायाः श्रुतसम्पदोऽर्नुसमयं, यान्त्याः प्रभोराज्ञया । यावद् दुःप्रसभाभिधं गुरुमतो हस्तावलम्बं ददौ, यः कृत्वा दशकालिकं मुनिपतिः शय्यम्भवः so'va~tAt । / 4 / / . शार्दूलविक्रीडितम् शय्यम्भवस्य श्रुतरत्नसिन्धोः, संर्वस्वभूतं दशकालिकं यत् । उत्पाद्य बह्वर्थ-सुवर्णकोशं, तद्भव्यसुग्राह्यमहं करोमि । / 5 / / इन्द्रवज्रा इह सर्वेऽपि शास्त्रकाराः सुविदितसुकविसमयसमाचाराः शास्त्रादौ दर्शिता - khilapraibalapratyUhavyUhApahAra~samuciteSTa देवतानमस्काराभिधेयसम्बन्धप्रयोजन लेख निर्मापितानेकमङ्गलशतसहस्राश्लेषमभिमुखीकृतसकलश्रोतृलोकं श्लोकं लिखन्ति, परं क्रियमाणेष्वपि शैतकृत्वोऽपि मङ्गलेषु यदि कर्ता न प्राग्भवे प्रशमितकर्मधर्मः शुद्धो धर्मः कृतः स्यात् तत्तन्मनोरथः प्रमाणपदवीमदवीयसीमधिरोहति । धर्मस्यैव निखिलमङ्गलाभ्युदयहेतुत्वात् । 15 अत एव पूज्यश्रीशय्यम्भवसूरिमिश्रा अपि दशवेकालिक श्रुतस्कन्धप्रारम्भेऽभिधेयसम्बन्धप्रयोजनानुगं मङ्गलार्थं धर्ममेवोपश्लोकयन्ति स्म । / 16 तथा हि धम्मो मंगलमुक्कट्ठ, अहिंसा संजमो तवो । देवा वि तं नमसंति, जस्स धम्मे सया मणो ॥ 1 / / 1. अङ्गारी स्थित गुरुत्वं विज्ञाय [अङ्गोनी स्थिति सारी रीते जाणीने ] इति कृतं एतत् दशकालिकं कृतं शय्यम्भवः सूरिवृद्धश्रुतसम्पदः प्रति समृद्धं याति 8 Ti0 / / 2. गरिष्टतया 6 Ti0 / / 3. ज्ञानचक्षुषा 6 Ti0 / / 4. समयं समयं प्रति 6 Ti0 / / 5. दूपसहाचार्यनामानं गुरुं विज्ञाय 6 Ti0, दुपसहसूरितांई [सुधी] दशवीकालिक रहसी 8 Ti0 / / 6. शय्यम्भवनामा सूरीश्वरः 6 Ti0 / / 7. रक्षतु 6 Ti0 / / 8. शास्त्रमणिसमुद्रस्य 6 Ti0 / / 9. सर्वसारभूतं वर्तते 6 Ti0, सर्व आगम सारांस वागमस्य प्रमाणनीयं एततर्थ भलो सुग्राह्यमहं करोमि 8 Ti0 / / उद्वाच्य 8, उद्घाट्य 10 / / 10. दूषणोर्मिबहिर्भूतैर्गुणरत्नगणैः श्रितम् । संसारवारिधेस्तीरं वीरजिनमुपास्महे । / हस्तः शस्तः सदा येषां भास्वद्योगप्रभावतः । कल्पितार्थफ्लस्तेभ्यः, श्रीगुरुभ्यो नमो नमः । / 3 प्रतौ टिप्पण्यां एतौ द्वौ श्लोकावधिको । / 11. प्रबल - घणो प्रत्यूह - विघ्न तस्य व्यूह समूह तस्यापहारं दुरं करणो तस्य हेतो इष्टदेवतानमस्कारकृतवान् तदनन्तरमभिधेयादिज्ञापनम् 8 Ti0 11 वी 4-8 ॥ PP. प्रकाशनम् ? टिक कथन : Tio22 शतेषु पडलेषु क्रतेषु अपि यदि पूर्वभवे प्रशमितकर्मतापः एतादृशः शुद्धो धर्मः न कृतः, तदा मनोरथप्रमाणपदवी न घणी पामं धर्मात् एव मनोरथानि सम्पूर्णान् प्राप्नोति 8 Ti0 / / 14. निकट 10 Ti0 / / 15. पूज्या 8 Ti0 / / 16. कथयन्ति स्म 6 Ti0, व्यापनं कीयो - वर्णन कीयो धर्ममङ्गलार्थम् 8 Ti0 / / For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् धर्मो मङ्गलमुत्कृष्टमित्यनेन मङ्गलमुक्तं । अहिंसासंयमस्तपः । अहिण्सा-प्रान्निद्या। संयमः-भवभ्रमणहेतुषु विषयेषु प्रवर्तमानानामिन्द्रियाणां संयमनं, उपरमणं वालनं । तपः-अनशनादिद्वादशभेदम् । इत्यनेनांशेनाभिधेयमभिदधे । अस्मिन्नहिंसादेरेव व्याख्येयत्वात् । देवा अपि तं नमस्यन्ति । येस्य धर्म सदा मनः । इत्युत्तरार्धन प्रयोजनं फलभूतमुद्भावितम् । इह चैतत्सांदृष्टिकं फलं, आयति फलं तु निःश्रेयसमेव, सर्वेषामपि धर्मशास्त्राणां निःश्रेयसफलत्वात् । सम्बन्धश्चानुक्तोऽपि वाच्यवाचकरूपः प्रतीत एव्। घेटशब्दाद्वाचकान्मृन्मयं वर्तुलाकारं जलाधारं वाच्यं । गोशब्दात् खुरककुद-विषाणादिमन्तं पदार्थमबलाबालगोपालादयोऽप्यवबुध्यन्त एव । / अथैवंविधधर्मविधायिनां साधूनां प्रथमं श्लोकचतुष्टयेन माधुकरी वृत्तिमाह जहा दुम्मस्स पुप्फेसु, भमरो आवियै रसं । / णय पुष्पं किलामेइ, सो ह पीणेइ अप्पयं । / 2 / / यथा द्रुमस्य पुष्पेषु भ्रमरो रसम्-मकरन्दमापिबति । A-मर्यादया । न च -नैव्। पुष्पं क्लमयति-ग्लानिं नयति । आत्मानं च प्रीणयति इत्य्क्स्स्रार्थ्ः। अत्र चोपमेयं व्यङ्ग्यं । भ्रमरवत्साधुः । पुष्पाणि गृहस्थगृहाणि । रस आहारलेशः, तं गृह्णाति, न तं गृहस्थं पीडयति । आत्मानं च तर्पयति । तथाएमेए समणामुत्ता, जेलोए संति साहुणो । विहंगमा व पुप्फेसु, दाणभत्ते सणे रया ॥ 3 ॥ . एवं पूर्वोपवर्णितसाधुवत् । एते श्रमणा:-तपोधनाः । मुक्ताः-बाह्येन वसत्युपकरणादिना, आभ्यन्तरेण च क्रोधादिना परिग्रहेण रहिताः । ये लोके-मनुष्यलोकरूपे साधवः स्न्ति। दानभक्तषणे रताः । दौत्र्या दानायानीतस्य भक्तस्य एषणे-शुद्धत्वा1. प्रधानम् 6 Ti0 / / 2. निवर्त्तनम् 6 Ti0 / / 3. मूलकारणं कथितम् 6 Ti0 / / * 0धेयम् 5-10 / / 4. जन्मदिनादपि श्रीवज्रस्वामिन इव 3 Ti0 / / 5. पुरुषस्य 6 tti0॥ 6. कथितम् 6 Ti0 / / 7. तत्कालिकं 2.6 Ti0 / / 8. उत्तरकाले 6 Ti0 / / . 0लं niH0 6-10 / / 9. मोक्षमेव 6 Ti0 / / 10. अकथितोऽपि 6 Ti0 / / 11. विख्यात एव 6 Ti0 / / 12. घटशब्दकथनात् वर्तुलाकारं स्वयमेव ज्ञातव्यम् 8 Ti0 / / 13. गोशब्दकहणे सति खुरककुदगलोलटके 8 Ti0, वाचकात् 6 Ti0 / / 0 0प्येवं 6.8 / / 0वं विविध0 11. / / चायमों व्यङ्ग्यः 5-10 / / 14 ज्ञेयं 2 Ti0, व्यङ्ग्यः= प्रकटनीयः 6 Ti0 / / + 0NAH मुक्ता 5-9 / / . a08॥ दात्रा 8-10 / / 15. स्त्रिया 6 Ti0 / / 16. अन्नस्य 6 Ti0 / / 17. विचारणे 6 Ti0 / / . 1 For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ 4 . श्रीतिलकाचार्यविरचितटीकायुतम् साधवः स्न्ति। दानभक्तैषणे रताः । दात्र्या दानायानीतस्य भक्तस्य एषणे-शुद्धत्वान्वेषणे र्ताः। विहङ्गमा इव- भ्रमरा इव । पुष्पेषु । अत्र निषेधो vynggyH। na पुनर्लोल्या-दाधाकर्मादिदुष्टेषु विशिष्टेष्वपि मोदकादिषु । भ्रमरा अपि पुष्पेष्वेव रताः, न तूत्कृस्स्त्त्फ्लादिस्सु। एवं तर्हि कथं यूयं वर्तिष्यथेति, केनाप्युक्ते, साधवो ब्रुवतेंवयं च वितिं लब्भामो, न य कोइ उवहम्मई । . अहागडेसु रीयंते, पुप्फेसु भमरा जहा । / 4 ॥ वयं च वृत्तिं लप्स्यामहे न कोऽपि-प्राणी पृथ्वीकायादिरूपहनिष्यते । यतो यथा कृतेषु-स्वार्थप्रगुणितेषु आहारेषु विषये साधवो ग्रहणबुध्या रीयन्ते-विचरन्ति । यथा भ्रमराः स्वयं सिद्धेषु पुष्पेषु रसार्थं व्रजन्ति । न पुनर्भमरार्थं वृक्षाः पुष्यन्ति । तथा च- वासइ न तणस्य कए, न तणं वड्डइ कए मयकुलाणं । न य रुक्खा सयसाहा, फुलंति कए महुअराणं । / 1 / / [ ] तथा । महुकारसमा बुद्धा, जे भमंति अणिस्सिया । नाणा पिंडरया दंता, तेण वुझंति साहुणो त्ति बेमि । / 5 / / महुकारत्ति-आर्षत्वादाकारः, म्धुक्र्स्माः। यथा मधुकराः अनिश्रिताःआरामादिष्वप्रतिबद्धाः । तथा बुद्धाः- ज्ञाततत्त्वाः साधवोऽनिश्रिता:- कुलादिष्वप्रतिबद्धा भवन्ति भ्रमन्ति वा । नानापिण्डरता:-नानगृहेभ्योऽल्पाल्पपिण्डग्रहणे र्ताः। नानाप्रकारा वा संसृष्टाऽसंसृष्टाद्यभिग्रहविशेषात् पिण्डास्तेषु र्ताः। दान्ताः-दमितेन्द्रियाः, न तु लोल्यादेकस्मिन्नेव गृहे स्ण्पूर्न्न्ग्राहिन्न्ः। तेन एवंविधाचारेण साधव उच्य्न्ते। इतिसमाप्तौ, ब्र्वीमि। तीर्थकृद्गणधरोपदेशेन न तु स्वमत्या । अत्र श्लोकचतुष्के ऽपि मधुकरदृष्टान्तस्य भङ्गयन्तरेणोक्तत्वान्न पौनरुक्त्यामाशङ्कनीयम् । / ॥dumpusspikaadhyynN प्रथमं व्याख्यातम् । / * इव पुष्पेषु 6.9 / / 1. ज्ञेयः 2 Ti0 / / 2. भ्रमरा न उत्कृष्टफलेषु रक्त 8 Ti0 / / - हे यथा न 11 / / * नैव 5-10 / / 0रूपो 5.6.8-11 / / - ततो 6.8-10 / / 3. री गतौ 3 Ti0 / / . यथा 6.9 / / 4. मेघः तृणस्य कृते न वर्षति, तृणं मृगकुलानां कृते न वर्धते, न च वृक्षाः न च शाखा: भ्रमराणां कृते पुष्पन्ति 6 Ti0 / / ti0 6.9 / / *Na 6.8-10 / / . ti0 6.9 / / 4 ण 5-10 / / 9 रंति 5-9, 0रति 10 / / 5. अथिरा 8 Ti0 / / STA dyabhi0 1.10.11 / / For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ॥ द्वितीयं श्रामण्यपूर्वकम् । / अस्यायमभिसम्बन्धः, अनन्तराध्ययने धर्मः prshNsitH। स च श्रीमण्ये सति स्यात्, अतः श्रामण्यमिह वाच्यमित्याह कहं नु कुजा सामण्णं, जो कामे न निवारए । पए पए विसीयंतो, संकप्पस्स वसंगओ । / 1 / / कथं नु कर्यात् श्रामण्यम् । यः कामान्-शब्दादिविषयान् । न निवारयतिन निषेधयति । संकल्पस्य-अप्रशस्तविषयाध्यवसायस्य । वशंगतः, पदे पदे-एकैकस्मिन्नपि शब्दादिविषये स्वस्वेन्द्रियविषयमागच्छति सति । विषीदन्-श्रीमण्ये श्लथीभवन् । न क्षेपे, कुंश्रामण्यकृत् भवतीत्यर्थः ॥क्स्सान्त् !न शक्नोमीत्यादिवाक् क्षुल्लकवत् । स च कः क्षुल्लक इति तत्कथोच्यते । तद्यथा ॥kssullk कथा । / इहैकस्मिन् महागच्छे, स्वच्छेऽब्दोज्झितवारिवत् । अतीव वत्सलेऽन्योन्यं, सोदरेष्विव साधुषु । / 1 / / श्रीधर्मधोषसूरीणां, सुदुःसहतपस्विनाम् । 'देहकान्त्यास्तभूरीणां, चरणाम्भोजसन्निधौ । / 2 / / एकः पुमान् प्रवव्राज, सपुत्रः पुत्रवत्सलः । तस्योपात्तव्रतस्यापि, पुत्रोऽभूत् प्राणवल्लभः । / 3 / / अन्येद्युः क्षुल्लकोऽवोचत्, कर्कशे काश्यपीतले । न विनोपानहौ हन्त, क्षन्ति ! चङ्क्रमितुं क्षमः । / 4 / / स्यान्मुनेश्चरणात्राणं, चरणत्राणयोगतः । क्षान्तस्तथापि कारुण्याद्, ददौ स्नेहादुपानहौ । / 5 / / 1. पश्चादध्ययने 6 Ti0 / / 2. चारित्रे 6 Ti0 / / * 0ति संक0 6 / / OM स्वमिं0 5-10 / / 3. चारित्रे शिथिलीभवन् 6. Ti0 / / - भवेत् 6.8.9 / / 4. नु वितर्के 6 Ti0 / / * नु 11 / / 5. कुत्सितचारित्रकृत् 6 Ti0 / / 6. पितेव 9 Ti0 / / 7. निर्मले 6 Ti0 / / 8. पर्वत, वद्दलात्तक्त [वर्दलात् त्यक्त] जलवत् इति 8 Ti0 / / 9. अतीव जीवरक्षके 8 Ti0 / / 10. परस्परभातृषु इव 8 Ti0 / / 11. अन्तसि तपतेजवताम् 8 Ti0 / / 12. सुवर्णानाम् 2 Ti0 / / 13. कठोरपृथ्वीतले 8 Ti0 / / 14. भूमी 2 Ti0 / / चरण 5.6 / / 15. चारित्रस्यारक्षणम् इत्यर्थः । / 16. उपानत् जोगतः 8 Ti0 / / For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् क्षुल्लकः पुनरप्याह, क्षान्त ! शक्नोमि नाधुना । उपर्यंशः पदोः शैत्यात्, स्फुटवत् स्फुटतीव मे । / 6 / / ततस्तत्पादयोः क्षान्तोऽकारयञ्चर्मकाशके । शीघ्रतः शीतरक्षार्थ-महो मोहविजृम्भितम् । / 7 / / पुनरूचे मम क्षान्त!, शिरस्तापेन ताम्यति । द्वादशार्कीवदेकोऽपि, तपत्युपरि तापनः । / 8 / / क्षान्तोऽवादीद्विदध्यास्त्व-मातपे सति पुत्रक! / ... पटाञ्चलं छत्रमिव, मौलावातपवारणम् । / 9 / / अथोचे क्षान्त! शक्नोमि, भिक्षितुं न तदा क्षुधा । अन्तर्धातूंश्चरत्यग्नि-र्जाठरः शाकिनीव मे । / 10 / / वसतावेव तिष्ठन्तमुत्तमर्णमिवार्थ तम् । अधमर्ण इव क्षान्तो, भक्तपानैरपोषयत् । / 11 / / स्वप्तुं क्षान्त! न शक्नोमि, स्थपुटे मेदिनीपुटे । उपत्तिकायामिव मे, भज्यन्तेऽस्थीनि तत्र यत् । / 12 / / पट्टे संस्तारकं क्षान्तस्तस्यानुज्ञातवानथ । यथैवास्ति तथैवास्तु, वराकः सुखशील्यसौ. / / 13 / / पुनर्भणति न क्षान्त!, लोचं कारयितुं क्षमे । . व्रतादुत्पटति स्वान्तं, चिकुरेषूत्पटत्सु मे । / 14 / / क्षान्तेनाथ क्षुरप्रेण, तस्य भद्राकृतं शिरः । यद्यद् भणत्यसौ तत्तत्, कुरुते वश्यवत् पिता । / 15 / / 1. पक्कवालुंकवत 1,3.10 Ti0, फुटकाकडीवत् 6 Ti0 / / * कौशिके 6-10, 10 टिप्पण्यामयं पाठः । / / रक्षार्थ पुस्तिकादीनां, चार्मणे पृष्टके इव 1.2.5-10 / / - 00 5-10 / / 2. सूर्य 8 Ti0 / / 3. मस्तके 2.8.Ti0 / / * 0tU0 2.5-7, 0naM0 9, 0naM0 10 / / 2 0ga0 5-10 / / - 0ष्ठत्वमु0 5-9 / / 4. अधमर्णो ग्राहकः स्यादुत्तमर्णस्तु दाय्क्ः। [अभिधानचिन्तामणिः-882] 9 Ti0, उत्तमर्णाधमर्णो द्वौ प्रयोक्तृग्राहको क्र्मात्। [अमरकोशः-2,9,5,] 6 Ti0, रीण इरीपरि [e प्रमाणे ऋणचूकवे छे] 8 Ti0 / / . प्यतम् 6, 0धताम् 8 / / 5. ग्राहक इव अधमर्णो दायकः स्यात 8 Ti0 / / 6. विषमे 2 Ti0 अणीनीपी [उचीनीचीभूमि] 8 Ti0, विषमोन्नते 9 Ti0 / / 7. पर्वतस्य वासककेरा भूमि इव [तलेटि] 8 Ti0 / / 8. पट्टसंस्तारके 8 Ti0 / / 9. जैसे तैसे सुखी हूवो 8 Ti0 / / zA0 6.7 / / 10. शक्नोमि 2 Ti0 / / 11. मे मम केशेषु उत्पटत्सु सति स्वान्तं-चितं व्रतात् नाशयति । / 12. केशेषु 1.2.Ti0 / / * 0तेः 8 / / . क्षान्तः karoti vazyavat 5 10 / / For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ततोऽभ्यधाद्विना स्नानं, क्षान्ताहं स्थातुमक्षमः । वपुः कुथितवद्विलं, मलस्वेदाविलं भवेत् । / 16 / / ततोऽङ्गक्षालनं क्षान्तस्तस्यादात् प्रासुकाम्भसा । स्नेहादजीगणत् क्षान्तः, कृत्याकृत्यं न तत्कृते । / 17 / / आन्तप्रान्तमहं क्षान्त!, भक्तं भोक्तुं न पारये । अभोजनमिवेदं यत्, प्रतिभाति कुभोजनम् । / 18 / / गुरुप्रायोग्यवत् क्षान्त-स्तस्योदनमथानयत् । भूयो भवभवप्रीत्येवा-नन्दयति तं सदा । / 19 / / गुरूक्तमिव तद्वाचं, क्षान्तो जातु न लङ्घति । उपार्जितातितीव्राभियोग्यकर्मेव तस्य सः । / 20 / / एवं गच्छति काले चे, क्षुल्लकः क्षान्तमब्रवीत् । शक्नोमि स्थातुमेतर्हि, नैर्वाविरतिकां विना । / 21 / / अथ प्रकुपितः क्षान्त-स्त्यक्तस्नेहो व्यचिन्तयत् । मया बहून्यकृत्यानि, कृतान्येतस्य कारणात् । / 22 / / पुत्रस्नेहाद्यदि पुन-व्रतं निर्वाहयेत् परम् । अयोग्योऽयं शठः पाप-स्ततोऽपास्तः प्रतिश्रयात् । / 23 / / मा भूद् गच्छविनाशोऽस्मा-दिति गच्छानुकम्पया । शेषरक्षाकृते नाग-वल्ल्याः कुथितपत्रवत् । / 24 / / निःक्रान्तः क्षान्तनिर्मुक्त:, परिश्रान्तः परिभ्रमन् । अजानन् भोजनोपायं, कञ्चनापि विमूढधीः । / 25 / / क्वापि सङ्खडिकायां स, दैन्यादभ्यर्थ्य भुक्तवान् । विस्स्याकान्ग्क्स्स्याऽत्यातो, मृत्युमापदजीर्णतः । / 26 / / युग्मम् 1. वित्रं स्यादामगन्धियत् [अमरकोशः-1,5,12,] इत्यमरः 6. Ti0 आमगंध इति 10 Ti0 / / * क्षान्तोऽनुजज्ञे प्राशुकोदकैः व्रताद 5-10. / / 2. गुरुयोग्यतुल्यम् 6 Ti0, महद्योग्यवत् तमाहारं ददाति तमानन्दयति 8 Ti0 / / * प्रीत्येऽथा0 5, प्रीतोऽथा0 6.7 / / - यक्षति 6, जक्षति 7.8 / / * न 5.6 / / 3. वेश्याम् 1.3.10 Ti0, मैथुनकादिक्रियां विना 6 Ti0 , स्त्रियं विना-8 Ti0 / / व्यत्यरम् 8 / / 4. निष्कासितः 6 Ti0 / / 5. उपाश्रयात् 6 Ti0 / / 6. उद्धृतपत्राणां रक्षणार्थं 6 Ti0 / / 7. तृणमयोटजे । / + 0त्युं प्रापद0 2 / / For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् आर्तध्यानाच्च सञ्जातो, महिषः कर्मदोषतः । चारित्ररत्नं प्राप्यापि, पापिना यद्विराधितम् । / 27 / / वाह्यतेऽहर्निशं भारं महिषः प्राप्तयौवनः । , भक्तं भुक्तं परेषां चैं, यद् व्रतं न कृतं ततः । / 28 / / क्षान्तश्चालोच्य शुद्धात्मा, व्रतं शुद्धं प्रपाल्य च । दुस्तपं च तपस्तप्त्वा, काले दिवमवाप्तवान् । / 29 / / क्षान्तदेवस्ततः स्नेहाद् दध्याववधिसंविदा । अद्राक्षीत् क्षउल्लकं जीवं, तदा महिषरूपिणम् । / 30 / / तस्य प्रबोधमाधातुं, तदीयस्वामिपार्श्वतः । क्रीत्वा गृहीत्वा महिषं, भारमारोप्य वैक्रियम् । / 31 / / तं वाहयितुमारेभे, पीडितं चातिभारतः । अशक्नुवन्तं चलितुं, तोत्रेण तुदति स्म तम् । / 32 / / वदंश्च न क्षमे क्षान्ता-नुपानत्क्रमितुं । सर्वाण्येतानि वाक्यानि, zrAvayannatu'dadbhRzam / / 33 / / शृण्वानस्तानि वाक्यानि, महिषो दध्यिवानिति । कदैतान्यहमश्रौष-मितीहापोहकारिणः । / 34 / / तस्य जातिस्मृतिर्जेज्ञे, प्रत्यक्षप्राग्भवोऽभवत् । देवोऽप्यवधिना ज्ञात्वा, तस्य जातिस्मृतिं ततः । / 35 / / युग्मम् । तं प्रत्यवक् त्वमारूढो, रसाले फलशालिनि । परं नास्वादितं वत्स!, तत्फलं पेशलं त्वया । / 36 / / दृष्टः पुरस्त्वया वत्स!, रत्नानां निधिरद्भुतः । ततः श्रेयःफलं रत्नं, नैकमप्याददे परम् । / 37 / / प्राप्य संयमसाम्राज्यं, ग्रामकस्येव कस्यचित् । एकस्यापि व्रतांशस्य, नौत्तमुद्ग्राहितं त्वया । / 38 / / 2. आरेण 6 Ti0 / / 3. व्यत्ततो व्रतमकुर्वता 1, यदकुर्वता व्रतं ततः 5-8 / / 1. ज्ञानेन 2 Ti0 / / पीडयति स्म 6 Ti0 / / 50nu0 5-7 / / 0ध्य0 8 / / 4. बभूव 2 Ti0 / / 2 / / + 0खिनि 6.8 / / 5. मनोज्ञम् 6 Ti0 / / 6. न गृहीतम् 3 Ti0, न एकव्रतांश आत्तं धारितं, 0तिः 8 / / यु उद्ग्राहितहीयेमें न रुचायो 8 Ti0 / / For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् धर्मवित्तविहीनस्त्वं, विषयार्त्या मृतस्ततः । तिर्यग्भवमवाप्तोऽसि देहीतोऽपि व्रते मनः । / 39 / / ततः प्रबुद्धः क्षान्तेन, बोधितः शुद्धवासनः । विधायानशनं मृत्वा, सुरलोके सुरोऽभवत् । / 40 / / एवं पदे पदे सीदन् साधुर्यथोक्तक्षुल्लकवत् चारित्रे श्लथीभवन् सङ्कल्पस्य दुष्टविषयाध्यवसायस्य वशं गच्छति, तस्मात् कामाः साधुना निवारणीयाः । / किञ्च वत्थगंधमलंकारं इत्थीऔ सयणाणि य । / अच्छंदा जे न भुंजंति, न से चाइत्ति वुइ । / 2 / / वस्त्रं-चीनांशुकादि । गन्धः- कर्पूरकस्तूरिकादिः । मेकारोऽलाक्षणिकः । अल्न्ग्कार्ः-क्त्त्क्केयूरादिः। स्त्रियः - अनेकप्रकाराः । शयनानि - पल्यङ्कादीनि । चशब्दाद् गब्दिकादीन्यासनानि । अच्छंदत्ति अच्छन्दान्- अनात्मवशान्, अविद्यमानान् ये न भुञ्जन्ते-आजीविकामात्रनिमित्तं गृहीतव्रताः । भोक्तुकामाः अप्यसम्पत्तितो नासेवन्ते । न से चाइत्ति वुच्चै । प्राकृतत्वाद् बहुवचनस्थाने एकवचनम् । ततो न ते त्यागिनो, न ते श्रमणा उच्यन्ते । ये चएं सतो पि भोगान् भोगान्तरायवशादौषधादिभिः प्रतिहतवीर्याः, यदि भुञ्जते ततो म्रियन्ते, अतो जीवितार्थिनो भोक्तुमनसोऽपि सन्तो न भुञ्जते । साधुसामाचार्यै अव्तिस्स्त्थ्न्ते। नन्दामात्यसुबन्धुवत्, न ते त्यागिनः श्रमणा उच्य्न्ते। कः पुनः सुब्न्धुरिति। तत्कथानकमुच्यते । तथा हि 9 | / / सुबन्धुकथा । / .नगरात् पाटलीपुत्रा नन्दं निर्वास्य भूपतिम् । चन्द्रगुप्तं नृपं चक्रे, चाणक्यो मन्त्रिपुङ्गवः । / 1 / / चन्द्रगुप्ते गते स्वर्ग-लोकं तस्यैव नन्दनः । बिन्दुसारोऽभवद्राजा, तदीयप्रतिबिम्बत् । / 2 / / 0ca0 8 / / 1. इतोऽपि मनः व्रते देहि [ इत्यन्वयः ] 8 Ti0 / / ca0 5-8 / / 0 0 5-8.11 / / / / है 0ddi0 5.6.8-10 / / + 0नि 0दिः अलङ्कारः 1-4.7.11 / / 2. अनुस्वारोऽलाक्षणिक इति हारि0 अच्छन्दान् 5-8 / va0 5.8 / / 3. दूरीकृतप्रभावाः 6 Ti0 / / 0 5 11 / / * 0न्ते न ते 11 / / 4. दूरीकृत्य 6 Ti0 / / चाणिक्यो 1-4, चाणाक्यो 10 / / 5. चणी चाणक्य इत्याख्यां ददौ तस्याङ्गजन्मनः इति परिशिष्टपर्वणि (सर्ग 8 / 200 ) / / 6. प्रतिमानं प्रतिबिम्बम् [ 2.10.35 ] इत्यमरः 6 Ti0 / / For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ . श्रीतिलकाचार्यविरचितटीकायुतम् सुबन्धुस्तमथो नन्द-सचिवः स्वामिभक्तितः । वैरं वालयितुं भर्तु- बिन्दुसारमसेवत । / 3 / / तेन व्यज्ञप्यतैकान्ते, बिन्दुसारनृपोऽन्यदा । अस्थापितोऽपि मन्त्रित्त्वं, देव! किञ्चित् करोम्यहम् । / 4 / / यद्यप्यस्मगिरः स्वामि-नर्धन्त्यत्र तथापि हि । पट्टस्यास्य हितं वक्तुं, जिह्वा कण्डूयते मम । / 5 / / य एष देव! चाणिक्यो, मन्त्री सोऽस्त्यतिदारुणः । विदार्योदरमेतेन, भवन्माताप्यमार्यत । / 6 / / ततः स्वात्मापि यत्नेन, रक्षणीयस्त्वया नृप्!| सोऽथ प्रपच्छ तद्धात्री, साप्यवादीदभूदिदम् । / 7 / / ततः क्रुद्धः स चाणिक्ये-'भ्यायात्यासीत् पराङ्मुखः । खलप्रवेशं विज्ञाय, चाणिक्योऽपि गृहं गतः । / 8 / / अलं प्रत्याय्य पृथुकं, किमारम्भेण मेऽधुना । अवश्यमेव मर्त्तव्ये, म्रियते किमशम्बलैः । / 9 / / इति ध्यात्वा परित्यज्यं, राज्याकाङ्क्षां निजं धनम् । चाणिक्येनौप्यताशेष, सप्तक्षेत्र्यां सुबीजवत् । / 10 / / अथेष्टस्वजनादीना-मौचित्त्येनोपकृत्य च । अनाथदीनदुःस्थानां, दानं दत्वानुकम्पया । / 11 / / विचार्य तुर्यया बुद्ध्या, प्रतीकारक्षमं रिपोः । पत्रकं गन्धचूर्णं च मध्यान्मध्ये निधाय च । / 12 / / गत्वा बहिः करीषान्तः संस्थानस्थण्डिले गवाम् । विधायानशनं तस्था-विंगिनीमरणेच्छया । / 13 / / 1. सेवयामास 6 Ti0 / / * समा 5 / / 2. स्वशरीरम् 6 Ti0 / / 3. सन्मुखमागच्छति सति 6 Ti0 / / 4. दुर्जनप्रवेशं ज्ञात्वा 6 Ti0, खलचुगल [कावादावा] 8 Ti0, क्रूर 10 Ti0 / / 5. बालकस्य प्रत्ययं कारयित्वा 6 Ti0, प्रत्ययम् [विश्वासम् ] उत्पाद्य 8 Ti0 / / 6. अपाथेयैः । / . 0sa0 6.8 / / 7. चिन्तयित्वा 6 Ti0 / / 0 0क्ता 6.8 / / 8. उप्तवान् वाव्यु 6 Ti0 / / 9. समस्तम् 6 Ti0 / / 10. सादृश्येन दत्वा 6 Ti0 / / 11. दयया 6 Ti0 / / 12. चतुर्थ्या पारिणामिक्या 2 Ti0 / / 13. कोष्ठात् मध्ये सिन्दूके स्थाप्य 6 Ti0 / / 14. नगराद् बहि: गत्वा गवां संस्थानथण्डले [पवित्रभूमौ] करीषान्त छगण [छाण] खण्डक्षरत् स्थानम्, तत्रानशनं विधाय तस्थौ 8 Ti0 / / 15. अनशनविशेषः । / For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * तञ्चाकर्ण्य नृपो धात्र्या-भ्यधायि ननु वत्स! किम् । अवज्ञातो महामात्यः, प्राणदो राज्यदश्च ते । / 14 / / सोऽवक् कथमिदं मातः!, सावदद्वत्स! मन्त्रिराट् । कथञ्चिद्वैरिणा दत्तान्मा भूद्राज्ञो विषान्मृतिः । / 15 / / विमृश्येति स राजानं, विषमिश्रितमोदनम् । सहमानं सहमानं, भोजयामास नित्यशः । / 16 / / युग्मम् राज्ञश्चास्ति महादेवी, त्वन्माता गर्भधारिणी । तस्याः समं नृपेणैक-स्थालेऽभूद्भुक्तिदोहदः । / 17 / / सा चाभूत्तदसम्पत्तौ, शशिलेखेव दुर्बला । विलोक्य तादृशीं तां च, पृच्छति स्म महीपतिः । / 18 / / किं ते न पूर्यते किञ्चित् ? किं वाऽज्ञां कोऽप्यखण्डयत् ? / किं केनाप्यभिभूता वा, यदेवं देवि! दर्बला । / 19 / / सा~ स्माहैकोऽपि नामीषां, हेतुः कार्याय किं पुनः । त्वया सहैकस्थाले मे, भोक्तुं देवास्ति दोहदः । / 20 / / राज्ञोचे देवि! विश्वस्ता, भव श्वः पुरयिष्यते । सह भोक्तुं द्वितीयेऽह्नि, तामथाजूहवन्नृपः । / 21 / / चाणिक्यः स्माह मादास्त्वं, वत्स! राज्याः स्वभोजनम् । यतस्तवायमाहारः, सर्वोऽस्ति विषभावितः । / 22 / / ततो दिने दिनेऽप्यस्या, मार्गयन्त्या नृपोऽन्यदा । अनागच्छति चाणिक्ये, ददौ कवलमेककम् । / 23 / / तं यावदत्ति सा देवी, चाणिक्यस्तावदागतः । दृष्ट्वा च खादयन्ती ता-माः! किं चक्रे स्ववैरिणि ! / / 24 / / सर्वनाशे समुत्पन्ने, ह्यर्द्धं त्यजति पण्डितः । द्वयोः प्राप्ते विषान्मृत्यौ, जीवयाम्यहमेककम् । / 25 / / जल्पन्नित्युदरं तस्यां, विदार्य क्षुरिकाकरः । रोहणोआ रत्नमिव, पुत्ररत्नं तदाकृषत् । / 26 / / * साऽवदन्नेकमप्येषाम् 5.6.8, साऽवदनैकमप्येषां 7 / / 1. काले 2. Ti0 / / 2. स्ववैरत्वं स्व एव चक्रे कवलभक्षणाद् राज्ञी 8 Ti0 / / For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ 12 श्रीतिलकाचार्यविरचितटीकायुतम् कृत्वा धृतदिमध्ये तं, दिर्नान्यूनान्यपूरयत् । तज्जनन्याश्च धारिण्या, मृतकार्यमकारयत् । / 27 / / तमश्नन्त्याश्च मातुस्तद्-बिन्दुर्मूथ्र्यपतच्छिशोः । नोदगुस्तत्प्रदेशेऽथ, केशाः सस्यमिवोखरे । / 28 / / अत एवाभवद्विन्दु-र i-सार इत्यभिधा तव । तदेवं वत्स ! चाणिक्यः, प्राणदो राज्यदश्च ते । / 29 / / तत्सर्वं तन्मुखाच्छ्रुत्वा, स्वरूपं भूपतिस्तदा । तत्र गत्वा पदोर्लग्न-श्चाणिक्यं स्माह भक्तिमान् । / 30 / / अज्ञानेनास्यवज्ञातस्तात मा मां ततस्त्यज । पुरीषमुत्सृजत्यङ्के, डिम्भश्चेत् त्यज्यते स किम् ? / / 31 / / तत्प्रसीद gRhI~nehi, शाधि साम्राज्यमात्मनः । स ऊचे वत्स! पर्याप्तं, यत्सम्प्रत्यनशन्यहम् । / 23 / / ततो राजा वलित्वागाद्, गतसर्वस्ववद्रुदन् । हाभूवमकृतज्ञोऽहमिति स्वं हीलयन्मुहुः । / 33 / / दध्यौ सुबन्धुर्यद्येष, कथं च न निवर्तते । समूलकाषं मद्वर्गं, क्र्स्सेत्येव् ध्रुवं ततः । / 34 / / विचिन्त्येति शठः साश्रु-र्नृपमुचे सगद्गदः । देवाविमृश्यकृत्त्वेना- नर्थोऽभूदेष दैवतः । / 35 / / देवाज्ञया तदेतर्हि, साम्यनिर्मग्नचेतसः । चाणिक्यस्य सपर्या - र्भाववृद्धिं करोम्यहम् । / 36 / / ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृत्वार्चां न्यस्य चोपान्ते, धूपाङ्गारं गतः कुधीः । / 37 / / चाणिक्योऽप्यग्निना तेन, तप्यमानो महामनाः । भावनां भावयामास, दु:कर्मप्लेवगोरगीम् । / 38 / / 0 तो 0 8 / / 1. गर्भकाले 10 Ti0 / / tva0 5-8 / / 0yA0 8 / / 0de la0 2 / / 2. सुबन्धुमन्त्रिणोऽज्ञानेन 8 Ti0 1) 3. बालः उत्सङ्गे, पुरीषमुत्सृजति स बालः किं त्यज्यते 8 Ti0 / / है हमे0 8 / / + 0 0 8 / / 0nR0 2.5.7.8 / / 0कृत्वे0 2.5.6.8 / / 0 तपाः 5-8.10, अयं पाठः 10 Ti0 दृश्यते । / 4. चोतरफ अङ्गारा राख्या, धूप0 दुष्टसर्वकर्मनासने एतादृशीं भावनां भावयामास 8 Ti0, दुष्कर्मरूपस्य प्लवगस्य मण्डूकस्य नाशेन सर्पसदृश भावनाम् । / 5. मण्डूकः 3 Ti0 / / For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ 4 / / श्रीदशवैकालिकसूत्रम् अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपित्सले । र जीवातीवबीभत्से, वपुषि प्रेम मा कृथाः । / 39 / / द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किञ्चिन्नानुव्रजत्यपि । / 40 / / याः सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया । तासामसौ न लक्षांशे'-प्याग्नेयी वेदनास्ति ते । / 41 / / अन्वभूयन्त तिर्यक्त्वे, यास्त्वयानेकशः पुरा । ताः साक्षादिव तिर्यक्षु, पश्यन्पीडां सहाग्निजाम् । / 42 / / मनुष्यः प्राप्तधर्मा च, यावज्जीवसि जीव! हे । प्रस्थानस्थेऽत्र सुमना-स्तावदर्हद्वचः स्मर । / 43 / / एक उत्पद्यते जीवो, म्रियतेऽप्येक एव हि । संसारेऽपि भ्रमत्येकः, प्राप्नोत्येकश्च निर्वृतिम् । / 44 / / ज्ञान-श्रद्धान-चारित्रा-ण्येवाहं श्रद्दधेऽधुना । यावजीवमितः सर्वे, व्युत्सृष्टा भवदोहदाः । / 45 / / मया हिंसा-मृषावाद-स्तेया-'ब्रह्म-परिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातनिधाऽधुना । / 46 / / क्षमयामि सर्वान् जीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, वैरं मम न केनचित् । / 47 / / यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वांस्तान्, साक्षीकृत्याहदादिकान् । / 48 / / छद्मस्थो मूढचित्तो य- जीवः स्मरति वा न वा । मत्पक्षात्तत्र सर्वत्रे-दानीं मिथ्यास्तु दुःकृतम् । / 49 / / स एवं दुःकृतं निन्दन्, सुकृतं चानुमोदयन् । सिद्धिसोपानदेशीयं, चतुःशरणमाश्रितः । / 50 / / 1. मार्गरूपे । / * 0si0 5-8 / / . सार्ध जीवेन इति 1 टिप्पण्यां पाठां0 / / 0 0क्ष्यां0 8 / / * 0श्य pI0 8 / / 2. सहनं कुरू । / 3. चोरी 8 Ti0 / / है 0दयः 1.3-8, अयं मूलः पाठः 4 संशोधितः । / + यः जीवस्मृति 8 / / . मत्पक्षास्तत्र 5, मत्पक्षा तत्र 6, प्रत्यक्षा tatra 8 / / For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ 14 . श्रीतिलकाचार्यविरचितटीकायुतम् सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम् । प्रतलीकृतदुःकर्मा, चाणिक्यः स्वर्गमीयिवान् । / 51 / / सुबन्धुना नृपोऽन्येधु-र्व्यज्ञप्यत यथा मम । देव ! |सीद चाणिक्यवेश्मनोऽदान्नृपोऽपि तत् । / 52 / / गतः सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवापवरकं, पिहितद्वारमैक्षत । / 53 / / भविष्यत्यत्र सर्वस्व-मित्यसौ चिन्तयंस्ततः । द्वारमुद्धाटयामास, मञ्जूषामथ दृष्टवान् । / 54 / / अरेऽस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भित्त्वा तालकमुद्धाट्या-पश्यद् गन्धसमुद्गकम् । / 5 / / हुं जाने बीजकान्यत्र, भावीनीति विभावयन् । तामप्युद्धाट्य पश्यन्न-पश्यद् गन्धान सपत्रकान् । / 6 / / ततोऽतिसुरभीन् गन्धां-स्तानाघ्रायाथ पत्रकम् । वाचयन् ददृशे तत्र, गन्धाघ्राणोत्तरक्रियाम् । / 57 / / एतानाघ्राय यो गन्धान, जलं पिबति शीतलम् । भुङ्क्ते सर्वरसं भोज्य-मधःकृतसुधं सुधीः । / 58 / / कर्पूरकुसुमादीनां, गन्धं गृह्णाति बन्धुरम् । निरूपयति रूपाणि, मनोहारीणि सस्पृहम् । / 59 / / वीणावेणुरवोन्मिश्राः, शृणोति कलगीतिकाः । सविलासाङ्गनासङ्ग-लालसो बोभवीति च । / 60 / / किं बहूक्तेन पञ्चानां, विषयाणां मनोरमम् । भजत्येकमपि क्षिप्रं, जायते स यमातिथिः । / 61 / / यस्तु मुण्डितमुण्डास्यः, प्रान्ताशीमलिनांशुकः । अस्नानी मुनिवृत्त्यैव, वर्ततेऽत्रं स जीवति । / 6 / / * 0गं प्राप्तवान् 6 / / प्रदत्त 10, अयं पाठः 10 टिप्पण्यामपि दृश्यते । / 0 nya0 5-8.10, अयं मूलपाठः 10 टिप्पण्यामपि दृश्यते । / 1. अधःकृतसुधं-तिरस्कारकृतममृतम्, एतादृशं भोज्यम् 8 Ti0 1 सुरभिं जिघ्रति 5-8 / / 2. अतिशयेन भवतीति बोभवीति 8 Ti0 / / 3. पानभोक्त: 2 Ti0 / / pi0 8 / / For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् * तदर्थप्रत्ययायाथ, नरः कश्चित्सुबन्धुना । गन्धानाघ्राय्य सर्वाक्ष-सौख्यैरायोजितो मृतः । / 63 / / सोऽथ दध्यौ धियं धिग्मे, धीमांश्चाणिक्य एव हि । यन्मृतेनापि तेनाह-मेवं जीवन्मृतः कृतः । / 64 / / नटवद्भावहीनोऽसौ, मुनिवेषस्ततः स्थितः । जीवितेच्छुरभव्यात्मा, न त्यागी तेन भण्यते । / 5 / / यस्तु त्यागी श्रमणो भवति तमाहजे हुं कंते पिए भोए, लद्धे वि प्पिट्ठि कुब्वै । साहीणे चयै भोए, से हु चाइत्ति वुई । / 3 / / हुरेव्कारार्थे। य:-साधुः, एव कान्तान्-क्म्नीयान्। प्रियान्-इस्स्त्तान्। भोगान्शब्दादिविषयान् ल्ब्धान्। विविधैः-नानाप्रकारैः shubhbhaavnaadibhiH| पृष्ठतः करोतिपश्चात्पातयति । स्वाधीनान्-स्वायत्तान् भोगान् । अत्र पुनर्भोगग्रहणं स्म्पूर्न्न्ग्र्ह्न्नार्थ्म्। सम्पूर्णानपि भोगान् त्य्ज्ति। स एव त्यागी-श्रमण उच्यते । भरतेश्वर-धन्यशालिभद्र-जम्बूस्वाम्यादिवत् । . अत्राह पर:-ये केचिदर्थहीना द्रमकादयः, परिव्रज्य भावतोऽहिंसादिगुणयुक्ते श्रामण्येऽभ्युद्यता भ्व्न्ति। ते किं न परित्यागिनः ? . आचार्य आह । अत्र सकललोकसाराणि त्रीणि रत्नानि-अग्नि-रुदकं स्त्री च, एतानि च प्रत्येकं कोटिरत्नमूल्यानि । .मकोऽपि च तानि परित्यज्य भावतो ज्ञानदर्शनचारित्राणि प्रतिपद्यमानस्त्यागी भणनीय एव । अत्र दृष्टान्तः समस्तोत्तमवस्तूनां, कोशवेश्मेव वेधसः । यदभूदद्भुताशेष-गृहं राजगृहं पुरम् । / 1 / / सुकृतं साक्षिणं कृत्वा, मृगाक्षं किल पत्रकम् । आत्ता श्रीयंत्र दासीव-दाजन्मावधि नागरैः । / 2 / / * प्पठी 8 / / रविकारार्थो 8, रविकारार्थे 9 / / 0 यः एव 1-5.7.11 / / - साधुः कान्तान् 6.8.9 / यान् विविधैः 5-9 / / + पृथूनः 8 / / 1. दूरीकरोति 8 Ti0 / / 2. प्रथमरङ्कादयः 8 tti0॥ . dru0 6.11 / / 20णे 8 / / * 0राणि रत्नानि 2.4 / / . नि pra0 6.8.9 / / 4 dru0 6.11 / / 9 ज्य च bhA0 5-9 / / . 0 2 / / 0ङ्क: 5-10, अयं मूलपाठः 10 टिप्पण्यामपि । / 3. करारपत्रमिति भाषा0 / / For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ 16 1 श्रीतिलकाचार्यविरचितटीकायुतम् अशेषक्ष्माधरशिरः- शेखर श्रीधरक्रमः । अत्युल्वगुणश्रेणिः, श्रेणिकस्तत्र भूपतिः । / 3 / / तदीयकीर्तिकान्तायाः, समुद्रावलयावलिः । जाह्नवी कण्ठमुक्तास्रक्, चन्द्रार्कौ कुण्डलाकृती । / 4 / / सुनन्दा चिल्लणा देव्यौ, तस्य राज्ञो दृशाविव । निर्जितस्मेरकमले, रूपालोकनसौख्यदे । / 5 / / सौनन्देयः सुतो मन्त्री, तस्य राज्यरसायनम् । बलपुष्टिकरः सोऽभूद्धत्वातङ्कानिव द्विषः ॥ 6 ॥ स्रष्टुं राज्यादिकार्याणि, हंसगो हृदयाब्जभूः । चतुर्बुद्धिच्छलाद्यस्य, चेतोऽभूच्चतुराननः । / 7 / / श्रीवीरजिनराजस्य, सुधर्मागणनायकः । + क्षमां प्रसाधयन भूरि-क्षमाभूत्परिवारितः । / 8 / / आगात्पुरे राजगृहे, जगृहे च जगत्प्रभुः । बहि:परिसरारामे, वस्तुमावासमुत्तमम् । / 9 / / युग्मम् श्रीसुधर्मगुरोः पार्श्वे, कोऽप्येकः काष्ठभारिकः । निर्विन्नो भैवसंसारात् काष्ठभारादिवात्मनः । / 10 / / अहिंसादिव्रतमयं, संयमं स प्रपन्नवान् । सिद्धिसौधसमारोह-सुखसोपानपद्धतिम् । / 11 / / युग्मम् भ्रमन्तं भैक्षमादातुं, गच्छन्तं च बहिर्भुवम् । यत्र वा तत्र वा दृष्ट्वा, स्थाने स्थानेऽपि तं जनाः । / 12 / / जल्पन्त्यन्योन्यमेवं ते, यात्यसौ काष्ठभारिकः । काष्ठभारी स एवैष, पश्यामुं काष्ठभारिकम् । / 13 / / युग्मम् 1. समस्तानां पृथ्वीपतीनां या मस्तकमुकुटमालास्तासां या शोभा, तया शोभितौ चरणौ यस्य तादृशः । / 0र: 5 / / 5 0NI 10 / / 0 0zra0 2.7.10 / / 0vi0 8-10 / / 2. राज्यादिविषयककर्माणि विधातुं चतुर्बुद्धिव्याजात्, यस्य-अभयकुमारस्य चित्तं किल हंसगः आत्मस्थितो हृदयकमलोद्भवः चतुर्मुखो ब्रह्मा व अभूत् । / 0ज्जज्ञे, चचेतश्चतु0 3.4 / / + 0bo0 6.9 / / 0mAM0 8 / / 3. भवभ्रमणात् 3 Ti0 / / saM0 3.4. / / * 0तो 6 / / यातोऽसौ 8, yato'sau 7 / / For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् दुर्वाक् शिलीमुखानेतान्, विशतः कर्णकोटरे । कुर्वतो मानसीं पीडां, स शैक्षः क्षन्तुमक्षमः । / 14 / / गुरून्विज्ञापयामास, दुर्वाक्परीषहोऽत्र मे । इतः प्रसादमाधाय, स्वामिन् ! अन्यत्र गम्यताम् । / 15 / / गुरुरूचे करिष्यामो, वत्सैवं माऽधृतिं कृथाः । इत्युक्त्वा वन्दनायातं, पृष्टवानभयं प्रभुः । / 16 / / प्रातरन्यत्र यास्यामो, वयं सचिवपुंगव! / सोऽवदन्मासकल्पस्य, योग्यं क्षेत्रमिदं न किम् ? / / 17 / / कार्यं वान्यत्र किं किञ्चिद्गुरुः स्माह महामते! / दुर्वाक्परीषहः शैक्ष-स्यास्त्यस्मिन् शस्त्रधातवत् । / 18 / / अभयोऽप्याह यद्येवं, यूयं तन्मा स्म गच्छत । तमहं वारयिष्यामि, कारयिष्ये च तैः स्तुतिम् । / 19 / / आचार्यास्तस्थिवांसोऽथ, रत्नकोटीरमात्यराट् । स्वाङ्गणेऽस्थापयत्तिस्रो, रोहणानेरिवाहताः । / 20 / / उद्घोषणा पुरस्यान्त-रचीकरत् समन्ततः । रत्नानि दास्यत्यभयः, सर्वेऽप्येतैत तज्जनाः! / / 21 / / सर्वेऽप्येयुरथादातुमभयोऽप्याह तान्प्रति । लातु रत्नत्रिकोटी स, य्स्त्य्ज्त्य्ग्नि-वाः-स्त्रिय्ः॥22॥ अवोचंस्तेऽद्य यद्येतत्, त्रयं परिहरिष्यते । ततः कर्त्तव्यमेतेन, रत्नकोटीत्रयेण किम् ? / / 23 / / मन्त्री तान् पुनरप्याह, यद्येवं तर्हि किं जनाः? / यूयमेतं मुनिं ब्रुत, द्रमकं काष्ठभारिकम् । / 24 / / * कृथा धृतिम् 6.9 / / * तमापप्रच्छाभ0 5-10 / / 0 cA0 5-10 / / * zA0 8 / / है सचिवो रत्नकोटय: 2, मन्त्रिणा रत्नकोटयः 5-10 / / + 0णे स्थापितास्तिस्रो 5-10 / / . 0tA0 1 / / 2 0तः कार्यते स्म 2.5-10 / / 1. एत-एत-आगच्छ-आगच्छ । / * हे जनाः 2 / / . TI 8 / / 4 स्त्रीजलाऽग्नीन् य .. उज्झति 1.3.4, अयं मूलपाठः 10 टिप्पण्यामपि । / 2. Apa: 2 Ti0 / / 9 0tha 5-10 / / For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् 1 त्यक्त्वार्बलाऽनलजल-त्रयमादत्त यो व्रतम् । रत्मकोटीत्रयमपि, त्यक्तवान्नात्तवान् पुनः । / 25 / / अथावोचन्त ते स्वामिन्ं N !, इतो नैवं भणिष्यते । अज्ञानाद्भणितं यच्च, क्षम्यतां तत्प्रसद्य नः । / 26 / / तं च प्रणम्याक्षैमयन्, स्तुवते स्म च संयतम् । धन्यस्त्वं त्वं महात्यागी, यः सर्वमिदमत्यजः । / 27 / / अभयोऽभ्यधात्तं साधुं, जाता भोस्तव निर्वृतिः ? / सोऽवदत् कस्य सा न स्यात् ?, त्वद्बुद्धया बुद्धिसागर ! / / 28 / / नेदृग् देवगुरोर्बुद्धिर्नैव दैत्यगुरोरि यैयैवं लीलया लोको, वार्यते स्मोपइंसर्गयन् । / 29 / / सन्त्येकस्मिन् यथा राशौ, सूर्यशुक्रबुधग्रहाः । मासकल्पं तथा तस्थौ, श्रीसुधर्मगुरुस्ततः । / 30 / / अयमत्रार्थनिर्वाहो, निर्द्धना अपि ये जनाः । * व्रतं गृह्णन्ति वैराग्यात्, त्यागिनस्तेऽपि निश्चितम् । / 31 / / अथ विद्यमानभोगत्यागिनः इतरस्यापि च स्खलतः शिक्षामाहसमाए~ पेहाए~ परिव्वयंतो सिआ मणो निस्सरई बहिद्धा । न सा महं नोवि अहं पि तीसे, इश्चेव ताओ विणइज्ज रागं ॥ 4 ॥ समया प्रेक्षया-आत्मपरतुल्यया दृष्ट्या । परिव्वयंतो - अत्र प्राकृतत्वात् षष्ठीस्थाने प्रथमा, परिव्रजतः-संयममार्गे सञ्चरतः । स्यात् कदाचित् कर्मवशात् भुक्तभोगस्य पूर्वक्रीडितस्मरणात्, इतरस्य तु कुतूहलादिना संयमगृहात् भिद्धा-भिस्तात्। कार्मकाम्यया मनो निःसरति-ततो यां प्रति रागः सञ्जातो भवति, तां प्रति चिन्तनीयम् । न सा मम अहमपि न तस्याः । स्वस्वकर्मवशात् संसारे संसरतां जन्मिनां कः कस्य सक्तः? इत्येवं तस्याः सकाशात् रागं विनयेत् । / अत्रोदहरणम् - 1. स्त्री 2 Ti0 / / * त्रयं यो दुःपरित्यजम् 2 / / 5 0nA0 2 / / 8 / / 2. बृहस्पतेः । / + 0रौ 10 / / 0तद्दै0 7-10 / / यद्येवं * नराः 6.8.9 / / * 0श्चेति 6.8-10 ॥ 18 व्रतम् 2 / / ति 5 / / 5-10 / / 3. उपसर्गं कुर्वन् 2 Ti0 / / / / 4 व्य 8 / / व्य 8 / / * व्ह 2 / / 0u 2.5-8.11.12 0तः स्यात् 2 / / * *masya 11 / / For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् । भवदत्त-भवदेवकथा । स्फुरदृशः सुवृत्ताङ्गः, सदालोकमनोरमः । जम्बूद्वीप इति द्वीपः, प्रदीप इव भासुरः । / 1 / / सुपर्वोत्तमपक्षाढ्यं, चन्द्रार्काहर्निशस्थिति । वर्षवद्धारतं वर्ष-मृतुषट्कोपशोभितम् । / 2 / / तस्मिन् मगधदेशोऽस्ति, दिनवैद्रविणोज्ज्वलः । ग्रामः समयवांस्तत्र, सुग्रामोऽस्ति मुहूर्त्तवत् । / 3 / / तत्रार्जवो राष्ट्रकूटः, समभूत् कुलपुत्रकः । भार्या च रेवती तस्य, भुवं प्राप्तेव रेवती । / 4 / / सुतौ तयोरतिस्निग्धौ, मिथों रामाच्युताविव । महीयान् भवदत्तोऽभूद्, भवदेवस्तु कन्यसः । / 5 / / आकृष्य प्रगुणं धर्म, परामृष्टेषणः क्षणात् । निगृह्णन्नान्तरारातीन्, महायोध इवोद्यमी । / 6 / / निरभ्रयेव कौमुद्या, व्याख्यया निरवद्यया । प्रबोधयन् कुवलयं, सुधांशुरिव निर्मल: / / 7 / / 1. दीपवत्त्या~ पक्षे कालकृतविशेषरूपायाम् 10 Ti0, यथा स्फुरायमाणवतिः वर्तुलाकारः सर्वदा प्रकाशेन मनोहरः देदीप्यमानो दीपः शोभते, तथा प्रवर्द्धमानस्थितिः, वर्तुलाकारस्वरूपः, सर्वकाले दर्शने रमणीयः जम्बूद्वीप इति नाम्ना द्वीपः शोभमानो वर्तते । / 2. शक्रः तस्य पक्षेण आढ्यम्, तस्य शक्रेण सारा कार्येति तस्य क्षेत्रम 1 Ti0, सुपर्वोत्तमः सौधर्मेन्द्रः, तस्य पक्षेण आढ्यं, सौधर्मेन्द्रेण तस्य सारा कार्यति तत्पक्षत्वम् 3 Ti0, शक्रस्तस्य पक्षेण आढ्यम 10 Ti0, यथा सुपर्वणी-पूर्णिमामावास्ये, उत्तमे-अन्ते ययोः, एतादृशौ-पक्षी-शुक्लवदिरूपौ, ताभ्यामाढ्यं-सहितं, सूर्यचन्द्रयोः दिवसरात्रिमध्ये स्थितिर्यत्र, तादृशम्, षडृतुसमलङ्कृतं वर्ष-संवत्सरो वर्तते, तथा सुपर्वाणः देवाः, तेषामुत्तमः= श्रेष्ठ-शक्रः तस्य-पक्षण क्षेत्रेण विशिष्टं, चन्द्रसूर्यदिनरात्रस्थितिकम्, ऋतषटकसमन्वितं भारतं वर्षमस्ति ॥*0द्ध्य्0 5.7. ढ्यश्च0. 7.9 / / 3. यथा तत्र संवत्सरे सयेणोपशोभितो दिवसो वर्तते, तथा-तत्र भारतवर्षे सूर्येण प्रकाशितो मगधदेशोऽस्ति, यथा तत्र-दिवसे क्षणवान् मुहूर्तोऽस्ति, तथा-तत्र मगधदेशे आचारवान् सुग्रामाख्यो ग्रामो वर्तते । / * चन्द्र0 8 / / 0 no0, 6.8.9 / / भार्याभूद्रेवती 5-10 / / 4. स्नेहलौ परस्परौ 9 Ti0 / / 5. यथा-ज्याविशिष्टं धनुराकृष्य, क्षणात् सज्जितबाणः, मध्यगतशत्रूनां निग्रहं कुर्वन् महायोद्धा उद्यमशीलः, तथा प्रकृष्टगुणकं धर्म स्वीकृत्य क्षणात् एषणा-भिक्षाचर्चा, तस्यां सज्जः, आन्तरशत्रून् क्रोधादीन् दमयन्, समित्यादिसंयमाचारपालने उद्यमी, एतादृशः सूरिः समागतः । / 6. पणछ 10 Ti0 / / मृष्टिचण: 7-10, 0मृष्टेषणः 5.6, अयं मूलपाठः 10 टिप्पण्यामपि । / + tA08 / / 7. यथा निष्कलङ्कः चन्द्रः मेघरहितया ज्योत्स्नया चन्द्रविकासिकमलं विकासयति, तथा विशुद्धः आचार्यो निष्पापया व्याख्यया पृथ्वीतलवर्तिजनानामज्ञानं विनाशयन् समाजगाम । / . ख्या0 8 / / 8. महीमण्डलम् 9 tti0॥ For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् क्षमापतिशतैः सेव्यः, प्रसाधिताद्भुतक्षमः । सञ्चक्रजनितश्रीक-श्चक्रवर्तीव यत्यपि । / 8 / / भानुमानिव तेजस्वी, पादैः पृथ्वी पवित्रयन् । एकदा सुस्थिताचार्य- स्तत्रोद्यानेऽवतीर्णवान् । / 9 / / चतुर्भिकलापकम् सुधास्यन्तः प्रयान्ति स्म, तदा कर्णपुटैर्जनाः । कणेहत्यवचस्तेषां, यातुं पीयूषसोदरम् । / 10 / / व्याख्यामधरितद्राक्षा-माविश्चक्रे गुरुस्तदा । अतिभीष्मभवग्रीष्म-तापं नृणां हरन्निव । / 11 / / भो भो भव्याः! भवारण्ये, भ्राम्यतां भविनामिह । दुर्लभं मानुषं जन्म, मूकानामिव वाग्मिता । / 12 / / मानुषत्वेऽपि सम्प्राप्ते, केचिनिःफलजन्मकाः । दीपोत्सवकृता द्वारि, छगणस्येव पुत्रकाः । / 13 / / केचित् क्षणिकसौख्येषु, रज्यन्ते विषयेष्विह । ... न पुनः श्रीजिनेन्द्रोक्ते, धर्मे शाश्वतसौख्यदे । / 14 / / शम्येकपल्लवच्छाया-प्राये भवसुखे रताः । न कल्पपादपच्छाया-कल्पे शिवसुखे पुनः । / 15 / / श्रुत्वोवाचार्जविः पूज्या, देशना वः किमुच्यते । ' नेदृशः सुमनोभावो, वसन्तेनापि जन्यते । / 16 / / क्षीरस्यापि रसो नेदृग्, नैषोक्तिः सुकवेरपि । नेक्षोरपीदृग्माधुर्यं, यादृक् वो देशनाध्वनैः । / 17 / / 1. यथा पृथ्वीपतिशतैः सेव्यः, विजितविस्तृतभूमिकः श्रेष्ठचक्रोत्पादितलक्ष्मीकश्चक्री वर्तते, तथा क्षमाधारकमुनिशतैः सेव्यः, प्राप्तानुपमक्षमाकः, साधुवृन्दपरिवृतशोभः मुनिरपि चक्रवर्तितुल्यः सूरिः समाययौ । / *di0 2 / / 2. यथा तेजस्वी सूर्यः किरणैः क्षमा प्रकाशयति, तथा तपसादिगुणैः तेजस्वी चरणैः भूमितलं पावनं कुर्वन् सुस्थिताचार्यस्तत्रोद्याने एकदा समागतवान् । / * पदैः 5-10 / / 3. सुधामभिलषन्तः 2 Ti0, सुधामिच्छन्तः 3 Ti0 / / 4. यावत्तृप्तिः 2 Ti0, आतृप्ति 3 Ti0, श्रद्धया 10 Ti0 / / 0 0गुरु0 9, अयं मूलपाठः 9 टिप्पण्यामपि दृश्यत । / ताष्म0 8 / / 10च्छ0 5.6.8-10 / / 5. वृक्ष 10 Ti0 / / 6. लीनाः 9 Ti0 / / 7. भवदत्तः 9 Ti0 / / 8. युष्माकं किं प्रशस्यते 9 Ti0 / / 9. चैत्रेण [मासेन] 2 Ti0 वसंतपक्षे पुष्पाणां भावः, देशनापक्षे सुष्ठुशोभनो मनोभावः 9 Ti0 / / + te 6-10 / / . nau 6-10 / / For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् किं च वो व्याख्यया स्वामिन् ! वस्तुयाथात्म्यदर्शनात् । मोहेन्द्रजालिकस्याथ, दृग्बन्धो मे न्यवर्त्तत । / 18 / / एवं व्याख्याय तां व्याख्या, भवदत्तो गृहं गतः । व्रतार्थं पुरतः पित्रो-दौस्थ्यमूचे भवस्थिते । / 19 / / अपारमप्यकूपारं, तरन्ति द्रव्यलिप्सया । न पश्यन्ति ब्रूडन्तं स्वं, दुस्तरे भवसागरे । / 20 / / दारयन्ति भुवं शी(सी)रैः, कुटुम्बार्थं कुटुम्बिनः । दीर्यमाणं विदुर्न स्वं, क्रकचैरिव कल्मषैः । / 21 / / धनायन्तोऽर्थमापाद्यैर्वञ्चन्ति वणिजः प्रजाः । नात्मानं सुगतेर्वञ्च्य-मानं जानन्ति दुर्धियः । / 22 / / मन्ति प्रजार्थं राजार्थं, सेवकाः स्वार्थतत्पराः । नेक्षन्ते परमार्थेन, स्वार्थहानि तमोऽर्जनात् । / 23 / / सप्रत्यवायाः संसार-व्यवसाया इमेऽखिलाः । न निर्वाणसुखोपायाः, किन्त्वपायाः शरीरिणाम् । / 24 / / तन्मातस्तात! युष्माभिः, पूर्यतां मे व्रतस्पृहा । सुखैकशय्यां प्रव्रज्यां, गुरोर्येनाददेऽधुना । / 25 / / ऊचतुस्तौ व्रते वत्स!, कः प्रस्तावस्तवाधुना । निर्विनः कामभोगेभ्यो, गृह्णीथा वार्द्धके व्रतम् । / 26 / / वार्द्धकं भावि नो वेति, तातौ! कस्यास्ति निश्चयः । शैशवादपि तद्धर्मः, कृत्यः प्रेत्यसुखावहः । / 7 / / इत्थं प्रबोध्य पितरावुक्तिप्रत्युक्तिभिः सुधीः । भवदत्तो भवान्ताय, युवाप्यादत्त संयमम् । / 28 / / विहरन् गुरुभिः सार्द्ध-मथाधीयन् श्रुतं च सः । क्रमेणाद्भूद्गुणैस्तैस्तै-गुरोः प्रतिशरीरवत् । / 29 / / * चात्र 5, चान्यत् 6-10 / / pyA0 8 / / - मायेन्द्र0 1.3.4, माहेन्द्र0 5-10, अयं मूलपाठः 10 tti0॥ 1. वर्णयित्वा 9 Ti0 / / 2. समुद्रम् 2 Ti0 / / 3. हलैः । / 0र्थे 5-7.9.10 / / 4. जानन्ति 2 Ti0 / / 5. धनमिच्छन्तः 2 Ti0, धनार्थम् 9 Ti0 / / 6. तोलमापप्रभृतिभिः । / 2 0पार्ध 10 टिप्पण्यां पाठः, पार्थ्य0 3 / / 7. पापोत्पादनात् 9 Ti0 / / + ततः 7-10. / / . 0मधीयान: 6.9.10, मधीयानम् 8 / / For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ 20 श्रीतिलकाचार्यविरचितटीकायुतम् गच्छे तत्रैकदा कोऽपि, साधुर्व्यज्ञपयद् गुरुम् । प्रभो! गत्वानुमत्या वः, स्वजनान् वन्दयाम्यहम् । / 30 / / अनुजन्मास्ति मे तत्र, स्नेहलः सुतरां मयि । स गृह्णीयाद्यदि पुनः, संयमं मम दर्शनात् । / 31 / / ततस्तं गुरुरादिक्षत्, समं गीतार्थसाधुना । जेतुं चक्रीव सेनान्यं, बहिः खण्डान् बेलैः समम् । / 3 / / सोऽथागात्तं पितुर्गामं, पितुर्वेश्म विवेश च । अद्राक्षीदनुजोद्वाहारम्भसंरम्भमद्भुतम् । / 33 / / विवाहरभसेनोचैर्मुनेस्तस्यानुजस्तदा । स्मरग्रहपराधीन, इव किञ्चिद् विवेद न । / 34 / / व्रतादानादि दूरेऽस्तु, स नवोढा विमूढधीः । अग्रजं मुनिमायात-मालापेनापि नार्पणत् । / 35 / / स विलक्षो निवृत्त्याथ, पार्श्वेऽभ्येत्य गुरोर्मुनिः । , आलोच्यावेदयत्सर्वं भ्रातृवृत्तं यथातथम् । / 36 / / भवदत्तस्तदाकर्ण्य, निजगाद स्मिताननः । अहो स्नेहस्तव भ्रातु-र्योऽसौ नान्यस्य कस्यचित् । / 37 / / यस्त्वां सहोदरं ज्येष्ठं, नान्वगच्छञ्चिरातिथिम् । नवाप्तवनितामात्र-सङ्गरङ्गनियन्त्रितः । / 38 / / . तत्कालकरलग्नायाः, पन्नग्या इव योषितः । त्वमप्यसि सुधीर्बन्धो-रागं विषमिवाहरत् । / 39 / / सोऽप्यूचे भवदत्तं भोः, पाण्डित्यं ज्ञास्यते तव । अनुजस्यापि च स्नेह-स्तं चेत्प्रव्राजयिष्यसि । / 40 / / भवदत्तोऽप्यवादीत्तं, तं प्रदेशमहो यदि । यास्यन्ति गरवः सर्वं, द्रक्ष्यसि त्वं चिरान तत् । / 41 / / * 0tve0 8 / / . राख्यत्, 9 / / 0 0क्ष गीतार्थं मुनिसंयुतम् 1 / / गीतार्थं मुनिसंयुतम् 3.4 / / / बलान्वितम् 1-3 / / + mu0 2 / / . रीधा0 8.9. / / gR0 5 / / * 0थ 8.11 . ततोऽचिरात्, 3.4 / / For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् अथान्यदा विहारेण, तं देशं गुरवो ययुः । वायोरिव मुनिनां हि, कदाचित् कुत्रचिद् गतिः । / 42 / / साधुना भवदत्तेन, व्यज्ञप्यत, गुरुस्ततः । स्वजनान् द्रष्टुमिच्छामि, प्रभो ! भवदनुज्ञया । / 43 / / तमेकमपि गीतार्थ- मादिशन्ति स्म सूरयः । आ सिंहस्यापि सहाय: किं, जायते जातु कुत्रचित् ? / / 44 / / "अगमद् भवदत्तोऽथ, su~grAme स्वजनौकसि । निर्वाहयितुकामः स्वां, सन्धां साधुमतल्लिका ॥ / 45 / / उदूढो भवदेवस्तु, नागदत्तसुतां तदा । वासुकीतनुजन्मानं, नागिलां नाम कन्यकाम् । / 46 / / तदानीं चागतं वीक्ष्य, भवदत्तमहामुनिम् । सर्वेऽपि बन्धवस्तुष्टाः, केकिवज्जलदागमे । / 47 / / ततोऽभिवन्द्य सानन्दाः, साधुं ते पादपद्मयोः । शिरांस्यलिकुलश्रीणि, लगयित्वावदन्नदैः । / 48 / / उत्सवस्यास्य चूलाऽस्तु, मुनेऽवस्थानतस्तव । सुकृतान्यर्जयन्त्वेते, जनास्त्वद्वरिवस्यया । / 49 / / भवदत्तोऽभ्यधात् सम्प्रत्युद्वहव्यग्रतास्ति वः । तदेष्यामो ऽन्यवेलायां गमिष्यामो ऽधुना पुनः ॥ 50 / / इत्युक्त्वा प्रस्थितं तं च, भक्त्या ते प्रत्यलाभयन् । विचित्रैः खण्डखाद्याद्यै-राहारैर्दोषवर्जितैः । / 51 / / , तदा च भवदेवस्तु, कुलाचार इति स्वयम् । मण्डनं विदधानोऽभून्नवोढायाः कपोलयोः । / 52 / / भवदत्तागमं श्रुत्वा, जातोत्कण्ठस्तदीक्षणे । मुनिवद् गुरुणाहूत - स्त्यक्त्वा तां सहसोत्थितः । / 53 / / * A0 8 / / 5 sva0 2.6.8-10 / / 0 0पयतु0 8 / / 1. प्रतिज्ञाम् 2 Ti0 / / 2. प्रशस्त 10 Ti0 / / * 0कः 5.8.9, 0काः 7 / / 0tha 10 / / + tacca 8.9 / / 23 For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ 24 श्रीतिलकाचार्यविरचितटीकायुतम् वार्यमाणोऽपि तल्लोकै-र्मा मा गच्छेति वादिभिः । किमर्द्धमण्डितामेतां, बालामृत्सृज्य गच्छसि । / 54 / / . . सवयोभिर्वयस्यैश्च, भण्यमानो मुहुर्मुहुः । रतेरिवानुजामेतां, मुक्त्वा क्व प्रस्थितोऽसि ? भोः! / / 55 / / वन्दित्वात्मीयसोदर्य, सुचिराभ्यागतं मुनिम् । एष शीघ्रः समेमीति, स तेषामुत्तरं ददत् । / 56 / / उच्छलन् हर्षकल्लोले-वोहित्थमिव वारिधौ । आगत्य भ्रातरं भक्त्या, ववन्दे स्नेहनिर्भरः । / 57 / / युग्मम् सोऽपि तं वार्त्तयन् सर्पिः- पात्रं तस्यार्पयत्करे । दातुकामो व्रतं तस्मै, तदीयां वर्णिकामिव । / 58 / / कृतकृत्यस्ततः साधुनिरगात्तदगारतः । / अन्वगुः स्वजनाः सर्वे, तं स्वामिनमिवानुगाः । / 59 / / मुनिश्चावद्यभीरुत्वा-नाभाणीद्वलतेति तान् । निर्विद्य वलितास्तेऽथ, नत्वा नुत्वा मुनिं स्वयम् । / 60 / / भवदेवः पुनर्दध्यौ, सर्वेऽपि व्याघुटन्त्वमी । कथं पुनर्निवर्तेऽह-मविसृष्टः स्वबन्धुना । / 6 / / व्यावर्तितुमनाः किन्तु, स्मरंस्तामर्द्धमण्डिताम् । / बान्धवानुमतिं वाञ्छ-नुपायेनाब्रवीदिदम् । / 62 / / स्वकुलस्येव सीमानं, न सीमानमिमामहम् । भ्रातः! सहापि केनापि, कदाचिदुदलङ्घयम् । / 63 / / क्रीडितं सुचिरं भ्रातः, सहकारवनेऽत्र च । परभागोऽस्य नत्वैक्षि, पृष्टभाग इवात्मनः । / 64 / / अध्वा भ्रातरपूर्वोऽयं, मम सर्वोऽप्यतः परम् । कूपमण्डूक एवाह-मस्मि बान्धव! सर्वथा । / 65 / / 1. रतेः भगिन्याम् 10 Ti0 / / * 00 1.4.5, naM0 6-10 / / . 0ष्यामी 10 / / 2. नौः । / 3. विशिष्टवस्तु । / 0 0ni0 5-9 / / * su0 8 / / है भ्रात्रा 6.9, भ्राता 7.8 / / . For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ 25 श्रीदशवैकालिकसूत्रम् तं गुरोः सन्निधौ नेतुं, भवदत्तोऽपि दत्तवान् । प्रत्यालापानिमांस्तस्य, बालस्येव सुखादिकाम् । / 6 / / भ्राम्यतां भविनामत्र, पथिकानामिवानिशम् । नापूर्वं विद्यते किञ्चिद्, वत्स! संसारपञ्जरे । / 67 / / समस्तेऽप्यस्ति लोकेऽस्मिन्, स प्रदेशो न कश्चन । न जन्ममरणाभ्यां यः, सत्वैरस्पृश्यताखिलैः । / 68 / / इत्याद्यभिदधन्साधुः, सार्द्धं तेन स्वबन्धुना । जगाम झगिति ग्रामं, विनोदो ह्यध्वलङ्घकः । / 69 / / ततो नवोढवेषेणा-नुजेन सह तं मुनिम् । वसत्यासन्नमालोक्य, प्रोचिरे क्षुल्लका मिथः । / 70 / / परिव्राजयितुं नून-मनुजन्मानमानयत् । सत्याकर्तुं निजां सन्धां, सत्यसन्धो महामुनिः । / 71 / / दृष्ट्वा तं गुरवोऽप्यूचु-र्भवदत्तक! एष कः ? / सोऽभ्यधादनुजो मेऽसौ, प्रव्रज्यार्थमिहागतः । / 72 / / आचार्यभवदेवोपि, पृच्छ्यते स्म ससम्भ्रमैः । किं व्रतार्थ्यसि भो भद्र !, श्रुत्वैवं सोऽप्यचिन्तयत् । / 73 / / इतः प्राणप्रिया बाला, नवयौवनवर्तिनी । इतो मे ज्यायसो भ्रातु-रनुल्लङ्ध्यमिदं वचः । / 74 / / एकतोऽभिनवोदूढ-प्रेयसीविरहो महान् । अन्यतो लघुता भ्रातुः, श्रेयः किं ? यत् करोम्यहम् । / 5 / / इत्यालोच्य स निश्चित्य, प्राप्तकालमिदं खलु । मा भूद् भ्राता मृषाभाषी, साधुष्वोमित्यथाब्रवीत् । / 6 / / अथाचार्याः परिव्राज्य, भवदेवं तदैवं हि । विन्ध्याद्विक्कमिवादाय, व्यहार्षुः सपरिच्छदाः । / 77 / / * 0कीम् 2, 0कम् 4.6.7.9.10 / / / sa0 8.9 / / 1. शीघ्रम् 10 Ti0 / / 2. ओम् । / - रोमि0 6-9 / / 3. 'विक्को-विंशति वर्षो हस्तिः 1-3.10 Ti0 / / * dvipa0 6.8.9. / / For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ 26 श्रीतिलकाचार्यविरचितटीकायुतम् शिक्षितः सोऽथ निःशेषं, साध्वाचारं नवो मुनिः । भ्रातुरेवोपरोधेन, द्रव्यतः स व्रतं व्यधात् । / 78 / / भावतस्त्वेकचित्तस्तां, प्रयेसीमर्द्धमण्डिताम् । नित्यमेव स्मरनास्ते, सर्वशून्यक्रियाक्रमः । / 79 / / अथापरेधुर्भवदेवसाधुः, पठन् श्रुतं साधुमुखारविन्दात् । "न सा महं नो वि अहं पि तीसे," इति श्रुतस्यैकमवाप वाक्यम् । / 80 / / उपेन्द्रवज्रा ज्ञात्वा तदर्थं स मुनिः स्वचित्ते, व्यचिन्तयत् तथ्यमिदं न वाक्यम् । यतो "महं सा अहयं पि तीसे," इत्येष एवास्ति विनिश्चयो मे । / 81 / / उपजातिः उद्घोषयंस्तथा सोऽत्र, समस्तैरपि साधुभिः । . माकूटं घोषयेत्युक्तो, मन्यते स्म न तगिरः । / 82 / / तथैव शुद्ध मन्वानो, मनःसङ्कल्पतो निजात् । , क्रियासमभिहारेण, तत्तथैवोदघोषयत् । / 83 / / अथान्यदा व्यतिक्रान्ते, सति कालेऽतिभूयसि । विज्ञाय स्वायुषः प्रान्तं, विधायानशनं सुधीः । / 84 / / विपद्य भवदत्तर्षिः, प्रकृष्टेन समाधिना । सौधर्मदेवलोकेऽभूद्, देवो दिव्यर्द्धिदुर्धरः । / 85 / / भवदत्ते गते च द्या, भवदेवो व्यचिन्तयत् । इयत्कालं व्रतीवास्था-महं बन्धूपरोधतः । / 86 / / अधुना किं ममानेन, व्रतेन क्लेशकारिणा ? / पक्षीव बन्धनान्मुक्तः, कथं गच्छामि नाधुना ? / / 87 / / तामर्द्धमण्डितां बालां, शालां कन्दर्पकुम्भिनः । चिरात्सम्भालये गत्वा, प्रातर्भानुरिवाब्जिनीम् । / 88 / / एकाकिनी वराकी सा, विना मां जीवितेश्वरम् । रतिमन्मथमुक्तव, शचीन्द्रविवर्जिता । / 89 / / * सम् 8 / / * नाम् 8 / / For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् नौदामिनीव निर्मघा, श्रीरिवाच्युतविच्युता । एतावन्तमियं कालं, भविष्यति कथं स्थिता ? / / 10 / / युग्मम् तज्जीवन्तीमवाप्स्यामि, चेत्तां सौभाग्यसुन्दरीम् । चिन्तितं पूरयिष्यामि, तत्तस्याः स्वस्य चाखिलम् । / 11 / / एवं चिन्तयतस्तस्य, तीव्रमोहोदयात्तदा । गलितं बोधरत्नेन, विवेकेन पलायितम् । / 12 / / गतं कुलाभिमानेन, स्थितं शीलेन दूरतः । नष्टं धर्मोपदेशेन, व्रतमार्गेण विस्मृतम् । / 93 / / युग्मम् । ततो ददर्श तामेव, पुरस्थामिव चेतसः । लम्बमानामिवाग्रेऽक्ष्णो-रेकासनगतामिव । / 94 / / तामेवान्तर्बहिस्तात्ता, तामेवोर्ध्वमधश्च ताम् । किं बहूक्त्या जगत्सर्वं, सोऽपश्यत्तन्मयं तदा । / 15 / / युग्मम् । अथेङ्गितादिना ज्ञात्वा, बोध्यमानोऽपि सूरिभिः । साधुभिः शिक्ष्यमाणोऽपि, सौहार्दादनुकम्पया । / 96 / / अवमत्य वचस्तेषां, कुमार्गगमनेऽङ्कुशम् । निर्ययो भवदेवोऽथ, स्मृतविन्ध्य इव द्विपः । / 97 / / युगलकम् । मनोरथरथारूढः, स्वग्रामं स ययौ क्षणात् । / बहिश्चैत्ये चें तत्रास्थात्, क्षणमात्रं जिनं नमन् । / 18 / / सपुत्रब्राह्मणीयुक्ता, नागिला गन्धमाल्यभृत् । तत्रैवागात्तदा चैत्ये, साधुबुद्ध्यानमञ्च तम् । / 99 / / , अप्राक्षीत् भवदेवस्ता-मथोत्कण्ठा मुनीमठः । किमत्रोर्जवरेवत्योः, कुशलं कुशले वदः । / 100 / / सावादीदभवद्भूया-स्तयोः कालो विपन्नयोः । कुशलं परलोके तु, तयोः कुशलकर्मणोः । / 101 / / * 0ममुं 3.4 0मियत् 6.8.9 / / . 0स्तां 2 / / 0 0Sya0 5-9, 0kSa0 10 / / nA0 6.8-10 / / 0व 6-8 / / 1. वेषधारी मुनिर्न तु व्रतधारी । / + 0ठाः 7-10 / / 2. स्वजनकजनन्योः । / . vya0 1, 0yA0 5.7.8 / / For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ 28 श्रीतिलकाचार्यविरचितटीकायुतम् सोऽभून्मुकुलितास्योऽथ दिनान्त इव पङ्कजम् । पुनः पप्रच्छ तां ka~zci-न्नागिला सास्ति वा न वा । / 102 / / साथ दध्यौ ध्रुवं भर्त्ता, भवदेव स एष मे । भग्नव्रतपरिणाम, इवोक्त्या भाति वानया । / 103 / / अमुमेव परं पृच्छा-म्येष किं किं निवेदयेत् । पश्चात्तदनुमानेन, बोधयामि महाधियम् । / 104 / / इति ध्यात्वा तमूचे सा, किं तया ते तपोधन ! ? / कश्च त्वं किञ्च वा ते सा, भवत्येवं यदादरः । / 105 / / सोऽथ साक्षेपमाचख्यौ, प्राणेशा नागिला मम । सूनुरार्जवरेवत्यो-र्भवदत्तानुजोऽस्म्यहम् । / 106 / / तदार्द्धमण्डितां हित्वा, नागिलां बन्धुमन्वगाम् । उपरोधाच्च तस्यैव, व्रतमप्यहमादिषि । / 107 / / इदानीं च गते स्वर्गं, बान्धवेऽहमबन्धनः । पित्रोश्च नागिलायाश्च प्रतिबन्धादिहागमम् । / 108 / / , , ततः कथय मे तन्वी, पट्वी कुशलिनी च सा । ममागमनवार्तां च, कदाचित् कुरुते न वा ? / / 109 / / सावदन्नागिला भद्र !, ज्ञात्वा त्वामात्तसंयमम् । तदैव साध्वीसंसर्ग-मपवर्गपदं व्यधात् । / 110 / / शुद्धसम्यक्त्वमूलानि व्रतानि द्वादशाग्रहीत् । धर्मशास्त्राण्यधीयाय, तप्यते स्म तपांसि च । / 111 / / यावज्जीवमुपादत्त, ब्रह्मचर्यव्रतं च सा । धर्मानुष्ठानलीना-स्थादियत्कालं गृहेऽपि च । / 112 / / द्रव्यस्तवं विधायैवं, भावस्तवचिकीर्षया । सम्प्रत्यादातुकामास्ति, साध्वीनां सन्निधौ व्रतम् । / 113 / / भ्रातुरप्युपरोधेन, सुचिरं पालितव्रतः । तत्किं सन्मार्गदृश्वापि, यासि त्वमपि कापथम् ? / / 114 / / * 0cci0 3.4 / / OM 0rI0 3.4 / / 1. अनुरागाद् । / 2. भलोमार्ग देख्यो पिण उजडं याति 8 Ti0 / / ओ वर्ग दृष्ट्वा0 2.10, वर्गं दृष्ट्वा 0 5 / / For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् बुशोपमानामेतेषां, विषयाणां कृते कृतिन्! / किमुज्झसि सुदुःप्रायं, रत्नत्रयममूल्यकम् । / 115 / / तयैवमनुशिष्टोऽपि, स तामूचे भवत्वदः । तथापि नागिलां दृष्ट्वा, याम्यतस्तदनुज्ञया । / 116 / / ततस्तयोक्तं भो भद्र!, पश्य सैषास्मि नागिला । जरारात्रिञ्चरीग्रस्त-रूपलावण्ययौवना । / 117 / / संसारासारतां विद्धि, पश्यन्मामेव हे मुने ! / कीदृश्यहं तदाभूवं ?, कीदृशी चास्मि सम्प्रति ? / / 118 / / लज्जितो भत्रदेवोऽथ, दध्यावध्यात्ममीदृशम् । अहो धन्या ! कृतार्थेयं, विपरीतस्त्वहं हहा । / 119 / / एवं भावयतस्तस्य, महावैराग्यभावनाम् । ब्राह्मण्यास्तनयस्ताव-जननीमेवमब्रवीत् । / 120 / / मातर्मे वमनं भावि, ततोऽधः कुरु भाजनम् । वृथैतत् पायसं मागा-न्मनोज्ञममृतादपि । / 121 / / भाजने च पुनर्वान्तं, क्षणमात्राद् बुभुक्षितः । भोक्ष्येऽहं पुनरप्येत-ज्जीवितादपि दुर्लभम् । / 122 / / ब्राह्मण्युवाच हे वत्स!, वान्तमश्नन् जुगुप्स्यसे । वान्ताशिनो हि जायन्ते, कुक्कुरा एव नापराः । / 123 / / तच्छ्रुत्वा भवदेवोऽपि, चिन्तयामासिवानिदम् । योऽसौ विवेको ब्राह्मण्या, बभूव मम सोऽपि न । / 124 / / मयापि वान्ता विषयाः, पुरा तावद्यथा तथा । पुरस्तान् किं समीहेऽहं ?, सत्यसन्धा हि साधवः । / 125 / / ततः संवेगलहरी-क्षालितामलमानसः । विषयानशुचीन्मत्वा, तत्त्वतः स तदाऽत्यजत् । / 126 / / 1. तृच्छ उपमानम् 8 Ti0 / / 2. त्यजसि 2 Ti0 / / * स्येतस् 7.8, स्येहं 6.9 / / * 0vA0 5-10 / / 00va0 5-10 / / * 0ta 2 / / 2 re 8, / / + 0sa0 6.8-10 / / For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ 30 श्रीतिलकाचार्यविरचितटीकायुतम् ऊचे च नागिलां भद्रे !, त्वया मार्गेऽवतारितः । हस्ती हस्तिपकेनेव, मन्त्रिणेव नराधिपः । / 127 / / i~tastvaM गुरुवन्मेऽसि, मिथ्या दुःकृतमस्तु ते । साप्यूचे गुरुपार्श्वे त्वं, गत्वालोच्य व्रतं चरं । / 128 / / अहमप्यधुनादाय, साध्वीनां सन्निधौ व्रतम् । सत्याकरिष्ये यन्नार्यः, पतिवर्त्मानुगा इति । / 129 / / भवदेवस्ततो नत्वा, जिनबिम्बानि भक्तितः । गुरूणामन्तिके गत्वा, सर्वमालोच्य दुःकृतम् । / 130 / / सम्यगासेव्य चारित्रं, पूर्णायुः क्रमयोगतः । सौधर्मदेवलोकेऽभूत्, इन्द्रसामानिकः सुरः । / 131 / / युग्मम् । किञ्च आयावूयाहि, चय सोगमल्लं, कामे कमाहिं कमिअं खु दुक्खं । छिंदाहिं दोसं विणइज्ज रागं, एवं सुही होहिसि संपराए । / 5 / / मनसो बहिरनिर्गमार्थं आतापय- आतपे कायोत्सर्गं कुरु । न्युनोदरतादितपसा वा आतापनां कुरु, त्यजू सौकुमार्यम् । कामान्-shbdaadivissuyaan| क्राम-उल्लङ्घय । तैः क्रान्तैरुल्लङ्घितैः क्रान्तमेव - निवर्तितमेव विषयाप्राप्तिजनितं दुःखं छिन्द्धि dvessNviruupshbdaadissu| विनयेथाः रागं प्रियङ्करशब्दादिकामविषये । एवं रागद्वेषादिविजयात् सुखी भविष्यसि । सम्पराये- संसारेऽपि सन् अथवा सम्पराये - परीषहोपसर्गसङ्ग्रामे । एते गुरोः शिष्यं प्रत्युपदेशाः । किञ्च मनसः संयमगृहाद्बहिरनिर्गमार्थं पुनरिदं विचिन्तयेत् । 0ga0 6 / / ta0 2 / / 0रेः 2 / / प्रपद्यानशनं देवः सौधर्मेऽभून्महर्द्धिकः 5-10 / / ह 7. 12, ही 8-10 / / 0हि 5 12 / / क्रम 2, क्रामय 6-10 / / 1. उल्लङ्घितमेव विषयजं दुखम् 8 Ti0 / / 0व विषया0 8-10 / / 0ta0 1.2.5 / / 2. वैरागं = विरूपम् 8 Ti0 / / विनयस्व 5-10 / / 4 0ति 1.4, / / च 8, / / 0ष्यं च pra0 8-10 / / इतः अगन्धणे इत्यन्तः 12 प्रतौ नास्ति । / For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् पक्खंदे जलियं जोई, धूमकेउं दुरासयं । निच्छंति वंतयं भुत्तुं कुले जाया अगन्धणे ॥ 6 ॥ प्र्स्क्न्द्न्ति-आक्रोम्न्ति। ज्वलितं ज्योतिष-वह्निम् । धूमकेतुं-धूमचिह्नम् । दुरासदं दुराक्रमं । नेच्छन्ति वान्तं भोक्तुं कुले जाता अगन्धने । इह सर्पा द्विधा गन्धना अगन्धनाश्च । तत्र ये गन्धनास्ते स्वयं दष्टस्यापि प्रकृष्टमान्त्रिकेणाकृष्यादिष्टास्तत् स्ववान्तमपि विषमापिबन्ति । अगन्धनास्तु वरं म्रियन्ते, न पुनः स्ववान्तविषमापिबन्ति अयं च राजीमत्याः स्वामिनि श्रीनेमिनाथे गृहीतव्रते स्वस्मिन्ननुरागमावहन्तं रथनेमि प्रत्युपदेशः । तदत्र प्रस्तावायातं श्रीनेमिनाथचरितं मूलतः प्ररूप्यते । तथा हि * 0 1 / / , तं 7-9 / / 0 0kra0 8 / / *न्ति प्रविशन्ति jva0 12 / / है अग्निः 12 / / + दुरासयंदुरश्रयं दुराकलनीयं 12 / / . अगन्धने कुले जाताः सर्पाः वान्तं विषं भोक्तुं नेच्छन्ति, तत्र गन्धनाः मान्त्रिकादिष्टाः स्वयं दृष्टस्यापि वान्तमपि विषमापिबन्ति । श्रीनेमिनाथे गृहीतव्रते रथनेमिनं प्रति राजीमत्या उपदेशः-पक्खंदे...0 12 / / 2 कृष्टादिष्टास्तत् 2 / / * 0 8 / / . नन्ति0 11 / / 4 स्वामिन्न0 2, stasmi0 5 / / For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ 32 श्रीतिलकाचार्यविरचितटीकायुतम् ॥ श्रीनेमिनाथस्वामिचरित्रम् ॥ द्वीपोऽस्ति जम्बूद्वीपोऽत्र, येनात्मीयर्द्धिगौरवात् । .. निःसपत्नतया मेरु-व्याजादूर्वीकृतो भुजः । / 1 / / तत्रास्ति भरतक्षेत्रं, प्राप्तोत्कर्षं तदन्तरे । सीमाऽन्त इव वैताढ्यो, दक्षिणोत्तरभेदकृत् । / 2 / / तत्रापि दक्षिणे खण्डे, नाम्नाचलपुरं पुरम् । लक्ष्मीरप्यचला यत्र, नृणां सकृतबन्धना । / 3 / / चैत्यशृङ्गेषु मा भाङ्क्षीत्, संश्लिष्य स्यन्दनो मम । इत्योच्यासुंदीच्यां वा, यत्रैत्यर्कोऽपि नोपारि । / 4 / / सकिङ्किणीक्वणाश्चैत्य-स्वर्णदण्डेष्वभान् ध्वजाः । यत्र स्वर्गाश्च शिक्षार्थं, ध्वनन्त इव धैर्घराः । / 5 / / यत्रोच्चैः कुर्वतः पौरान्, स्वर्गाधःकारिणो गृहान् । दृष्ट्वा सीम्नीव चन्द्रार्का, घाटं न्यासुर्दिवौकसः । / 6 / / हर्षोत्कर्षेण पौरश्रीजिताशेषपुरोन्नतेः । यस्य वेप्रापदेशेन, वरमालामिवाक्षिपत् । / 7 / / यस्य निःशेषदोषाणा-मन्तःसञ्चारैवारिका । धात्रा मन्त्राम्भसा चक्रे, रेखेव परिखामिषात् । / 8 / / यस्मिन्नर्थिजनाभावा-नगरे श्रीनिकेतने । दानंदानाय सञ्जाताः, स्वयमेवार्थिनो जनाः । / 9 / / श्रीविक्रमधनस्तत्र, विक्रमाक्रान्तविष्टपः । बलिबन्धविधानेन, त्रिविक्रम इवापरः । / 10 / / अनन्यसन्निभन्यायात्, साम्राज्यं तस्य कुर्वतः । अभूद्भवलयं पाणि-तलवत् सङ्कटं जनैः । / 11 / / * 0ma0 6.8.9 / / 1. ओलिंगीने 8 Ti0 / / 2. दक्षिण 8 Ti0 / / 3. उत्तर 8 Ti0 / / |त्येको0 5-9 / / 0 0SyA0 6 / / 4. स्वरभेदाः 10 Ti0 / / * तां 6-9 / / 5. प्राकारव्याजात् 2 Ti0 / / 30ri0 1, रिव0 6 / / 6. ब्रह्मा [e] मन्त्रिनै रेखादे [-रेखाने माटे] तुठि खाइ निमिसि करी 5 Ti0 / / + nA0 1 / / 7. धनिनः । / 8. कृष्ण 8 Ti0 / / . भं 6-10 / / 9. सङ्कीर्णम् । / For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् दुर्धारवैरिवारेन्दु-ग्रासोद्वाहुराहुणा । कुर्वाणेन रणं येन, सुरैः स्वर्गोऽपि सङ्कटः । / 12 / / सुपर्वपर्वतः पूर्वं, स्वर्णधातुमयोऽखिलः । यत्प्रतापाग्निसन्तप्त-स्तपनीयाचलोऽभवत् । / 13 / / कोऽपि प्रतापातापिवैरी यस्याभवन्नवः । अनैषीत् युगपद्वैरि-वारवारिनिधीन् क्षयम् । / 14 / / धीरोदारचरित्रस्य, यस्य मार्गणधोरणी । विमुखी युध्यमानस्य, ददानस्य च सम्मुखी । / 15 / / तस्यासीद् धारिणी देवी, सविलासविलोचना । नानिमेषकरालाक्ष्यो, भान्ति देव्योऽपि तत्पुरः । / 16 / / युग्मम् सान्यदा शर्वरीशेषे, सुप्तजाग्रद् दृशा सती । स्वप्ने व्यलोकयद्देवी, विस्मयस्मेरमानसा । / 17 / / उद्यद्विद्रुमरत्नशोणकिशलं, सन्मञ्जरीपिञ्जरम्, स्त्यानीभूतसुधारसोपमफल-प्राग्भारभारानतम् । . उत्कण्ठाघटमानषट्पदघटं, पुंस्कोकिलालीकलालापप्रीणितकर्णसम्पुटमटत्, कीरावलीमालितम् । / 18 / / शार्दूलविकीडितम् महाकायं महाच्छायं, रसालद्रुममीदृशम् । केनापि दिव्यदेहेनारोप्यमाणं गृहाङ्गणे । / 19 / / त्रिभिर्विशेषकम् । तदुक्तं चेति शुश्राव, चूतस्यास्यामुना सह । भाव्युत्तमोत्तमस्थाने, नवकृत्वोऽधिरोपणम् । / 20 / / . तञ्चालोक्य प्रबुद्धासौ, सहसोत्थाय भूभुजे । कथयामास तं स्वप्नं, राजापि फलमादिशत् । / 21 / / . भविष्यति सुतः स्वप्ना-दितो राज्यधरस्तव । . प्रातः स्वप्नविदोऽप्याख्यन, राजोक्तानाधिकं फलम् । / 22 / / * 0dhu0 8 / / 1. भयक्रान्तः कृतः शङ्कया 8-9 tti0॥ * मेरुपर्वत 5 / / 2. अगस्ति: 2 Ti0, अगस्त्यनाशितेऽसुरभेदे 10 Ti0 / / - to0 6.8.9 / / 3. युद्धपक्षे बाणश्रेणिः, दानपक्षे याचकश्रेणिः । / * मार्गणधोरिणी 5.10 मार्गेणधारिणी 6.8 / / 1 लाक्षो 1, 0लक्ष्यो 6.9.10, 0लाक्ष्या 7 / / + vyA0 8-10 ||.0tii0 8 / / tat 8 / / For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ 34 . . श्रीतिलकाचार्यविरचितटीकायुतम् ततः प्रमुदिता देवी, गर्भ धारयति स्म सा । मुक्ताफलं शुक्तिरिव, रत्नं rA~haNabhUriva । / 23 / / बालं द्रष्टुमिवोच्चस्थे, ग्रहचक्रे शुभेऽहनि । समयेऽसूत सा देवी, पुत्रं नेत्राब्जभास्करम् । / 24 / / दासी प्रियंवदा पुत्र-जन्मनानन्दयन्नृपम् । अदात्सुवर्णजिह्वां राट्, तस्याः, सुवर्णवागिति । / 25 / / . अङ्गं नः सुखयामास, प्रियवाक्सुधया च तत् । अङ्गलग्नानि वासांसि, ददावाभरणानि च । / 26 / / पुत्रजन्मोत्सवो राज्ञा, तदानीं कारितोऽद्भुतः । पुरेऽपि लोभित इव, सोऽभूद् वेश्मनि वेश्मनि । / 27 / / वैजयन्त्यः पुरे तत्र, जयन्त्यो नगराण्यपि । . उच्छीयन्ते स्म सर्वत्र, पञ्चवर्णमनोहराः । / 28 / / दीयते भूभुजा दानं, तदा तोषितमार्गणम् । . पुरं त्वक्रियताशेषं, विनिवारितमार्गणम् । / 29 / / गुप्तयो मोचिताः सर्वाः, बद्धा वन्दनमालिकाः । क्ष्मापि पिञ्जरिता विष्वक्, कुकर्मच्छटकच्छलात् । / 30 / / हट्टशोभामिषाद् द्यौश्च, तदानीं परिधापिता । सुतेन सह जातोऽपि, हर्षस्तत्कालचार्यभूत् । / 31 / / प्रदत्तेऽपि महादाने, तदा कोशः क्षितीशितुः । प्राकृतैः सुकृतैः सूनो-रुद्भूय सशिखोऽभवत् । / 32 / / हस्त्यश्वस्वर्णमाणिक्या-द्यपि वृद्धिमगाद्धनम् । माङ्गलिक्याय सीमान्त-सामंतैरुपढौकितम् । / 33 / / द्वादशेऽह्नि ततो राजा, पुनरुत्सवपूर्वकम् । कृताशेषजनप्रीति-र्धन इत्यभिधां व्यधात् । / 34 / / * hi0 1 / / * मे 5, च 6.8-10, सा 7 / / 0 li0 5-10 / / 1. चतुवर्णत्वात् 3 Ti0, नगरशब्दस्य त्र्यक्षरत्वं वैजयन्तीशब्दस्य चतुराक्षरत्वम् तेन हेतुना अथवा नगरे चतुर्वर्णा लोकाः वैजयन्त्यां च पञ्चप्रकारा वर्णा इति नगराणि जयन्त्यः । / * tvA0 8.10 / / 2. रक्तवर्णीकृता । / है 0mA0 8 / / - 0dyA0 8 / / . 0te0 1 / / 0 ज्ञा 1.5.9 For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् वर्द्धते स्माथ सूनूः स, मासप्रमितचन्द्रवत् । कलाध्ययनयोग्यश्च, कलाचार्येण पाठितः । / 35 / / कलाब्धेः पारदृश्वाभूत्, कलाचार्य इव स्वयम् । गुरुर्बुधः केविश्चापि, किलास्युस्तद्भयाद्दिवि । / 36 / / वर्द्धमानः क्रमेणाथ, प्रापदुन्मुक्तशैशवः । दत्तस्त्रैणमनोरङ्गं, वयोभङ्गं संभङ्गुरम् । / 37 / / सवयोभिः कुमारैः स, रममाणोऽथ लीलया । दत्ते स्म नयनानन्दं पित्रोः pu~rajanasya च । / 38 / / इतश्च कुसुमपुरे, सिंहः सिंहपराक्रमः । विहितानेकपापाङ्ग-भङ्गरङ्गः क्षितीश्वरः । / 39 / / शरन्निशाकरज्योत्स्ना-विमला विमला प्रिया । यां समालोक्य जिह्रेति, स्त्रीरत्नमपि चक्रिणः । / 40 / / राजप्रसादवित्ताया-स्तस्या वश्यात्मनोऽन्यदा । अनेकेभ्यः सुतेभ्योऽनु-जज्ञे धनवती सुता । / 41 / / "यदीयरूपातिशयत्, त्रैलोक्येऽऽद्वितीयतः । लाघवं स्वस्य मन्वाना, नायान्त्यप्सरसो भुवि । / 42 / / रूपे यस्याः सुधाकूपे, दृष्टे सति सचेतसाम् । रतिरप्यस्तेः स्थानं, श्रीरप्यश्रीरिवाभवत् । / 43 / / कलाकाले च जग्राह, चतुषष्टिमिताः कलाः । उद्दामं यौवनं प्राप, विलासद्द्रुमकाननम् । / 44 / / प्रावृषं परतः कृत्वा, na~dA चेक्षुकरैः शरत् । आरामे समवातारीत्, पुरलक्ष्मीमिवेक्षितुम् । / 45 / / ममर्द यत्प्रौक् चरणाभिघातैः, पङ्कं विशङ्कः प्रमदाजनोऽपि । तत्तात! वैरादिव पङ्कजानि, मुखोपमानं जगृहुस्तदीयम् । / 46 / / उपजातिः 1. शुक्रः 10 Ti0 / / 0gu0 5-10 / / 2. कुटिलम् 10 Ti0 / / 5 pa0 1 / / 0 निष्टा0 5-10, अयं मूलपाठः 10 टिप्पण्यामपि । / यस्यारू0 5.6.9, यस्य rU0 7.8.10 / / व्यतस् 5-10 / / + 0thA0 7.9, 0थ 5.8 / / 0कलाः 5-10 / / ऊ 0भिनवेन्दुकरैः 5-10 / / * 0 सार्षीत् 5-10 / / 3. प्रावृषि iti 10 Ti0 / / 35 For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ 36. श्रीतिलकाचार्यविरचितटीकायुतम् कृषीवलानां कणराशिदम्भात्, प्रभूतवर्णान् किल रत्नराशीन् । दुःकालनिर्नाशकृतां नियुद्धे, तुष्टः शरद्भूभृददात् खलान्तः । / 47 / / उपजातिः हर्षप्रकर्षेण सहस्रनेत्रः, समन्ततः खञ्जनराजिदम्भात् । शरन्नृपोऽभूत् किल वीक्षितुं क्ष्मां, प्रेम्णा धृतस्मेरसरोजवक्राम् । / 48 / / उपजातिः पद्मातपत्राणि विकस्वराणि, ददौ शरद्भूपतिरागतः सन् । समस्तजन्तूद्धरणोद्यतानां, शुभाशयानां पयसां सरस्सु । / 49 / / उपजातिः वर्षासु मत्तः किल कर्दमो जनं, धृत्वा पदे पातयति स्म यः क्षितौ । उग्रः शरञ्चण्डकरः स्वरश्मिभिः,संयम्य तं राजिमिषाद् व्यदारयत् । / 50 / / उपजातिः शरदालङ्कृतं द्रष्टु-मुद्यानं धनवत्यगात् । . नभःश्रीरिव ताराभिः, सखीभिः परिवारिता । / 5 / / तथाविधां च तां तत्र, प्रफुल्लाक्षी वनश्रियम् । दर्श दर्श चलन्त्यागात्, कङ्केल्लिद्रोश्चिरादधः । / 52 / / . तत्र चित्रकृतः पाणा-वीक्षित्वा चित्रपट्टिकाम् । धनवत्याः सखी तस्माद्, गृहीत्वा तामदर्शयत् । / 53 / / सओण्पि तत्रैक्ष्य पुंरूप-मसरूपं विसिष्मिये । तत्स्वरूपमथाप्राक्षीत्, तत् प्रेक्षोत्सुकवीक्षणा । / 54 / / कामः किमेष लिखितो भवतात्र चित्रे, किं वा पुरन्दर इह त्रिदशाधिराजः । . तत्कस्य रूपमिदमीदृशमुच्यतां भो, सम्भावयामि न नरः क्वचिदप्यमूदृक् । / 55 / / वसन्ततिलका स उवाचाऽचलपुरे, श्रीविक्रमधनाङ्गभूः । धननामास्ति तद्रूपं, कौतुकाल्लिखितं मया । / 56 / / परं तस्य शतांशोऽपि, लिखितो नागमन्मम । यथास्थमस्य रूपं तु, विधातैव लिखेद्यदि । / 57 / / 1. खलधानमध्ये । / * va0 6.9 / / . 0भद्रप्रकरापदेशात् 2.5-7.9, 0भद्रः प्रकरोपदेशात् 10, अयं मूलपाठः 10 टिप्पण्यामपि । / 2. खञ्जरीट 2 Ti0 / / 0 क्षरा 5 / / * 0म्ला 5-8.10 / / है ताभिस्सा 6 / / 3. अशोकः 10 Ti0 / / + 040 8 / / . 0त्या 2.8 / / 2 साप्यत्र वीक्ष्य 5.6.8-10, साप्यत्र वीक्षि 7 / / * nu08 / / 4. netra iti 10 Ti0 / / For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ___37 इन्दुर्निर्मलतां प्रतापमरुणो, गाम्भीर्यमम्भोनिधिस्तुङ्गत्वं कनकाचलो हिमगिरिः, शैत्यं स्वतेजोऽनलः । ऐश्वर्यं धनदः शमं च ऋषयः, सर्वं सहत्वं धरा, सर्वे माङ्गलिकं व्यधुनिजनिजं, यस्मै युवत्वागमे । / 58 / / शार्दूलविक्रीडितम् न ते वर्णा न वा तेऽर्थाः, न शब्दा वा कविर्न सः । त्रिजगन्नयनानन्दी, वर्ण्यते यैरयं धनः । / 59 / / जानाम्यचुम्बितैरेव, सृष्टोऽयं परमाणुभिः । ईदृशं येन कस्यापि, न रूपं न पराक्रमः । / 60 / / यूनां च युवतीनां च, स्मरः स्फुरति चेतसि । बालवृद्धयुवस्वान्ते, स्फुरनेष ततोऽधिकः । / 61 / / वपुरप्रतिमं यस्य, लावण्यामृतसागरम् । दृशो द्रोण्य इव स्त्रीणां, गाहन्ते सर्वतोऽपि हि । / 62 / / तदुल्लपितमाकर्ण्य, कर्णसौख्यावहं वचः । तदैव तद्गतस्वान्ता, शून्याथ धनवत्यभूत् । / 63 / / पट्टिकामर्पयित्वा तां, तस्यैवाथ प्रिया सखी । गन्तुमात्मीयमावासं, राजपुत्रीमचीचलत् । / 64 / / स्मरग्रहपराधीना, स्खलदंह्निः पदे पदे । निन्ये सखीभिः कथमप्यावासे धनवत्यथ । / 65 / / गता तत्रापि नो वक्ति, न भुङ्क्ते न स्वपित्यपि । धनो धन इति ध्याय-त्येकाग्राभीष्टमन्त्रवत् । / 66 / / तद्व्यथार्ता सखी तस्याः, पृष्टा कमपि तामवक् । चिन्तितस्ते पतिर्भावी, तत्त्वं मैवाधृतिं कृथाः । / 67 / / तद्वाचा स्वस्थतामीषत्, प्राप्य गत्वानमन्नृपम् । दध्यौ राजापि तां वीक्ष्य, वराहेयं सुताधुना । / 8 / / तां विसृज्य वरः कोऽस्या, भावीति ध्यायतस्तदा । आगात् प्राक् प्रेषितो दूतः, श्रीविक्रमनृपान्तिकात् । / 69 / / * mi0 2 / / - ते चार्था 6.8-10 / / 1. नदी 10 Ti0 / / For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ 38. श्रीतिलकाचार्यविरचितटीकायुतम् निवेद्य राजकार्याण्या-सीनं सिंहनृपोऽवदत् । दृष्टं किमपि किं तत्र, कौतुकं दूत! सोऽभ्यधात् । / 7 / / दृष्टस्तत्र मयाश्चर्य-रूपो विक्रमसूर्धन । न तद्रूपसमोऽन्यो य-नरासुरसुरेष्वपि । / 71 / / तदैवाचिन्ति योग्योऽयं, धनवत्याः पतिर्धनः । . विचिन्त्येवानयोओग, धात्रा तुल्यौ कृताविमौ । / 72 / / . . राजीचे मेऽभवत् पुत्री, वरचिन्ताज्वरो महान् । सोऽधुना मान्त्रिकेणेव, साधु साधु त्वया हृतः । / 73 / / तदैव तमथादिक्षत्, दातुं धनवतीं नृपः । श्रीविक्रमधनस्यात्म-भुवोऽचलपुरं प्रति । / 74 / / र्धनवत्यनुजाता तं, तदाभूनन्तुमागता । . श्रुत्वा चन्द्रवती सर्वं, तद्भगिन्यै न्यवेदयत् । / 75 / / तदुक्तं सा परं तन्न, मेने किं वेत्त्यसौ शिशुः ? / ' प्रैषि राज्ञी स्वकार्येण, जज्ञेऽसौ मे स्वसुः कृते । / 6 / / ततः सख्या समाहूतः, स दूतस्तदचीकथत् । / श्रुत्वा धनवती तञ्च, सुधातोऽप्यधिकं वचः । / 77 / / अवाप परमं सौख्यं, योगीव स्वात्मदर्शनात् । किं च सा तं तदानन्दं, धनसङ्गमिवाऽन्वभूत् । / 78 / / युग्मम् अथ दूतोऽचलपुरं, गत्वा राजानमानमत् । राजोचे तं द्रुतायातं, कुशलं स्वामिनस्तव । / 79 / / कुशल देव! किन्त्वस्मि, प्रेषितः सिंहभूभुजा । सम्प्रदातुं धनवती, धनाय तव सूनवे । / 8 / / यैरेव दलिकैर्देव!, धनो धात्रा विनिर्मितः । उद्धृतैश्च ततः शेषै-र्धनवत्यपि निर्मिता । / 81 / / * चारु0 5-10 / / , jo0 8 / / 0 030 4.6.8-10 / / 1. धनवत्याः भगिनी 9 Ti0 / / 2. धनवत्याः भगिनी चन्द्रवती 9 / / वत्ये0 2.6.9 / / हैजा 8.9 / / + Jca 2 ||.0le 1 / / For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् नागवल्लीक्रमुकयो-रिवास्तु घटना तयोः । मेने राजापि तस्योक्तं, युक्तं को वा न मन्यते ? / / 82 / / सर्वं स्वीकृत्य सत्कृत्य, तं दूतं व्यसृजन्नृपः । सिद्धसाध्यो मुदा सोऽपि, स्थानेऽगाद् रससिद्धवत् । / 83 / / कृतकृत्ये समायाते, दूते सिंहमहीपतिः । सद्यो महत्या सामग्र्या, वृद्धामात्यैः समन्विताम् । / 84 / / तेत्र पुत्रीं धनवतीं, प्रजिघाय स्वयंवरं । तन्माता विमलादेवी, पुत्र्याः शिक्षामदात् तदा । / 85 / / वत्से! स्वसुरयोः पित्रो-रिव भक्तिमती भवेः । पतिमाराधयेनित्यं, सर्वथा देवतामिव । / 86 / / सोदर्या इव मन्येथाः, सपत्नीरप्यमत्सरा । प्रियमेव वदेः सर्वैः, सार्धं सौभाग्यकारणम् । / 87 / / अन्तःपरिषदं पत्यु-र्दानेन प्रीणयः सदा । दानमेव हि सर्वेषां, वशीकरणकार्मणम् । / 88 / / किं बहक्तया निजं शील-रत्नं रक्षेः प्रयत्नतः । यद्वितीयेन्दुलेखेव, तेन वन्द्या भविष्यसि । / 89 / / गृहीत्वा शासनं मातु-र्गुणग्रामैकशासनम् । निपत्य पादयोर्भक्त्या, यानमध्यारुरोह सा । / 10 / / धृतोद्ण्डपुण्डरीका, वीज्यमाना च चामरैः । विहितानेकमङ्गल्या, दिव्याभरणभारिणी । / 9 / / प्रयाणकैः कतिपयैः, प्राप्ताचलपुरं पुरम् । - तस्थौ परिसरोद्याने, निवेश्य शिबिरं निजम् । / 9 / / तामालोक्य पुरीलोको, देवकन्याममन्यत । स्वर्गतो धनसौभाग्य-गुणाकृष्टामिवागताम् । / 13 / / 1. पानसोपारी । / * द्धि0 5.7-9 / / 2. अचलपुरे 9 Ti0 / / 3. प्राहिणोत्-प्रहिणोति स्म 9 Ti0 / / . ओष्या0 6.9, 0Sya0 8 / / 0 rA6.7.10 / / 4. स्कन्धाचारम् 9 Ti0 / / For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ 40 श्रीतिलकाचार्यविरचितटीकायुतम् विवाहस्तत्र सोत्साहः, पुण्येऽहनि सुपुण्ययोः । सवयो रूपयोरासी-दुषाऽनिरुद्धयोरिव । / 94 / / विमान इव सौधे स्वे, धनवत्या समं धनः । चिरं चिक्रीड सव्रीडः, पौलोम्येव पुरन्दरः । / 95 / / अन्यदा वाहयन्वाहं, बाह्यालीं गतवान् धनः । वसुन्धरं गणधरं दिशन्तं धर्ममैक्षत । 96 / / , | मुक्त्वा तुरङ्गमुत्तुङ्गं, धर्मरङ्गं दधद्धनः । व्याख्यासुधारसं पातुं, प्रणम्योपविशत् पुरः । / 97 / / आगत्य विक्रमधनो, धारिणी धनवत्यपि पौरा अपि गुरुं नत्वा, सर्वे धर्ममशुश्रुवन् । / 98 / / व्याख्यान्ते गुरुमप्राक्षीत् क्ष्मापतिर्विहितानतिः । राज्ञी रसालमद्राक्षीद्, धने गर्भगते सति । / 99 / / नववारारोपणं च, तस्योक्तं स्थानभेदतः । न विज्ञातं फलं तस्य, तत्प्रसद्य निवेद्यताम् । / 100 / / चतुर्ज्ञानी गुरुर्ज्ञात्वा'- वधेः केवलिनं मुनिम् । दूरस्थमपि तत्रस्थो-'प्यपृच्छन्मनसाऽनघः । / 101 / / केवली केवलज्ञानात्, प्रश्नं विज्ञाय मानसम् । चरित्रं मनसैवाख्यन्, नेमेर्नवभवात्मकम् । / 102 / / स मुनिः पुनरज्ञासीन्मनोऽवधिविदोर्बलात् । अथाचख्यौ क्षमाभेर्तु-र्भवान्नव सहाऽमुना । / 103 / / भूत्वोत्तमोत्तमस्थाने, धनस्तव तनूद्भवः । श्रीनेमिर्नवमे भावी, भवे द्वाविंशतीर्थकृत् । / 104 / / तदाकर्ण्य प्रमुदिता, गतास्सर्वे यथातथम् । गुरवोऽपि व्यहार्षुस्ते, साधूनां स्थितिरीदृशी । / 105 / / 1. उषा बाणासुरपुत्री 9 Ti0, बाणराजसुताकन्दर्पात्मजयोरिव 10 Ti0 / / 0dvA0 6.9 / / 2. अश्वम् । / 7 0तः 1.10 / / 0 0 8 / / 050 8.10 / / है 0थ 2-4 / / 3. कृताञ्जलिपुट 9 Ti0 / / + 0रुं jJA0 2.5 / / 4. मनःपर्यवावधिज्ञानयोः । / 5. पुरस्तात् 9 Ti0 For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * सार्द्ध क्रीडन् कुमारोऽथ, कोन्तया कान्तया स्वया । संसारसुखसर्वस्व-मुपमातिगमन्वभूत् । / 106 / / अन्यदाऽर्वोतरद्भीष्मस्तत्र ग्रीष्मः क्षमातले । सन्तापयन् जगजन्तून्, दावानल इव ज्वलन् । / 107 / / तापातलोकस्य करेषु ताल-वृन्ताश्चलन्तः परितो विभान्ति । निदाघराजस्य किल क्षमायां, प्राप्तस्य धर्मद्विपसैन्यकर्णाः । / 108 / / उपजातिः उद्दण्डमार्तण्डकराः प्रवेष्टुं, ने पारयन्ते किल यत्र यत्र । . प्रक्षिप्य कामिषतोऽग्नितैलं, दहन्ति जन्तूनपि तत्र तत्र । / 109 / / उपजातिः क्षणाः क्षामतां प्रापु-ग्रीष्मे तापभरातितः । शीतमप्राप्नुवन्त्योऽत्र, भेषजं पुष्टिकारकम् । / 110 / / वर्द्धमाने प्रतापेन, दिनेशे ग्रीष्मसन्निधेः दिना अपि ययुर्वृद्धिं, भृत्याः स्वाम्यनुगाः खलु । / 111 / / निदाघकालोद्भवधर्मभीत्या, त्यक्त्वाम्बरं तारकचक्रवालम् । प्रफुल्लमल्लीप्रसवापेदेशा-दाराममध्ये किल रंरमीति । / 112 / / उपजातिः जलकेलीकृतेऽचालीत्, कुमारः सप्रियस्तदा । अन्तः क्रीडातडागस्य, सकरेणुः करीन्द्रवत् । / 113 / / तदा च तीपाकूपारे, मग्नः कश्चित्तपोधनः । उष्णांशुकरकल्लोलैः, प्रेर्यमाणः स्खलन् स्खलन् । / 114 / / 1. प्रियया । / 2. भार्यया । / * 0va0 1.9 / / . ग्रीष्ममासः 5-10 / / - da0 5-9 / / 3. न शक्नुवन्ति 9 Ti0 / / 4. लू इति भाषायाम् । / - दुनोति 6-10 / / 5. पीडयन्ति 9 Ti0 / / है 9 प्रतौ टिप्पण्यामेतौ द्वौ श्लोको-सर्धा सारुधिदग्धवीरुधिसदा, सारङ्गबद्धक्रुधि, क्षामक्ष्मारुहि मन्दमुन्मधुलिहि, स्वच्छन्दकन्दगुहि । शुष्यन् श्रोतसि तप्तभूरिरजसि, ज्वालायमानाम्भसि, ग्रीष्मे भासिततार्कतेजसि कथं, पान्थ! व्रजन् जीवसि ? / / 1 विधत्ते यत्तोषे जडपरिचितौ गोष्पतिकराः, कठोरा जायन्ते, कथमपि न तृष्णा विरमति । मुदे दोषारम्भो भवति भुवि वैरस्त्यघटना, तदैष गीष्मर्तुः किमनु कलिकालं कलयति । / 2 / / 6. रात्र्यः । / + 0दा 1.8 / / . क्षणतां 6.8-10 / / 3 0nu0 5 / / 7. तारामण्डलम् 10 Ti0 / / 8. मल्लिकामञ्जरीमिषात् 9 Ti0, मोगरो इति भाषायाम् । / 9. utpattya'padezAt 10 Ti0 / / 10. सहस्तिनीक: 9 Ti0, हस्ति 6 Ti0 / / 11. तापसमुद्रे 9 Ti0 / / * pratiskhalan 1.3.4 / / For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् उत्पतन्निपतंस्तत्र, कष्टेनातिमहीयसा । दृष्ट्वा तरुवरच्छायां, मन्वानो द्वीपमभ्यगात् । / 115 / / युग्मम् । तपोभिर्दुस्तपैस्तेन, विराद्धे क्षुत्तृषे पुरा । तदावसरमासाद्य, बाधते स्माधिकं मुनिम् । / 116 / / पैथभ्रमश्रमस्वेद-क्षुत्तृण्मूर्छादिभिर्बलात् । पात्यते स्मासहायः स, वात्याभिः कुसुमादिवत् । / 117 / / . तदा च तत्रागताया, धनवत्या पतन्मुनिः । / दृष्ट्वादर्शि प्रियस्याथ, तौ द्वावपि कृपापरौ । / 118 / / तालवृन्तानिलैः शीतैः, शिशिरैश्चान्दनै रसैः । ' विश्रामणादिभिस्तैस्तै-रुपचारैरनेकशः । / 119 / / मूर्छाद्यैश्चेतनां साधो-श्चौरैरिव हृतामपि । तदा धनिकवत्ताभ्यां, प्रत्यानीयत तत्क्षणात् । / 120 / / . पृष्टस्ताभ्यां ततः स्वच्छ:, कस्त्वं ? कथमियं दशा ? / सोऽवक् भ्राम्यन् पथभ्रष्टः, क्षुत्तृषार्त इहीपतम् । / 121 / / उद्धृतोऽहं युवाभ्यां च, विपद्गर्तादितोऽधुना । संसारावर्त्ततश्चात्मा, न तद्वां सदृशोऽपरः । / 122 / / सिक्तः कल्यद्रुम इव, मुनिस्ताभ्यां तदैव सः । सम्यक्त्वं गृहधर्मं च, ददौ तात्कालिकं फलम् । / 123 / / बाह्यतापहरं ग्रीष्म-जलकेलिं विमुच्य तौ । गृहे नीत्वा तमाहारैः, प्रतिलम्भ्य प्रियङ्करैः । / 124 / / अन्तस्तापहते तद्वाक्-क्रीडा सरसि दम्पती । भावना जलकेलीभिर्निदाघं निन्यतुस्तदा । / 125 / / * द्विपवत् मन्यमानः 9 / / 1. पूर्वे 6 Ti0 / / अध्व0 5-10 / / - दृष्टः शिष्टः 2 / / 2. धनस्वामी इति 10 / / dhu0 6 / / 3. दम्पतीभ्याम् 9 Ti0 / / है दृष्ट0 6.8-10 / / 4.अहं पतितः 9 Ti0 / / + गतः 10 / / 5. संसारावर्ततश्च वां-युवयोरात्मा उद्धृतः, तत्-ततः वां सदृशोऽपरो न । / . 0लभ्य 1.3 0लाभ्य 4-10 / / 6. तस्य साधोः वाक् 9 Ti0 / / 7. क्रीडासरोवरः 9 Ti0 / / For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् तावथापृच्छ्य साधुः स, गत्वा गच्छेऽमिलनिजे । गृहिधर्मं पुनस्तौ चा-पालयेतां समाहितौ । / 126 / / अथान्तसमये पित्रा, निजे राज्ये न्यवेश्यत । / कुर्वन् राज्यं ततः स्वाज्ञां, राज्ञां मौलिपदे न्यधात् । / 127 / / अन्यदा समवासार्षीद, गुरुस्तत्र वसुन्धरः । श्रुत्वा तद्देशनां राजा, सराज्ञीकैः प्रबुद्धवान् । / 128 / / राज्ये धनवतीसूनुं, जयन्तं न्यस्य तत्क्षणात् । सप्रियोऽपि व्रतीभूय, तपस्तप्त्वाऽतिदुःस्तपम् । / 129 / / श्रुतपीयूषमापीय, प्राप्ताचार्यपदश्चिरम् । प्रबोध्य जनतामन्ते, सप्रियोऽनशनं व्यधात् । / 130 / / मासान्ते द्वावपि प्रीतौ, विशिष्टाराधनापरौ । पाथेयवत्समादाय, परमेष्ठिनमस्कृतिम् । / 131 / / तौ गन्तुकामौ किल मोक्षपत्तने, पूर्वं ततस्तत्पदवीं विलोकितुम् । अग्रेसरीकृत्य शुभानुमोदनम्, सौधर्मकल्पे स्वयमेव जग्मतुः । / 132 / / इन्द्रवंशा धनदेवो धनदत्तो, व्रतीभूतौ धनानुजौ । अन्येऽप्यखण्डचारित्रा, आद्यकल्पेऽभवन् सुराः । / 133 / / ॥ इति प्रभोः प्रथमद्वितीयो भ्वौ॥ इहैव भरतक्षेत्रे, वैताढ्यो रूप्यपर्वतः । यः शुभ्रवस्तुनिर्माणे,धातुः शुभ्राणुकोशवत् । / 134 / / सूरतेजःपुरं तत्रो-त्तरश्रेणीशिरोमणिः । गुणसङ्ग्रहर्सम्बद्धं, सुवृत्तं त्रासवर्जितम् । / 135 / / सूरस्तत्र नराधीशः, सूरवद् दिव्यमण्डलः । सदानभोगस्तेजस्वी, निहन्ता परतेजसाम् । / 136 / / * च 6.9.10 / / 1. समाधियुक्तौ 9 त्ती.॥ 2. मस्तकं मुकुटवत् 1.3 Ti0 / / * य: 8 / / 0 तौ विपद्योदपद्यताम् । इन्द्रसामानिको देवौ सौधर्मे सुहृदौ मिथः । / 2.5-10 / / * ri0 1 / / 3. मार्गम् इति 10 Ti0 / / 2 न्यदाख0 8 / / + 0tu0 1.4.8-10 / / 4. परमाणु iti 6 Ti0 / / . "Nim 2 / / sambandham 2, sambandham 6-10 / / For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ 44 श्रीतिलकाचार्यविरचितटीकायुतम् राज्ञी विद्युन्मतिस्तस्य, विद्युल्लेखेव रोचिषा । परं न चपला नैव, जडसङ्गविधायिनी । / 137 / / अन्येधुरुदरे तस्या, धनजीवश्च्युतो दिवः । अवतीर्ण इवाम्भोजे, भ्रमरश्चम्पकद्रुमात् । / 138 / / दिनेषु परिपूर्णेषु, राज्ञी विद्युन्मती सुतम् । जनयामास पुण्येऽह्नि, शुक्तिमौक्तिकरत्नवत् । / 139 / / जन्मोत्सवं विनिर्माय, दानसम्मानसुन्दरम् । तस्य भूमीपतिश्चित्रगतिरित्यभिधां व्यधात् । / 140 / / प्रतीक्षमाणास्तजन्म, किल सर्वेऽद्भुता गुणाः । / शैशवादपि तं भैंजुः, स्पर्द्धया स्थानरोधिनः । / 141 / / कलाग्रहणुकाले च, गृहीत्वाप्यखिलाः कलाः । इच्छन् दैवीं कलां मर्त्य-कलाभिर्न तुतोष सः । / 142 / / व्योमस्थस्यापि सोमस्या-ददे सोमकलां ततः । .. अद्यापि स भ्रमत्यन्तः-कलुषो लाञ्छनछलात् । / 143 / / अथासौ यौवनं प्राप, कुमारो मारदुर्धरः । शृङ्गारवीररसयो-लीलाललितकाननम् । / 144 / / इतश्च दक्षिणश्रेण्यां, नगरं शिवमन्दिरम् । अच्युतश्रीसमायोगः, परं यत्र गृहे गृहे । / 145 / / अनङ्गसिंहस्तत्रासीद्, धरित्रीघवपुङ्गवः । वैरिकुञ्जरनिर्घाती, चित्रं भीरुः कुरङ्गतः । / 146 / / / देवी शशिप्रभा तस्य, देहिनीव शशिप्रभा । हरन्ती जन्तुसन्तापं, विस्तारयति कौमुदम् । / 147 / / तत्कुक्षौ धनवत्यात्मा, च्युत्वा सौधर्मकल्पतः । तटभूमाविवोत्तीर्ण-स्तीर्णस्वर्गायुरर्णवः । / 148 / / 1. राज्या 6 Ti0 / / 2. पद्मे 6 Ti0 / / 3. अकार्षीत् 9 Ti0 / / 4. सेवयामासुः 9 Ti0 / / * देवी0 8 / / 5. शृङ्गारश्च विररसश्च शृङ्गारवीररसौ, तयोः शृङ्गारवीररसयोः 9 Ti0 / / 6. लीला-क्रीडासुन्दरवनम् 9 Ti0 / / 7. कुरङ्गतः= पृथिव्याम् 6 Ti0, पक्षे-इषत् ताम्र 10 Ti0, सिंहपक्षे-कुः = पृथ्वी तस्या रङ्गः तस्मात्, राजापक्षेकु-कुत्सिताः, रङ्गाः-सभासदः मित्राणि-तेभ्यः । / For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 45 सुतां सा समयेऽसूत, कल्पवल्लीव मञ्जरीम् । प्रत्यहं वर्द्धते स्माथ, व्याजदत्तविभूतिवत् । / 149 / / रनान्यस्या भविष्यन्ति, अत्रामुत्र फलानि यत् । पित्रा रत्नवतीव्याख्यां, निर्ममे निर्मलेऽहि तत् । / 150 / / प्राप्तकाले च गृह्णाना, स्वोचिताः सकलाः कला । मत्तस्मरकरिक्रीडा-वनं यौवनमासदत् । / 151 / / दुहितुर्मे वरः कः स्याद् ?, इति राज्ञा निमित्तवित् । पृष्टो ज्ञानदृशा दृष्ट्वा, व्याचष्ट स्पष्टया गिरा । / 152 / / आच्छेत्स्यति कराद्यस्ते, तरवारिमवारितः । सिद्धायत्तनचैत्यानि, वन्दमानस्य यस्य च । / 153 / / पुष्पवृष्टिं करिष्यन्ति, सुरास्तद्भावभाविताः । स ते दुहितरं राजन्!, परिणेष्यति निश्चितम् । / 154 / / युग्मम् राजोचे.यो मदीया-'सेराच्छेत्ता स सुतावरः । भावी चेत्तन्मम प्रीति-वीरः स खलु राजसूः । / 155 / / इतश्चात्रैव भरत-क्षेत्रे चक्रपुरं पुरम् । भूरिश्रीरपि नक्षीवः, सुग्रीवस्तत्र भूपतिः । / 156 / / यशस्वती प्रिया तस्य, तनुजस्तत्तनूद्भवः । सुमित्रो जगतां मित्रं, प्रपन्नार्हतशासनः । / 157 / / द्वैतीयीकी पुनः पत्नी, भद्राऽभद्रेव देहिनी । तस्यास्तनूरुहः पद्मः, सद्म सर्वागुणावलेः । / 158 / / अन्यदाचिन्तयद् भद्रा, सुमित्रे सति मे सुतः । स्यान राजेति दत्ते स्म, सुमित्रायोत्कटं विषम् । / 159 / / * तस्या सौभाग्यवल्यालवालाया पृथिवीभुजा 1.3 / / ततो 1.3 / / 0 हनि 1.3.10 / / 1. वरयिता 6 Ti0 / / 2. झूटवी लेशे इति भाषा0 / / * तिवी0 5.7-10, तिं vI0 6 / / 1 ते 6-10 / / 3. अमत्तः 1.2.9.10 Ti0 / / + pa0 6-9 / / . 0 5.8-10 / / samite sute 8 / / For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ 46 श्रीतिलकाचार्यविरचितटीकायुतम् विषावेगेन तत्कालं, मूर्छितः स भुवं गतः । तत्क्षणादागतो राजा, मंत्री मान्त्रिकसङ्गतः । / 160 / / तदोपाचर्यतात्यन्तं, मन्त्रतन्त्रप्रयोगतः । परं नैवावलन् मूर्छा, गतेव शकुनैः शुभैः । / 161 / / शक्रशस्रमिवामोघं, प्राणहार्येव तद्विषम् । ततो निराशः क्षोणीशो, मुमूर्छ विललाप च । / 162 / / जगन्मित्रस्य पुत्रस्य, सुमित्रस्य शुचा तदा । तदाशेषमपि पुरं, निर्मग्नं शोकसागरे । / 163 / / अतुच्छमूर्च्छयेवासीत्, मूर्छितः च्छन्नचेतनः । / तदाखिले पुरे शोकात्, सकलोऽमङ्गलध्वनिः । / 164 / / सर्वदोज्जागरात् स्वैर-क्रीडनात् श्रान्तवान् किल । प्रमोदः सर्वथाप्यासी-न्मुद्रितो निद्रया तदा । / 165 / / .. अत्रान्तरे चित्रगतिः, कौतुकादीक्षितुं क्षितिम् । , क्रीमन् व्योम्नि विमानेन, तदागात् तत्पुरोपरि । / 166 / / तत्तथाविधमालोक्य, लोकोपकृतिकर्मठः । कृपालुः कृपयेवोक्तोऽवातरन्नृपमन्दिरे । / 167 / / पृष्टः शोकार्थं राजाख्यत्, so'va'm मा देव! खिद्यताम् । अभिमन्त्र्य पयोऽसिञ्चत्, कुमारं खेचरोत्तमः । / 168 / / स सुप्तबुद्धवत् क्षिप्र-मुत्तस्थौ स्वस्थमानसः । मणिमन्त्रौषधादीनां, प्रभावोऽचिन्त्य एव तत् । / 169 / / अपृच्छद् विस्मितः सोऽथ, किमेतद् भेषजादिकम् । राजोचे ते विषं भद्रा, ददावेष न्यवर्त्तयत् । / 170 / / 1. जाङ्गलिकवैद्यसहित 9 Ti0 / / * 0पाचयता0 2.6.8 10, 0षाचर्यता0 5 / / 2. यथा शुभैः शकुनै न कोपि व्याघुटति, तद्वत् मूर्छा न वलिता 9 Ti0 / / 3. शोकेन 9 Ti0 / / चिर0 2 / / - kA0 2 / / 4. पुरम् 9 Ti0 / / 5. तादृशं शोकाकुलम् 9 Ti0 / / 6. उपकारकर्मणि शूरः 9 Ti0 / / * 0ta0 2 / / 0yai0 2, व्योत्तालो0 इति 10, अयं मूलपाठः 10 टिप्पण्यामपि । / 7. उत्तीर्णः इति 9 Ti0 / / + ख्या0 1 / / 8. खेचरः राजानं प्रति अवादीत् 9 Ti0 / / 9. राज्ञी 1 Ti0 / / 10. खेचरो विषमहार्षीत् 9 tti0॥ For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ 47 श्रीदशवकालिकसूत्रम् सुमित्रः स्माह हृष्टात्मा, खेचरानुचरं प्रति । / स्वस्वाम्यन्वयनामाद्यैः, प्रीणयास्मान् सुधायितैः । / 171 / / सर्वं चित्रगर्मन्त्रि-नन्दनोऽनुचरस्ततः । तेषां शशंस तन्नामा-दिकं कर्णरसायनम् । / 172 / / अथ इष्टः सुमित्रोऽवक्, भद्रं मे भद्रया कृतम् । नो चेत्तव जगद्वन्धोः, संयोगः स्यात्कथं मम ? / / 173 / / न केवलं जीवितं मे, दत्तवानसि वत्सल! / बालमृत्युभवायाश्चारक्षस्त्वं दुर्गतेरपि । / 174 / / नालं प्रत्युपकारेऽहं, तवाकारणवत्सल! / विस्मार्षीर्मा स्म मां बन्धो!, प्रार्थयेऽहमिदं पुनः । / 175 / / अथ चित्रगति गन्तु-मनसं स्वपुरं प्रति । सुमित्रः स्माह तिष्ठ त्वं, बन्धो! कतिपयान् दिनान् । / 176 / / मध्ये दिनानां द्वित्राणा-मिहायास्यति केवली । सुयशाः सान्वयाभिख्य-स्तं नत्वा स्वपुरं व्रजेः । / 177 / / तस्थौ सुमित्राऽर्थनया, केवल्यपि समागमत् । सर्वेऽपि वन्दितुं जग्मुः, केवली धर्ममादिशत् । / 178 / / अगण्यपुण्यपण्यौघे, मनःसद्मनि दाहकृत् । ज्वलदूर्णायुवन्नान्त:-क्षेप्यः कोपः कदाचन । / 179 / / मानहस्ती निरोधव्यः, प्रविशन्नपि मानसे । पुण्याम्भोजवनभ्रंशी, गाहयन् कलुषत्वकृत् । / 180 / / माया बिभीतकच्छाया-वद्विवा विचक्षणैः । / स्त्रीत्वादिदुःखकृत्पाप-कौणपच्छलनाभयात् । / 181 / / * tu0 6-10 / / 1. अमृतोपमैः 9 Ti0 / / . pi0 6.8.9 / / 2. सुमित्रपितृमात्रादीनां पुरः चित्रगतेदशादिकं कथयामास 9 Ti0 / / 3. भद्रया जनन्या समीचीनं कृतं, यद्विषं दत्तं मया साधु मानितम् 9 Ti0 / / - निति 6.9 / / 4. मूर्खमरणोत्पन्नयाः दुर्गतितो रक्षितवान् 9 Ti0 / / * मित्र त्वं तिष्ठे: 2.5-7.9, मित्र त्वं तिष्ठ 8.10 / / 5. सुमित्रप्रार्थनया 9 Ti0 / / 6. मेष वा कम्बल 10 Ti0, उनकम्बलवत् । / 7. कलहकारित्वाद् बिभीतकच्छाया यथा वर्जनीया, तथेयं मायाऽपि वर्जनीया । / 8. राक्षस 2.10 Ti0 / / For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ 48 श्रीतिलकाचार्यविरचितटीकायुतम् vaya'n लोभो निवोऽयं, कृष्णपक्षान्धकारवत् । विवेकलोचनं लुम्पन्, भिन्दन् पुण्येन्दुमण्डलम् । / 182 / / चतुरश्चतुरोऽप्येतान्, यस्त्यजत्यखिलानपि । चतस्रोऽपिगतीश्छित्त्वा, सोऽश्नुते पञ्चमींगतिम् । / 183 / / श्रुत्वेति देशनां चित्रगतिरूचे मुनिं प्रति । स्वामिन् ! सुमित्रो मित्रं मे, पूज्यपादानदर्शयत् । / 184 / / अज्ञानतिमिरच्छन्नं, पूज्यव्याख्याशलाकया । चक्षुरुद्घटितं मेऽद्य, ततो धर्मं प्रयच्छत । / 185 / / इत्युक्त्वा गृहिणां धर्म, सम्यक् सम्यक्त्वपूर्वकम् । वैरङ्गिकमनोवृत्ति-मूले केवलिनोऽग्रहीत् । / 186 / / नत्वा सुग्रीवराजाप्य-पृच्छत् क्वागाद् विषप्रदा ? / स्वाम्यूचे विषदेषेति, वाच्यं श्रुत्वा नैनाश सा । / 187 / / . नश्यन्ती तस्करैरात्ता, तैः पल्लीपतयेऽर्पिता । स व्यक्रीणाद् वणिक्पाचे, ततो नष्टा दवान्मृता । / 188 / / गताद्यपृथ्व्यां भूत्वाथ, गुर्विणी श्वैपचप्रिया । सपत्नीकर्तिकाकृती, तृतीयो। गमिष्यति । / 189 / / ततोऽप्युत्पद्य तिर्यक्षु, भवेऽनन्ते भ्रमिष्यति । सम्यग्दृशः सुमित्रस्य, विषदानोत्थपाप्मना । / 190 / / तदाकर्ण्य व्रताकाङ्क्षी, सुग्रीवः ससुतोऽभवत् । सम्बोध्याथ सुतं राजा, राज्ये न्यस्याऽग्रहीद् व्रतम् । / 191 / / ततः सुग्रीवराजर्षि-र्व्यहार्षीद् गुरुभिः सह । मित्रं सुमित्रमापृच्छय, स्वेऽगाञ्चित्रगतिः पुरे । / 192 / / सुमित्रः कत्यपि ग्रामान, वैमात्रेयाय दत्तवान् । असन्तुष्टः परं तैः स, पद्मः क्वाप्यन्यतोऽगमत् । / 193 / / 1. चतुरपुमान् एतान् क्रोधादीन् चतुरांस्त्यजति 9 Ti0 / / 2. प्राप्नोति-लभते 9 Ti0 / / * 0द्धा0 6.8-10 / / * तम् 7.9 / / 3. समीपे 9 Ti0 / / 4. भद्रा 9 Ti0 / / - सोऽप्यू0 6-10 / / 5..नष्टा 9 Ti0 / / 6. चाण्डाल । / 7. सपन्या कर्तिकया कृत्तेति बोध्यम्-गर्भ सपन्या च, गले कर्तिकया ह्ता। [त्रिषष्टि पर्व 8-1186] / / rtR0 6-10 / / 3 0त्वा 4.6-8. / / + गृहे 9 / / For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् गतश्चित्रगतिश्चात्म-नगरे धर्मतत्परः । व्यापारैर्देवपूजाद्यै-याऽपृतोऽस्ति सदैव च । / 194 / / इतः सुमित्रभगिनीं, कलिङ्गनृपवल्लभाम् । अदृष्टः कोऽपि हृत्वाऽगाजानकीमिव रावणः । / 195 / / सुमित्रोऽथ शुचं प्राप्तस्तत्प्रत्यागतिचिन्तया । ज्ञात्वा चित्रगतिस्तञ्च, कुतश्चन नभश्चरात् । / 196 / / खेचरैस्तमथावोचदत्रार्थे मा व्यथां कृथाः । स्वसारमहमानेष्ये, कृष्णवद् द्रुपदात्नाम् । / 197 / / युग्मम् अथ चित्रगतिर्विद्यां, पप्रच्छाख्यदसावपि । सुतेनानङ्गसिंहस्य, कमलेन हतास्ति सा । / 198 / / सौघेण ततश्चित्रगतियति स्म तत्पुरे । कमलोऽप्यभ्यमित्रोऽभूत्, ततः प्रववृत्ते रणः । / 199 / / शरवृष्ट्याऽम्बुवृष्टयेव, सङ्ग्रामकमलाकरे । न्यमज्जि कमलश्चित्रगतिना तत्र तत्क्षणात् । / 200 / / ततः सुतपराभूति-व्यथितोऽनङ्गसिंहराट् । सिंहनादं विमुञ्चानः, प्राप्तवान् यो मुद्धतः । / 201 / / जगज्जनचमत्कारी, तेन चित्रगतेस्तदा । शस्त्राशस्रिरणः सोऽभूद्, देवदानवयोरिव । / 202 / / अथाऽजय्यं चित्रगति, विज्ञायानङ्गकेशरी । देवताधिष्ठितं खड्रग-रत्नं सस्मार सेस्मयः । / 203 / / करवालं करालं तत्, करालङ्कार्यभूत् क्षणात् । अमोघं चक्रिणश्चक्रं, वज्रं वा वज्रिणो यथा । / 204 / / ऊचे चित्रगतिं बाल!, याहि जीव सुखीभव । नो चेत्करिष्यसेऽनेन, धकाराक्षरवत् क्षणात् । / 205 / / 1. अन्तरात्मरूपनगरे । / * ततः 2 / / . 0प्यसुखं 6-10 / / 2. अथ चित्रगतिः खेचरैः तं सुमित्रमकथयत् । / 0 006 / / 3. शत्रुमभिसामर्थ्येन गन्तृ 10 tti0॥ * bhi0 8 / / 4. अनङ्गसिंहेन सह । / sa0 8 ॥ 5. सकोपः 9 Ti0, सगर्वः 10 Ti0 / / 6. मसली नाखीश इति भाषा0 / / . For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ 50 . श्रीतिलकाचार्यविरचितटीकायुतम् U~ce सौरिः किमेतेन, लोहखण्डेन गर्वितः । अस्मरत् तामसी विद्यां, सद्यः सूरनृपात्मजः । / 206 / / मुञ्चति स्मान्धकारात्रं, प्रत्यर्थिनयनान्ध्यदम् । अन्धपट्ट इवाबद्धो-'नङ्गसिंहदृशोस्तदा । / 207 / / अप्यौषधीपतिप्राण-प्रिया मन्त्रैर्दिवापि हि । आविर्बभूवाकृष्टेव, यामिनी भामिनी किल । / 208 / / सम्भ्रान्तव द्विषः सेना, तदानीमवनीं गता । अन्तस्तमः समुद्रस्य, मज्जति स्म गतस्मया । / 209 / / नालोकत हृतालोकः, पुरस्थानपि विद्विषः । समस्तं तमसा ग्रस्त-मिव विश्वं विवेद राट् । / 210 / / तदा तस्य कराञ्चित्रगतिः खड्गं तमाच्छिदत् । कालियाहिमिवोर्पेन्द्रः, कालिन्दी ह्रदमध्यतः । / 211 / / अथ जामिं सुमित्रस्य, गृहीत्वागात् ससैनिकः । , तत्र तस्यार्पयामास, स्वयमेव तदैव च । / 212 / / जातालोकः क्षणैकेना-नङ्गसिंहः पुरोद्विषम् । हस्ते च खङ्गरत्नं तद-नालोक्य विषेदिवान् । / 213 / / स्मृत्वा च खड्गहद्भावी, जामातेति च हृष्टवान् । ज्ञास्यते पुष्पवृष्टेश्चे-त्यामृश्य स्वपुरेऽगतम् । / 214 / / सुमित्रोऽथ भवोद्विग्नः, स्वराज्ये न्यस्य नन्दनम् । व्रत्यभूत् सुयशःपार्श्वे, चित्रगत्यनुमोदितः । / 215 / / अथ चित्रगतिः स्वेऽगा-नगरे जनकान्तिके । अस्थाद्धर्मविशुद्धात्मा, गृहस्थोऽपि सुदर्शनः । / 216 / / सुमित्रः किञ्चिदूनानि, नवपूर्वाण्यधीतवान् । अथैको गुरुमापृछ्य, विहरन्मगधेष्वगात् । / 217 / / * ब्रूते 1 / / 1. चित्रगतिः 9 Ti0, सुरस्यापत्यम् 10 Ti0 / / 2. वैरिनेत्रदुखदं अन्धकारकारि 9 Ti0 / / . 0थौ0 8.10 / / 0 00 6-10 / / नता 6-10, अयं मूलपाठ 10 टिप्पण्यामपि । / 3 sa0 6-10 / / 3. कालियानाग । / 4. कृष्णः 9 Ti0 / / 5. यमुना । / 6. भग्नीम् (भगिनीम्)9 Ti0 / / For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् "तत्र क्वापि पुरोधाने, कायोत्सर्गेण तस्थिवान् । तथा स्थितं च तं साधु-मेकमेकाग्रमानसम् । / 218 / / लुलत्पादं वटमिव, लम्बमानभुजद्वयम् । स्थूललेपं कुड्यमिव, मलदिग्धकलेवरम् । / 219 / / ऊर्ध्वलोकमिवात्यन्त-मलिनाम्बरधारिणम् । चित्रस्थमिव निष्कम्प-तनुरोमविलोचनम् । / 220 / / क्षरत्प्रस्वेदवेणीभिः, सनिर्झरमिवाचलम् । जयिनो जैनधर्मस्य, कीर्तिस्तम्भमिवोन्नतम् । / 221 / / तपःकृशतमं शुष्क-मांसशोणितमेदसम् । अजिनास्थिमयं जीव-शकुन्तस्येव पञ्जरम् । / 222 / / भ्राम्यस्तत्र तदायातः, पद्मः प्रेक्ष्य विमातृजः । पापीयान् बाणमाकृष्य, निष्पत्राकृत्य दुर्मतिः । / 223 / / स्वयं नष्टः स दुष्टात्मा, दष्टः कृष्णाहिना निशि । ऋषिहत्यामहापापात्, सप्तमं नरकं गतः । / 224 / / सप्तभिः कुलकम् मुनिर्बाणवणार्तोऽपि, विधायाराधनां स्वयम् । विशुद्धात्माऽभवद् ब्रह्म-लोके शक्रसमः सुरः । / 225 / / ज्ञात्वा विद्याधरेभ्यस्तन्, मृत्युं चित्रगतिः शुचा । बाधितः कस्य वा न स्यात्, कष्टमिष्टवियोगतः । / 226 / / अपनेतुं शुचं चित्रगतिः सूरश्च तत्पिता । रत्नवत्या समं पुत्र्या-नङ्गसिंहः परेऽपि च । / 227 / / सिद्धायतनयात्रायां, खेचरेन्द्रस्तदाऽमिलत् । कृत्वा चित्रगतिस्तत्र, जिनार्चामस्ति संस्तुवन् । / 228 / / समाकर्ण्य सकर्णस्त्वां, स्तूयमानं जिनेशितुः । ममापि जिह्वा जिम्हापि, स्तोतुं कण्डूयतेतमाम् । / 229 / / 1. जलप्रवाहै: 10 Ti0 / / 2. चर्म । / . 0म्यन्नत्र 2 / / 3. पत्रः शरः, तस्यापरपार्श्वे निष्कासकासनं सपत्रं, ताभ्यामत्यन्तव्यथोत्पाद्य 10 Ti0 / / स 2-4 / / - sva0 10 / / of0 2.5-10 / / / शतः 5, 0शितः 1.3.4.7.10 टिप्पण्याम् , शिता 10 / / + sa0 8 / / . कुण्ठा0 7-9, kuntA06 / / For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ 52 श्रीतिलकाचार्यविरचितटीकायुतम् सर्वज्ञ एव सर्वज्ञ !, परं विज्ञस्तव स्तवे । किं मादृशा मुग्धदृशा, ज्ञास्यते तोष्यतेऽथवा । / 230 / / केवलं कान्तया भक्त्या, प्रेरितः प्रावृतं स्तवे । अशक्यमपि किं कर्म, स्त्रीगिरारभते न नी । / 231 / / तन्मे भक्तिमतः स्वामिन्, वाचः काचसमा अपि । मान्या नीलमणित्वेन, भक्तिग्राह्या हि देवता । / 232 / / देव ! त्वमेव धीरश्च, महावीरश्च नापरः । 1 वक्षस्तवैव यन्नैव विव्यथे मन्मथेषुभिः । / 233 / / स्वामिन्नमर्षशून्यस्त्वं, दृढामर्षस्त्वसौ कुधीः । क्रोधः क्रोधमतः कृत्वा, तस्थिवान्न तवान्तिके । / 234 / / असम्मानः प्रभो! मान-स्त्वत्तोऽगादभिमानवान् । न पत्तिरपि पत्तिः स्यात्, प्रतिपत्तिविनाकृतः । / 235 / / विभो। जगदेवष्टम्भ-दम्भं संरम्भवानपि । अभूत् त्वयि निरारम्भः, कुम्भी स्तम्भ इवायसे । / 236 / / अनन्यसममैश्वर्यं, भजन्तमपि निर्मम् । लोभः क्षोभमगाद् वीक्ष्य, भवन्तमपुनर्भवम् । / 237 / / विश्वद्रोहः सोऽपि मोहः कोऽहमित्यूहयन् विभो ! / जगाम क्वाप्यसेत्काम-भवतो भवतो । / 238 / / , प्रभो! प्रकामं कामाद्याः, शठास्त्वां प्रत्यकर्मठाः । विज्ञाय मां भवद्भक्तं, हठात् घ्नन्ति करोमि किम् ? / / 239 / / तदीशपदलीनस्य, दीनस्य वरिवस्यतः । शरण्यः पुण्यकारुण्य-भवाभव! ममामम! / / 240 / / आगात् सुमित्रदेवोऽपि, ज्ञात्वा तत्रावधेस्तदा । पुष्पवृष्टिं चित्रगते - मूवं स्तुवतो व्यधात् । / 241 / / * ज्ञः 6-10 / / 7 प्राकृतं स्तुवे 6.8.9, प्राकृत स्तवे 7 / / 1. नरः । / 0 0 न्तमर्थ0 8 / / Ti0 / / 3. वेगे आक्रोशे वा 10 Ti0 / / 4. आयसे स्तम्भे कुम्भी यथा निरारम्भा तथा । / 0स्त्व0 8.10 / / है 0लम् 5.6. / / 5. असत्कामश्चासौ भवान् असत्कामभवान् तस्मात् । / 6. भवसमुद्रे 10 Ti0 / / 7. पुण्यकारुण्योत्पन्नासंसार ! / / 2. रोधकः 10 For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् अथ चित्रगतेः स्वस्वं, ज्ञापयित्वा सुरोऽवदत् । ममैषा मित्र! देवर्द्धिः, सर्वाभूत् त्वत्प्रसादतः । / 242 / / यन्मां नाजीवयिष्यस्त्वं तदानाराधनामृतः । नाभविष्यं मनुष्योऽप्य-गमिष्यं क्वापि दुर्गतौ । / 243 / / ऊचे सौरिरपीदृग्मे, धर्माप्तिस्त्वत्प्रसदजी । त्वयैवाकारि यन्मित्र ! मम केवलिदर्शनम् ॥ 244 ॥ परस्परोपकारित्वमेवमुल्लप्य निर्वृतौ । अथ सौरिमनुज्ञाप्य, देवः कल्यं निजं ययौ । / 245 / / तदा चित्रगतिं वीक्ष्य, रत्नवत्यन्वरज्यत 1 विवेदानङ्गसिंहोऽपि, ज्ञानिवाचा सुतावरम् । / 246 / / परं संसारसम्बन्ध-श्चैत्यान्तर्नार्वबुध्यते । 1 विमृश्येति पुरे स्वेऽगात्, सपुत्रः सूरचक्रयपि । / 247 / / अथो विशिष्टैरभ्यर्थ्य, सूरं चित्रगतेः सुताम् । ददौ विवाहं सोत्साहं, चक्रतुस्तौ ततो नृपौ । / 248 / / रत्नवत्या समं चित्रगतिः स्वैरमतिर्ललेन । कालं निनाय संसार-सुखसागरमध्यगः । / 249 / / अर्हत्पूजादिकं धर्मं, शिवशर्मनिबन्धनम् । सार्द्धं वल्लभयाऽकार्षी-देकचित्तयान्वहम् । / 250 / / धनदेवधनदत्त-जीवौ च्युत्वा बभूवतुः । मनोगतिचपलगत्याख्यौ तस्यानुजावुभौ । / 251 / / सार्द्धं तया च ताभ्यां च, यात्रां चित्रगतिर्मुहुः । मर्त्यस्थर्नित्यचैत्येषु, करोतीन्द्रादिदेववत् । / 252 / / अर्हत्समवसरणे. सपत्नीकः ससोदरः । अजरामरताकारि, पपौ व्याख्यारसायनम् । / 253 / / 1. निजस्वरूपम् । / * स 1.3-8.10 / / ta0 1 टिप्पण्यां 2.5-10 / / 0 0मोऽस्ति 2 / / 0जः 2, 0तः 5.8 / / है 0रयन्मित्रं 6 / / + 0रंजत 10 / / 2. तव्वज्जियै [ न युज्यते] 9 Ti0 / / 3. विलासं कुर्वन् । / व्यम् 6 N । / चैत्यनित्येषु 6-9 / / 53 For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् राज्येऽन्यदा चित्रगति, न्यस्य सूरः स्वयं पुनः । प्रपद्य संयमं तप्त्वा, तपांसि शिवमभ्यगात् । / 254 / / सौरिर्धर्मरतो नित्य-मार्हतं स्वं च शासनम् । शिरसाधारयत् सर्वान्, दुराक्रमपराक्रमः । / 255 / / जीवाभिघातमातन्व-नपि धर्मपरायणः । न सोवद्यं व्यधादाद्यं, व्रतमद्भुतकौशल: / / 256 / / असत्यवचनोऽप्युञ्छ-र्जनाधीशः प्रयोजने । मृषावादपरीवाद-माससाद कदापि न । / 257 / / परवित्तापहारं यः, प्रकुर्वाणोऽपि सर्वदा । तार्तीयीकं व्रतं नाति-चक्राम गुरुविक्रमः । / 258 / / शश्वत् कुर्वन्नपि क्रीडां, स्वैरं परमहलया । विचारचतुरस्तुर्य-व्रतं नातिचचार यः । / 259 / / कुर्वाणोऽप्यतिरिक्तार्थ-सुवर्णरचनादिकम् । .. पञ्चमाणुव्रतं भूभृ-नात्यचारीद्विचक्षणः । / 260 / / आत्मानं भावयन्नाभि-र्भावनाभिरनेकशः । अस्थात् सैधयितुं राजा, रसराजमिवौषधैः । / 261 / / तस्य माण्डलिकोऽन्येधु-मणिचूडो विपन्नवान् । युयुधातेऽथ राज्यार्थं, शशि-सूरौ तदात्मजौ । / 262 / / तयोश्चित्रगतिश्चक्री, ददौ राज्यं विभज्य तत् । मार्गे चातिष्ठिपद्धर्मे, वचोभिर्गुरुवज्जवात् । / 263 / / पश्चादपि मृतौ युद्ध्वा, तौ वन्यौ महिषाविव । तंञ्चाकर्ण्य विरक्तात्मा, दध्यौ चित्रगतिर्नृपः । / 264 / / * सर्वाद्भुत0 6-10 / / 1. अत्र जीवाशब्देन प्रपञ्चा, यथा 'मौर्वीजीवा गुणो गव्या' धनञ्जयः [ ] 9 Ti0 / / 2. सातिचारम् 2 Ti0 / / . 0dya0 5-10 / / 3. प्रयोजनेऽसति अवचनो मौनी । / 4. कार्यापतिते सति कारणे सति 9 Ti0 / / 5. करशुल्कग्रहणरूपम् । / 6. परस्त्रिया सह नातिचचार, 'महेला योषिता च स्त्री' हैम-शिलो0 39 / / 7. चेष्टाः 10 Ti0 / / 8. परहेतुकसुवर्णरचनादिकम् । / 0 0\ 2.5.6 / / * tsA0 6.8-10 / / 9. पारदमिव 9.10 Ti0 / / 10. चित्रगतः 9 Ti0 / / 1 अमुचत्तनम् 2.5, अमुचत्तनुम् 6-10 / / + तदा0 5.10, तथा0 6-9. / / For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 55 विभूतिभूतिरेवैषा, श्रेयस्तेजोविवर्जिता । अभाग्यवात्यया क्षिप्ता, यात्युड्डीय दिशोदिशम् । / 265 / / राज्यलक्ष्मीरपि प्राप्त-प्रकर्षा भूरिशोषकृत् । रोजयक्ष्मरुजेवैषा, पुण्यदेहक्षयङ्करी । / 266 / / विचिन्त्येति विषण्णात्मा, राजा रत्नवतीसुतम् । पुरन्दरमिव स्वर्गे, चक्रे राज्ये पुरन्दरम् । / 267 / / पत्नी रत्नवती द्वौ चा-नुजौ चित्रगतिः स्वयम् । व्रतं दमन्धराचार्याद्, गृहीत्वा प्रतिपाल्य च । / 268 / / पादपोपगमाद्यैश्च, पर्यन्ते सुसमाहिताः । / सर्वे समानधर्माणः, सर्वेऽपि समभावनाः । / 269 / / परस्परप्रीतिपराः सुरास्ते, सामानिकाः स्वर्गवरे चतुर्थे । सञ्जज्ञिरे चित्रगतिर्नरेन्द्रः, तौ चानुजौ रत्नवती च पत्नी । / 270 / / उपजातिः वंशे यदूनां भुवनावतंसे, भविष्यतो नेमिजिनेश्वरस्य । उक्तौ भवावत्र तृतीयतुर्यो, प्रारभ्यते पञ्चमकोऽधुना तु । / 271 / / उपजातिः स्वर्गेणाप्टेंकृतस्पर्द्ध, videhArddha'tra पश्चिमे । नित्यं तीर्थेशसञ्चार-पादस्पर्शपवित्रिते । / 272 / / विचित्रपइंत्रः सन्मित्रा-नन्दिश्रीकोसपेशलः । पद्मः पद्म इव ख्यातो, विजयो जडसङ्गतः । / 273 / / तत्र सिंहपुरं नाम, नगरं नगराजितम् । वसन्ति स्म परं तत्र, भूयांसो नरकुजराः । / 274 / / 1. क्षयरोग । / * ज्यं 6.8.9 / / . रत्नवत्यानुजाभ्यां च, समं चित्रगतिः स्वयम् । व्रतं दमन्धराचार्य-समीपे प्रत्यपद्यत । पादपोपगमं कृत्वा, पर्यन्ते सुसमाहितः । उदपद्यत माहेन्द्रे, शक्रसामानिकः सुरः । 2.5-10 / / . समीपे प्रत्यपद्यत 4 / / तत्रैव देवौकसि रत्नवत्यपि, तथा कनिष्ठावपि सोदरावुभौ । सर्वे भवन्ति स्म महर्द्धयः सुराः, परस्परं ते दृढबद्धसौहदाः । 2, रत्नवत्यपि तत्रैव, तौ कनिष्ठौ च सोदरौ । भवन्ति स्म सुराः सर्वे, प्रीतिमन्तः परस्परम् । 5-10 / / 3 ञ्जिज्ञ0 1 / / + द्वौ 4 / / . एष श्लोकः 5-10 प्रतिषु नाऽस्ति । / 0थ 7.8 / / * 0त्ये 6.8.9. / / 2. अर्हद्विहारचरणस्पर्शपूते 9 Ti0 / / 3. पद्मपक्षे-विविधपर्णः सूर्यानन्दिशोभायमानपेशिकोमल: jlsnggrhitH। पद्मविजयपक्षे-विविधवाहनः सज्जनानन्ददायकलक्ष्मीकोशमनोहरविद्वज्जनसमन्वितः । / 4. वाहन 2.10 Ti0 / / 5. प्रथित 9 Ti0 / / 6. पुरान्यैरजेयं-सर्वोत्तमनगरमित्यर्थः यद्वा नगाः गिरयः, तैः राजितं शोभितमित्यर्थः प्रतिभाति । / For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ 56 श्रीतिलकाचार्यविरचितटीकायुतम् यत्र सत्पात्रदानस्य, बभूवैकातपत्रता । दानान्यन्यानि तद्योरैया-भावात् त्रीणि न सन्ति नु । / 275 / / अभ्रंलिहाग्रगेहान्तश्चरौ सूर्येणलाञ्छनी । शङ्के पौरस्त्रियो रत्न- दर्पणानभाजने । / 276 / / हरिणन्दीनृपस्तत्र, शत्रवो यद्भयातुराः । विष्वक्तमेव वीक्षन्ते, वियोगिन्य इव प्रियम् । / 277 / / यत्प्रतापोऽतितीव्रोऽपि शत्रूणामेव तापनः । मान्त्रिकन्यस्तविषवद्-रोगस्यैवापहारकः । / 278 / / प्रतिपन्थिन एवैके, येन सङ्ग्रामसीमनि । विलक्षत्वमनीयन्त, न तु द्वेधापि मार्गणाः । / 279 / / नामतोऽप्यर्थतोऽप्यस्य, प्रेयसी प्रियदर्शना । चक्षुर्मनश्च यलग्नं, मग्नमेवानिवतिं तत् । / 280 / / तस्याः कुक्षाववातारीत्, "जीवः चित्रगतेर्दिवः । हिमाद्रेरिव गाङ्गेयः, प्रवाहोऽन्तर्वसुन्धरम् । / 281 / / अथ पूर्णेषु दिनेषु, सा सम्पूर्णमनोरथा । तनयं जनयामास, पूर्णेन्दुमिव पूर्णिमा । / 282 / / अपराजित इत्याख्यां पितरौ तस्य चक्रतुः । वर्द्धते स्माथ स शुक्ल- पक्षनक्षत्रनाथवत् । / 283 / / गृह्णन् कलाः क्रमेणासौ, भवति स्म कलालयः । निःकलः शस्यते वीणा-ध्वनिरेव पुमान्न तु । / 284 / / यौवनस्थोऽभवन्मूर्त्त्या, नारीणां मकरध्वजः । उजसा तेजसा चउसीद्, वैरिणां गेरुडध्वजः । / 285 / / 9. अभयं सुपत्तदाणं 9 Ti0 / / 2. उचित - कीर्ति - अनुकम्पारूपदानत्रयाभावः । / * नुः 2.7.8 / / 7 विनिशाकरौ 1 टिप्पण्यां, 2.5-10 / / 0 0na0 7-10 / / 010 5.6-10 / / 0pi0 9 / / + 0क्ष्य0 8 / / 3. द्विप्रकारा अपि मार्गणाः बाणा याचकाश्च, बाणपक्षे - येन राज्ञा रणभूमौ एके बाणाः प्रतिपन्थिनः-शत्रून् प्रति विलक्षत्वं लक्ष्यरहितत्वं न त्वनीयन्त, याचकपक्षे-सद्ग्रामसीमायां प्रत्येकपथिकाः याचकाः लक्षसङ्ख्यकमुद्रारहितत्वं न त्वनीयन्त । / 0 t 6-10 / / च्युत्वा माहेन्द्रकल्पतः 2.5-10 / / * दिवसेषु 1-5.10 च मासेषु 8 / / 4. नष्टवीर्यः 10 Ti0, पुरुषपक्षे कलारहितः, विणाध्वनिपक्षे कलरवरहित । / अयंश्लोकः 9 प्रतौ नास्ति । / 4 0सौ vai0 8 / / 5. विष्णुः संहारकारकत्वात् । / For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ 57 श्रीदशवकालिकसूत्रम् सजात: सहाध्यायी, स्नेहलः समजायत । वयस्यस्तस्य विमलबोधः सचिवनन्दनः । / 286 / / अन्यदा केनचित् प्रैषि, प्राभृते हरिणन्दिनः । तुरङ्गयुगमुतुङ्गं, सर्वलक्षणलक्षितम् । / 287 / / अथानुज्ञाप्य राजानं, राजसूरपराजितः । सवयस्यस्तदारुह्य, बाह्यालीमगमद् बहिः । / 288 / / तत्राऽश्वंदमवतौ द्वौ, खेलयन्तौ हयोत्तमौ । साक्षेपं प्रेक्षकाः प्रेक्ष-माणा विस्मयमैयरुः । / 289 / / टम्पन्तौ तौ खुराघातैः, किलोवीमिति जल्पतः । सूर्याश्वा यान्ति तेह्रान्ते, क्षणाद् गम्यः स नौ पुनः । / 290 / / आख्यात इव तौ नृणां, कुर्वाणौ मण्डलिभ्रमम् । इयन्मात्रैव भूरेषा, चलतोनौ भविष्यति । / 291 / / अपहत्य कुमारौ द्वौ, यातौ तौ पृष्ठतः पदैः । मागात् किल दलं वेगाद्, अपृष्ट क्ष्मातलावतः । / 292 / / उत्पाटिताग्रपादौ तौ, गतिं स्पर्द्धयितुं किल । आह्वयेते सुरेन्द्राश्चं, को नत्रिषु जयी जवै । / 293 / / एवं वेगेन तावश्वौ, यान्तौ कान्तारमीयतुः । श्रान्तौ च तत्र विश्रान्ता-वथोत्तीर्णौ कुमारको । / 294 / / ऊचेऽपराजितो मित्रं, मित्र! भव्यमभूदिदम् । यदश्वाभ्यां हतावावां, तदेतौ सुहृदौ हि नौं । / 295 / / अन्यथा कूपमण्डूका- वावामत्रं भवेव भोः! / नानाश्चर्यवती पृथ्वी, पृथ्व्यपि द्रक्ष्यतेऽधुना । / 296 / / .02 1 / / . 0na0 6.8-10 / / 1. मयदानभूमिं [मेदानमां] 9 Ti0 / / 0 0zva0 1 टिप्पण्ययाम्, 2.3. / / * वन्तौ 6.9 / / द्वावश्वौ खेलयतस्तदा 1 टिप्पण्याम्, 2.5-10 / / 2. गताः 9 Ti0 / / 3. गुरुप्रहारैः 9 Ti0 / / + अस्तान्ते 6.9, स्तान्ते 7, यस्यान्ते 8, श्रान्ते 10 / / .00 6.9.10, 0लं 8 / / 4. तौ अश्वौ द्वौ कुमारौ अपहृत्य यातौ, दलं = सैन्यं किल पृष्ठतः पदैः माऽगात् अतो वेगाद् अपृष्टक्ष्मातलो । / 2 तस्ततः 6-9 / / 0द्यातोऽस्पृष्ट भुवावतः 1 टिप्पण्या 2.5-10 / / . भवेत् 6.8.9 / / 5. वेगे 10 Ti0 / / 6. आवां द्वौ 9 Ti0 / / 7. आवयोः 9 Ti0 / / 8. आवां द्वौ 9 Ti0 / / 4 वाऽभवाव 5 !| 9 च 2 / / 9. विस्तीर्णा 9 Ti0 / / 10. आवाभ्यां विलोकयिष्यते 9 Ti0 / / For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ 58 श्रीतिलकाचार्यविरचितटीकायुतम् एवमस्विति विमलबोधोऽपि प्रत्यपद्यत । युज्यते सेवकानां हि, स्वामिचित्तानुवर्तनम् । / 297 / / एवं वार्तयतोरागाद्, रक्ष रक्षेति वाक्पुमान् । कुमारोऽपि शरण्यस्तै, मा भैषीरित्यभाषत । / 298 / / तमाकृष्टासयो हन्तु-मोरक्षास्तावदापतन् । ऊंचु स्तेनं विमुञ्चेतां, पान्थौ ! हन्मोऽपराधिनम् । / 299 / / अपराध्यपि राजन्यै-स्त्रातव्यः शरणागतः । प्रख्यातः क्षात्रधर्मोऽयं, कुमारः स्माह तानिति । / 300 / / प्रहन्तुमारभन्ते स्म, ते व्यालमिव da1राः । कुमारो मारयामास, तान् मृगानिव केशरी । / 301 / / तज्ज्ञात्वा तत्प्रभुः प्रेषीत्, तद्वधैषी पुनर्बलम् । चण्डानिलो वनमिवा-भनक् तदपि राजसूः । / 302 / / कोशलेशोऽथ सन्नाह्या-भ्यगात् कुलिशपाणिवत् । / . न्यस्यामात्यान्तिके चौरं, चलत्कोशमिवावितुम् । / 303 / / कुमारौजाः कुमारोऽभूद्, भूपतेरपि सन्मुखः । शिशुरप्यसहायोऽपि, हओण्स्तिकस्येव केशरी । / 304 / / युग्मम् करवाल: करे यस्य करालव्यालवद् बभौ । वैरिप्राणानिलान् यातुं, निर्गतः कोशकोटरात् । / 305 / / खड्गव्याजात् कुमारेण, रणे प्रविशताऽपि हि । . छित्वेव वैरिवीरश्री-वेणीदण्ड इवाददे । / 306 / / 1. वार्ता कुर्वाणयोः 9 Ti0 / / * 0स्तत्र 2.6-9 / / 2. स्थाने 9 / / . 0त्यवक् 5 / / 0 0नः 6.8.9 / / 3. शरणे साधु शरण्य: 9 Ti0 / / त्वम् 2 / / 4. निष्कासितखड्गाः 9 Ti0 / / है हर्तु0 8 / / 5. आरक्षकपुमांसः 9 Ti0 / / + स्तेनमेनं 2.6-10 / / . ध्यनपराधाः trA0 1 ,ध्यन पराधी वा trA0 3.6-10, 0धेऽपि 4.5 / / 2 प्रक्षतः 9 / / 6. रक्षतः सतः 9.Ti 0 ॥*kss 1.5-10 / / . prahartu0 2.5 / / 7. sarpam // 4 du0 4-6.10, / / 8. भेकाः । / 9 व्या-वन्मारयामास, कुमारस्तान् मृगानिव । 2.5-10 / / . तं 6.8-10. / / 9. तद्वधवाञ्छकः 9 Ti0 / / 10. वज्रपाणिवत् । / 11. कार्तिकेयतेजस्कम् 9 Ti0 / / 12. हास्तिनां समुहो हास्तिकम् 9 Ti0 / / लं 8 / / 13. भयङ्करसर्पवत् । / 14. प्राणपवनान् 9. tti0॥ For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् चलितश्च रणायासौ, जिताश्च परिपन्थिनः । नश्यतां खेटनायासि-र्यष्टिवद्यस्य केवलम् । / 307 / / अमी मयापि दुःसाध्या-स्त्वया प्रेष्याः सुरालये । प्रेषयल्लेखयित्वेति, किल कालोऽसिपत्रिकम् । / 308 / / तदेतद्वाचयन्नेष, पुष्कराक्षरमालिकम् । खङ्गदण्डकरस्तत्र, रराज युधि राजसूः । / 309 / / युग्मम् अत्रान्तरे दृष्टपूर्वी, कुमारं कोऽपि मागधः । पपाठ भुजमुत्तम्भ्य, गम्भीरोदात्तया गिरा । / 310 / / कोऽसौ वीरावतारः, समरभररसः, खोऽनैलो वीं pu~lo वा, किं वा शक्तेः कुमारः, किमु बलजलधिः सूद्रकावीर एषः । इत्येवं यो विकल्पान्, जनयति जगती-मण्डले पण्डितानाम्, सोऽयं दोर्दण्डचण्डो, जयतु जयमना हारिणन्दिः कुमारः । / 311 / / स्रग्धरा मूर्त रसं वीरमेव, नन्दनं हरिणन्दिनः । कल्पान्ताब्धिमिवायान्तं, क एनं स्खलयिष्यति । / 312 / / मन्त्र्यप्यूचे तदाकर्ण्य, देवायं हरिणन्दिसूः । जग्मुषा राजकार्येण, तत्रालोकि मयापि हि । / 313 / / ततः समरसंरम्भ-मत्यजत्कोशलेश्वरः । युद्ध निषेध्य मत्तेभा-दुत्तीर्य सुहृदः सुतम् । / 314 / / चिकीर्षुरिव देहैक्यं, स्नेहाद् गाढं तमाश्लिषत् । कुमारोऽप्यौचितीचञ्चु-विनीतः प्राणमन्नृपम् । / 315 / / युग्मम् अथाधिरोप्य स्वकरि-स्कन्धे सौधे निजेऽनयत् । विसर्च्य तस्करं मन्त्रि-पुत्रोऽप्यानायि भूभुजा । / 316 / / * कालः कङ्कासिपत्रकम् 6-10 / / 1. दृष्टः पूर्वं कुमारो येन 9. Ti0 / / 2. U/कृत्य 9. Ti0 / / . 0तभ्य इति 1 / / 3. नामा 2 Ti0, व्यक्तिविशेषः । / - ko0 5, khe0 6, / / 0ni0 2 / / 3 bA0 2 / / 4. नामा 2 Ti0, व्यक्तिविशेषः । / + kha0 5 / / 5. तेन वित्तश्चञ्चुप्चणपो प्रत्ययौ भवतः (पाणिनीयसूत्र-5-2-26) 9 Ti0 / / . अथारोप्य स्वकरिणः 6-10 / / For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ 60 . श्रीतिलकाचार्यविरचितटीकायुतम् अतीव गौरवेणाथ, विधायातिथ्यमद्भुतम् । कन्यां कमलमालाख्यां, तस्य स्वां प्राभृतेऽकरोत् । / 317 / / कियन्त्यपि दिनान्यस्थात्, तत्र कोशलवेश्मनि । नव्योढया तया सार्द्धं, सौदामिन्येव नीरदः । / 318 / / अथैकदा समित्रोऽपि, कुमारो निर्ययौ निशि । अनाख्यायैव कस्यापि, कौतुकाकृष्यमाणवत् । / 319 / / मध्यरात्रे व्रजन्मार्गे, कालिकायतनान्तिके । करुणं रुदितध्वानं, शुश्राव श्रुतिदुःसहम् । / 320 / / दध्यौ स्त्रियो ध्वनिरयं, कृपयोत्साहितस्ततः । तत्र शब्दानुसारेण, जगामाक्षामविक्रमः । / 321 / / रुदन्ती कन्यकामेका-मुपज्वलनकुण्डकम् । पुमांसं चातिनिस्त्रिंशं, नित्रिंशकरमैक्षते । / 322 / / व्याजहार कुमारः स्त्रीं, मा भैषीस्त्वमितः शुभे ! / पुमांसं चाक्षिपत् पाप!, धिग् धिक् ते पौरुषं स्त्रियाम् । / 323 / / ततः कुलकलंकैनां, मुश्च प्रहर मां प्रति । श्लाध्यः परिणमन् कुम्भी, भूधरे न तु पङ्कजे । / 324 / / श्रुत्वा तत् सोऽपि सामर्षस्त्यक्त्वा तां हरिवन्मृगीम् । कुमारकुञ्जरं दृष्ट्वा, हृष्टोऽधाविष्ट तं प्रति । / 325 / / पौलस्त्यमिव काकुस्थ-स्तं कुमारोऽपि खेचरम् । अभ्यमित्रीणमालोक्य, मुमुदे रणलम्पटः । / 326 / / खेचरोऽप्यथ तं स्माह, वीरस्त्वं कोऽप्यवातरः । ओजायितमिदं यन्न, कस्याप्यन्यस्य दृश्यते । / 327 / / *0ma0 2 / / 1. कालिकामठान्तिके समीपे 9 Ti0 / / * स्त्रैणो0 इति 2.5-10 / / 2. अमितबल: 9. Ti0 / / 3. अतिनिर्दयम् । / 4. खड्गकर 2 Ti0 / / 5. पश्यति स्म 9 Ti0 / / 6. अवादीत् 9 Ti0 / / - यि 2.5. / / * 0केमां इति 6-10 पाठां । / सरोरुहे इति 1.3.4 पाठां । / + मन्यो0 8 ॥.dhR0 इति 9 / / 7. निर्लजः 9 Ti0 / / 8. धृष्टखेचरः 9 Ti0 / / 9. रावणः 10 Ti0 / / 10. सूर्यवंशी राजा 10 Ti0 / / u0 5-9. / / For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् युयुधाते ततो द्वौ तौ, महीचरनभश्चरौ । आरण्यकाविव गजौ, मदान्धौ दर्पदुर्द्धरौ । / 328 / / कुमारी चिन्तयामास, युध्यमानौ विलोक्य तौ । भूचरः खेचरो वाऽपि, को जय्यः ? कश्च जेष्यति ? / / 329 / / इति चिन्ताजुषस्तस्याः, स्वान्तमात्यन्तचञ्चलम् । चक्रे प्रेढोलनक्रीडां, विनापि सुरभिं तदा । / 330 / / अयं धारास्थितः क्रामन्त्रीक्ष्यतेऽपि न केनचित् । किं खड्गवेदकर्तासौ ?, किं वाऽस्याणिमसिद्धता ? / / 331 / / उत्पतन्निपतस्तत्र, घातं वञ्चयितुं द्विषः । तदा जयश्रियः क्रीडा-रत्नकन्दुकवद् बभौ । / 332 / / विनिर्ममेऽसौ निःशेष-धैर्यसौर्यकणैरिव । नभश्चरं यदेकोऽपि, भूमिचार्यप्ययोधयत् । / 333 / / युध्यमानोऽमुना यत्तु, रणाभिज्ञोऽपि खेचरः । प्राप्यते स्म विलक्षत्वं, कुधन्विक्षिप्तबाणवत् । / 334 / / तन्नूनं जेष्यतेऽनेन, विज्ञानबलशालिना । नभश्चरो नेभःप्रेक्षी, विष्णुना प्रतिविष्णुवत् । / 335 / / अत्रान्तरे युध्यमानौ, द्रष्टुं भूचरखेचरौ । उदयाचलचूलाया-मारुरोह किलार्यमा । / 336 / / सूर्येण कोपारुणितेन बद्ध्वा, तमांसि सांगांसि पुरस्कृतानि । घनाघनाचिनिजवाजिराजि-व्याजेन नीयन्त इव प्रभाते । / 337 / / उपजातिः भानुर्विलासी स्वकरैर्विघित्सु-दिगङ्गनास्ये किल पत्रवल्लीम् । सभृङ्गपद्मच्छलतो बभार, कस्तूरिकाभाञ्जि सुवृत्तकानि । / 338 / / उपजातिः 1. हीचको इति भाषा0 / / 2. वसन्तम् 2.10 Ti0 / / 3. अश्वस्य विशिष्टगतिः, / / * dha0 4.5 / / . 0vI0 6.8-10 / / 4. साधन 10 Ti0 / / - बाणैरिव ध्रुवम् 6-10 अयं मूलपाठः 10 टिप्पण्यामपि । / 5. यथा निरूपायो जनः आकाशं प्रेक्षते, तथायं खेचरो गगनदी जातः । / 6. वासुदेवेन यथा प्रतिवासुदेवो जीयते 9 Ti0 / / 7. सूर्यः 9 Ti0 / / 8. सापराधानि 9 Ti0 / / 9. मेघवत्कृष्णकान्तिः । / 10. अश्वः 10 Ti0 / / 11. पानबीडा iti bhaassaa0॥ For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् सहस्ररश्मेः किल रश्मिजाले, नभोम्बुराशौ प्रसृते समन्तात् । तारासमूहस्तिमिमण्डलीव-न्निमज्जति स्म क्वचिदप्यगाधे । / 339 / / उपजातिः बालोऽपि दत्तवान् सूरः, पोदान्मौलिषु भूभृताम् । सिंहः किं वा न डिम्भोऽपि कुम्भिकुम्भान्निशुम्भति । / 340 / / मत्तोऽसौ युधिनाऽनश्यत्, तोषादिव ततो ददौ । मौलौ कुमारस्तस्यासिं-प्रहारं वीरपट्टवत् । / 341 / / नमन्निवाऽथ तस्याग्रे, न्यपतन्मूर्च्छितः क्षितौ । तं प्रवीञ्ज्याऽञ्चलेनासौ, विमूर्च्छन्नुदतिष्ठत् । / 342 / / ऊचे च यदि जातोऽसि, पटुर्युध्यस्व तत्पुनः । खेचरस्तमथोवाच, त्वयाहं भद्र ! निर्जितः । / 343 / / रक्षितः स्त्रीवधोत्योऽघोत्, तद्भवायाश्च दुर्गतेः । मम वस्त्राञ्चले दिव्ये, विद्यते मणिमूलिके । / 344 ॥ घृष्ट्वा maNya'mbhasA मूलीं, प्रलेपं देहि मणे । कुमारस्तत्तथा चक्रे, सोथाभून्निर्व्रणः क्षणात् । / 345 / / कन्यकाचिन्तयदयं, यदेतेनापराजितः । कुमारस्तत्स एवैष, मन्येऽहमपराजित ॥346 ॥ अथ स्वस्थकुमारेण, पृष्टः कस्त्वमियं च का ? | व्याचष्टे स्म यथावृत्तं, तस्याः स्वस्य च खेचरः । / 347 / / अमृतसेनो राजास्ति, रथनुपुरपत्तने । दुहिता रत्नमालेति, तस्यास्ते गुणरत्नभूः । / 348 / / कथितोऽस्ति वरस्तस्या, ज्ञानिना हरिणन्दिसूः । अपराजितः कुमारः, स्वपरैरपराजितः । / 349 / / तस्मिन्नेवानुरक्तासौ, न स्वप्नेऽप्यन्यमीहते । दृष्टा मयार्थितात्यन्तं, न मेने सर्वथापि माम् । / 350 / / 1. क्षुद्रमत्स्यविशेषसमूहवत् । / 2. किरणान् 9 Ti0 / / 3. विदारयति 9 Ti0, मर्दति 10 Ti0 / / 0पि 2 0त्थायास्त 4 / / 5 0mu0 2-10 / / 0 040 2.5.10 / / 4. सज्जीभूतोऽसि तदा पुनर्युद्धस्व 9 Ti0 / / / 5. पापात् 9 Ti0 / / 6. खेचरेण 9 Ti0 / / 7. गुणरत्नभूमिः 9 Ti0 / / hai 0STvA 2.5-10 / / 62 For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् विनापराजितं मेऽङ्गे, न लगत्यपरोऽग्नितः । ततः श्रीषेणपुत्रोऽहं, सुरकान्त इमां क्रुधा । / 351 / / hatvA~nIyAtra वैच्मि स्म, विकोशासिः कृतान्तवत् । खण्डकृत्य क्षिपन्नग्नौ, तत्सन्धां पूरयामि ते । / 352 / / युग्मम् तावदेषा त्वयांगत्या-कृष्टा कालाननादिव । / कुमार! स्वस्वरूपाख्या-सुधया पूरय श्रुतीः । / 353 / / मन्त्रिपुत्रः कुमारस्य, सर्वमाख्यत् कुलादिकम् । मुमुदे खेचरो रत्नमाला तु मुमुदेतमाम् । / 354 / / कीर्तिमत्यमृतसेना-वनुप्रचलितौ ततः । पितरौ रत्नमालाया-स्तत्रैवाजग्मतुस्तदा । / 355 / / आख्यत् पृष्टो मन्त्रिपुत्र-स्तं वृत्तान्तं तयोरपि । ततस्तदैव तत्रैव, ताभ्यां दत्तां प्रमोदतः । / 356 / / रत्नमालां रत्नमाला-मिवोदूहेऽपराजितः । अदापयत् सूरकान्ता-याऽपेकर्तेऽपि चाभयम् । / 357 / / युग्मम् सूराकान्तो मन्त्रिसूनो-स्ते दिव्ये मणिमूलिके । आर्पयदै गुटिकी वेष-परावृत्तिप्रदास्तथा । / 358 / / निजपुत्रीयमानेया, सत्वरं मम वाचिकात् । इत्युक्त्वा श्वशुरौ प्रेष्य, कुमारः सानुगोऽचलत् । / 359 / / श्वशुरौ सहपुत्रीको, सूरकान्तश्च खेचरः । अपराजितवृत्तानि, शंसन्तः स्वपुरं ययुः । / 360 / / गच्छन्नग्रे कुमारोऽथ, कान्तारेऽभूत् तृषातुरः । अधश्चूतमुपोविक्षत्, मन्त्रिसूः पयसे ययौ । / 361 / / 1. गतियुगलकमेव 9 Ti0 / / 2. सूरकान्तनामा 9 Ti0 / / 3. रत्नमालाम् 9 Ti0 / / 4. अन्यस्मिन् समये 9 Ti0 / / 5. कथयामि स्म 9 Ti0 / / 6. आकृष्टखड्ग: 9 Ti0 / / 7. यमवत् 9 Ti0 / / 8. तां प्रतिज्ञाम् 9 Ti0 II0या कन्या0 6-10 / / 9. कालमुखात् 9 Ti0 / / . 0ती 5-9. / / 10. श्रीषेणपुत्रः सूरकान्तस्य 9 Ti0 / / तस्याप0 2.5 / / 11. अपराधिने अपहारकारि 9 Ti0 / / * degn gu0 6-8 / / 3 0kA 7-10 / / + 0दां तथा 7.9.10, 0दा तथा 6 / / .न्तौ 1.2.5-10 / / 12. उपविष्ट: 9 Ti0 / / For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ 64 श्रीतिलकाचार्यविरचितटीकायुतम् आदाय दूरतोऽप्यम्बु, मन्त्रिसूर्यावदागमत् । तावच्छ्रुततरोर्मूलं-मकुमारं निरैक्षत । / 362 / / दध्यौ किं न स चूतोऽयं!, भ्रान्त्यान्यत्रास्मि~ वागमम् । दिग्मोहो मेऽथवा जातः, कुमारः किं न दृश्यते ? | | 363 / / ततस्तत्र कुमारार्थं, सकलेऽपि वने भ्रमत् I क्वाप्यपश्यन् कुमारं च, मूर्च्छया पतितः क्षितौ । / 364 / / ट्यैलापील्लब्धसञ्ज्ञश्च, हा! रत्नं हस्ततो गतम् । ग्रामारामाद्यथासन्नं, भ्रामं भ्राममवीक्ष्य तम् । / 365 / / निरानन्दोऽगमन्नन्दिपुरं सचिवनन्दनः । तावद्विद्याधरद्वैतं, तमुपेत्याब्रवीदिति । / 366 / / युग्मम् वनेऽत्र भुवनभानु-विद्याधरनरेश्वरः । कृत्वा प्रसादमस्ते स्म, दिवीव दिविषत्पतिः । / 367 / / तस्य द्वे स्तः कमलिनी-कुमुदिन्यो तनूद्भवे । तयोश्च ज्ञानिना ख्यातो वरोऽस्ति हरिणन्दिसूः । / 368 / / , तमोवां द्रष्टुमायावः, स्वाम्यादेशात् तरोस्तले । कुमरोऽदर्शि यतोऽभू-स्त्वं पुनः पयसे तदा । / 369 / / आवां कुमारमादाया-नयाव स्वामिनोऽन्तिके । तेनातिप्रतिपत्यासौ, कुमारोऽध्यास्यतासने । / 370 / / दुहित्रोश्च विवाहार्थं, प्रार्थितः पार्थिवेन सः । अनूचाने कुमारे तु, सुहृद्संयोगचिन्तया । / 371 / / विद्यां विद्याधिपोऽप्राक्षीत्, कथयामास तस्य सा । प्राणप्रियस्य सुहृदो, वियोगार्त्या न वक्ष्यसि । / 372 / / युग्मम् * 0ले न कुमारं 4, 0ले स कुमारं 5, 0ले तं कुमारं 8 / / 0 0स्म्युपागमम् 1.3.4 / / 0र्थी 5-10 / / व्यालपी0 6-10, व्यलप्य0 5 / / 1. विललाप 9, Ti0 / / 2. विद्याधरयुग्मम् 9 Ti0 / / 3. उपेत्य प्राप्य इति अग्रे वक्ष्यमाणम् 9 Ti0 / / + 0मस्ति 2.5 9 / / 4 इन्द्रः 9 Ti0 / / 0ca पुत्रिके 2.5-10 / / 5. द्वौ 9 Ti0 / / गतो 6-10 / / हत्वा कुमारमावां चा 2.6-10 / / 0वः 2.5.6.9 / / 6. उपवेशित 9 Ti0 / / इतः 2.5-10, प्रतिषु श्लोकद्वयस्थाने एतादृशः श्लोको वर्तते यथा - कुमारस्त्वद्वियोगार्तो, ध्यायंस्त्वां नोत्तरं ददौ । स्वामिनः पुनरादेशात्, त्वामिहानेतुमागतौ । / 0vi0 1.3 / / For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् अथावां स्वामिनादिष्टौ त्वमिहानेतुमागतौ । कुमारः कन्ययोः पाणिं, गृहीष्यत्यागते त्वयि । / 373 / / इत्युक्त्वा मुदितो मन्त्रि- सूनुर्नृपसुतान्तिके । नीतस्तं राजसूर्वीक्ष्य, ja~hAsAM'zumivAmbujam / / 374 / / ते कन्ये परिणिन्याते, कुमारेण शुभेऽहनि । कालं कियन्तमप्यस्थात्, तत्र प्राग्वदथेयिवान् । / 375 / / श्रीमन्दिरपुरे गत्वा, कुमारः सानुगः स्थितः । दिव्यान्मणेः प्रभावेण, पूर्णाशेषमनोरथः । / 376 / / तदन्येद्युः पुरं जज्ञे ऽखिलं कोलाहलाकुलम् । कुमारेणानुगोऽप्रच्छि, लोकात् ज्ञात्वा शशंस सः ॥ 377 / / इह सुप्रभभूपालं, कृपाण्या कोऽप्यहंश्छलात् । स चापुत्रोऽस्ति तल्लोक-स्यार्त्तस्य तुमुलो महान् । / 378 / / छलप्रहारी पापीयान्, राजघः क्षत्रियाधमः । 65 चिन्तयन्निति कारुण्यात्, म्लानोऽभूदपराजितः । / 379 / / तस्य क्ष्माभृत् प्रहारस्य, भेषजैरप्यरोहतः । राज्ञश्चामरर्धृत्कामलता चष्टे स्म मन्त्रिणः । / 380 / / अस्ति सिद्धः पुमानैत्र, सानुगश्चिन्तितार्थभाक् । महाप्रभावः स किञ्चिन्, मन्ये ज्ञास्यति भेषजम् । / 381 / / ततोऽभ्यर्ध्य कुमारं तं मन्त्री राजान्तिकेऽनयत् । कुमारोऽपि प्रहारातिं वीक्ष्य राज्ञः कृपाभरात् । / 382 / / मित्रान्मणिं गृहीत्वाशु, तत्क्षालनजलं नृपम् । अपीप्यत् तज्जलैर्घष्ट्वा, मूलिकामलिपद् व्रणम् । / 383 / / युग्मम् भूपस्तदैवसज्जोऽभूत् कुमारं पृष्टवानथ । किं वः स्वरूपं मित्रेणा चख्ये तन्मूलतोऽखिलम् ॥384 / / जहासाब्जमिवांशुना 2.5-10 / / 1. सूर्यम् । / 5 0 न्येऽथ 5-9 / / 2. हेत्वर्थे पञ्जमीति ध्येयम् । / 3. हतवान् 9 Ti0, ममार 10 Ti0 / / 4. कोलाहलः 9 Ti0 / / 0 0रम् 2.5.8, 020 6.7.9.10. / / 5. नही रुंझाता इति भाषा । / 6. चामरधारिणी 9 Ti0 / / 020 2.5. / / है 0Nam 4.5, 0तः 6 / / + 0नेव 6-10. / / 0 6.8-10 / / 0पमूचेऽथ सखा 2, 0पं मित्रोऽथाचख्यौ 5-7.9.10, 0पं मित्रोऽप्यथा cakhyau 8. / / For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ 66 श्रीतिलकाचार्यविरचितटीकायुतम् राजोचे मम मित्रस्य, पुत्रस्त्वं स्वजनोऽस्यतः । गौरवेणाथ पुत्री स्वां, रम्भां तेन व्यवाहयत् । / 385 / / सुरेश्वर इव स्वैरं, रममाणः स रम्भया । वासरान् कत्यपि स्थित्वा, पूर्ववत्सानुगोऽप्यगात् । / 386 / प्राप्तः कुण्डपुरे दृष्ट्वा-रामे केवलिनं मुनिम् । हेमपद्मासनासीनं, दिशन्तं धर्ममार्हतम् । / 387 / / सानन्दः सप्रमोदश्च, राजसूमन्त्रिपुत्रयुक् । प्रणम्योपविवेशाग्रे, शुश्रूषुर्देशनां गुरोः । / 388 / / संसारापारकान्तारो-ध्वनीना भव्यदेहिनः । . अर्हच्छासनसच्छाय-रसालतलमाश्रिता । / 389 / / गात्रेषु पत्रपात्रेषु, स्यूतेष्वायुःशलाकया । स्वकर्मपरिणत्याख्य-योषिता परिवेषितः । / 390 / / कीर्तिकर्पूरपूरेण, वासितो मनसः प्रियः । भावनादधिमद्धर्म-कर्मशालिकरम्भकः । / 391 / / तपोमरिचमञ्जो-पदशं सचमत्कृतिः । भुज्यतां पदवीखेद-विच्छेदान्निर्वृतिप्रदः । / 392 / / विध्वंसकारिणस्तेषां, यावदायान्ति दुर्द्धराः । anivaya'ntakAtaGkA, सारमेया इवाभितः । / 393 / / चतुर्भिकलापकम् श्रुत्वेति पृच्छति स्माथ, भव्याभव्यत्वमात्मनः । राजसूनुर्गुरोः पार्श्वे, ततो गुरुरचीकथत् । / 394 / / जम्बूद्वीपेऽत्र भरते, त्वमतः पञ्चमे भवे । द्वाविंशस्तीर्थकृन्नेमि-र्भावी ते गणभृत्सुहृत् । / 395 / / तदाकर्ण्य प्रमुदितौ, कुरुतो धर्ममद्भुतम् । सङ्क्रामति स्म मासान्ते, गुरुरन्यत्र सूर्यवत् । / 396 / / * भ्रातृजो 1.2.5-7.9.10. / / 1. अस् भुवि 9 Ti0 / / 2. कन्यकया 9 Ti0 / / / 0पुरम् 6.8-10 / / 3. अध्वगा 2 Ti0 / / द्रुम0 6-10 / / 4. ग्रथितेषु । / 0mba0 2.5-7.9.10. / / 5. व्यञ्जनम् 2 Ti0, स्वाद इति भाषा0 / / 2 0de0 5 / / 6. गात्राणाम् । / + कृतान्तकिङ्कराः सारमेया इव समन्ततः, इति 1 टिप्पण्याम्, 2.5-10. ॥...|it0 1 / / For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * इतश्चात्मर्द्धिनिर्धत-सुरासुरपुरद्वयम् । आस्ते कृतजनानन्दं, जनानन्दपुरं पुरम् । / 397 / / यात्रोच्चैर्जिनयैत्यानां, बभुः कुम्भा हिरण्मयाः । खनित्वाधो विमानानां, स्वग्यैरिव निधीकृताः । / 398 / / चन्द्रशालाङ्गणप्राप्तं, यत्र चन्द्रं कुतूहलात् । आरोहन्ति क्षणं डिम्भा-श्चलन्तीगब्दिकामिव । / 399 / / जितशत्रुर्नृपस्तत्र, यद्यशश्छत्रमद्भुतम् । / विस्तृतं निखिले व्योम्नि, बद्धमप्युज्वलैर्गुणैः । / 400 / / यदीयाः शत्रवोऽभूवन्, शरण्याः समराङ्गणे । यस्माद्भयस्य त्रस्तस्य, नश्यतः शरणार्थिनः । / 401 / / विपक्षैनिजशीर्षाणां, रक्षादक्षरधार्यत । यदाज्ञैव शिरस्त्राणं, स्फुरद्वज्रमयं रणे । / 402 / / तद्राज्ञी धारिणी यस्याः, पट्टबन्धः शिरस्यभात् । नरासुरसुरण-जिगीषोर्वीरपट्टवत् । / 403 / / हित्वा रत्नवतीजीवः, स्वर्ग तत्कुक्षीमाययौ । न श्राद्धानां नै साधूनां, तत्राप्यन्ते व्रतानि यत् । / 404 / / दिनेषु परिपूर्णेषु, वर्तमाने शुभेऽहनि । अजायंत महादेव्याः, सुता सर्वजनस्तुता । / 405 / / अतिप्रीतिकृते साभूत्, विदधे भूभृता ततः । अस्याः प्रीतिमतीत्याख्या, स्वरसज्ञेव सान्वया । / 406 / / वर्धते स्माथ सा बाला, बालादित्यसमप्रभा । मुमुक्षुमानसाराम-भूमिजातेव भावना । 407 / / तां कला: कलयामासुः, कमली कमलिनीवत् । क्रमेण यौवनं प्राप, रूपभूपस्य पत्तनम् । / 408 / / * चञ्चत् 1.10 Ti0 / / 1. देवैः 10 Ti0 / / 2. अगासी इति भाषा0 / / न्ती 2 / / 0 गद्दिका0 5-7.9.10, / / 3. गादी इति भाषा0 / / 4. समराङ्गणे यस्मात् त्रस्तस्य नश्यतः शरणार्थिनः भयस्य शरण्याः यदीया शत्रवोऽभूवन्-इत्यन्वयः । / 5. स्त्रीसमूह । / अयं श्लोकः 10 प्रतौ नास्ति । / के यतीनां च 5 / / + परिपूर्णेषु दिवसेषु 2.6-10. / / . प्रजाभर्तुः 2.6-10 / / 30लां कलनीतिवत् 2.5-10, 0लाः कलनीतिवत् 3.4 / / For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् पुरः कलाविचारेऽस्याः, सकला अपि निः कलाः । " ततोऽप्रच्छि नृपेणासौ, वत्से ! कीदृक् वरोऽस्तु ते ॥ 409 / / कलासु विजयी यो मे, स एवास्तु पतिः पितः ! / राज्ञेति स्वीकृते तस्याः, प्रतिज्ञापि प्रथामगात् । / 410 / / आजूहवत् ततो राजा, समन्तादपि रोजकम् । प्रीतः प्रीतिमतीहेतोः, स्वयंवरविधित्सया । / 411 / / जैन्यावासानिवावासान, भूपतिः परितः पुरम् । अत्यन्तविपुलाभोगान्, कारयामास तत्कृते । / 412 / / हिमालयकृतस्पर्द्धाः, शालितन्दुलराशयः । सुमेरोरिव शृङ्गौघाः, स्तूपाः सूपस्य चोन्नताः । / 413 / / महाहृदा इवास्ताघाः, प्राज्यतैलाज्यकुम्भिकाः । अमृतस्येव कुण्डानि, जलस्थानान्यनेकशः । / 414 / तृणपूलकसङ्घाता, यैवसस्य च राशयः । सूर्याश्वाहार्यमूर्द्धानो, मधुस्वादाः सहस्रशः । / 415 / / खादनाय मैयुष्टादे- रावासेषु खलेष्विव । राशयस्तेषु सर्वेषु, स्थाप्यन्ते स्म महीभुजा । / 416 / / चतुर्भिः कलापकम् तत्सौभाग्यगुणाकृष्टा, भूचराः खेचरा नृपाः । एयुर्न हरिणन्दी तु, स्वपुत्रविरहातुरः । / 417 / / राजावासेषु तांस्तेषु, स्थापिताशेषवस्तुषु । आयातान् भूपतीन् सर्वान्, सगौरवमतिष्ठिपत् । / 418 / / तत्रापराजितोऽप्यागात्, परिभ्राम्यन्नितस्ततः । सार्द्धं विमलबोधेन, बाह्येनाभ्यन्तरेण च । / 419 / / 1. जनाः इति शेष0 / / * इदं श्लोकार्द्धम् 9 प्रतौ नास्ति । / इतः प्रीतः ' पर्यन्तं पाठः 7 प्रतौ नास्ति । / 2. राज्ञां समूहः 9 Ti0 / / 0तिः स्वयंवर 1 / / 3. जन्नीवासीयोग्यान् आवासान् भूपतिः पुरं परितः समन्तात् कर्तुं लग्नः 7 Ti0 / / 0ma0 6-10 / / सुमो0 1 / / 4. व्यञ्जनस्य 9 Ti0 / / + व्व श्लाध्याः 4.6.8-10. / / 5. सूर्याश्वैरेव भोज्य उपरितनो भागो येषां ते । / 6. वनोद्भवः 11 0sva0 6-10. / / ऊ 0ja0 4.6 मुद्गः 10 Ti0 / / * 0gu0 6.9 / / 68 * अथा0 2.6-10 / / 4 ते तेषु 2.5-10 / / For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् अथ स्वयंवरस्यार्थे, जितशत्रुर्महीपतिः । शिखोल्लिखितधिष्ण्योधं, कारयामास मण्डपम् । / 420 / / 1 रोजपट्टमयैश्चैन्द्रोदयैनैव्याभ्रवानिव । स्थिरसौदामिनीदण्ड, इव स्तम्भैर्हिरण्मयैः । / 421 / / मुक्तावचूलैर्निपत-नीरधार इवायतैः । चञ्चच्चामरराजीभि-र्बलाकावलिमानिव । / 422 / / विजृम्भितेन्द्रधन्वेव, स्फुरद्रत्नौघकान्तिभिः । नवोद्भिन्नाङ्कर इव, भुवा नीलाश्मबद्धया । / 423 / / निनदद्भिश्च वादित्रैः, कुर्वाण इव गर्जितम् । विश्वसन्तापहारी यः प्रावृट्काल इवाबभौ । / 424 / / चतुर्भिः कलापकम् मञ्चास्तत्र व्यरच्यन्त, पञ्चवर्णमणीमया । दर्शयन्तीव ये नॄणां, भुव्यपि स्वर्गवर्णिकाम् । / 425 / / अथ ज्योतिर्विदादिष्टे, जितशत्रुः शुभेऽहनि । मण्डपान्तरुदग्मञ्च-मध्यास्त निधिनाथवत् । / 426 / / अथोपावीविशद् भूपा-नानीय निखिलानपि । अपाचीनेषु मश्चेषु, साक्षादिव सुरेश्वरान् । / 427 / / गुटिकायाः प्रयोगेण, सानुगोऽप्यपराजितः । परावृत्य निजं रूपं, मण्डपं तमशिश्रियत् । / 428 / / कस्याश्चिन्मञ्चपाञ्चाल्या, मौलौ दत्तकराम्बुजः । मन्यमानः पशुप्रायान्, कुमारस्तन्नृपान् स्थितः । / 429 / / पितुरादेशतस्तत्र, पुत्री प्रीतिमती ततः । निजधात्रीकरन्यस्त-प्रत्यग्रवरमालिका । / 430 / / 1. नक्षत्रम् 2.10. Ti0, मण्डपौन्नत्येन तदग्रभागस्पृष्टनक्षत्रसमूहम् । / 0क्ल्यैवं 6.7.10, 0 ष्ण्येव 9 / / 2. मणिभेदे [कृष्णमणिः] 10 Ti0 / / 3. चंदरवा इति भाषा । / वर्ष्याभ्र0 6 10, अयं मूलपाठः 10. टिप्पण्यामपि । / 4. लम्बायमानमुक्ताझुम्बकैः 9 Ti0, ध्वजाधोबद्धैः 10. Ti0 / / 0 0स्फाररत्नौ0 6-10 / / 5. मण्डपः । / 6. विशिष्टवस्तु । / 7. कुबेर 10 Ti0 / / 8. दक्षिणदिशावर्तिषु । / कुमारोऽस्थित तन्नृपान् 2.5-7.9.10 / / 0varaprava0 6-10 / 69 For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ 70 श्रीतिलकाचार्यविरचितटीकायुतम् भुजिष्यादिश्यमानाध्वा, विधृतातपवारणा । आगमद्दिव्यशृङ्गारा, मूर्त्यन्तरमिव श्रियः । / 431 / / आगच्छन्ती च तां सर्वे, राजानो मनसाभ्यगुः । शून्या इव ततस्तन्वा, चक्रिरे विक्रियाः पुनः । / 432 / / भालं निभालयति कश्चन पार्श्वरत्नस्तम्भेऽक्षराणि लिखितानि किमत्र धात्रा । तिष्ठन्ति यैः प्रणयिनी भवतीयमणनेत्रातिमात्रसुभगा मम दिव्यरूपा । / 433 / / वसन्ततिलका पुरः कराभ्यां प्रवितत्य धृत्वा, हैमं तदा कैतकपत्रमेकः । ऊचे करिष्ये तव पट्टबन्धं, पत्नीषु सर्वास्वपि देव्युपैहि । / 434 / / उपजातिः वक्षःस्थले मौक्तिकतारहार-मितस्ततश्चालयति स्म कश्चित् । निवासहेतोर्नववल्लभायाः, स्थानं प्रधानं किल कर्तुकामः । / 435 / / उपजातिः अनर्तयद् भापयितुं विरिञ्चिं, कश्चित् सुवर्णच्छुरिकां कराग्रे । न चेदिमां मेलयसे मम त्वं, बालां तदेषैव तवानुशास्त्री । / 436 / / उपजातिः रराज राजा स्फुरदोष्ठयुग्मः, कश्चित् तदा निश्चलकाययष्टिः । वशे विधातुं क्षितिपालपुत्री, जञ्चप्यतेऽसौ किल वश्यमन्त्रम् । / 437 / / उपजातिः अमानुषं मण्डपमोत्तपाणि-ग्रहां मृगाक्षी हृदि मन्यमानः । ऊचे स्मरावेशवशेन कश्चि-दुच्चैःस्वरं देवि! गृहाण हारम् । / 438 / / उपजातिः विनिर्मितोऽहं किमु कश्चिदन्यो-'मुष्याः पतिः प्रष्टुमिति प्रेजेशम् । / साक्षेपचक्षुः पुरतः करस्थं, निरीक्षतेऽब्नं क्षितिभृत्किलैकः । / 439 / / उपजातिः त्वत्तोऽपरां चेत् मनसापि दध्यां, दिव्यं तदत्रास्तु किलेति जल्पन् । पाणिद्वये चम्पकपष्पगच्छ-छलेन फालं कलयत्यथाऽन्यः । / 440 / / उपजातिः 1. दासी 2 Ti0, दास्या 10 Ti0 / / 2. शरीरेण 10 Ti0 / / * न 9 , च 6-8.10 / / / 0मत्र 6-10 / / / za0 6-9 / / हेमम् 2 , हिमम् 6-10 / / 3. ब्रह्माणम् । / 3 0kSu0 2 / / 4. अनुशासनक: / / + जपत्यसौ मन्त्रमिवादरेण 1.3.4 / / 5. परिणीतां स्त्रियम् । / . च तां स्वे 1.3.4 , अयं मूलपाठः 1 टिप्पण्यामपि । / 6. ब्रह्माणम् । / 7. शफथम् 10 Ti0 / / 8. दिव्यपरिक्षाभेदे 10 Ti0 / / For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् अत्रान्तरे प्रतीहारी, प्राह प्रीतिमती प्रति । देव्यमून् भूभुजः पश्य, पृच्छां कुरु कलागताम् । / 441 / / साथ साक्षेपमुवीक्ष्य, सर्वानुद्दिश्य तान्नृपान् । पूर्वपक्षान् विदत्ते स्म, कलासु सकलास्वपि । / 442 / / चालितस्य तपार्थस्य, न स्थानस्थापने क्षमाः । चित्रस्था इव सर्वेऽपि, मौनभाजोऽभवन्नृपाः । / 443 / / एकैव सुभटी साभूद्, यया वादरणाङ्गणे । वाग्बाणैस्ताडिता भूपा, न सीत्कारमपि व्यधुः । / 444 / / व्यथितोन्तः कुमारोऽथ, तां विलोक्य जिताऽऽहवाम् । तंत्रावतार्य्य विद्यां स्वां, पाञ्चालीं तामवीवदत् । / 445 / / किं त्वं दृप्यसि ? राजपुत्रि! नृपशूनिर्जित्य गोपानमून्, ज्ञास्ये ते पेटिमानमद्य यदि मां, निर्जेष्यसि प्रज्ञया । साम्मुख्यं भेज जल्प कुशले!, गीर्वाणवाण्याधुना, स्वाम्यप्येष मम त्वया नरमणि-जिग्ये जितायां मयि । / 446 / / शार्दूलविक्रीडितम् विस्मिता सापि पाञ्चाली, वदतीति कुतूहलात् । बभूव सम्मुखी चन्द्र-मुखी तां प्रत्युवाच च । / 447 / / किं पाञ्चालि! करोषि गर्वमतुलं, सोचे न गर्वोऽसकौ, गर्वः सर्वकलालयः स कथितः, शक्ते परं यद्वचः । यत्किञ्चित् पुनरुच्यतेऽद्भुतमते!, शक्तिप्रमाणेन तत् । त्वं जानीहि पुनः स्वरूपवचनं, विज्ञे! मदादेशतः । / 448 / / शार्दूलविक्रीडितम् किं चसमस्या दासीव, प्रभवति मदादेशकरणे, क्रियागुप्तं गुप्तं, सपदि तनुते मित्रमिव मे । / ममाख्याति प्रश्नो-त्तरमपि पुनश्चोत्तरमरम्, प्रमाणं वश्यं मे, वद तदिह यत्तेऽभिरुचितम् । / 449 / / शिखरिणी * ततश्च ते कलास्थानो-त्थापनस्थापनेऽक्षमाः 6-10 , अयं मूलपाठ: 10 टिप्पण्यामपि । / 1. पाञ्चाल्याम् । / 2. पटुताम् । / 3. आगच्छ । / . 0kha0 4 पाठां0 / / 0 0ये 2.5 / / 4. शीघ्रम् । / For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ 72 . श्रीतिलकाचार्यविरचितटीकायुतम् ततः प्रीतिमती प्राह, समस्या पूर्यतामियम् । सिद्धो वर्णसमाम्नाय, इति सा तोमपूरयत् । / 450 / / सिद्धो वर्णसमाम्नाय-स्तीर्थकृद्गणधारिणाम् । द्वादशाङ्गी प्रकुर्वन्ति, त्रीपदीमप्यवाप्य ये । / 451 / / क्रियागुप्तमथ प्राह, प्रीता प्रीतिमती पुनः । अचुम्बितेन नव्येन, समस्यार्थेन रञ्जिता । / 452 / / .. यः पुण्डरीकगणभृत्, कामं जितजगत्त्रयम् । पुराऽतनगुरोस्तस्य, माहात्म्यं केन वर्ण्यते ? / / 453 / / पाञ्चाल्याह क्रियाऽत्रेय-ma'tanak त्वदक्ष्टुभि । भवत्क्रियांतिगुप्तापि, मयौत्र प्रकटीकृता । / 454 / / विष्णुः शेते क्व ? सम्बोध्या, गौः कथं ? रामदृष्टयः । / विश्रान्ता विग्रहस्यान्ते, क्व भृत्ये सखि! कथ्यताम् । / 455 / / अथावोचत पाञ्चाली, वाक्प्रपञ्चविचक्षणा । / सरस्वत्यच्युतः शेते, बोध्या सरस्वतीति गौः । / 456 / / विश्रान्ता रामदृग्भृत्ये, सरस्वतिसरस्वति । . सरोवत् सुष्ठ्वतिक्रान्तः, सरस्वान् येन लीलया . / / 457 / / सर्वज्ञो देवता नास्ती-त्येवं कैश्चित् प्रलप्यते । तदुक्तं त्वत्पुरो वच्मि, शृणु पाञ्चालि! निश्चला । / 458 / / इह केचिदहङ्कारशिखरिशिखरमध्यमध्यारूढाः, सारासारविचारकरणचातुरीव्यामूढाः, कूर्चालसरस्वतीति बिरुदमात्मनः पाठयन्तः, स्वगल्लझल्लरीझात्कारेणाऽविद्यानटीं नाटयन्तः, सकलतार्किकचक्रचक्रवर्तिचूडामणिं मन्यमानाः, सर्वज्ञसत्तां प्रति विप्रतिपद्यमानाः । atucchamAtsAryAdya'guNamatkuNatalpakalpAH, सङ्कल्पितानल्पविकल्पाः, 1. पाञ्चाली । / 2. समस्याम् । / 3. सङ्कोचयामास 2 Ti0 / / * न tva0 8-10 / / . 0नुदृष्टयाः 5, नुदृष्टयः 4 / / 0 0भिः 8-10 / / * 0या च 7 / / 4. समुद्रे 2 Ti0, सागर 10 Ti0 / / 5. ज्ञातव्या 2 Ti0 / / 6. सर इव-सरोवरवत्, सु-सुष्टु, अति-अतिक्रान्तः, सरस्वति, सरस्वत् समुद्रो येन स सरस्वतिसरस्वान्, तस्मिन् हनुमति-सरस्वतिसरस्वति भृत्ये रामदृग् विश्रान्ता-अयमेवार्थः सरोवत् इत्यादिश्लोकार्द्धन स्पष्टीकृतः । / 7. श्मश्रुभूषिता कैतवेन वा 10 Ti0 / / ती bi0 7-10 / / . 020 1-3.5-10 / / 8. खंजरी इति भाषा । / 9. प्रतिशय्या [-शय्यासमानाः] 10 Ti0 / / For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 73 मुग्धजनमनःसदनगतदेवाधिदेवादिपर्युपासनावासनाधनलुण्टकाः, प्रजल्पन्ति जेल्पाका:किं सर्वज्ञः प्रत्यक्षेण साक्षात् क्रियते ? आहोस्विदनुमानेन, उतस्विदागमेन, यद्वोपमानेन, किं वार्थापत्त्येति विकल्पपञ्चतयि विषयपञ्चतयीव त्रिभुवनजनमनांसि क्षोभयन्ती, भवत्याः पुरः प्रगल्भन्ते तइंत्र न तावत् प्रत्यक्षलक्ष्यो भवति स्र्व्ज्ञ्य्ः। विद्यमान एव हि पदार्थः, प्रत्यक्षलक्ष्यतामाक्षिपति, सर्वज्ञस्तु व्योमारविन्दवदविद्यमान एव, तन्न तेन लक्ष्यते विचक्षणैरपि । नाप्यनुमानेनानुमीयते अनुमानं हि धूमधूमध्वजयोरिव लिङ्गलिङ्गिनोरविनाभावग्रहणे सति प्रवृत्तिमाऽऽतितांसति, न चात्र सर्वज्ञसद्भावसाधने नाविनाभूतं किमपि लिङ्गमुपलभ्यते । ततस्तदप्युदासीनमेव । नाप्यागमेनाऽवगम्यते सर्ववेदी । आगमा हि सर्वेऽपि परस्परविरुद्धाभिधायिनः क्वापि सर्वज्ञः स्थाप्यते, क्वाप्युत्थाप्यते, ततः को नाम प्रमाणीक्रियते ? लन्नागमः सर्वज्ञाभ्युपगमहेतुः । नाप्युपमानं सर्वज्ञसत्तापरिज्ञानं कर्तुमुत्सहते । यतः कथञ्चित् कस्यचिद् दृष्टगोरूपस्य नागरकस्यारण्यानीं गतस्य गवयदर्शने सति खुरककुद्विषाणादिसादृश्योपलम्भात् गौरिवायं गवय इत्युपमानज्ञानमाविर्भवति । न च केनाप्यंशेन सर्वज्ञस्य सादृश्यं कस्यापि दृश्यते, येनोपमानं तत्सत्तामाविर्भावयति । नाप्यर्थापत्तिः सर्वज्ञापत्तिमाविःकरोति । सा ह्येवं सञ्जायते । पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते पीनत्वस्यान्यथानुपपत्या रात्रौ भुङ्ग इति गम्यते, न च सर्वज्ञसत्तामन्तरेण कोप्यर्थो नोपपद्यते, येन सर्वज्ञस्यापि सत्ता समापद्येत । तस्मान्नास्ति सर्वज्ञः । त्द्ग्राह्क्प्र्मान्न्प्न्य्च्काभावात्। व्योमारविन्दवत् । उक्तं च-- प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं, तत्राभावप्रमाणता । / 1 / / इति पराभिमते प्रीतिमत्या राजपुत्र्याभिहिते सर्वानुवादपूर्वकं पाञ्चाली निःप्रपञ्चमपि सप्रपञ्चं तन्निराकरोति । इदमनवद्यविद्याविशारदाः सदा विचारचतुराः सर्वात्मनापि विदग्धमतयः प्रलम्पन्ति स्म प्राज्ञाः । परे सर्वज्ञापलापिनः पापिनः, यथा प्रत्यक्षेण तावत् सर्ववेदी न दरीद्दश्यते इति । तदत्रैवं ते परिपृच्छ्यन्ते, किं भवद्भिः सर्वज्ञोऽपहूयते । अत्र देशे, सर्वत्र वा, अस्मिन् काले, सर्वकालं वा इति विकल्पचतुष्टयं कल्पान्तकालक्षुभिताम्भोधिचतुष्कमिव 1. वाचालाः 10 Ti0 / / * इतः उपलभ्यते पर्यन्तः पाठ 6 - 9. प्रतिषु नास्ति । / 2. स्वीकरोति । / 5 0ददृष्ट0 4 / / N इतः अभावप्रमाणता पर्यन्तः पाठः 6-10 प्रतिषु नास्ति । / आकाशकुसुमवत् 3.4 / / है 0दः 1 / / For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ 74 . श्रीतिलकाचार्यविरचितटीकायुतम् युगपद् युष्मान् रसातलं प्रापयत्प्रसर्पति । तत्र यद्यस्मिन् देशे, अस्मिंश्च वर्तमाने काले सर्वज्ञोऽध्यक्षेण न वीक्ष्यत इति भणिष्यथ, तदत्रार्थे सिद्धसाध्यता, अहमप्येवं मन्ये, सम्प्रत्यत्र देशे असत्त्वात् सर्वज्ञो नावलोक्यत इति । अथ सर्वत्र देशे सर्वकालं सर्वज्ञाभावमाविर्भावयन्ति, तन्न । न हि सर्वदेशकालव्यापकं तेषामपि ज्ञानमस्ति येन सर्वदेशे काले च. srvjnyaabhaavstairnishciiyte| अथास्ति सर्वव्यापकं ज्ञानं तर्हि त एव सर्वज्ञाः । सिद्धं न समीहितं, न चैतदस्ति । तस्मात् क्वापि देशे, भूते भविष्यति च काले सर्वज्ञस्य स्द्भावात्। तद्गतलोकानां ससमक्ष एव भविष्यति । तथानुमानानुमेयोऽपि भगवान् सर्ववेदी, 'तञ्जेद ज्ञानतारतम्यं क्वचिद् विश्रान्तं तरतमशब्दवाच्यत्वात्, यद्यत्तरतमशब्दवाच्यं tttdvishraantN। यथा महत्परिमाणतारतम्यमाकाशे, लधुपरिमाणतारतम्यं परमाणौ विश्रान्तं च क्वचित् ज्ञानतारतम्यं यत्र च तद्विश्रान्तं स सर्वज्ञः । उक्तं चात्र मोवहौ कोवि गव्वं, इत्थ जए पण्डिओ अहं चेव । / आसव्वन्नु मईओ, तरतमजोगेण मैविहवा । / 1 / / [ ] पक्षहेतुदृष्टान्तदोषवर्जितं चैतदनुमानं सर्वज्ञसद्भावं साधयत्येव । यदप्युक्तं । आगमादपि न सर्वज्ञः परिज्ञायते, तदपि न सुमनोमनो धिनोति । यतो यस्मिन्नागमेऽनागतकालं यत्र यत्र काले ये ये भावाः यथारूपेण भाविनः कथिताः सन्ति, तत्र तत्र काले ते ते भावाः, तथारूपेण भवन्तः सन्तः तदागमकर्तुः सर्वज्ञतामावेदयन्त्येव । उपमानं तु सर्वज्ञसद्भावावेदकं न सम्भवति, तस्य सर्वोत्तमत्वेन, तदुपमानभूतस्य क्स्याप्य्भावात्। अर्थापत्तिः पुनः सर्वज्ञसद्भावं प्रादुःकरोति, अविसंवादिवचनो ह्यागमः, सर्ववेदिनं प्रणेतारमन्तरेण न जाघटीति, ततोऽर्थादेव विज्ञायते, तत्प्रणेता srvjnyo'vshymevaabhuudeveti| ततो न भवत्परिकल्पितैर्गजविकल्पकल्पैर्विकल्पैः सर्वज्ञोऽपह्नोतुं पार्यते । तथा हि-कश्चिद् भौतः, कुतर्कमुखरवठरखण्डिककुटुम्बकाऽविकलकोलाहलाकर्णनमात्रौतूलः, कथमपि नृपतिमन्दीरद्वारमुपागतः । प्रथमजलधरनीरन्ध्रधाराधोरणीधौतसमुद्धराञ्जनागिरिशृङ्गसोदरं, सपदि विदलितकुन्दकलिकावदातदन्तमुशैलद्वितयं, * 0थास्ते 2 / / * तं तस्मात् क्वापि 4 / / 1. साध्यः । / 2. पक्षः । / - इतः ज्ञानतारतम्यं पर्यन्तः पाठः 6. 9 प्रतिषु नास्ति । / 3. हेतुः । / 4. व्याप्तिः । / 5. दृष्टान्तः । / 6. मा वहतु कोऽपि गर्वम्, इह जगति पण्डितोऽहमेव । आसर्वज्ञं मतेः, तारतम्ययोगेन मतिविभवात् । / 7. सन्तोषयति । / 8. सर्वज्ञस्य 10 Ti0 / / 9 भूताधिकारी 10 Ti0 / / 10. मन्दमतिः । / 11. ऋषिकुटुम्बकस्याथवा उपाध्यायस्य 10 Ti0 / / 12. अव्याकुल । / 13. उन्मत्तः । / 14. गाढः । / 15. साम्बेलु इति भाषा0 / / For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ 75 श्रीदशवैकालिकसूत्रम् अनुकलविगलदविरलमदजलाकुलकपोलस्थलं, अमन्दमन्दरोन्मथ्यमानमहाम्भोधिध्वनिगम्भीरगर्जितं, ऊर्जितप्रभञ्जनप्रेर्यमाणध्वजपटप्रान्तप्रचलकर्णतालं, अनरालस्थूलचलनचतुष्टयप्रतिष्ठितं, अनवरतपरिचलत्प्रबलशुण्डादण्डडोमरं, अनतिनिकटनिषण्णनिरन्तरभयङ्करहुंकारमुखरमहामात्रप्रदीयमानस्थूलकवलकवलनाव्याकुलं, ma~dakalamavalokya विकल्पयति-किमिदमन्धकारनिकुरुबं मूलकान् कवलयति ? किं वा वारिवाहोयं, बलाकावान् वर्षति गर्जति च, यद्वा बान्धवोऽयं, "राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः" इति वचनात् । अथवा योऽयमासन्नमेदिनीपृष्ठप्रतिष्ठादायी पुरुषस्तस्यच्छायेऽयं स्त्यानीभूता इति दूषयति च । नाद्यः पक्षः । अन्धकारस्य सूर्पयुगलप्रस्फोटनाभावात् । नापि द्वितीयः । स्तनयित्रोः स्तम्भचतुष्टयाभावात् । नापि तृतीयः, बन्धोरस्मद्दर्शननिषेधनलगुडभ्रमणासम्भवात् । नापि तुरीयः, न हि नरशिरःशतोद्गरणनिगरणं सम्भवति, छायायास्ततो न किञ्चिदेतदिति । न चैतावता मतङ्गजस्वभावो व्यावर्तते, एवं सर्वज्ञोऽपि न भवद्विकल्पैरपस्यते । सकलप्रमाणप्रतीतस्यापि चास्यापलापे सुखदुःखादेरप्यपलापः प्रसज्येत इति स्थितं । एवं पाञ्चालिकावाग्भिः, प्रीता दध्यौ नृपाङ्गजा । अहो प्रभावः पुंसोऽस्य, यत्कृतैषापि वागिव । / 459 / / तत्कलाकौशलेनाथ, प्रार्जन्मस्नेहतस्तथा । . सोत्कण्ठा कण्ठपीठेऽस्य, वरमालां न्यधत्त सा । / 460 / / कुप्यन्ति स्म नृपास्तस्मै, सर्वे भूचरखेचराः । समनह्यन्त तत्काल-मेव कोपो हि दुर्द्धरः । / 461 / / ऊंचुस्ते मा vRoM याहि, जीव नेयं तवोचिता । 'काकस्य कन्धराबन्धे, चकास्त्येकावली किमु ? / / 462 / / 1. कपोलरेखाभ्यन्तराद् । / 2. रवैयो इति भाषा0 / / 3. प्रचण्डवायुः । / 4. अकुटिल 10 Ti0 / / * 0चरण0 10 Ti0 / / * 0चण्डशु0 6.8-10 / / 5. भयानकम् 10 Ti0 / / 6. महावत । / 0 0zA0 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / 7. हस्तिनम् 10 Ti0 / / 8. समूहम् । / 9. मूला इति भाषा0 / / न्यायात् 9, अयंमूलपाठः 9 टिप्पण्यामपि । / 10. गाढीभूता । / 11. सूपडा जेवा बे कानवडे । / 12. जलधरस्य 10 Ti0 / / 13. लाठी जेवी सूंढ । / है नरः 2.3 / / 14. एषा पाञ्चाली अपि वागिव सरस्वतीव कृता । / + भव0 4 / / .न्त 2 / 00 2 / / 15. युद्धार्थं सज्जीभूताः । / * मृषा 3.4 / / 16. पाणिग्रहणं मा कुरु । / 17. आयुष्मान् भव । / 18. रत्नवती । / 19. कण्ठे । / 20. एक शेरो मोतीनो हार । / For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ 76 श्रीतिलकाचार्यविरचितटीकायुतम् अविचार्यैव यद्येषा, भवन्तं वृतवत्यहो ! / तत्किं त्वमपि पठित-मूर्खोऽसि न विवेक्यसि ? ॥ 463 / / एतावत्सु नरेन्द्रेषु, सत्स्वप्यस्मान्सुदुर्गतः । रङ्कप्रायस्त्वमेकाकी, वाचाटः परिणेष्यसि । / 464 / / सोऽवदद्यद्यहो ! यूयं मूर्खत्वान्नाऽनया वृताः । ततो मयि किमीर्ष्यावः, स्वस्य दौर्जन्यसूचिका ॥465 ॥ अथवा रणकण्डूश्चे-दस्ति वो भुजदण्डयोः । अहं निवर्त्तयिष्ये तां, शस्त्रभेषजयोगतः । / 466 / / . तस्यैकस्य सहानेकै-स्ततः प्रववृते रणः । वने पञ्चाननस्येव, मत्तद्विरदमण्डलैः । / 467 / / एकोऽपि राजसूर्वैरि-वाहिनीः सोऽखिला अपि । व्यलोडयन ma~hAnIra- निधिमन्दरमन्थवत् । / 468 / / प्रावृतन् वैरिणो नंष्टुं, सिंहादिव मृगादयः । प्रदीपतस्तमांसीव, गरुत्मत इवाऽहयः । / 469 / / विद्युदुक्षिप्तकिरणे - नेभमारुह्य कस्यचित् । आरोहान् लोष्टुवत् क्षिप्त्वा, शस्त्रैस्तेषामयुध्यत । / 470 / / परावर्तितरूपोऽपि, युध्यमानः पराक्रमात् । सोमप्रभनरेन्द्रेणाऽनुमानादुपलक्षितः । / 471 / / हारिणन्दिकुमारोऽयं यथार्थाख्योऽपराजितः । तेनेत्युक्तेऽत्यजन् सङ्ख्यं, सर्वे सख्यमगुर्नृपाः । / 472 / / युग्मम् मध्यस्थितैर्नृपैः सर्वै-र्जितशत्रुनृपस्ततः । चक्रेऽपराजितप्रीति-मत्योः परिणयोत्सवम् । / 473 / / जितशत्रुरथो भूपान्, स्वयंवरसमागतान् । यथौचित्येन सत्कृत्य, सर्वानपि विसृष्टवान् । / 474 / / अथ स्वाभाविकं रूपं, प्रकटीकृत्य कृत्यवित् । सर्वानानन्दयामास, तदानीमपराजितः । / 475 / / व्याम्येतां 6-10 / / 5 महाम्भोधिमिव mandara0 2.6 - 10 / / 1. yuddham 10 Ti0 / / For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् प्रीतिमत्या समं प्रीत्या, विलसन्नपराजितः । वेदयन् सुखसर्वस्वं, तत्रास्ते दिवि देववत् । / 476 / / जितशत्रोरमात्यश्च, निजां रूपवतीं सुताम् । ददौ विमलबोधाय, सोऽपि खेलंस्तयाऽस्त्यमा । / 477 / / अन्येद्युरागमद्दूत - स्तत्र श्रीहरिणन्दिनः । तं निरीक्ष्योपलक्ष्याशु, परिरेभेऽपराजितः । / 478 / / प्रमोदभरमेदस्वी, चिराद् दृष्टात्ममानुषः । पित्रोः कुशलमप्राक्षी-दाख्यद् दूतोऽपि तत्कथाम् । / 479 / / वपुराकारमात्रेण, केवलं कुशलं तयोः । त्वद्वियोगजखेदेन, शुष्कशोणितमांसयोः । / 480 / / भवद्वृत्तं जनश्रुत्या, श्रावं श्रावं च जातुचित् । विकसेते दृशौ भूयो, मुञ्चेतेऽश्रूण्यदर्शनात् । / 481 / / तदेवं श्रावणो मास-स्त्वन्मातापितृनेत्रयोः । त्वददर्शनदुःखेन, तापाद् ग्रीष्मोऽङ्गचेतसोः । / 482 / / अत्रत्यं च भवद्वृत्तं, श्रुत्वा राज्ञा कुतश्चन । तव शुद्धिविधानार्थं, प्रेषितोऽहमिहागमम् । / 483 / / मातापितृगतं दुःखं, तद् दूतेन निवेदितम् । कुमारहृदि सङ्कान्त- -मादर्श इव तत्क्षणात् । / 484 / / अथ स्वसुरमापृच्छ्य, चचालात्मपुरं प्रति । .आदाय कमलमालां, तदागात् कोशलेश्वरः । / 485 / / पुत्रीममृतसेनोऽपि, रत्नामालामुपानयत् । राजा भुवनभानुश्च, तदानैषीत् सुताद्वयम् । / 486 / / आनिन्ये सुप्रभो रम्भां सर्वेऽप्याऽऽगुः प्रबोधिताः । / अभयदानतो मित्रं, सूरकान्तश्च खेचरः । / 487 / / * 0प्यखेलत्तया समम् 3-5 / / समम् 1.8, 0 स्त्युमा 2 / / 1. आलिङ्गति स्म । / 2. कदाचिद् । / 0ma0 6.8-10 / / 3. आरीसो इति भाषा0 / / 77 For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ 78 श्रीतिलकाचार्यविरचितटीकायुतम् षड्भिः प्रीतिमतीमुख्यैः, कलत्रैः स्वसुरैर्नृपैः । समं विमलबोधेन, रूपवत्यन्वितेन च । / 488 / / भूचरैः खेचरैः सैन्यैः, समग्रैः परिवारितः । कृतदिग्विजय इव, प्राप सिंहपुरं पुरम् । / 489 / / युग्मम् दृष्टे पितरि कुर्वाणो, लुठदङ्गानि भूतले । आसन्नैः कारयित्वोर्ध्वः, पित्राश्लिष्टोऽपराजितः । / 490 / / माताप्यानन्दिता पुत्र-मभ्यनन्दञ्चिरागतम् । श्रीराममिव कौशल्या, प्रणमन्तं तमाशिषा । / 491 / / नमन्तीः प्रीतिमत्याद्याः, पादान् श्वशुरयोः स्नुषाः । मन्त्रिसूर्विमलबोधो, नामग्राहमदर्शयत् । / 492 / / राजा वैवाहिकान् सर्वान्, भोजनाच्छादनादिभिः । गौरवेणातिसत्कृत्य, सम्मान्य च विसृष्टवान् । / 493 / / . पितृनेत्राम्बुजोल्लासं, कुर्वन् सूर्य इवान्वहम् । सुखं सुखेन निर्विघ्, क्रीडति स्मापराजितः । / 494 / / तौ मनोगतिचपल-गती तत्रापि जन्मनि । जातौ तस्यानुजौ सूर-सोमौ माहेन्द्रतश्च्युतौ । / 495 / / न्यस्यापराजिते राज्य-मन्यदा हरिणन्दिराट् । प्राप्य संयमसाम्राज्यं, महोदयमवाप्तवान् । / 496 / / मन्त्री विमलबोधोऽभूत्, सामन्तौ तौ च बान्धवौ । प्राप प्रीतिमती पट्ट-बन्धं राज्ञीष्वथो गुणैः । / 497 / / / समं समस्तभूपाल-चक्रवालजयश्रिया । वैधापि विषयान् स्वैरं, भुनक्ति स्मापराजितः । / 498 / / अमण्डयत् पुरीं कान्तां, चैत्यमौक्तिकमालया । आन्तरान्नप्यरीन् जेतुं, रथयात्राश्चकार च । / 499 / / * ताः 1 / / , pR0 4 / / 0 0ष्ये 6-10 / / तम् 6-10 / / 0zi0 1.2.5 / / + मता0 6-10, / / 1. अभिप्रेत 10 Ti0 / / . तीः 6-10 / / 0 0राज्ञी बन्धं 8.9 / / * 0ya0 10 / / 2. समूह 2 Ti0 / / 3. पञ्चेन्द्रियविषयान्, देशांश्च । / For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् * स गतोऽन्येधुरुधाने-'पश्यदिन्द्रमिव श्रिया । नरं शृङ्गारसाराङ्ग, कश्चित् कन्दर्पसुन्दरम् । / 500 / / . दारिद्र्यकोद्रवेयानां, विनिवारणकारणैः । सर्वतः शोभमानं तं, मायूरातपवारणैः । / 501 / / सवयोभिवृतं मित्रैः, सामानिकसुरैरिव । अप्सरोभिरिव स्त्रीभि-विलसन्तं यथारुचि । / 502 / / पठ्यमानगुणं भट्टैः, पूर्णाशं ददतं धनम् । वीक्ष्य तादृक्षमप्राक्षीत्, क्ष्माभृत् कोऽयमिति स्वकान् । / 503 / / अयं समुद्रपालस्य, श्रेष्ठिप्रष्ठस्य नन्दनः । महेभ्योऽनङ्गदेवाह्व-स्ते नृपायेत्यचीकथन । / 504 / / दध्यौ धन्योऽस्मि मद्राज्ये, वणिजोऽपि यदीदृशाः । कल्पद्रुमा इवोदाराः, शंसन्नित्यगमद् गृहे । / 505 / / राजपाट्यां द्वितीयेऽह्नि, गच्छन् राजा निरीक्षत । रसद्विरसवादित्र-ध्वनिदत्तशुचं नृणाम् । / 506 / / चतुर्भिः पुंभिरुत्पाट्य, नीयमानं बहिः पुरात् । कषायैरिव कोपाद्यै-रात्मानं मर्त्यजन्मतः । / 507 / / हाहाकारपरैः पौरै-रीक्ष्यमाणं सगद्गदैः । शोकविह्वलितस्त्रैणा-नुगतं मृतकं तदा । / 508 / / . अथापृच्छनिजान् कोऽय-मूचुस्ते देव! तादृशैः । यः सायं वीक्षितः सोऽय-मीदृक् राजाथ दध्यिवान् । / 509 / / दृष्टः कल्ये यः परिक्रीडमानः, सार्द्ध स्निग्धैः स्वस्य मित्रैः कलत्रैः । सोऽयं शोकानियतेऽद्य श्मशाने, ही संसारस्येन्द्रजालप्रपञ्चः । / 510 / / शालिनी अनित्यतेयं कपिकामिनीव, विश्वत्रयायुः फललुम्बिमेताम् । pakkAma'pakkAmapi निर्विचार-माच्छिद्य गच्छत्यतिचञ्चलत्वात् । / 511 / / उपजाति * अनङ्गदेवं शृङ्गारसाराङ्गं श्रेष्ठिनः सुतम् 1 टिप्पण्या 2.6-10 / / 1. नागानाम् 2 Ti0, सर्पाणाम् 10 Ti0 / / . च ma0 6-10 / / 00भिः समं 1 टिप्पण्याम्, 6-10 / / of0 1 / / 10मिह0 6-10 / / + 0t 1.2.5.8 / / .0त्मा mAnuSa0.1.2.5-10 / / 0 0zA 1 / / For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् अनित्यतायाः कृतमेव कार्य, विलोक्यते सा नु न दृश्यरूपा । शक्या न केनापि ततो निहन्तुं, शस्त्राधुपायैः शतशोऽपि कॢप्तैः । / 512 / / उपजातिः संसारकान्तारचरी विशस्त्रा-प्यनित्यता लुब्धकयोषिदेषा । भुक्तौ विहस्तं द्रविणोलुपानां, विश्वइणयूथं सहसा निहन्ति । / 513 / / उपजाति: अनित्यताकत्रिकया निहत्य, क्षुधाकराल किल कालरक्षः । अस्तोकलोकत्रयघस्मरत्वे-'प्याप्नोति तृप्तिं न कदापि चित्रम् । / 514 / / उपजातिः धातुत्रिलोकीतलकच्छभूमि, छिद्राटनी नित्यमनित्यतैत्य । काले विकालेऽपि विनाशयन्ती, रोढुं न शक्या नरदैत्यदेवैः । / 515 / / इन्द्रवज्रा कर्मावली चन्दनपूर्वगोधा, यावन्मनःसद्मनि रंरमीति । अनित्यतैरावतिकानिपात-स्तावद्भवेन्नैव विकर्मणः सः । / 516 / / . उपजातिः अनित्यभावनामेवं, भावयन्नपराजितः । प्रसादमाससाद स्वं, निर्विनो भववासतः । / 517 / / तत्रान्यदा स एवागात्, केवली तस्य पुण्यतः । , दृष्टः कुण्डपुरे योऽभूत्, प्रणतः पर्युपासितः । / 518 / / तं नत्वा धर्ममाकर्ण्य, प्रीतिमत्यास्तनूद्भवम् । पद्मं निवेश्य साम्राज्ये, प्रवव्राजापराजितः । / 519 / / अनुप्रियं प्रीतिमती च राज्ञी, सौ(स)रश्च सोमश्च सहोदरौ तौ । मन्त्री सुमित्रो विमलावबोधः, सर्वेऽपि चारित्रमथ प्रपन्नाः । / 520 / / उपजातिः कृत्वा तपांसि प्रसरद् यशांसि, प्राज्यानि सर्वेऽपि विपद्य सद्यः । सामानिका आरणदेवलोके, देवा बभूवुः सुहृदो मिथस्ते । / 521 / / उपजातिः नेमिप्रभोः पश्चमकः सषष्ठो-'पराजितप्रीतिमतीभवोऽयम् । निवेद्यते स्माऽनणुविस्मयाढ्यः, संवेगनिदरसानुविद्धः । / 522 / / उपजातिः । 1. धनरूपतृणानां भुक्तौ व्याकुलाम् 10 Ti0 / / 2. व्याकुल 2 Ti0 / / 3. तृणविशेष 2 Ti0 / / * 0ल: 6-10 / / . 0क्षाः 4 / / 0 A0 1 / / * 0किल घस्मरोऽयं चित्रं न तृप्तिं लभते कदाचित् 8.10 / / है भोज्यपीहाश्चर्य न तृप्तिं लभते कदापि 2, घस्मरोऽयं चित्रं न तृप्तिं लभते कदापि 6.7.9, / / 4. भक्षणशील 10 Ti0 / / + तदा प्रीतिमती राज्ञी, सूरसोमौ सहोदरौ । मन्त्री विमलबोधश्च, सर्वेऽपि जगृहुव्रतम् 2.6-10 / / . sau0 1 / / तत्वा तपांसि प्रचूराणि मृत्वा, सर्वेऽपि सामानिकदेवरूपाः । अथाऽभवन्नारणदेवलोके, परस्परं सौहक्शालिनस्ते 2, तत्वा तपांसि मृत्वाथ, सर्वे सामानिकाः सुराः । अभूवन्नारणे कल्पे, मिथः सौहार्दशालिन: 6-10 / / * अयं श्लोकः 610 प्रतिषु नास्ति । / For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् इदानीं सप्तम (भवः) आरभ्यते इहैवास्ति सुवृत्तश्री-जम्बूद्वीपो महीपवत् । समुद्रवाहिनीव्यूह-भूरिभूमीधरोद्धतः । / 523 / / तत्रास्ति भरतक्षेत्रं, नेत्रं धात्रीमृगीदृशः । सदा लोकमनोहारि, निमेषोन्मेषशालि च । / 524 / / कुरुदेशः श्रीनिवेशः, क्षीणक्लेशोऽस्ति तत्र च । यत्रोपर्युपरि ग्राम-ग्रामाः सन्ति पुरं पुरः । / 525 / / इहास्ति होस्तिनपुरं, यत्र हास्तिकवज्जनः । महादानो महाभोगः, सरलोनतवंशवान् । / 526 / / यत्रास्ति काञ्चनो वप्र-चन्द्रास्मकपिशीर्षकः । तुलयन्मेखलां मेरो-नक्षत्रावलिमालिनीम् । / 527 / / सन्दानयितुमालोलां, यलक्ष्मी किल वेघसा । श्रृङ्खलेवायसी चक्रे, परितः परिखामिषात् । / 528 / / योषिन्मुखशशिज्योत्स्ना-च्छुप्तेन्दुमणिसद्मजैः । सुधौधैर्यद्भुवो नित्यं, नदीमातृकतामधुः । / 529 / / श्रीषेणस्तत्र भूपालः, कराल: शत्रुभूभुजाम् । आश्चर्यं यत्प्रतापार्क-श्छद्यते नाम्बुदैरपि । / 530 / / भयं विभज्य निःशेषं, सर्वेषामपि भूभृताम् । दायं दायं स्वयं जज्ञे, निर्भयः सर्वथाऽपि यः । / 531 / / यत्प्रतापप्रदीपस्यो-परि न्यस्ते नभःश्रिया । शराव इव चन्द्रेऽभू-दङ्कव्याजात् दृगञ्जनम् । / 532 / / श्रीमती नाम तस्यासीद्, राज्ञी श्रीरिव देहिनी । त्रिं निर्वृत्तिमाप्नोति, भूमिस्थोऽपि यया नृपः । / 533 / / 1. पक्षे पटा च पडास 10 tti0| जम्बूद्वीपपक्षे-शोभायुक्तः सागरनदीसमूहानेकपर्वतोन्नतोऽस्ति । महीपपक्षे-लक्ष्मीसमन्वितः सरूप्यकसेनासमूहप्रभूतनृपोन्नतः । / * दुःषमसुषमादिभिः 4 टिप्पण्याम् 5 / / 2. कालभेदे 10 Ti0 / / . ग्रामाः रम्या: sa0 1 / / 3. ग्रामसमूहः । / 0 0मधोधो नगरं बभौ 2, 0मधोधो नगरं तथा 6-10 / / * ha0 5.8.10 / / 4. रौप्यपाषाणनिर्मितकाङ्गराः । / 2 सदा0 7-10 / / 5. शृङ्खलया बद्धम् । / + मुदायैयद्भु0 10, अयं मूलपाठ:10 टिप्पण्यामपि । / 6. नद्यम्बुजीविता 2 Ti0, नदीजलसम्पन्नव्रीहिपालिते दृशी, वा नदीमातेव पोषिका अस्याः 10 tti0॥ For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ 82 श्रीतिलकाचार्यविरचितटीकायुतम् शङ्खशुभ्रं पूर्णचन्द्रं, प्रविशन्तैमिवानने । स्वप्ने पश्यन्निशाशेषे, सान्यदा नृपवल्लभा । / 534 / / तयाख्याते प्रगे राजा, तज्ज्ञैर्निष्टङ्क्य शिष्टवान् । सोममूर्तिस्तमोध्वंसी, भावी देवि ! तवात्मजः । / 535 / / यत्रानङ्गोऽपि जेता तं, त्यक्त्वा रणमिवारणम् । अग्रेऽपराजित इति, पराभवभयादिव । / 536 / / कुले जयवति स्फीते, श्रीमतीकुक्षिमागमत् । प्रसवं कल्पवल्लीव, समयेऽसूत सा ततः । / 537 / / युग्मम् असौ समृद्धये भावी, दक्षिणावर्तशङ्खवत् । तैस्य राट् शङ्ख इत्याख्यां, कृत्वा जन्मोत्सवं ददौ । / 538 / / कलाग्रहणकाले च, कलाचार्यादुपाददे । न्यासीकृता इव कलाः, सपद्येवाखिला अपि । / 539 / / जीवो विमलबोधस्य, च्युत्वैकादशकल्पतः । श्रीषेणमन्त्रिणः सूनु-र्भवति स्म मतिप्रभः । / 540 / / सहजः सहवृद्धश्च, प्रकर्षं च परं गतः । संख शङ्खकुमारस्य, यौवनस्येव मन्मथः । / 541 / / सोऽतिक्रम्य क्रमाद् बाल्य-मारूढः प्रौढयौवनम् । उल्लन्ध्योदयशैलाग्रं, व्योममध्यमिवार्यमा । / 542 / / 4 अथान्यदा जानपदाः, पूत्कुर्वन्तः समाययुः । सुप्तां पृथ्वीपतेरुज्जा- गरयन्त इव क्रुधम् । / 543 / / व्यजिज्ञपन्नराधीश - मी ! त्वद्देशसीमनि । विशालशृङ्गेऽद्रौ चन्द्र-शिशिराख्यनवृते । / 544 / / 0न्तं निजा0 6-10 / / 1. निश्चित्य । / सत्कर्मविच्युतिकरं, प्रोज्झ्यारणमिवारणम् । अपराजित जीवोऽथ धर्मकर्मक्रियोज्वलः । 3-5 / / 2. आरणं देवलोकम् । / 0 शुद्धिमति 3-5 / / 3. कार्यफलम् 10 Ti0 / / शङ्खवद् दक्षिणावर्तः, समृद्ध्यै भा(र्भा 10) व्यसाविति 2.6-10 / / इति 3-5 / / + दत्तवांस्तस्य सोत्सवम् 3-5 / / स्निग्धः 6-10 / / 4. शङ्खः 3. Ti0 / / a0 6-10 / / * 0प्तं 9.10 / / 0न्तमिव 2 / / 4 0ख्या0 5-10 / / 00 10 / / For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् दुर्गेऽस्ति समरकेतुः, पल्लीशो दशकण्ठवत् । उपद्रवति नस्तस्माद्, रक्ष रक्षोन्तकारिवत् । / 545 / / त्रातुं तदैव तान् भूभृद्, यात्राभेरीमवादयत् । प्रणम्य प्राञ्जलिः शङ्खः, क्ष्माभृत्पादान् व्यजिज्ञपत् । / 546 / / स्वर्दन्तिन इवोरभ्रे, गरुत्मत इवालसे । देवपल्लीशमात्रेऽस्मिन्, कोऽयं स्वयमुपक्रमः । / 547 / / मयाप्येष प्रसादाद् वः, सत्वरं विग्रहीष्यते । प्रभाविकासोऽप्यर्कस्य, न तमांसि निहन्ति किम् ? / / 548 / / राज्ञा प्रैषि ततः शङ्ख-कुमारः सारसैनिकः । द्वित्रैरपि दिनैः प्राप, तस्य दुर्गस्य सन्निधिम् । / 549 / / ज्ञात्वा कुमारमायान्तं, मारवद्विश्वजित्वरम् । पल्लीशच्छद्मना त्यक्त्वा, दुर्गं गह्वरमाविशत् । / 550 / / तस्य स्वरूपं शङ्खोऽपि, caraiqhatvA न्ययोजयत् । तदुर्ग निजसेनान्यं, सेनान्यमिव sauja'sam । / 551 / / स्वयं पुनर्निलीयाऽस्था-निकुञ्ज निजसैन्ययुक् । छलं विना न गृह्यन्ते, उत्कटाश्चरटाः खलु । / 552 / / दुर्गप्रविष्टं विज्ञाय, शङ्खराजं कुतोऽपि सः । झगित्यागत्य तवारं, रुणद्धि स्मोत्तमर्णवत् । / 553 / / कुमारोऽथ समेत्याशु, वेष्टयामास तं बहिः । तस्यैकस्य रणोऽथाभू-दभितः सैन्ययुग्मतः । / 554 / / . स्कन्धे कुठारं कृत्वार्थ, परिधाय च कम्बलम् । कुमारं शरणीचक्रे, त्वद्दासोऽस्मीत्यवक् तदा । / 555 / / युद्धं निषेध्य शङ्खोऽथ, तं सर्वस्वमदण्डयत् । गृहीत्वा चार्पयत् तस्मा-लोप्नं यद्यस्य तस्य तत् । / 556 / / .00 2, di0 6 / / 1. मेषे 10 Ti0 / / 2. भूनागे 2.3. Ti0, अलसिया इति भाषा0 / / ni0 8.10 / / * धौ 1.2.10 / / * शाम्भवम् 2.5-10 / / 3. कार्तिकेयम् 2.10 Ti0 / / he orge 10 / / + ca 6-10 / / For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ 84 श्रीतिलकाचार्यविरचितटीकायुतम् तं सहादाय शङ्खोऽथ, वलितः स्वपुरं प्रति । आवासानन्तराले च, गृहीत्वा तत्रै तस्थिवान् । / 557 / / शय्यायां शयितो रात्रौ, शुश्राव करुणस्वरम् । स्वरं व्यञ्जनवत्तं स, उत्थायानुसरंस्ततः । / 558 / / तदानीमेव तत्रागाद्, दृष्ट्वा kAtyAya~nIM स्त्रियम् । अपृच्छत् किमरण्ये त्वं ?, किं वा रोदिषि ? साभ्यधात् । / 559 / / अङ्गेषु वत्स ! चम्पायां, जितारिनामभूपतिः । तस्य कीर्तिमती कान्ता, तद्भूः पुत्री यशोमती । / 560 / / अस्या रूपं कलौचित्य-मौदार्यं प्रियवादिता । सर्वेषामपि चैतेषां गुणानां मूर्ध्नि धर्मिता । / 561 / / पूर्णपात्रे फलमिव, तिलकं मण्डनेष्विव । प्रासादाग्रे कलशवत्, शास्त्राभ्यासे सुबोधवत् । / 562 / / युग्मम् सानुरूपगुणं कञ्चिद- पश्यन्ती वरं नरम् । श्रीषेणसुतशङ्खस्य, गुणान् श्रुत्वा विसिष्मिये । / 563 / / तमेवाथ पतीयन्ती, नामाप्यन्यस्य नाशृणोत् । तां ययाचेऽन्यदा दृष्ट्वा, खेचरो मणिशेखरः ॥564 / / अहार्षीत् तामनिच्छन्ती-मप्युद्वोढुं बलादौ । अहं त्वमुक्ततद्वाहु-र्धात्री तस्याः सहागमम् । / 565 / 1 मामुत्सृज्य बलादत्र, तामादायागमत् क्वचित् । तस्याः किं bhAvya'dhRtyeti, विलापो रोदनं च मे । / 566 / / सोऽवदन्माम्ब ! रोदीस्त्वं, दास्येऽहं तां विजित्य तम् द्रष्टुं विष्वग् भ्रमंस्तत्तां, कान्तां कान्तारमापतत् । / 567 / / तदा शङ्खकुमारस्या-'रण्येऽन्वेषयतः प्रियाम् । अभून्मित्रकरा श्लेषो, नेत्राम्भोजविकासकृत् । / 568 / / 0स्थित तत्र सः 2.6-10 / / 1. अर्धवृद्धा कषायवस्त्राऽथवेति 10 Ti0 / / 0 yi0 5 / / 0 0दभूः 1 / / * धर्मकर्मसु भाववत् 1 टिप्पण्याम्, 2.9., धर्मकर्मसुभाभवत् 6.8.10, धर्मकर्मसु लाभवत् 7 / / 5.7. / / 2. अत्यक्तद्-यशोमतीबाहुः । / + trA0 1.5 / 0va0 2 / / For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 1 गुप्तिष्विवौकस्सु निबध्य रात्रौ द्वाराणि रुद्धस्तिमिरैर्जनो यत् । रुषारुणस्तत्तरणिः कराग्रै-रुदेति तानि प्रमथन् प्रभाते । / 569 / / तमांसि निष्कन्ध समेतमुय, सूरं प्रतापाभिमुखं निरीक्ष्य । द्विजा उदात्तध्वनिभिः प्रभाते, आशीर्वचांसीव वदन्ति मोदात् । / 570 / / उपजातिः अन्तर्बहिश्चापि जनस्य रङ्गं, सर्वस्य कुर्वन् मृदुभिः करैः स्वैः । निघ्नंस्तमांसि क्षणदाचराणि, प्रभाकरो राम इवाभ्युदेति । / 571 / / उपजातिः प्रातर्विकसदम्भोज-मध्यबद्धालिनिर्गमात् । गुप्तीरमोचयन् मन्ये, दिनराजो नवोदितः । / 572 / / चण्डद्युतिकराघात- ताडितं खण्डशो गतम् । तमः काककुलव्याजाद्, दीनं रसदिवाऽऽरवैः । / 573 / / विशालशृङ्गशैलस्य, गह्वरे तामथैक्षत । विवाहार्थं च याचन्तं, खेचरं तत्पुरं स्थितम् । / 574 / / शङ्खं विना न भर्त्ता मे, भावी जन्मान्तरेऽपि हि । इत्युत्तरं ददानां तां श्रुत्वा शङ्खोऽप्यरज्यत । / 575 / / दृष्टस्ताभ्यां च शङ्खोऽपि, हृष्टास्यैव यशोमती । भूयो भवभवप्रेमा-नुभवः किमनुद्भवः । / 576 / / खेचरोऽप्याह तां भद्रे !, शङ्खोऽयं ते मनीषितः । तदेतं चूर्णयित्वा त्वां परिणेष्येऽधुना सुखम् । / 577 / / शङ्खस्तद्वाचमाकर्ण्य, तं साक्षेपमदोऽवदत् । , अरे! भव युधे सज्जः, परस्त्रीहृतिपातकिन् ! / / 578 / / . तौ द्वावप्यथ सामर्षी, महीचरनभश्च । युयुधातेतमां यद्वत्, केशवप्रतिकेशवौ । / 579 / / / कुमारो लघुहस्तत्त्वात्, तस्याच्छिद्य कराम्बुजात् । धनुर्यष्टिमुपादत्र्त्ते, शौर्यश्रियमिवाङ्गिनीम् । / 580 / / 0 विश्य 6-9 / / प्रथयन् 4 / / 0the0 2 / / नवोत्पन्नः 2 Ti0 / / + त्वा 5 / / 2. युद्धार्थम् । / 85 For Personal & Private Use Only उपजातिः 0201 / / 0श्वेवाऽथ तत्प्रिया 2.6-10 / / 1. 0ta0 2 / / 0 ते 8-10 / / Page #139 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् हृदि तस्य न्यधाद् बाणं, स्वामाक्रष्टुमिव प्रियाम् । तेन खेटेन तंत्रात्म-सङ्कल्पविधृतामपि । / 581 / / प्रहारमूर्च्छया तं च, पतितं पवनादिभिः । आश्वास्योत्थाप्य शङ्खोऽथ, युद्धाय पुनराह्वत । / 582 / / स ऊचे स्वामिवत्त्वं मे, तवाहं पत्तिमात्रवत् । त्वया जीवितदानेन, क्रीतोऽस्मि गुणशेवधे! / / 583 / / . तदा चाभ्याययुः खेटा, मणिशेखरसेवकाः । शङ्ख ज्ञात्वोपकर्तारं, नेमुस्तेऽपि स्वनाथवत् । / 584 / / दध्यौ यशोमती चित्ते, धन्याहं गुणरागिणी । दोनधर्मसमिद्विरो, यन्मे पतिरभूदयम् । / 585 / / ऊचेऽथ खेचरः शङ्ख, किं करोमि ? तव प्रियम् । सिद्धायतनयात्रार्थ-मस्माकमतिथिर्भव । / 586 / / शङ्खः स्वीकृत्य तस्योक्तं, शिबिरे प्रेष्य खेचरौ । / . प्रेषीत् प्रज्ञाप्य वृत्तं स्वं, तत्सर्वं हस्तिनापुरे । / 587 / / यशोमत्याश्च तां धात्री-मानाय्य खेचरैस्ततः । शङ्खो जगाम वैताढ्यं, धात्रीयशोमतीयुतः । / 588 / / सिद्धायतनचैत्यानि, ववन्दे तत्र भक्तितः । स्नात्रपूजादिकं चक्रे, यशोमत्या समं तदा । / 589 / / शङ्ख स्वे कनकपुरे, नीत्वाथ मणिशेखरः । मणिमौक्तिकवस्त्रादि-प्रभूतं प्राभृतं व्यधात् । / 590 / / यशोमतीशङ्खयुग्मं, शचीशचीशयुग्मवत् । खेचर्यः खेचराः सर्वे, कौतुकाद् द्रष्टुमैयरुः । / 591 / / तत्र शङ्खस्य रूपेण, विक्रमेण च रजिता । बहवः खेचरास्तस्मै, ददिरे निजपुत्रिकाः । / 592 / / 1. हृदि 10 Ti0 / / * तदैवा0 6-10 / / OM खेदात् 5 / / 2. दानधर्मयुधेषु वीरः 10 Ti0 / / 0 kha0 1.6-10 / / For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 87 शङ्खोऽभ्यधादिमां पूर्व, परिणीय यशोमतीम् । पश्चात् पुनर्भवत्पुत्रीः, परिणेष्याम्यमूरपि । / 593 / / सधात्रीकयशोमत्या-'न्वितं शङ्ख तथात्मजाम् । अधिरोप्य विमानेऽथ, चचाल मणिशेखरः । / 594 / / विद्याधरास्तथान्येऽपि, गृहीत्वा स्वस्वपुत्रिकाः । सार्धं शङ्खकुमारेण, चलन्ति स्म विमानगाः । / 595 / / उपचम्पं गताः सर्वे, जितारिर्वधितोऽग्रगैः । महत्या प्रतिपत्त्या तान्, सोऽथ प्रावेशयत् पुरि । / 596 / / हृष्टः शङ्खगुणैः शङ्ख-यशोमत्योः करग्रहम् । अचीकरज्जितारिः-गवाङ्मनसगोचरम् । / 597 / / अथ ताः खेचरानीताः, कन्याः शङ्खमुपायत । ततः सत्कृत्य निःशेषान्, खेचरान् विससर्ज तान् । / 598 / / कियतोऽपि दिनान् स्थित्वा, जितारिनगरे स्वयम् । तत्र श्रीवासुपूज्यार्चा, यशोमत्या सहार्चयत् । / 599 / / जितारिनृपमापृच्छय, भूरिसेनापरिच्छदः । हस्त्यश्वस्वर्णरत्नाद्यैः, खेचरप्राभृतीकृतैः । / 600 / / शङ्खश्चचाल कान्ताभि-यशोमत्यादिभिर्वृतः । गोपीभिरिव गोविन्द-स्ताराभिरिव चन्द्रमाः । / 601 / / युग्मम् स्वपुरं सत्वरं प्राप्तो, जनकेनाभिनन्दितः । 'पुरे प्राविशदेकोऽपि, पौराणां मानसेषु च । / 602 / / ... तौ सोमसूरौ प्राग्जन्म-बान्धवावारणाच्युतौ । यशोधरगुणधरौ, सञ्जातावनुजौ पुनः । / 603 / / राज्यं वितीर्य शङ्खस्य, श्रीषेणः क्षितिपोऽन्यदा । गुणन्धरगुरोः पार्श्वे, व्रतसाम्राज्यमग्रहीत् । / 604 / / - हृष्टः शङ्खयशोमत्योः, करग्रहमहोत्सवम् 6-10 / / 1. प्रतिमा 2 Ti0 / / For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ 1516 17 श्रीतिलकाचार्यविरचितटीकायुतम् गुरूपदिष्टां श्रीषेणः, शङ्खस्तेनापितां पुनः । दधानौ द्वावपि प्रीति, पालयामासतुः क्षमाम् । / 605 / / स तपःपरशूत्खात- कर्मशाखी महाऋषिः । सम्प्राप्तकेवलज्ञान-निधिः स्वपुरमागमत् । / 606 / / नत्वा तं भक्तितः शङ्खः, श्रुत्वा तद्धर्मदेशनाम् । अपृच्छन् मे यशोमत्यां, कथं प्रेमाधिकं प्रभो ! / / 607 / / आख्यन्नवभवाबन्धं, केवली तन्निबन्धनम् । पुण्डरीकं यशोमत्याः, सुतं न्यस्य निजे पदे । / 608 / / तृत्पाधै व्रत्यभूत् शङ्खः, सभ्रातृसचिवप्रियः । / निरतीचारचारित्र-पवित्रीकृतभूतलः । / 609 / / भक्त्याऽर्हत्सिद्धवृद्ध-प्रवचनसुतपः-सूरिभूरिश्रुतानां, वैयावृत्यात् समाधेः, क्षणलवविनय-त्यागसम्यक्त्वशीलैः । नित्यं ज्ञानोपयोगा-दभिनवपठनात्, शासनोद्भावनेनाऽवश्यं कार्यस्तपोभिः, श्रुतबहुमतित-स्तीर्थकृत् कर्मबद्धा । / 610 / / सन्दानतिकम्, स्रग्धरा पादपोपगमं कृत्वा, गतवानपराजितम् । भ्रातरौ दयिता मन्त्री, तेऽपि तत्र तमन्वगुः । / 611 / / सम्प्राप्तुकामावभयं महोदयम्, विश्वासयन्तौ किल मोहभूपतिम् । कुर्माष्टकप्राहरिकैः समन्विता-वगच्छतां तौ गतिमुत्तरोत्तराम् । / 612 / / उपजाति: निवेदितौ द्वाविह सप्तमाष्टमौ, श्रीनेमिनाथस्य जगत्प्रभोर्भवौ । व्याख्यायमानं नवमं भवं जनाः, शृण्वन्त्वमुं साम्प्रतमेकचेतसः । / 13 / / उपजाति: * श्रीषेणः पालयामास, गुरुदत्तामसौ क्षमाम् । शङ्खोऽपि पालयामास जनकेनार्पितां क्षमाम् । 6-10 / / 1. श्रीषेणपक्षे-क्षान्तिम्, शङ्खपक्षे-पथ्वीम् । / . 0कन्दो 2.6-10 / / - vi0 6.8-10 / / * अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृत्कर्महेतुभिः ( चार्जयत् 6-10 / / ) 2.6-10 / / है अयं श्लोकः 6-10 प्रतिषु नास्ति । / 2. तपस्वि 3 Ti0 / / + शश्वज्ज्ञानोपयोगात् स्थिरविनयतपस्त्यागसम्यक्त्वशीलैः । वैयावृत्या समाधेः प्रवचनमहिमावश्यकापूर्वसंवित्, पाठैः सिद्धान्तभक्त्या व्यरचयदिमकैस्तीर्थकृतामका । / ॥1yo0 1 / / 3. तदाख्यदेवलोकम् । / / अयं श्लोकः 6-10 प्रतिषु नास्ति । / For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् जम्बूद्वीप इति द्वीपः, पोतवल्लवणोदधौ । / कूपस्तम्भो यत्र मेरु-फ्रेमगङ्गासितः पटः । / 614 / / तत्रास्ति भरतक्षेत्रं, बहुधान्यमनोहरम् । आश्चर्यं खात्रपातोऽस्मि-निर्दीनं च न कुत्रचित् । / 615 / / पुरी तत्राऽस्ति मथुरा, यत्प्रसादावलोनकनात् । विमानान्यप्यमानानि, हिये वादृश्यतामगुः । / 616 / / कोटिध्वजविराजीनि यत्र सौधानि रेजिरे । रङ्गद्गङ्गौघसंसङ्ग-शृङ्गारिहिमशृङ्गिवत् । / 617 / / यत्र प्रवालशालीनि, स्वर्णश्रीसुन्दराणि च । परस्परोपमेयानि, गृहाणि च वनानि च । / 618 / / प्राकारः शिखरी यत्र, प्रोल्लसत्कपिशीर्षकः । परैरभेद्यः कटकैः, खेलद्विद्याधरीजनः । / 19 / / हरिवंशशिरोरत्नं, यदुस्तत्राभवन्नृपः । यतो यादवा इत्याख्यां, लेभिरे हरिवंशजाः । / 620 / / येन राजन्वती पृथ्वी, विदधे न्यायशालिना । ज्योतिष्मती निरभ्रेण मृगाङ्केणेव यामिनी । / 621 / / सूरस्तस्यात्मभूमैत्रा-म्भोजकोशविकाशदः । वैरिकैरवसङ्कोच-कारी सूर इवापरः । / 622 / / तस्याभूतां सूतौ शौरि-सुधी(वी)रौ वीरपुङ्गवौ । पुष्पदन्ताविवात्मीय-कुलप्रद्योतकारको । / 623 / / . राज्यं ज्येष्ठाय पुत्राय, यौवराज्यं कनीयसे । दत्वा सूरः स्वयं भेजे, शिवसाम्राज्यदं व्रतम् । / 624 / / शौरिः सुवीरवीराय, राज्यं सम्पाद्य पैतृकम् । स्वयं कुशार्तदेशेषु, न्यस्य शौर्यपुर स्थितः । / 625 / / .0णौ 1 / / 1. कचवरादिखात्र 9 Ti0 / / 2. निन्दयू~-लणवू इति भाषा0 / / 3. नृत्यत् 10 Ti0 / / 4. शोभमान0 / / 5. नागकेसर वा धर्तुरो 10 Ti0 / / 6. पर्वतः वा वृक्षः 10 Ti0 / / 7. वप्रपक्षे-काङ्गरा, वृक्षपक्षेवानराग्रभागः । / 8. चन्द्रविकासिकमल0 / / 9. सूर्यः । / 10. शशिभास्करौ 2 Ti0 / / 0 tri0 2 / / For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ 90 श्रीतिलकाचार्यविरचितटीकायुतम् शौरेरन्धकवृष्ण्याख्यः, पुत्रः सुत्रामविक्रमः । सुवीरस्याभवद् भोज - वृष्णिरुष्णांशुसप्रभः । / 626 / / शौरिरन्धकवृष्णि स्वे, राज्ये विन्यस्य नन्दनम् । सुप्रतिष्ठगुरोर्मूले, व्रतमादाय निर्वृतः । / 627 / / सौवीरेर्भोजवृष्णेस्तु, मथुरां शासतः पुरीम् । उग्रसेनस्तनूजोऽभू-ज्जन्मभूमिरिवौजसः । / 628 / / सूनवोऽन्धकवृष्णेस्तु, समुद्राकुक्षिसम्भवाः । दशार्हाख्या दशाप्यासन्, दिक्पाला इव ते मी । / 629 / / आद्यः समुद्रविजयो - 'क्षोभ्यः स्तिमितश्च सागरो हिमवान् । अचलो धरणः पुरण, इतोऽभिचन्द्रश्च वसुदेवः । / 630 / / आर्या कुन्ती मद्री च जज्ञाते, पुत्र्यौ तदनुजे पुनः । कुन्तीं पौण्डुरुपायंस्त दमघोषश्च मद्रिकाम् । / 631 / / अन्यदाऽन्धकवृष्णिश्च सुप्रतिष्ठाभिधं मुनिम् । , अवधिज्ञानिनं नत्वा, प्राञ्जलिः पृष्टवानिदम् । / 632 / / सूनुर्मे दशमः स्वामिन्!, वसुदेवः सुदेववत् । रूपवान् सुभगस्त्यागी, कलावान् विक्रमी च किम् । / 633 / / अथाख्यत् सुप्रतिष्ठषि-देशोऽस्ति मगधाभिधः । नन्दिग्राम इति ग्राम - स्तत्र ग्रामशिरोमणिः । / 634 / / एकस्तत्राभवद् विप्रो, दारिद्र्यैकनिकेतनम् । सर्वात्मनानुरूपाभूद्, भार्या तस्य च सुमिला नन्दिषेणस्तयोः पुत्रः, कुतीर्थीव कुदर्शनः । स्थालीबुध्नमिव श्यामः, पिञ्जराक्षो बिडालवत् । / 636 / / पार्वतीपुत्रवलम्बोदरो दन्तीव दन्तुरः । लम्बोष्ठः करभ इव, कैपिवत्सूर्पकर्णकः । / 637 / / 1. इन्द्र0 / / 2. सौवीरेय 10 Ti0 / / 3. शक्तेः । / 0hA0 6-10 / / pa0 1.2.5 10 / / 005 / / + ta0 6-9 / / च 8-10 / / 0 शितम् 5 / / 4. 0तलम् । / * 0ञ्जाराख्यः 6, 0ञ्जराख्यः 8 / / 5. hastivat / / For Personal & Private Use Only / / 635 / / Page #144 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् चिंपिटस्थपुटघ्राणः, कुष्टरोगाभिभूतवत् । त्रिकोणमौलिस्त्रिकवत्, कुरूपाणां निदर्शनम् । / 638 / / तस्य बालकभावेऽपि, विपन्नौ पितरौ ततः । जिजीव भिक्षाचरवद्, दीनवृत्त्या कथञ्चन । / 639 / / कियत्यपि गते काले, स्वीकृतो मातुलेन सः । तिष्ठस्तत्र स कर्माणि, कुर्वन्नौच्यत कैश्चन । / 640 / / मुधा किं कर्मकरवत्, कुरुषे कर्म दुर्मते! / अथोन्मनायमानं तं, ज्ञात्वा मातुल ऊचिवान् । / 641 / / अनभिज्ञोऽसि मुग्धस्त्वं, परोक्तैर्भद्र! मा मुहः । उत्रिपुट्याः प्रजायन्ते, पातनायैव मूषकाः । / 642 / / ततस्त्वमिह विश्वस्त-स्तिष्ठ वत्स! स्वगेहवत् । समये परिणाय्य त्वां, करिष्ये गृहमेधिनम् । / 643 / / पुत्र्यस्तिष्ठन्ति मे सप्त, तत्र प्राप्तवरां सतीम् । तुभ्यमाद्यां प्रदास्यामि, चिन्तां कामपि मा कृथाः । / 644 / / स कर्मकरवत्प्रौढः, सानुकूलमनास्ततः । samagrANya'pi कर्माणि, मातुलस्य गृहेऽकरोत् । / 645 / / मातुलस्य तनूजाथ, प्रथमा प्राप यौवनम् । नन्दिषेणस्य दास्यन्ति, मामित्याकर्ण्य चावदत् । / 646 / / कुरूपो दुर्भगश्चासौ, यदि मां परिणेष्यति । असन्देहं विपत्स्येऽहं, कूपपातादिभिस्तदा । / 647 / / नन्दिषेणोऽप्यदः श्रुत्वा, वचस्तप्तत्रपूपमम् । विलक्षस्तत्क्षणाजज्ञे, शाखास्रस्तप्लवङ्गवत् । / 648 / / / मातुलस्तमथावादी-दधृतिं हन्त! मा कृथाः । द्वितीयां ते सुतां दास्ये, स्थिराणां श्रीभवेत् खलु । / 649 / / भणिता समये सापि, वाञ्छति स्म न तं पतिम् । सकर्णः कोऽपि किं जीवः, स्पृहयेन्नरकं क्वचित् ? / / 650 / / * मनस्यधृतिमाधत्त, प्रलम्बच्युतवत्कपिः 2.6-10, अयं मूल पाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ 92 श्रीतिलकाचार्यविरचितटीकायुतम् एवं शेषाभिरप्येष, सर्वोभिः प्रत्यषिध्यत । गतानुगतिको लोकः, प्रायेण भवतीह यत् । / 651 / / नासापुटं मोटयन्त्यः, स्वसौभाग्येन गर्विताः । दृष्ट्वा ग्रामतरुण्यस्तं, न्यष्ठीवन्नपरा अपि । / 652 / / अहो नास्य समः कोऽपि, विद्यते नरशेखरः । इत्याद्युपहसद्भिश्च, स ग्राम्यैरप्यखेद्यत । / 653 / / मातुलः पुनरूचे तं, याचिष्ये तेऽन्यतः सुताम् । उपानत्पादमानेन, धीरो भव भविष्यति । / 654 ॥ तदनाकर्ण्य दध्यौ स, नन्दिषेणोऽतिखेदभाक् । धिग् मां कुरूपं दौर्भाग्य-विषकूपं विलक्षणम् । / 655 / / योऽहं मातुलपुत्रीभिरप्येताभिर्न वाञ्छितः । तदेतं मार्मचक्षुष्यं, वाञ्छिष्यन्त्यपराः कथम् ? / / 656 / / ततो वैराग्यमापन्नो ऽननुज्ञाप्यैव मातुलम् । निर्गत्य नन्दिषेणोऽगात्, पुरं रत्नपुराह्वयम् । / 6573) - विलोक्य निखिलान लोका- ललतो ललनाजनैः । स तत्र चित्रालङ्कारान्, सुरीवृन्दैः सुरानिव । / 658 / / निनिन्द स्वं विशेषेण, नन्दिषेणस्ततो यथा । दुःखसंवेदनायैर्वै, विधिर्मां विदधे ध्रुवम् । / 659 / / युग्मम् सम्भावयति मां कापि, दृशापि युवतिर्न यत् । दौर्भाग्यं मयि तत्सर्व, जाने धात्रास्ति पिण्डितम् ॥660॥ तत्किं मे जीवितव्येन ?, मृत्युरेवाधुना वरम् । इति ध्यात्वा जगामासौ, वनमुद्वं धनेच्छया । / 661 / / तत्रैकत्र लतागेहे, सुस्थितं सान्वयाभिधम् । मुनिं सोऽतीन्द्रियज्ञानं, धर्ममूर्तमिवैक्षत । / 662 / / 0र्व्वतः 6.8-10 / / 1. तिरश्चक्रुः । / 2. अप्रियदर्शनम् 10 Ti0 / / 50कान्, lA0 10 / / 0 0 8 / / vye0 4 / / 3. श्रेष्ठम् । / / धर्ममूर्ति0 1.6.8-10 / / For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् सानन्दस्तं ववन्दे च, नन्दिषेणोऽथ भक्तितः । ज्ञात्वा तदाशयं ज्ञाना-तिशयान्मुनिरब्रवीत् । / 663 / / भद्र! सञ्चिनु भद्राणि, मा कृथाः साहसं वृथा । जीवेन सह कर्माणि, यान्त्यन्यत्रापि यद्भवे । / 664 / / त्वमेवं मन्यसे यन्मे, दौर्भाग्यादिकमीदृशम् । पक्षीवोन्मूलितं वृक्षं, परित्यक्ष्यति मां मृतम् । / 665 / / कर्मेदम भूतं वा, तपोभिर्वातिदुस्तपैः । क्षपितं भस्मसात्कृत्य, याति नैवान्यथा पुनः । / 666 / / ततस्तत्र मुनिस्तस्य, कृत्वा सद्धर्मदेशनाम् । प्रतिबोध्य ददौ दीक्षां, कर्मकक्षदवार्चिषम् । / 667 / / ततोऽधिगतसूत्रार्थः, सत्संवेगतरङ्गितः । त्रिगुप्तः पञ्चसमितः, साध्वाचारकतत्परः । / 668 / / प्रवर्धमानवैराग्यः, प्रोल्लसद्भाग्यसञ्चयः । स्वशरीरनिराकाङ्क्ष-स्तपःपङ्कजषट्पदः । / 669 / / गच्छवासमुरीकृत्य, सिद्धिवासकृतस्पृहः । जग्राहाभिग्रहं साधु-वैयावृत्यविधौ सुधीः । / 670 / / त्रिभिर्विशेषकम् अविश्रान्तस्ततश्चक्रे, वैयावृत्यं स साधुषु । नित्यं पानान्नभैषज्य-वपुर्विश्रामणादिकम् । / 671 / / तपः षष्ठादिषण्मासी-पर्यन्तं च सदैव सः । तपस्यति स्म शुद्धात्मा, सन्तोषामृतनिर्वृतः । / 672 / / वैयावृत्येन तेनाथ, तपोभिस्तैश्च तादृशैः । नन्दिषेणस्ततः साधुः, प्रसिद्धि प्राप सर्वगाम् । / 673 / / अन्यदावधिना पश्यन्, भरतं शक्रदेवराट् । नन्दिषेणमुनीन्द्रस्य, वैयावृत्येन विस्मितः । / 674 / / 001 / / . 00 1.5 / / 0 00 5 / / त्याय नित्यशः 6-10 / / है कष्टा0 2 / / + mi0 10, / अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् कृत्यचित्तं नमस्कृत्य, मौलीकृत्य कराम्बुजम् । मध्येसभं स देवेद्रः, शश्लाधे धूनयन् शिरः । / 675 / / अहो मुनिर्नन्दिषेणो, वैयावृत्यकृतोद्यमः । महासत्त्वः स्मरत्त्वः, क्षोभ्यते नामरैरपि । / 676 / / अश्रद्दधानः शक्रस्य, कोऽपि तद्वचनं: सुरः । आगात् ततः परीक्षार्थं, नन्दिषेणमहामुनेः । / 677 / / . सोऽथारण्ये विकृत्यैक-मतीसारकिणं मुनिम् । द्वितीयमुनिरूपेण, साधूपाश्रयमाययौ । / 678 / / उच्चैर्ललाटपट्टाध्या-रोपितेक्षणगोलकः । दुर्दर्शनो जजल्पैवं, नन्दिषेणः क्व स क्व सः ? / / 679 / / नन्दिषेणमुनीन्द्रस्तु, तदा षष्ठस्य पारणे । / बुभुक्षुक्त्तवक्त्रोऽस्ति, गृहीत्वा कवलं करे । / 680 / / चित्तार्गलितचारित्र-कुम्भिनो भोगपिण्डवत् । , बुभुक्षापक्षिणीत्रास-हेतोओलमिवाथवा । / 681 / / युग्मम् विलोक्य तादृशं तं च, प्रोवाच परुषाक्षरम् । अरे! त्वं नन्दिषेणोऽसि, त्वं वैयावृत्यकारकः । / 682 / / गृहीत्वाभिग्रहममुं, त्वमौदोरिकखादकः । भृत्वाहारकवत्पात्र-मुपाविष्टोऽसि खादितुम् । / 683 / / अगृद्धो भोजने जल्पन्, मिथ्या दुःकृतमस्त्विति । नन्दिषेणोऽपि सम्भ्रान्त-स्त्यक्त्वा कवलमुत्थितः । / 684 / / सुधामधुरगीः साधु, तमूचे कार्यमादिश । आसीनो भोजनायाऽह-मविदस्ते प्रयोजनम् । / 685 / / * कृतकृत्यं 6-10 / / * 0त्ये 2 / / 0 स्फु0 5 / / a0 7.9.10 / / 3 0प: 10 / / + 0dhA0 6., 0dho0 8-10, अयं मूलपाठः 10 टिप्पण्यामपि । / . 0श्च 2.6-10 / / 1. चित्तमें रोकवा हाथीकां [मनोऽङ्कशितसंयमहस्तिनः] 10 Ti0 / / 0 मिमं 8 / / 2. उदरमात्रपूर्णापक्षकः 10 Ti0 / / * हीरं 6.9., 0hI0 8.10 अयं मूलपाठः 10 टिप्पण्यामपि । / 3. ग्रास 10 टि । / . 0धुः 5 / / For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् -सोऽवदद् बहिरस्त्येकः, साधुर्लानोऽतिसारकी । वैयावृत्यकराभावात्, पिपासार्तो मरिष्यति । / 686 / / नन्दिषेणोऽवदद् भद्र!, त्वं मे दर्शय तं मुनिम् । येनाहं प्रतिजागमिं, पथ्यौषधचिकित्सकैः । / 687 / / सद्मसद्माऽनुप्रवेशं से ततोऽशोधयत् पयः । अनेषणां सुरोऽकार्षीत्, मुनिं चालयितुं स तम् । / 688 / / तत्क्रियाविस्मयव्यग्रे, सुरे शुद्धाम्बु सोऽग्रहीत् । सपद्येव गतस्तस्य, साधोग्लनस्य सन्निधौ । / 689 / / अथाचुक्रोश साधुस्त-महमीदृग्दशोऽस्मि भोः ! / त्वं च भोजनगृद्धोऽसि, ग्लानचिन्तापि नास्ति ते । / 690 / / यथा यथोच्यसे वैयावृत्यकृत्त्वमभिग्रही । 3 तोषात् तथा तथोच्छूनः, किन्तु सम्पत्स्यसे मुने । / / 691 / / वैयावृत्य मकुर्वंस्त्वं, कुर्वतोऽन्यान्निषेध्य च । गृहीत्वाभिग्रहं ग्लान-गलके त्वमुपाविशः । / 692 / / अन्तःक्षुत्तापतप्तोऽपि तद्वाक्यैरप्यरुन्तुदैः । सोऽजातविक्रियः साधुः कदाप्यस्पृष्टवत्क्रुधा । / 693 / / अतिप्रसन्न एवोचे, तं ग्लानं सुकुमारगीः । भोः ! क्षमस्वापराधं मे, त्वां करोम्येष नीरुजम् । / 694 / / युग्मम् इत्युक्त्वा क्षालयित्वा तं, पाययित्वा च तत्पयः धृत्वा बाहू बभाषे च, वसतावेहि सम्प्रति । / 695 / / सोऽवदत् कुपितः सद्यो, धिक् त्वां मुण्ड ! निरक्षर ! / क्षामदेहमिमं मां त्व-मिदृक्षं प्रेक्षसे न किम् ? / / 696 / / तं निधाय ततः स्कन्धे, नन्दिषेणोऽचलन् मुनिः । जल्पन् मा म धुनीहीति, सोऽप्याक्रोशत् पदे पदे । / 697 / / 1. सेवां करोमि । / 2. नन्दिषेणः । / 3. उन्नतः 10 Ti0 / / पुनः 2 / / 4. मर्मपीडकैः । / 50वान् kru0 5 / / त्वं 2.5. / / mA5 / / 95 For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ 96 श्रीतिलकाचार्यविरचितटीकायुतम् यातस्तस्याथ यत्नेन, स्कन्धारूढः सुव्रती । मुमोचातीव दुर्गन्धां, विष्ठां स्फोटितनासिकाम् । / 698 / / ऊचे च प्रचलन्तं तं, वेगघातं करोषि मे । AH ! किं मां दुष्टशैक्ष! त्वं, मारयिष्यसि रोगिणम् । / 699 / / नन्दिषेणः पुरीषेण, लिप्यमानोऽपि शुद्धधीः । जुगुप्सते स्म तं नैव, वपुस्तत्त्वं विभावयन् । / 700 / / तदुर्वचांस्यपि श्रुत्वा, विषादपि कटूनि सः । दध्यौ रोगग्रहार्तोऽयं, यत्किञ्चन विभाषते । / 701 / / पुनस्तद्दुःखदुःखार्त्तः, कारुण्यरससागरः । व्यंचिन्तयन्नन्दिषेणः, कथं नीरुग्भवेदयम् ? / / 702 / / इत्थं शुद्धाभिसन्धितं, दृष्ट्वा कष्टे महत्यपि । जात्यैऽजाम्बूनदमिव, प्राप्तरेखं कष । / 703 / / सत्त्वेन रञ्जितस्तस्य, संहृत्याशुचिपुद्गलान् । सौगन्ध्याकृष्टरोलम्बां, पुष्पवृष्टिं सुरोऽमुचत् । / 704 / / विमुच्य मुनिवेषं च, पुरोभूय स्वरूपभाक् । प्रदक्षिणात्रयं दत्वा, नत्वा च स्माह तं तदा । / 705 / / शक्रश्चक्रे तव श्लाघा-मसहिष्णुश्च तामहम् । भोक्तुमेतावन्ती वेला-मन्तरायं व्यधां मुने! / / 706 / / परं श्लाघातिगः साधो !, वैयावृत्योद्यमस्तव । ततो धन्यैः कृतार्थस्त्वं, सुलब्धं नरजन्म ते । / 707 / / औगः क्षमस्व मे स्वामिन् !, क्षमामय! तपोमय! / वरं वृणु महासत्त्व!, पुण्यार्थं मम किञ्चन । / 708 / / साधुरूचे मया लेभे, जिनधमोऽतिदुर्लभः । एतावतैव पर्याप्तं, नार्थो मेऽन्येन केनचित् । / 709 / / ततो निस्पृहभावेन, प्रीतस्तस्य विशेषतः । जगाम त्रिदिवं देव-स्तद्गुणस्तुतितत्परः । / 710 / / * vi0 2 / / 1. शुद्धप्रतिज्ञावन्तम् । / 7 0त्यं jA0 1.3, 0त्यं0 4.9 / / 2. भ्रमरा 10 Ti0 / / 0 0nya0 2 / / 3. अपराधम् । / For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् नन्दिषेणमुनीन्द्रोऽपि ययौ निजमुपाश्रयम् । , पृष्टश्च कथयामास, स साधूनां यथातथम् । / 711 / / ततः संयमयोगैः स्वं, तस्य भावयतः सदा । वैयावृत्यकरस्यागाद्, द्वादशाब्दसहस्रिका । / 712 / / ततो गृहीतानशनः सोऽप्यन्ते मुनिसत्तमः । निदानं विदधाति स्म, स्मृत्वा दौर्भाग्यकर्म तत् । / 713 / / चेत्तपोनियमब्रह्म-चर्याणामस्ति मे फलम् । स्यां प्रेत्य रूपवानाढ्यः, सर्वस्त्रीवल्लभस्ततः । / 714 / / एवं निदानमाधाय, साधुः सञ्जायते स्म सः । महाशुक्राभिधे स्वर्गे, शक्रसामानिकः सुरः । / 715 / / नन्दिषेणस्ततश्च्युत्वा त्वदीयस्तनयोऽभवत् । रूप-लावण्य-सौन्दर्यै-मूर्तिमानिव मन्मथः । / 716 / / किमुच्यतेऽस्य सौभाग्य-सौरभं यदजायत । जगत्त्रयेऽपि नान्यत्र, तस्यास्ते वेर्णिकापि हि । / 717 / / ततः समुद्रविजयं, राज्ये न्यस्यादिमं सुतम् । प्रव्रज्य सुप्रतिष्ठान्ते-'न्धकवृष्णिः शिवं ययौ । / 718 / / भोजवृष्णिः प्रवव्राज, मथुरायामथो नृपः । उग्रसेनोऽभवत्तस्य, पट्टराज्ञी तु धारिणी । / 719 / / तत्रास्ते तापसः शैल-कन्दरे मास । मासान्तेऽप्याद्यगेहाप्त-मेव भुङ्क्तेऽन्यथा न तु । / 720 / / अभुक्तोऽपि पुनर्मासं, क्षिपत्येवमभिग्रही । 4 अन्येद्युस्तं बहिर्गच्छन्, भौतं प्रेक्ष्योग्रसेनराट् । / 721 / / पारणाय निमन्त्र्यागा-दन्वागात्तपसोऽपि सः । प्रस्तावोऽभून्न तद्भुक्त्यै, अभुक्त्वागाद्देरीं पुनः । / 722 / / 1. आत्मानम् 10 Ti0 / / 0क्रः 2 / / 0भूत्तदा 2.6-10 / / 0भूद् 2.6 10. / / 2. अद्भुतम् । / 3. सुप्रतिष्ठाचार्यसमीपे । / 0नः 5 / / 4. तापसम् । / दान्तं 4 / / 0nva0 6-10 / / 5. कन्दराम् । / 97 For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ 22 श्रीतिलकाचार्यविरचितटीकायुतम् पुनर्मासोपवासेच्छा, ज्ञाते भूयोऽपि भूभुजा । क्षमयित्वामन्त्रितोऽसौ, भुक्तिस्तत्रापि नाभवत् । / 723 / / एवं तृतीयवेलाया-मप्यकुप्यत् ततो मुनिः । स्यामितस्तपसोऽमुष्य, वधायेति निदानवान् । / 724 / / विपद्याऽनशनादुग्र-सेनभार्योदरेऽभवत् । गर्भानुभावाज्जातोऽस्याः, पतिमांसाददोहदः । / 725 / / ह्रिया नाख्यत् कृशीभूता, पत्यावत्यादृतेऽब्रवीत् । ध्वान्तस्थस्योदरे राज्ञो, मुक्त्वामात्याः शशामिषम् । / 726 / / . छेदं छेदं ददुर्देव्याः, सम्पूर्णो दोहदस्ततः । दध्यौ पत्यौ मृते किं मे, जीवितेन सुतेन वा ? / / 727 / / युग्मम् मुमूर्षं तामथाऽवोचन्, मन्त्रिणो मा मृथा वृथा । दिनैस्त्रिचतुरैर्जीवन्, देवस्ते दर्शयिष्यते । / 728 / / स्वस्थीभूता च सा दृष्ट्वा, नृपं वर्धापनं व्यधात् । दिवसेष्वथ पूर्णेषु, भैद्रायां मूलगे विधौ । / 729 / / पौष कृष्णचतुर्दश्यां, देव्यसूत सुतं निशि । दोहदेनापि स ज्ञातः, पितृवैरीति धारिणी । / 730 / / दास्या नामाङ्कमुद्राल-ङ्कृतं पुत्रं सपत्रिकम् । प्रक्षिप्य कांस्यपेटायां, यमुनायामवाहयत् । / 731 / / राज्ञी राज्ञे शशंसेति, देव! जातो मृतः सुतः । पेटा नद्यां तरन्तीव, गता सौर्यपुरान्तिके । / 732 / / 4 सुभद्रः प्रातरायातः, शौचार्थं रसविक्रयी । अद्राक्षीत् कांस्यपेटां तां, बहिः कृष्ट्वोदघाटयत् । / 733 / / 3 * 0क्रुध्य0 1 पाठां । / 1. भवेयम् । / 2. मांसभक्षण0 / / 0ti0 1.3-5.10 टिप्पण. / / 0 0 दौहृदः 7.9.10 / / 3. तं मृतं ज्ञात्वा 10 Ti0 / / 4. भर्तरि । / su0 1.7-10 / / + 0Sva0 2 / / 5. ज्योतिःशास्त्रप्रसिद्धविष्ट्याख्यसप्तमकरणे । / 6. मूलनक्षत्रगते चन्द्रे । / निशि क्रमम् 8 / / saM0 2.5.6. / / * मुद्राभ्यामलङ्कृतमिति ज्ञेयं त्रिषष्ट्यां वक्ष्यमाणत्वात्-राजस्वनामाङ्कमुद्राद्वययुक्तां सपत्रिकाम् (8.2.70) / / * 0ज्ञि 6-10 / / 4 समुद्रः 1 - 3.6.8-10, प्रातः शौचार्थमायातः, सुभद्रो रसवाणिजः (tri0 8.2.172 ) सुभद्र इत्युक्तत्वादयं पाठो युक्तः । / For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * सुवर्णपुरुषमिव, तदन्तर्बालमैक्षत । बालस्वरूपाविःकत्री, पत्रिका द्वे च मुद्रिके । / 734 / / वणिक् तत्सर्वमानीय, नद्या दत्तमिवालये । निन्दोः पत्याः सुतत्वेना-ःयत् तं बालकं मुदा । / 735 / / कंस इत्यभिधां दत्वा, महोत्सवपुरःसरम् । निन्यतुर्दंपती तौ तं, वृद्धिमौरसपुत्रवत् । / 736 / / वर्द्धमानः स डिम्भेषु, रओण्टिकुट्टनपिट्टनैः । आनाययत्युपालम्भान्, लम्भनानीव तद्गृहे । / 737 / / मा नः कार्षीदयं कश्चि-दयं तद्ददशाब्दकः । अर्पितो वसुदेवस्य, कालाक्षरितवत्कृतः । / 738 / / सार्द्ध श्रीवसुदेवेन, कलाः कलयति स्म सः । क्रीडति स्म च तेनैव, सार्द्ध तस्यातिवल्लभः । / 739 / / एकावासगतौ नित्यं, परस्परावियोगिनौ । तावेकपुरुषाधारी, कान्तभीमगुणाविव । / 740 / / एकाम्भोधिस्थपीयूष-कालकूटाविवोत्कटौ । मत्यकक्षेत्रवास्तव्या-विव तेजस्तमोभरौ । / 741 / / इतो लक्ष्मीगृहं राज-गृहं पत्तनमब्जवत् । सहस्रदलसंशोभि, तञ्चित्रं यदकण्टकम् । / 742 / / यल्लोकैः स्थापिता नव्याः, कङ्कणेषु ग्रहा नव । . सर्वदा सौख्यदास्ते स्युः, परे चानियताः पुनः । / 743 / / सर्वार्थसिद्धिसौख्यं, यस्मिंल्लोकाः सदाप्यनुभवन्तः । शिवसुखमेवेहेन्ते, न नरेन्द्रसुरेन्द्रसौख्यानि । / 744 / / आर्या निर्माय पुरं सकलं, यच्चैत्याग्रस्थितध्वजव्याजात् । न्यस्तकलासङ्ख्यामिव, कर्तुं रेखाः कृता विधिना । / 745 / / आर्या .09ka0 2.6-9. / / 1. मृतवत्सायाः । / 2. युद्ध0 / / * राटि: 2 / / लाभता0 1-3.5-10 / / 3. chnti|| to 1 // For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ 100 श्रीतिलकाचार्यविरचितटीकायुतम् मा स्थात् कुत्रापि नैः प्रेयान्, यत्पौरीरूपलोलुपः । इतीवेन्दोः करासक्ताः, तारा भ्राम्यन्ति सर्वतः । / 746 / / प्रतिभूः पुण्यमेवैक-मत्रामुत्रापि सम्पदाम् । अर्जयन्ति जना यत्र, ta~ttadeva प्रयत्नतः । / 747 / / निखिलेऽपि पुरे यत्र, द्वे एव वसतः स्त्रियौ । देहेषु भारती देवी, गेहेषु कमला पुनः । / 748 / / सैत्यसन्धः पराक्रमैः । तत्र राजा जरासन्धः, जयश्रीकृतसम्बन्धः, कॢप्तबन्धः पुनर्द्विषाम् । / 749 / / गच्छतोऽस्य विजयाय सर्वतः शश्वदश्वनिकरेण रेणवः । शेषर्सर्पशिरसो धराभरो- त्तारणाय वियतीरिताः किल । / 750 / / रथोद्धता यः सर्वदा नरेन्द्रो, निस्तूं(स्त्रि) शं भुजगमेव खेलयति । तस्याहिभयं कस्मादपरेभ्यो वा नरेद्रेभ्यः । / 751 / / आर्या विमलतरवारिधारा-तीर्थस्पर्शेन दस्यवो यस्य । एकैका अपि चित्रं, पञ्चत्वं प्राप्नुवन्ति जवात् । / 752 / / आर्या उत्खाय यस्य तुरगौघखुरैः खराग्रैःस्थानादपास्तमपि भूरि रजो न भोगम् । सर्वं सहोत्थमिति तापहृते तदूर्ध्वम् चक्रे चलत्पटनिवासमिवाम्बरे तत् । / 753 / / वसन्ततिलका अन्यदा श्रीजरासङ्घ-स्त्रिखण्डभरतेश्वरः । ऊचे दूतमुखेनैवं, समुद्रविजयं नृपम् । / 754 / / अस्ति वैताढ्यशैलस्यो-पान्ते सिंहपुरं पुरम् । राजा सिंहरथस्तत्र, बद्ध्वा प्रेषयतात्र तम् । / 755 / / यश्च जेष्यति तं तस्य, दास्येऽहं पारितोषिकम् । स्वां जीवयशसं पुत्रीं, देशं चैकं तदीप्सितम् । / 756 / / स्थाः 1.2.7-10 / / 1. अस्माकम् । / 2. प्रियः । / 0पैः 8 / / 3. साक्षि । / 0 A0 2 / / 4. तत्ततः तदेव पुण्यमेव । / 5. सत्यप्रतिज्ञः । / न्धैः 6.8-10 / / 4.6-10 / / 6. स्वपक्षजनितभयम् 10 Ti0 / / बद्ध्वा प्रेषयात्र तम् 6-10 / / kru0 2 6 / / 0शीर्ष 01, 0शीर्षशिखराद् 200 4 / / 7. शत्रवः । / 0तस्त0 5 / / त्वं For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ 106 श्रीदशवैकालिकसूत्रम् वसुदेवस्तदाकर्ण्य,स्वामिनं स्वं व्यजिज्ञपत् । कार्यमेतन्मया कार्यं, देव! तन्मामिहादिश । / 757 / / राजोचे वत्स! योग्योऽसि, न त्वमद्यापि बालिशः । निर्बन्धात् प्रेषितः प्राज्य-प्रौढसेनापरिच्छदः । / 758 / / याति स्म वसुदेवोऽथ, सत्वरं योद्धमुद्धतः । / वेगेन विहितोत्कण्ठः, श्राद्धे भोक्तुमिव द्विजः । / 759 / / अथ सिंहरथोऽप्यागात्, sa~mmukhaH समरोन्मुखः । आतिथ्यमिवाधातुं, स्वसामग्र्या समग्रया । / 760 / / ततस्तयोरभूयुद्धं, मधुमाधवयोरिव । वसुदेवचमू सिंहरथः किञ्चिदनामयत् । / 761 / / वार्ष्णेयोऽथ युधे कंस-सूतःस्वयमढौकत् । ऊचे च मा पशोऽद्रोप्सीः, सेनापसरणादरे! / / 762 / / कुञ्जरोऽपसरत्यद्रे-स्तटी भओं न भीतितः । ततो मिथस्तयोस्तत्र, सरोषं युद्धयमानयोः । / 763 / / ररथादुत्तीर्य कंसोऽथा-भङ्क्षीन्मङ्घ द्विषद्रथम् । सोऽप्याचकर्ष तं हन्तु, खड्गं वृष्णेः सुतस्ततः । / 764 / / त्सरुदेशे पत्रमिव, तं क्षुरप्रेषुणाच्छिनत् । कंसोऽपि पशुवद् बवा, तं वार्ष्णेयरथेऽक्षिपत् । / 765 / / युग्मम् अथाच्छेद्य दलं तस्य, तं सहादाय च द्विषम् । जीतकाशी सुतो वृष्णेः, क्रमेणागानिजं पुरम् । / 766 / / . . आचख्यौ वसुदेवस्य, कृत्वैकान्तं यदुप्रभुः । निमित्तिना क्रोष्टुकिना-स्माकमाख्यातमस्त्यदः । / 767 / / जरासङ्घसुता जीवयशा निर्लक्षणास्त्यसौ । क्षयकृज्जीवयशोः , पत्युः पितृकुलस्य च । / 768 / / 1. आग्रहाद् । / * 0ज्ञः 5 , ज्ये 8.9. / / * वसुदेवस्य सन्मुखः 6-10 / / - दैत्यदानव0 6-10 / / 1. कंसः सूतः [सारथिः] यस्य 1.3 Ti0 / / 3. दर्प मा कुरु । / re5 / / 10हूं 1 / / 4. सिंहरथोऽपि । / 5. मुष्टि .. 2 Ti0, खड्गमुष्टिदेशे 10 Ti0 / / + तं क्षुरप्रेण चाच्छिनत् 6-10 / / 6. विजयेच्छुः । / 7. समुद्रविजयः । / 8. प्राणकीयोः । / . 0sA 2 / / For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ 102 श्रीतिलकाचार्यविरचितटीकायुतम् सिंहरथजयाञ्चैष, तुभ्यमेतां प्रदास्यति । सा निषेध्या कथं? सोऽवक्, बद्धः कंसेन युध्यसौ । / 769 / / ततः कंसेन लभ्यासौ, राजोचे न वणिक्सुतः । लप्स्यतेऽसौ परं शौर्यात्, क्षत्रियोऽयं विभाव्यते । / 770 / / अथ राज्ञा वणिक् पृष्टः, कंसवृत्तं यथास्थितम् । कंसप्रत्यक्षमाचख्यौ, आर्पयत् पैत्रिकोर्मिके । / 771 / / राज्ञाथ पत्रिकावाचि, उग्रसेनस्य कान्तया । दोहदादपि धारिण्या, भीतया रक्षितुं पतिम् । / 772 / / मुद्रिके निजनामाङ्के, पुत्रकः पत्रिकान्वितः । प्रक्षिप्य कांस्यपेटायां, यमुनायां प्रवाहितः । / 773 / / युग्मम् राजाथोवाच कंसोऽयं, यदुवंशाग्रमौक्तिकम् । उग्रसेनात्मजः कस्या-न्यस्य स्यादीदृशं बलम् ? / / 774 / / सकंसोऽथागमद्भूपः, सन्निधावर्द्धचक्रिणः । समर्प्य तं सिंहरथ-मूचे कंसपराक्रमम् । / 775 / / ततो जीवयशःकंसौ, जरासन्धो व्यवाहयत् । याचितां पितृमात्सर्यां, मथुरां च पुरीं ददौ । / 776 / / श्वशुराद् बलमादाय, गत्वा च मथुरा पुरीम् । कंसश्चिक्षेप निजकं, जनकं काष्ठपञ्जरे । / 777 / / आत्मजेन यथा पाप-कर्मणा ध्वस्तशर्मणा । क्षेत्रज्ञः क्षिप्यते क्षिप्रं, बद्ध्वा नरककोटरे । / 778 / / तदानीमुग्रसेनस्य, पुत्रोऽभूदतिमुक्तकः । कंसनिस्तृ(स्त्रि)शतां दृष्ट्वा, वैराग्याद् व्रतमग्रहीत् । / 779 / / आकार्य सौर्यनगरात्, पोषकं पितरं च तम् । आनर्च स्वर्णरत्नाद्यैः, कुर्वनिव कृतज्ञताम् । / 780 / / *0क्षौ 1 / / 1. पत्रिकागते ऊर्मिके च पत्रिकोर्मिके 3 Ti0 / / . jA0 8 / / 00si0 2 / / स्वपुर्याद् 5, स्वपुराद् 6-10 / / है 0rA0 3-5.7. / / 2. जीवः 10 tti0॥ For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ 103 श्रीदशवैकालिकसूत्रम् 'अवोचद् धारिणी कंसं, राजा नात्रापराध्यति । अपराधो ममैवायं, मयैव त्याजितोऽसि यत् । / 781 / / अनाकर्णितकेनैव, तामेवाजीगणद् गिरम् । नामुञ्चन्मुहुरुक्तोऽपि, निदानं खलु कर्कशम् । / 782 / / अर्धचक्री सुधालापैः, सत्कृत्य यदुनायकम् । व्यसृजत् सोऽपि सानन्दः, सानुजः स्वपुरं ययौ । / 783 / / रजपाटीं प्रकुर्वाणं, वसुदेवं तदान्वगुः । सौभाग्यशृङ्खलाबद्धा, इव पौर्यनिधापि हि । / 784 / / पेतीयन्ति स्म तं कन्याः, पैतीयन्ते स्म मध्यमाः । / मृत्वा पन्यो भवेमाऽस्ये-ति च वृद्धा ययाचिरे । / 785 / / पौरै राजान्यदैकान्ते, विज्ञप्तस्तेऽनुजन्मनः । राजपाटी स्त्रैणशील-ध्वंसधाटी यदुप्रभो! / / 786 / / दर्शनेन कुमारस्य, मारस्येवातिविह्वलाः । गृहकर्म न कुर्वन्ति, यद्वा कुर्वन्त्यसङ्गतम् । / 787 / / करिष्यामो हितं वस्ता-नित्युक्त्वा व्यसृजनृपः । नन्तुं प्रातरथायात-मङ्के न्यस्यानुजं जगौ । / 788 / / वत्स! विच्छायता तेऽङ्गे, राजपाट्यामटाट्यया । शीतवातातपैः कान्ति-हासो देहस्य जायते । / 789 / / आदर्श इव देहोऽयं, यावनिर्माज्यते भृशम् । तावत् स्फुरति देहस्य, तेजस्तेजस्वि भास्वरम् । / 790 / / नव्याः कलाः अधीयेथाः, पूर्वाभ्यस्ताः पुनः स्मरेः । कलाविद्भिः समं गोष्ठ्या, सुखं यास्यन्ति ते दिनाः । / 791 / / तत्सौध एव तिष्ठेस्त्वं, मा स्म कार्षीः परिश्रमम् । श्रमाक्षमं तवाद्यापि, वपुः कुलकोमलम् । / 792 / / .0So0 6 / / - oj0 2 / / 1. अवगणनामकरोत् । - सुमनाः 2 / / 2. पतिं कुर्वन्ति । / 3. पतिमिवाचरन्ति । / yi0 1-3.5.10 / / 2 0ति 2 / / 4. युष्माकम् । / 5. निस्तेजस्विता । / + 0पदं 5 ॥.0maatkssaa0 5 / / 6. kali: 10 Ti0 / / For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ 104. श्रीतिलकाचार्यविरचितटीकायुतम् तथेति प्रतिपेदेऽसौ गुर्वादेशं निदेशकृत् । विमृशन्ति विनीता हि, गुरूक्तं न कदाचन । / 793 / / अन्यदा तत्र सैरन्ध्रीं, यक्षकर्दमभाजनम् । गृहीत्वा वीक्ष्य निर्यान्तीं, पुरतः केम्बिमक्षिपत् । / 794 / / स्खलिता सा ततः सेर्ण्यं, वसुदेवमदोऽवदत् । एवं नियन्त्रितोऽपि त्वं, न मुञ्चस्यौलिमात्मनः । / 795 / / सोऽवदत् किमिदं वक्षि, साथ सुव्यक्तमब्रवीत् । त्वद्राजपाटिकारावां, पौराश्चक्रुर्नुपाग्रतः । / 796 / / तेनैवं तं धृतोऽसीव, गन्तुं न लभसे बहिः । इत्युक्त्वा सा स्वकार्येऽगाद्, वसुदेवोऽप्यचिन्तयत् । / 797 / / निर्दोषस्यापि दोषो मे, पौरोक्तः क्ष्माभृता श्रुतः । ततः कापुरुषस्येव, युक्ता नात्र स्थितिर्मम । / 798 / / अथ वेषं परावृत्य, गुटिकायोगतो निशि । केशरीव दरीमध्या-न्नगरान्निरगाद् बहिः । / 799 / / प्रतोलीषु प्रदत्तासु, कृत्वैकस्याः पुरश्चिताम् । अधाक्षीत् मृतकं किञ्चित्, तत्र निक्षिप्य वृष्णिसूः ॥ 800 / / न्यधावितान्तिकं स्तम्भं, कीर्तिस्तम्भमिवात्मनः । ज्ञोऽग्रे मदुपालम्भोऽभूत् तन्मे जीवितेन किम् ? / / 801 / / असत्यो वाथ सत्यो वा, यो दोषश्चिन्तितो मयि । पौराश्च गुरवश्चापि, सर्वे क्षाम्यन्तु तेऽधुना । / 802 / / स्वप्रशस्तिं लिखित्वैतां, पत्रिकायां ध्वजामिव । स्तम्भा तां निवेश्याथ, वसुदेवोऽनलेऽविशत् । / 803 / / एवं कृत्वा पुरोपान्ते, क्वाप्येकान्ते ततः स्थितः । वसुदेवोऽविशद् वह्नौ, ज्ञात्वेदं पत्रिकाक्षरैः । / 804 / / 0zya0 2.10 / / 1. शिल्पकारिणी स्त्रीभेदे 10 Ti0 / / अविच्छिन्नधाराम् 10 Ti0 / / 4. प्रतोल्याः 10 Ti0 / / 2.6-10 / / 0धी 1-5 / / 2. कडछी इति भाषा0 / / 3. उपालम्भो मदीयोऽभूद्राज्ञ (0jaM0 6.10 ) स्तज्जी 0 For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् क्रन्दन्तो यदवः प्रात-स्तस्य प्रेतक्रियां व्यधुः । वार्तामेतां समाकर्ण्य, वसुदेवोऽथ निर्वृतः । / 805 / / युग्मम् तदा यदूनां सर्वेषां, मग्नानां शोकसागरे । निमित्ती क्रोष्टुकिर्ज्ञात्वा, चख्यौ भ्राता न वो मृतः । / 806 / / किन्तु मायामिमां कृत्वा, निर्ययौ देशचर्यया । सर्वथा तन्न शेच्योऽसौ, प्राप्तैश्वर्यो मिलिष्यति । / 807 / / गच्छन् विजयखेटादि-पुरेष्वथ यदूद्वहः । भूचरीः खेचरीश्चाप्य-नेकाः कन्या उपायत । / 808 / / अथात्र भरतक्षेत्रे, धात्रीमण्डलमण्डनम् । पेढालपुरमित्यस्ति, स्वस्तिविस्तारसुन्दरम् । / 809 / / उद्योते सत्यलङ्कार-रत्नैः सूर्येन्दुसप्रभैः । तमिस्रास्वपि नो यत्र, प्रदीपः क्रियते जनैः । / 810 / / मणिकुट्टिमसङ्क्रान्तं, यत्रा6 वीक्ष्य बालिकाः । पतितं कुण्डलं किं न: ?, कर्णी पश्यन्त्यतो निजौ । / 811 / / यत्रत्यचैत्यवादित्र-स्वनैर्जर्जरितं नभः । धात्रा नक्षत्रदम्भेन, कीलनात् किल सज्जितम् । / 812 / / यच्चैत्यधूपधूम्यायां, मृगाङ्कोऽयमधोमुखः । धूमपानं करोतीव, राबादीनां जयेप्सया । / 813 / / तत्र राजा हरिश्चन्द्रः, प्रख्यातश्चन्द्रवनवः । च्छाद्यते तमसा नासौ, वृत्रभङ्गश्च नास्य यत् । / 814 / / समन्ताद् यद्यशोवीरे-णाक्रान्तासौ त्रिलोक्यपि । तदूर्ध्वं क्वैष यातेति, संशयः सुधियामभूत् । / 815 / / रङ्गद् गुणतरङ्गौघे, यद्यशः क्षीरसागरे । मग्नाः शत्रुयशोनद्यः, सद्यो निर्नामतामगुः । / 816 / / तः 10 / / OM नीम् 10 / / 0 न 5 / / * 0rji0 10 / / 1. राहुणा । / 2. मेघः । / 1 0tI0 5 / / + न्तुति0 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / . 0Ggodharya0 5 / / For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ 106 . श्रीतिलकाचार्यविरचितटीकायुतम् । यत्तुरङ्गाः पतङ्गाश्वान्, औषः किल चरानिव । कियत्यद्यापि नो भर्तुः, साध्या क्ष्मास्तीति वेदितुम् । / 817 / / प्रधानभूताः सैन्यस्य, राजन्ते यस्य कुञ्जराः । चलन्त इव साम्राज्य-कमलाकेलिपर्वताः । / 818 / / तस्य लक्ष्मीवती भार्या, भाति लक्ष्मीनवेव या । नदीनपुत्री नालीक-वासा न जेडसङ्गिनी । / 819 / / मुदे भूपस्य सैवाभू-दवरोधे महत्यपि । रोहिणीव मृगाङ्कस्य, गङ्गेव च सरित्पतेः । / 820 / / विषयाणां द्विधाप्युच्चैः, सारं वसुमतीपतेः । निःप्रत्यूहं तया सार्दू, भुञ्जानस्य निरन्तरम् । / 821 / / कालक्रमेण गर्भोऽभूत्, तस्याः पूर्णेष्वहःसु च । अजायत जनानन्द-कन्दकादम्बिनी सुता । / 822 / / युग्मम् अक्षुणैर्लक्षणैः स्त्रैणै-र्लक्षितायास्तनूरुहः । राजा जन्मोत्सवं तस्याः, पुत्रस्येव व्यधापयन् । / 823 / / ज्ञात्वावधेस्तदा श्रीद-स्तस्याः प्राग्भववल्लभः । सृष्टवान् कनकवृष्टिं, तत्र षड्भवमोहतः । / 824 / / हरिश्चन्द्रनरेन्द्रस्त-मप्राक्षीद्वीक्ष्य विस्मितः । कस्त्वमतादृशोदाम-दिव्यश्रीभासुरः सुरः ? / / 825 / / पूर्वजोऽसि किमस्माकं ?, किं वा नः कुलदेवता ? / स्वर्णवृष्टिः कृतैवं यत्, पुत्रीजन्मोत्सवेऽद्य नः । / 826 / / इत्युक्तो धनदः स्माह, पुराभून्मम्मणो नृपः । प्रिया वीरमती तस्य, मुनेरेकस्य पार्श्वतः । / 827 / / धर्मं गृहीत्वा स्वोके, तौ जातौ देवदम्पती । ततोऽत्र धूसरीधन्यौ, धर्मं निर्माय तावपि । / 828 / / युग्मम् . अभूतां क्षीरडिण्डीरा-भिधौ जायापती सुरौ । दमयन्तीनलौ तस्मा-ज्जातावत्यन्तधार्मिकौ । / 829 / / . 1. सूर्याश्वान् 10 Ti0 / / * 0पु 1 / / 2. नदीनां इनः । / 3. समूह 10 Ti0 / / 4. कमलवासिनी । / 5. जल । / 6. इन्द्रियविषयाणां देशानां च । / - अक्षी0 4. / / 7. निर्दोषैः । / - 0मीदृशदेवद्धिदिव्यरूपश्च देवता 2.6-10 / / For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 107 ततः श्रीदो नलात्माहं, वैदर्थ्यात्मा तु मत्प्रिया । सा च्युत्वा तेऽभवत्पुत्री, षट्भवस्नेहतस्ततः । / 830 / / मयात्रागत्य हर्षेण, स्वर्णवृष्टिरियं कृता । इत्याख्याय हरिश्चन्द्र-राज्ञः श्रीदस्तिरोदधे । / 831 / / एषा कनकवृष्टिर्मे, पुत्रीजन्मोत्सवाम्बुदात् । तस्याः कनकवत्याख्यां, पितरौ चक्रतुस्ततः । / 832 / / अथ प्रवर्द्धमानासौ, राजलोकैः कुतूहलात् । भाष्यते मन्मनालापैः, सभायामपि भूभुजः । / 833 / / निवेश्यतेऽङ्कपर्यङ्क-मास्यते करपङ्कजे । उल्लापनैर्नवनवै-र्गीयते कलगीतिभिः । / 834 / / नर्त्यते तालिकाताले-मध्यमाङ्गुष्ठवादनैः । दोङ्कारोञ्चारपाटेन, नृत्य नृत्येतिवादिभिः । / 835 / / इत्थं सौभागिनेयी सा, स्वयं सौभाग्यसेवेधिः । नानाविधाभिः क्रीडाभिः, क्रीड्यते स्म स्मितानना । / 836 / / कलाग्रहणकाले च, बालां पार्थिवपुङ्गवः । कलाचार्यं समाकार्य, तां कलानिधिरार्पयत् । / 837 / / अष्टादशापि हि लिपी- गरीमिव सा लिपिम् । वाचयत्यस्खलन्ती स्म, लिखति स्म च लीलया । / 838 / / शब्दविद्यां तथाध्यैष्ट, सरहस्यां यथा हि सा । यामार्द्धनापि तां कर्तुं, नवीनां शक्तिमत्यभूत् । / 839 / / . छंदोऽलङ्कारशास्राणि, क्षुन्दाना रसभाववित् । साभूदन्तर्मुखप्रज्ञा, काव्यकर्मणि कर्मठा । / 840 / / . अस्खलद्वाग्नदीपुरो-न्मूलिताऽहंयुपादपा । कर्कशा तर्कसम्पर्के-'प्रतिमल्लेव साभवत् । / 841 / / . *स cA0 4 / / . 0कल्याणनीरदात् 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / 1. विशालतया । / 0 0पादे0 2,0पाठे0 10 / / 2. सौभाग्यवत्याः महाराज्याः पुत्री । / 3. निधिः 2 Ti0 / / * 0ण्यभ्यस्यनी0 5 / / For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ 108 श्रीतिलकाचार्यविरचितटीकायुतम् तस्याः क्रियादिगुप्तानि, गुप्तमाख्यन्ति मित्रवत् । शेषाः कलास्तदने च, वहन्ति शिरसा पयः । / 842 / / अथ सा यौवनं प्राप, स्मरकेसरिकाननम् । परिवर्तस्तोत्र, जन्मान्तरगताविव । / 843 / / अङ्गन्यासः कुमारीणां, बिभर्त्या लेख्यमात्रताम् । युवतीनां तु मनाति रूपगर्वरतेरपि । / 844 / / ततस्तां तादृशीं बालां, विलोक्याचिन्तयत् पिता । अहो ! असदृशं रूपं, कैतस्याः सदृशो वरः ? / / 845 / / / / ततो विवाहनेऽमुष्या, अयोग्यवरयोजनात् । माभूजनापवादो मे, तत्प्रारेभे स्वयंवरम् । / 846 / / अन्येधुः कनकवती, निविष्टा हरिविष्टरे । प्रसादचन्द्रशालायां, हंसमायान्तमैक्षत । / 847 / / तमुवाच सखी देवि ! मन्ये युष्माकमन्तिके । स्वहंसं प्राहिणोद्वाणी, प्रष्टुं कमपि संशयम् । / 848 / / किं वा हंसयुवा प्रेषि, नभसा वेधसा निजः । प्रेक्षितुं त्वां प्रतिमिव, कर्तुकामेन कोमपि । / 849 / / यद्वेन्दुबिम्बादुत्कीर्ण्यः, सोऽयं स्फटिकसप्रभः । तदन्तःशुषिरं देवि!, वीक्ष्यते कथमन्यथा ? / / 850 / / एवं वितर्कान् शृण्वन्त्या-स्तस्यास्तत्र सविस्मयम् । माणिक्यशकलारक्त-चञ्चूर्चेरणलोचनः । / 851 / / रणन्मणिमयक्षुद्र-धण्टिकाकण्ठमण्डनः । क्वणद्घघरिकांहिः स, गवाक्षे समवातरत् । / 852 / / *pti0 2 / / नौ 6-10 / / - मुष्णा0 6-10 / / 1. नीलासने । / * ऊचे तस्या 2.6-10 / / 3 स्वं 4 / / 2. क्रियाम् [इति शेषः] 10 tti0.॥ + स्फा0 4 / / 3. चन्द्रमध्ये । / . कल्पान् 6-9. 0tA0 10 / / 4. माणिक्यखण्डैः आरक्तानि चञ्चूपादनेत्राणि यस्य तादृशो हंसः । / ru0 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / * निःस्वनः 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / . 0nam 2 / / 4 ke0 2 / / For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् स्वगत्या तत्र चाबलाद्, ददत् पाठं गतेरिव । सार्थं दध्यौ ध्रुवं कस्या-प्यसौ धन्यस्य खेलनम् । / 853 / / अयं क्रीडामरालोऽस्तु, मम स्वयमुपागतः । स्वयं करतलप्राप्तं, कश्चिन्तामणिमुज्झति ? / / 854 / / उत्थाय मत्तमातङ्ग-गामिनी साथ भामिनी । पद्माक्षी पद्मिनीकन्दमिव सोनन्दमाददे । / 855 / / पाणिपद्मे निजे राज-हंसं तं विनिवेश्य सा । लीलया खेलयामास, स्वपुत्रमिव वल्लभम् । / 856 / / तं ममार्ज हरन्तीव, करेणाऽभ्रागमश्रमम् । स्नातोत्थितस्याङ्गमिव, सुखस्पर्शेन वाससा । / 857 / / अथोवाच सखीं रत्न- खचितं स्वर्णपञ्जरम् । आनयास्मिन् यथा राज-हंसो वसति राजवत् । / 858 / / यावत्प्रववृत्ते गन्तुं, तस्यार्थस्य कृते सखी । तावदूंचे मरालेन, दिव्यगीर्वाणभाषा । / 859 / / मां मुञ्च मद्वचोहंसं, निदध्याश्चित्तपञ्जरे । प्रियं ते प्रथयिष्यामि, किं च साधुर्विवेकस्ते यत्प्रियातिथिरागतः । पञ्जरे क्षिप्यत इति, राजहंसेन भाषि । / 861 / / मुधाकृतसुधारसम् । / 860 / / , पक्षी वदति यद् दिव्य-वाचेत्येकं सुविस्मिता । द्वितीयं पक्षिणाप्येवं, तर्कितेति च लज्जिता । / 862 / / युग्मम् 3 है + ऊचे ज्ञातोऽसि नेदृक् त्वं, क्षूणमंत्र ममागतम् । विशिष्टातिथ्ययोग्योऽसि, प्रियंवद ! वदप्रियम् । / 863 / / मा विलम्बस्व सोत्कास्मि, यत्प्रकान्तं त्वयास्ति तत् । वार्ता ह्यैकथ्यमाना स्यान्, मधुरा मधुनोऽपि हि । / 864 / / च 7-9. / / 1. वर्तते इति शेषः । / 2. तं हंसमिति शेषः । / 50खी 2 / / 0 0तम् 4 / 3. पक्षी 0mA0 6-10 / / sa0 5-10 / / 0तः 4-10 / / 00 10, शेषः, अपराधः । / kSa0 4-10 / / अयं मूलपाठः 10 टिप्पण्यामपि । / 109 For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् अथ हंसोऽभ्यधाद् भद्रे!, विद्यते कोशला पुरी । अस्यां विदर्भशालीनि, गृहाणि वचनानि च । / 865 / / .. कोशलो नाम तत्रास्ति, विद्याधरनरेश्वरः । यद्यशोवादघण्टान्त-त्लालीलसुराचलः । / 866 / / पुत्री सुकोशला तस्य, कलासुकृतकौशला । लक्ष्मीर्लक्ष्मी न पुष्णाति, यत्पुरो न रति रतिः । / 867 / / . आस्ते सुकोशलायाश्च, वल्लभो नवयौवनः । यं दृष्ट्वा दीयते रेखा, रूपवत्स्वपरस्य न । / 868 / / इन्दुयोम्नि बम्भ्रमीति पतितं, चाम्भोजमम्भोन्तरे, हेमाप्यग्निमुखे पपात तरुषू-द्वद्धं तथा दोलया । खेदात् स्वाङ्गमिवात्यजन्मनसिजो, बिम्बं वृत्तौ पुञ्जति, प्रापद्यत्तनुचङ्गिमोपहसितं, किं किं न यद्दुःस्थताम् । / 869 / / शार्दूलविक्रीडितम् संभाग्यं यच्च सौभाग्य-, मद्भुतं विद्यतेऽस्य तत् । , न दैत्यानां न देवानां, मानवानां तु का कथा ? / / 870 / / रूपसीमा नरेष्वस्य, यथा स्त्रीषु तथा तव । विधिवधुवयोः कर्तुं, तद्योगमनुरूपयोः । / 871 / / तस्याग्रे वर्णयित्वा त्वां, वर्णयामि स्म तं तव । तन्मुश्च मां मयि धृते, मापवादोऽस्तु ते शुभे । / 872 / / युग्मम् दध्यौ कनकवत्येवं, हंसमात्रमयं न हि । देवो विद्याधरो वापि, तत्पतिर्भाव्यतो मम । / 873 / / हंसः करात्तया मुक्तः, स्थित्वा वियति तत्क्षणात् । तदुत्सङ्गे चित्रपट, विमुच्येदमभाषत । / 874 / / लिखितोऽस्ति मया भद्रे!, स युवात्र यथेक्षितः । ततस्तं त्वमिहायात-मालेख्याल्लक्षयेरितः । / 875 / / * विवर्त 10 / / 1. गृहपक्षे-विशिष्टतृणव्रीहिमन्ति, वचनपक्षे-विशिष्ट सन्दर्भवन्ति । / 2. शोभाम् । / 3. आनन्दम् । / मथा0 5 / / OM yad0 6-10 / / * विद्यतेऽस्य तदङ्गिनाम् 2.6-10 / / हे देवा0 26-10 / / + दैत्या0 2.6-10 / / 4. कनकवतीम् । / 5. खेचरेन्द्रम् । / . इतः श्लोकत्रयं 5 प्रतौ नास्ति । / 6. तेषां पतिः 10 Ti0 / / 60te 6-10 / / * 0tvopari marutpathe 2.6-10 / / For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 111 सापि चित्रपटे रूपं, तस्य साक्षेपमैक्षत । ख्यातानुरूपमस्त्येत-दसरूपं जगत्स्वपि । / 876 / / प्रीता कनकवत्यूचे, मरालमनरालगीः । अहो! स्वात्मप्रकाशेन, विकाशय ममाक्षिणी । / 877 / / स तदैवाम्बरचर-स्तत्रैवाभवदम्बरे । दिव्याम्बरधरो दिव्या-ङ्गरागो दिव्यभूषणः । / 878 / / ऊचेऽहं हंसरूपेण, तमाख्यातुं तवागमम् । नाम्ना चन्द्रातपो भावि-त्वत्पतेः पदसेवकः । / 879 / / कथयामि तथान्यत्ते, ज्ञात्वा विद्याप्रभावतः । स्वयंवरदिने त्वां सो-'न्यदौत्येनागमिष्यति । / 880 / / साथोचे किं बहूक्तेन ?, यतेथास्त्वं तथा यथा । स मे स्वयंवरेऽभ्येती-त्युदित्वा विससर्ज तम् । / 881 / / साथ चित्रगतं कान्तं, पश्यन्ती विरराम न । रूपामृतं पिबन्तीव, दृक्पुटाभ्यां महातृषा । / 882 / / ___चन्द्रातपस्तदैवाथ, संयोजनचिकीस्तयोः । विद्याधरपुरेऽयासीद्, वैताढ्याचलमण्डने । / 883 / / विद्ययाऽणिमसिद्धः स, मनोगतिरिवास्खलन् । निशायां प्राविशद् वास-गेहमानकदुन्दुभेः । / 884 / / अन्दोलतल्पानल्पोङ्के, वारलारोमतूलिके । jA~darAcchAdite सुप्तं, वसुदेवं ददर्श सः । / 885 / / शयालोरङ्गमर्दीव, तस्याही समवाहयत् । / शौरिः क्षणादथाबुद्ध, स्वल्पनिद्रा हि साधवः । / 886 / / अर्धरात्रेऽप्यकस्मात्तं, विलोक्यापि न वृष्णिसूः । चकितः कुपितो वापि, चिन्तयामास किं? पुनः । / 887 / / 1. मृदुभाषिणी । / 2. तव समीपे । / 3. वसुदेवस्य 10 Ti0 / / 4. हिण्डोलक 2 Ti0 / / 5. मध्ये 10 Ti0 / / 6. हांसलू (हंसली) 2 Ti0, जीवविशेष 10 Ti0 / / 7. चादर इति भाषा0 / / 8. अचम्पयत् 2 Ti0 / / 9. वसुदेवः । / For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ 112 श्रीतिलकाचार्यविरचितटीकायुतम् पर्युपास्तिविधानेन, न प्रत्यर्थी ममैषेकः । किं त्वसौ शरणार्थी वा, मत्कार्यार्थमथागमत् । / 888 / / उदतिष्ठत्ततः शौरि-रसम्भ्रान्तः प्रेसत्तिमान् । चन्द्रातपोऽप्यनंसीत् तं, चन्द्रातप इव स्फुरन् । / 889 / / शौरिस्तं स्माह कनकवत्याख्याता स~ किं भवान् ? / एवमित्युदिते तेन, तदैवाभीष्टबन्धुवत् । / 890 / / मित्रवत् तं समालिङ्गय, पप्रच्छागमकारणम् । ततश्चन्द्रातपः स्माह, चन्द्रातपकिरा गिरा । / 891 / / स्वामिस्ते कनकवतीं, तदाख्याय तथाविधाम् । त्वामाख्यामि स्म तत्रैत्य, तस्यै रूपं गुणांश्च वः । / 892 / / पटे चालिख्य रूपं व-स्तत्र चित्रकवन्मया । तस्याः पटोऽर्पितः सा तु, साक्षात्तं त्वामिवाबुधत् । / 893 / / पटस्थमपि पश्यन्ती, भवन्तं मैंदविह्वला । त्वद्दत्तमिव सा हर्षाद्, दधे रोमाञ्चकञ्चकम् । / 894 / / पटस्थस्यापि ते सङ्गात्, साङ्गे स्वेदकणान् दधौ । चन्द्रांशुस्पर्शतश्चन्द्रा-श्मेव पीयूषविप्रेषः । / 895 / / नेदृशि सन्ति पुण्यानि, यैरयं प्राप्यते पतिः । इत्यश्रूण्यमुच, वारा-यन्त्रपाश्चालिकेव सा । / 896 / / सगद्गदं ययाचे मां, बद्धाञ्जलिपुटा मुहुः । कल्याणिन् ! मम जीवातुं, तं स्वयंवरमानयेः । / 897 / / पटापर्णात् तदाख्यानात्, त्वमेवाप्तोऽसि वच्मि तत् । मत्प्रार्थनालतामेतां, विदधीथाः फैलेग्रहिम् । / 898 / / 1. शत्रुः । / 2. एषः । / 3. प्रसन्नता 10 Ti0 / / 4. ज्योत्स्ना 10 Ti0 / / * आख्याधः कनकवीं, स त्वं चन्द्रातपोऽसि किम् 2, यः कनकवतीमाख्यः, स त्वं चन्द्रातपोऽसि किम् 6-10 / / 5. येन इति शेषः । / . सि 3 / / 6. वृष्णिसूरूपलक्ष्य तं 2.6-10 / / 7. हे स्वामिन् ! तुभ्यं कनकवत्याः स्वरूपं, कनकवत्यै च तव स्वरूपमाख्यातवान् । / 0 राग0 5 / / * svA0 2.8. / / 8. चन्द्रकान्तमणिः । / 9. 0बिन्दून् । / 1 00 1.7.9.10 / / 10. जलयन्त्र0 / / 11. जीवनौषधम् 10 Ti0 / / + 0ण तदा 2 / / 12. saphalam 2 Ti0 / / For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् वाद्य कृष्णदशमी, तदितो दशमे दिने । पूर्वाह्णे शुक्लपञ्चम्यां, भावी तस्याः स्वयंवरः । / 899 / / साऽनुग्राह्यैव तन्नाथ !, गमनेन स्वयंवरे । त्वन्नाममन्त्रमेवैकं, ध्यायन्ती सिद्धिमाप्नुयात् । / 900 / / वृष्णिसूरप्यवोचत्त-मनुमन्ये तवोदितम् । प्रातरापृच्छ्य लोकं स्व-मेवमेतत् करिष्यते । / 901 / / कुरु त्वमपि विश्रामं, मिलितैस्तत्र यास्यते । त्वमेवारम्भकोऽत्रार्थे, तद्भूयास्त्वं पुरःसरः । / 902 / / इत्युक्ते विश्रमायांगात्, स चन्द्रातपखेचरः । वसुदेवः स्वपल्यङ्के, निःशङ्कः सुखमस्वपीत् । / 903 / / स्वजनान् प्रातरापृच्छ्य, कान्तां च यदुनन्दनः । चन्द्रातपयुतोऽयासीत्, पेढालपुरपत्तनम् । / 904 / / हरिश्चन्द्रनृपोऽभ्येत्य, वसुदेवं ससैनिकम् । लक्ष्मीरमण उद्याने, तत्रावासमजीग्रहत् । / 905 / / अशोकपल्लवैस्ताम्म्रै-र्वसन्तो यत्र सर्वतः । दर्शयत्यात्मनरिङ्ग, वसुदेवागमे किल । / 906 / / पाटलापटेलामोद-वासितैः कोमलानिलैः । अपाकरोति सन्तापं, शौरेग्रीष्मः किल स्वयम् । / 907 / / केतकीहस्तकान् हस्ते, वार्ष्णेयस्य प्रियातिथेः । सहर्षा आर्पयन् वर्षाः, स्वातिथेयपदे किल । 908 / / स सप्तच्छदशृङ्गारः, शरदानकदुन्दुभेः । मरालान् मानसायातान्, दर्शयामास खेलितुम् । / 909 / / कृष्णेक्षुनागरङ्गादि-फलानि प्राभृते करोत् । दशमस्य दशार्हस्य, ऋतुर्हेमन्तनामकः । / 910 / / मेने 2 / / 7 0न्ति ma0 6-9 / / 0 0 रागं 2 / / 1. श्वेतरक्तवर्णयुक्तपाटलम् । / 0pA0 4-7 / / 2. समूह ka0 4 / / 3. समुहान् । / + पादे 1, 0प्रदाः 6-10 / / 4. नारङ्गादि 10 Ti0 / / reTi0 // 113 For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ 114 श्रीतिलकाचार्यविरचितटीकायुतम् । मालां मारविकीं मूर्ध्नि, नेत्रपट्टाकृतिं दधत् । शिशिरः कुन्दकलिका-दशनस्तं एवं सर्वर्तुभिस्तत्र, प्रीयमाणो यदूद्वहः । गीर्वाणानामिवोद्याने, खेलति स्म सविस्मयः । / 912 / / आतिथ्यं चाकरोत् तस्य, राजा वैवाहिकोचितम् । स्वविभूत्यनुसारेण, ससम्मानं सगौरवम् । / 913 / / तत्र निर्मापितेष्वंग्रे, जेन्यावासेषु वृष्णिसूः । & शृणोति स्म तदालोक-मुखादैतिह्यमीदृशम् । / 914 / / इह श्रीमान्नमिस्वामी, स्वयं प्राक् समवासरत् । शुश्रुवुर्देशनामत्र, नैरासुरसुरेश्वराः । / 915 / / हल्लीसकेन स्वाम्यग्रे-'नुचरीभिः समं स्वयम् । लक्ष्मीरनृत्यदित्येत-लक्ष्मीरमणमीरितम् । / 916 / / अर्हचैत्येषु सर्वेष्व-प्रतिमाः प्रतिमास्ततः । सुमनोवासनः शौरिः, सुमनोभिरपूजयत् । / 917 / / भूजैरिव ध्वजैर्वायु- चञ्चलैर्गगने तदा । इतस्ततः स्तेत्युडूना-माख्यान्तमिव सञ्ज्ञया । / 918 / / प्रेर्यमाणैः समीरण, भुजैरिव ध्वजवजैः । नभःश्रोतस्विनीनाथं, तरन्तमिव रंहसा । / 919 / / यं सहस्रार्जुनमिव, जलकेलिपरायणम् । पताकाः दोः सहस्रेण, व्योमगङ्गाजले किल । / 920 / / उपरिष्टाद्विराजन्तं, राजतैः कलशोत्करैः । उच्छलत्कान्तिनीरान्तर्भवस्वर्णाब्जकोशवत् । / 921 / / मरविकां 4 / / कन्द0 4 / / 0 0तो 4 / / 1. प्रथम 10 Ti0 / / 2. 'जानैया ओना रहेठाण' इति भाषा0 / / 3. पुरातनीवार्ता 2 Ti0 / / 0मिः 2 / / सुरासुरनरे0 6-10 / / पुरः प्रभोर्निरस्या त्वा (0न्यान् 2 ) रभसात् रसकैः स्वयम् । लक्ष्मीररंस्त तेनैत, 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / 0 षु सर्वज्ञ0 6-10 / / 4. पुष्पसुगन्धितः । / 0नैः 2 / / 5 तस्मिन् समये आकाशे पवनचञ्चलैः ध्वजैः हस्तैरिव इतस्ततो भवत अपसरत, इति नक्षत्राणामिङ्गिताकारेण कथयन्तमिव । / 6. भवत 1.3.10 Ti0 / / 7. कार्तवीर्यार्जुनम् 10 Ti0 / / * 0ते 2 / / 8. सुवर्ण 2 Ti0, सौवर्णैः 3 Ti0, स्वर्णमयैः 10 Ti0 / / 0वत्स्वर्णा0 5, 0वव्योमा0 2.6-10 / / For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् _ 115 हिरण्मयैर्ध्वजादण्डैः, कान्तिदण्डैश्च रत्नजैः । स्वयंवरेक्षाहर्षेण, रोमाञ्चमिव बिभ्रतम् । / 922 / / विमानराजस्यैन्द्रस्य, युवराजमिवाद्भुतम् । किङ्किणीक्वणितैः श्रूय-माणोलूलुध्वनिं पुरः । / 923 / / मङ्गल्यतूर्यनिर्धोषं, बन्दिकोलाहलाकुलम् । अन्तरिक्षादापतन्त-मुत्कन्धेरितमानवम् । / 924 / / विमानमेकमालोक्य, शौरिस्तस्याग्रेगं सुरम् । पृच्छति स्म विमानोऽयं, कस्येन्द्रस्येव नाकिनः । / 925 / / अष्टभिः कुलकम् सोऽवदद् धनदस्येद-मत्रारूढः स चागमत् । इहोत्तरिष्यतीदानी, स्वयंवरदिदृक्षया । / 926 / / वसुदेवस्तदा दध्यौ, धन्या कनकवत्यसौ । यस्याः स्वयंवरे देवा, अप्यायान्ति स्म विस्मिताः । / 927 / / उत्तीर्य धनदस्तस्मा-दर्हतां प्रतिमाः स्वयम् । भक्त्यार्चयित्वा वन्दित्वा, सङ्गीतकमथाकरोत् । / 928 / / अचिन्तयदिदं शौरि-र्धन्योऽहं यदिहागमम् । . . . दिष्ट्या दृष्टो महात्मा यद्, धनदः परमार्हतः । / 929 / / श्रीदः समाप्य तत्रार्ह-द! शौरिं व्यलोकयत् । दध्यौ लोकोत्तराकारः कोऽप्ययं सुमहान् पुमान् । / 930 / / श्रीदो निरुपमश्रीकं, मूर्त्याऽप्यालोक्य वृष्णिजम् । . विमानगं ससंरम्भ-मङ्गुलीसञ्जयाह्वत । / 931 / / मोऽहं लोकपालोऽसौ, शक्रस्य परमार्हतः । इत्यगाद् वृष्णिसूस्तस्या-'भ्यर्णे निर्भीः कुतूहली । / 932 / / श्रीदोऽपि स्वार्थहेतोस्तं, शौरिं सस्नेहमालपत् । वस्त्रालङ्कारसत्कारं, वयस्यस्येव चाकृत । / 933 / / 20sye0 5-10 / / 1. उच्चैर्माङ्गल्यध्वनिम् 10 Ti0, धवलध्वनिम् 2 Ti0 / / 2. उत्कन्धरिता मनुष्या येन 10 Ti0 ॥ 3. अग्रगामिनम् । / OM नत्वा च 6-10 / / 4. भाग्ययोगेन । / 0 0यं 6-10 / / * tyA0 2.5 / / For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ 116 श्रीतिलकाचार्यविरचितटीकायुतम् स्वभावेनैव विनयी, सत्कृतश्च विशेषतः । दाक्षिण्यादूचिवान् शौरिः, किं करोमि ? समादिश । / 934 / / अथ वैश्रमणोऽवादीत्, कर्णामृतकिरा गिरा । साध्यतां दौत्यमेकं मे, दुःसाधनं परैर्नरैः । / 935 / / पुरेऽस्त्यस्मिन् हरिश्चन्द्रो, नरेन्द्रस्तस्य पुत्रिका । कुमारी कनकवती, सा madvA~cedamucyatAm / / 936 / / सौधर्मेन्द्रस्योत्तराशा-पतिस्तव पतिः शुभे ! / भवितुं वाञ्छति श्रीद-sta~nnAryapi भवारी । / 937 / / ममादेशप्रभावेना- दृश्यो मन इव व्रजन् । / / 938 / / सन्निधौ कनकवत्या, न केनापि गत्वाथ शौरिरावासे, विमुच्याकल्पमुद्भम् । सामान्यं वेषमादाय, प्राचालीदौचितीचणः । / 939 / / यान्तं तादृक्षमुद्वीक्ष्या चख्यौ श्रीदो यदूद्वहम् । किमत्याक्षीस्तमाकल्प-मनल्पमतिवैभवः । / 940 / / ऊचे शौरिः किमाकल्पा- डम्बरेण करिष्यते ? | वाग्मित्वमेव दूतानां मण्डनं तन्ममास्ति च । / 941 / / भवतु स्वस्ति भवते, श्रीदो याहीत्युवाच तम् । श्रीहरिश्चन्द्रसौधाग्रे, बद्धमङ्गलतोरणे । / 942 / / करटप्रक्षरद्दान-वारिप्लावितभूतलैः । अलङ्कृतं गजानीकै-रैरावणसैनाभिभिः । / 943 / / हेषमाणैश्च केकाणैः, सूर्ययानहयैरिव । कैल्यैरिवौच्चैःश्रवसः, सर्वतोऽप्यावृतं पुरः । 944)) यमदण्डानिवोद्दण्डान्, प्रासदण्डानयोमयान् । उद्वहद्भिर्भुजादण्डैः पादातैः क्वापि भैरवम् । / 945 / / . 0चैव0 5-10 / / 5 0 स्त्वं nA0 2 / / 0 0 से 6 - 10 / / 1. वेशरचनाम् 10 Ti0 / / व्वम् 2.8 / / 2. हस्तिगल 2 Ti0 / / 3. समानैः । / 4. कुलोद्भवैः 10 Ti0 / / 5. इन्द्राश्व 2 Ti0 / / 6. कुन्त 2 Ti0, कुन्तान् 10 Ti0 / / 7. सैनिकैः ॥ For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ 117 श्रीदशवैकालिकसूत्रम् 'क्वापि प्रोद्दण्डकोदण्ड-दण्डमण्डितपाणिभिः । पृष्ठप्रतिष्ठतूणीरे-वीरप्रेष्ठेरधिष्ठितम् । / 946 / / / स्वर्भाणुभिरिवात्तेन्दु-बिम्बैः फेरकधारिभिः । उद्दण्डमण्डलाग्रेश्च, भटैः क्वापि भयङ्करम् । / 947 / / सिंहद्वारं क्षणं वीक्ष्य, कौतुकोदश्चितेक्षणः । विद्यासिद्ध इवादृश्यः, प्राविशन्नृपमन्दिरे । / 948 / / षड्भिः कुलकम् सौविदल्लैर्वेत्रहस्तैः, कटीबद्धोत्तरीयकैः । रुद्धं राजौकसः कक्षा-न्तरमाद्यं समन्ततः । / 949 / / निषिद्धाज्ञातसञ्चारं, वासागारं सुखश्रियः । स्ववेश्मनीव निःशङ्कः, सञ्चचार यदूद्वहः । / 950 / / उच्छलत्कान्तिकल्लोलं, स्फुटस्फाटिककुट्टिमम् । तदैक्षत क्षणं शौरिः, कृतमानसविभ्रमः । / 951 / / लोलाक्षिललितोल्लास-तिरस्कृताप्सरोगणम् । समरूपवय:श्रीकं, स्त्रैणं तत्र व्यलोकत । / 952 / / सरत्नशालभजीकं, काञ्चनस्तम्भसुन्दरम् । द्वितीयमप्यद्वितीयं, स कक्षान्तरमाविशत् । / 953 / / नानारत्नमयोर्वीकं, रोहणाधित्यकोपमम् । / कक्षान्तरं तृतीयं च, स विवेश सकौतुकः । / 954 / / गीतानि गायतस्तत्र, सारिकाशुकगाथकान् । मयूरान् नर्त्तयन्तीश्च, चेटीरैक्षिष्ट यादवः । / 955 / / चन्द्रकान्तोत्तानपढें, क्षीरोदजलसोदरम् । तुर्यं कक्षान्तरं प्राप, यदुवीरः समीरवत् । / 956 / / / तुदन्तः स्वं प्रपश्यन्तीः, सर्वाः सर्वाङ्गमङ्गनाः । .. सीमन्तरचनाभाल-तिलकाऽक्ष्यञ्जनादिकम् । / 957 / / 1. धनुः । / 2. शराश्रयैः । / * 0ttU0 2.5 / / 3. श्रेष्ठैः 10 Ti0 / / 4. राहुः 2 Ti0, राहुभिः 10 Ti0 / / 5. डाल 10 Ti0 / / 6. प्रचण्डमण्डलायैः 10 Ti0 / / 7. अन्तःपुररक्षकैः 10 Ti0 / / 8. अन्तःपुरगृहम् 10 Ti0 / / ..गृहमध्यम् । / pa0 1 / / 10. गायकान 10 Ti0 / / - saM0 8-10 / / ती 1.3.10 / / 11. 'सेंथो' इति भाषा0 / / For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् कुर्वन्तीस्तत्र शृङ्गार-मन्तरेणापि दर्पणम् । वसुदेवो निरैक्षिष्ट, स्वयं ताभिरनीक्षितः । / 958 / / युग्मम् वज्रास्मगर्भवैडूर्य-शकलैर्बद्धभूमिकम् । कक्षान्तरं पञ्चमं च, यातवान् यदुनन्दनः । / 959 / / सङ्कलोत्तरिकाहारान्, नागदन्तावलम्बितान् । ददर्शाधः स सङ्क्रान्तान्, भूमौ निपतिताऽनिव । / 960 / / स्थिता अप्येकतश्चेटी-भृताभरणपेटिकाः । सर्वरत्नमये तत्र, सोऽपश्यत् परितोपि ताः । / 961 / / पद्मरागमयतलं, सङ्क्रान्तोल्लोचपद्मकम् । षष्ठं कक्षान्तरं सोऽगात्, पद्महदमिवागतम् । / 962 / / अदेवदूष्याण्यपि हि, देवदूष्यानिवैक्षत । भाजनान्यङ्गरागस्या-नङ्गरागकराणि तु । / 963 / / पट्टांशुकैः पञ्चवण्य-रावृतास्तत्र योषितः । . वर्षा इवाभ्रमालाङ्काः, प्रेक्षामास यदूद्वहः । / 964 / / कक्षान्तरं सप्तमं तु, सौरिः साक्षेपमैक्षत । दिव्यरत्नमयस्तम्भं, सुवर्णमयभित्तिकम् । / 965 / / सुधारसभरेणेव, पूरिता हारिवारिणा । पिधानकरकान्वीताः, सोऽद्राक्षीत् कलशावलीः । / 966 / / वामनेत्रीः कलापात्रं, सर्वभाषाविचक्षणाः । दिव्यालङ्कारसाराङ्गीः, सोऽपश्यद् वेत्रधारिणीः । / 967 / / अलोक इव लोकस्य, दुःप्रवेशमिदं ध्रुवम् । वेत्रभृद्व्याप्तमेवं य-दिति शौरिरचिन्तयत् । / 968 / / एवं विमृशतस्तस्य, स्वर्णकेतकपत्रभृत् । पक्षद्वाराध्वनाऽयासीद्, दासी काप्यमरीसमा । / 969 / / 1. विनापि । / 2. योजित 10 Ti0 / / 3. गृहानिर्गतदारुमयावलम्बितान्( खींटी) 10 Ti0 / / * पतदुत0 79. / / . nya0 1-5.7 / / 0 सन्ध्याकाला0 1.3-5 / / 0ka0 1, 0वत् 3-5 / / 4. नालिकेरास्थि 10 Ti0 / / है ना 9 / / + 0णाम् 6-9. / / . ङ्गीं 6-9. / / 0णीम् 6-9. / / 5. खिडकी 10 Ti0 / / * 0पथा0 1.6-10 / / For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 119 अपृच्छन्नेवमेतास्तां, वेत्रधार्योऽतिसम्भ्रमात् । कुत्रास्ति कनकवती?, स्वामिनी विदधाति किम् ? / / 970 / / सावोचत् प्रेमदवने, सौधाग्रे देवतेव सा । स्वपुण्योपासिता स्वामि-न्यद्वितीयैव विद्यते । / 971 / / यादवोऽपि तदाकर्ण्य, ज्ञात्वा तत्र स्थितां च ताम् । तदाख्यानेन तेनैव, वर्त्मना निर्ययौ ततः । / 972 / / सद्यस्तमेव प्रासादं, नटवद् बहुभूमिकम् । उत्तुङ्गतममद्राक्षी-दारुक्षदथ तं शनैः । / 973 / / दिव्यालङ्कारशृङ्गार-सारां शच्या इवानुजाम् । तूंणामिवाथ पुष्पेषोः, पुष्पाभरणभारिणीम् । / 974 / / नैरासुरसुरस्त्रैणं, निर्जयन्तीमिव श्रिया । प्रभावातिशयादेका-मप्यनेकानुगामिव । / 975 / / ध्यायन्तीं पटरूपं च, परम्ब्रह्मेव योगिवत् । ... अदर्शत् कनकवती, समुद्रविजयानुजः । / 976 / / __ पटस्थरूपानुध्याना-दिवाकृष्टमुपागतम् । ददर्श सहसा वृष्णिसूनुं कनकवत्यपि । / 977 / / तं दृष्ट्वा पटमैक्षिष्ट, पटं दृष्ट्वा च तं पुनः । आन्दोलकं विनाप्येवं, दोलाकेलिमिवाकरोत् । / 978 / / कुर्वन्ती न्युञ्च्छनामिव, तस्य नेत्राञ्चलैश्चलैः । अभ्युत्थायासनादूचे, बद्ध्वा मौलौ कराञ्जलिम् । / 979 / / धन्यास्मि कृतकृत्यास्मि, सुभगाद्य तवागमे । इत्युक्त्वा स्मेरवक्त्राब्जा, शौरिं यावत् प्रणंस्यति । / 980 / / अवोचत स तां तावत्, प्रणंसीर्मा स्म मां शुभे! / स्वामिनी त्वमहं भृत्य-स्तन्नन्तुं न तवोचितः । / 981 / / 1. क्रीडावनम् 2 Ti0 / / * तूणीरमिव 8 / / , सुरासुरनर0 6.9.10 / / 0 0au0 6 / / * ando0 1.3.5.7.8., ado0 4 / / hai bhadre 10 / / For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ 120 श्रीतिलकाचार्यविरचितटीकायुतम् गोपायसि किमेवं स्वं ?, किमज्ञानास्म्यहं शिशुः ? / हंसो योदृशमाचख्यौ, यादृक् चित्रपटेऽस्ति च । / 982 / / तादृशस्त्वं च मे साक्षात्, तत्त्वमेवासि मे पतिः । सोऽवदन्न पतिस्तेऽहं, त्वत्पतेः किं तु किङ्करः । / 983 / / उत्तराशापतिः श्रीदः, सौधर्मेन्द्रस्य लोकपः । स ते भावी पतिर्भद्रे!, स्वःस्त्रीनेत्राम्बुजार्यमा । / 984 / / / तद्दौत्येनागतोऽस्येष, तदर्थं त्वां ततोऽर्थये । भवेदुपरि पट्टस्ते, विवाह्यामुं सुरीष्वपि । / 985 / / साऽवक् मे पूज्य एवायं, श्रीदः षड्भववल्लभः । परमिन्द्र इव क्वायं?, क्वहं? सम्प्रति मानुषी । / 986 / / एषापि तस्य क्रीडैव, यद्दौत्यं मय्यचीकरत् । यावज्जीवं न jA~mpatyaM, मानुषीणां सुरैः समम् । / 987 / / औदारिकस्य देहस्य, दुर्गन्धस्य सुधाशनाः । ' न स्वल्पमप्यलं गन्धं, सोढुमित्यर्हतां वचः । / 988 / / अभ्रच्छन्न इवादित्यो, दौत्यच्छन्नोऽसि मे पतिः । त्वमेव गत्वा तद् ब्रूहि मगिरोत्तरदिक्पतिम् । / 989 / / योग्या ते दर्शनस्यापि, नाहं मानुषकीटिका । युक्तं युष्माभिरत्रैत्य, प्राक् स्नेहो yada'darzi मे । / 990 / / ततोऽदृष्टमिवादृष्ट, एव यादवपुङ्गवः । यथायातस्तथैवागात्, पश्यन् पतितवस्तुवत् । / 991 / / स गत्वा धनदोपान्तं, यावदाख्याति तगिरम् । अवदद्धनदस्तावत्, खेलूक्त्वा ज्ञातमेव तत् । / 992 / / पुरतः स्वप्रधानानां, धनदः शंसति स्म तम् । अहो चरित्रमेतस्य, सुपवित्रं विकल्मषम् । / 993 / / 1. भवन्तमिति योज्यम् 3 Ti0 / / * dA0 1 टिप्पण.4.6.7.9.10. / / 2. पुण्य 3 Ti0 / / . वस्त्विव 2 , 0वत् स्थितः 6.7.9.10, अयं मूलपाठः 10 टिप्पण्यामपि । / 0 0ते 2.5. / / 3. यत् त्वमुक्ता, तत् ज्ञातम् 10 tti0॥ For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् एवं स धनदः शंसन्, नाम्ना सुरपतिप्रियम् । देवदूष्यांशुकद्वैतं, दिव्यामोदप्रमोदकम् । / 994 / / शूरप्रभं शिरोरत्नं, देकगर्भे च कुण्डले । हारं शशिमयूखाख्य-मङ्गदे ललितप्रभे । / 995 / / नक्षत्रमालिकां चार्ध-शारदामभिधानतः । सुदर्शनौ च कटको, नानारत्नप्रभामयौ । / 996 / / विचित्ररत्नं च कटी-सूत्रकं स्मरदारुणम् । दैवतानि च माल्यानि, दैवतं च विलेपनम् । / 997 / / दिव्यमेतमलङ्कारं, शौरयेऽदत्त तोषभाक् । तस्मिन्नलङ्कृते सोऽपि, धनदोऽन्य इवाभवत् । / 998 / / पञ्चभिः कुलकम् सत्कृतं धनदेनैवं विलोक्य यदुनन्दनम् । श्यालाद्या अनुगास्तस्य, परमीं मुदमसदन् । / 999 / / हरिश्चन्द्रनरेन्द्रोऽपि तदा तत्रैत्य कौतुकात् । शिरस्यञ्जलिमाबध्य, नत्वा श्रीदं व्यजिज्ञपत् । / 1000 / / अन्वगृह्यत युष्माभिः, कन्या कनकवत्यसौ । वुवूर्षव इवायाता, यत्स्वयंवरमीक्षितुम् । / 1001 / / इत्युक्त्वाकारयद् राजा, स्वयं वरणमण्डपम् । सुधर्मायाः प्रतिच्छन्दं, कृतानन्दं जगद्दृशाम् । / 1002 / / मञ्चस्थानेषु तस्मिंश्च विमानान्युत्सवोपरि । स्वर्गतो मार्गयित्वेवा-त्रानीयास्थापयत् किल । / 1003 / / छायां रत्नविमानस्य, सूर्यतेजोऽभिभाविनीम् । अलक्ष्यामपि शैत्यस्या-'नुभावादनुमापयन् । / 1004 / / स्वर्णदण्डैः पुण्डरीकैः, पुण्डरीकसमप्रभैः । , 121 दर्शयन् शारदाभ्राणां, खण्डानिव सविद्युतः । / 1005 / / 1. नाम 10 Ti0, जलगर्भे इति त्रिषष्टि0 Ti0 / / 2. सप्तविंशतिमौक्तिकैर्निर्मिते हारभेदे 10 Ti0 / / 3. नाम 10 Ti0 / / 0 Ta 6.7.9.10 / / 50va0 6.7.9.10 / / 7 zA0 2.5.8 / / 0 2-5.8 / / है 0व समानीय न्यधापयत् 1.3-5.8 / / + 0ताप0 6.7.9. / / .tam 4 / / For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ 122 श्रीतिलकाचार्यविरचितटीकायुतम् उत्तम्भितभुजैर्भट्टैः, पठ्यमानगुणोत्करः । उत्तानीकृतहस्ताग्रै-र्गर्जद्भिरिव कुञ्जरैः । / 1006 / / शुभ्राभ्यां चामराभ्यां च, वीज्यमानो मुहुर्मुहुः । साम्राज्यकमलालीला-कमलाभ्यामिवाभितः । / 1007 / / एवं वैश्रमणस्तत्र, स्वयंवरदिदृक्षया । विश्वेषां विस्मयं कुर्वन्निन्द्रः स्वर्गादिवोत्तरन् । / 1008 / / पञ्चभिः कुलकम् यत्तोरणस्तम्भगते, रत्नपाञ्चालिके उभे । राज्ञां वर्धापनायेवो-र्वशीशच्याविव स्थिते । / 1009 / / स्वर्णैस्तम्भेष्वनुस्यूता, यत्र चन्द्रास्मपुत्रिकाः । चतुष्कानिव मुक्तानां, पूरयन्ति स्वकान्तिभिः । / 1010 / / शौलभञ्ज्यो रत्नमय्यः, प्रसरद्भिः प्रभाभरैः । ददते मण्डपस्यान्तः, कुङ्कमच्छटकानिव । / 1011 / / शङ्खेन्दुशुचिर्रुल्लोच-श्चञ्चत्काञ्चनपद्मकैः । व्योमगङ्गौघवद् भाति, मुक्ताजालतरङ्गितः । / 1012 / / तत्रैकाद्भुते मञ्चे, स्वयमुत्तरदिक्पतिः । मृगेन्द्रासनमध्यास्त, सान्तरङ्गपरिच्छदः । / 1013 / / तत्प्रत्यासन्नमञ्चे च, निषसाद कृतादरः । दिव्याङ्गरागालङ्कारो, वसुदेवः सुदेववत् । / 1014 / / अन्येऽप्यन्येषु मचेषु पचेषुशरताडिताः । शल्यिता इव कनकवतीमत्रेष्टदेवताम् । / 1015 / / औराधयितुमायाता, विद्याधरनरेश्वराः । स्वयंवरोत्सवं श्रुत्वा-मुष्या यात्राकृते किल । / 1016 / / श्लाध्यमानो महानादैर्बन्दिवृन्दैर्महामनाः । प्रावृषेण्यपयोदानामूर्जितैर्गर्जितैरिव । 1005 चञ्चचामरयुग्मेनोत्सर्पता शोभितोऽभितः । सुधाकरकरव्यूहै-रिव निर्मितमीयुषा । 1006 एतौ द्वौ श्लोकौ 1.3-5.8 प्रतिषु इत्थं स्तः । / निषसाद कृतादरः दिव्याङ्गरागालं 7.9, 0र्ण्य0 3 / / 0 0षु 1 / / 1. चतुः स्तम्भयुक्तमण्डपान् 10 Ti0 / / निषसाद कृतादिव्याङ्गरागालं 10, अयं मूलपाठः 10 टिप्पण्यामपि । / 2. 'चन्दरवो' इति भाषा0 / / मयूकः 5 / / 3. सात्मीय 10 Ti0 / / + नरेद्राः खेचरेन्द्राश्च, न्यविशन्त समन्ततः 1.3 - 5.8.10 टिप्पण. / / मन्त्रे0 6.7.9.10 / / ऊ एष श्लोकः 1.3 5.8. प्रतिषु नास्ति । / For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 123 'श्रीदार्पितां स्वनामाङ्का, दैवतस्वर्णनिर्मिताम् । nyA~sAGgulau मध्यमाया-मूर्मिकां यादवस्तदा । / 1017 / / तस्याः प्रभावतः सद्यः, समुद्रविजयानुजः । तत्र स्थितैर्जनैः सर्वैः, श्रीदमूर्तिरदृश्यत । / 1018 / / चित्रमत्र समासीनः, श्रीदो जज्ञे द्विमूर्तिकः । सर्वत्रैर्ष प्रधोषोऽभूत्, तदा मध्येस्वयंवरम् । / 1019 / / वसाना पारिणेत्राणि, व्यूतानीवेन्दुरश्मिभिः । चन्दनद्रवलिप्ताङ्गी, स्त्यानीभूतेव कौमुदी । / 1020 / / कुण्डले दधती श्रुत्यो-श्चन्द्रकान्तमणीमये । दोलाधिरूर्3हे प्रथम-द्वीपेन्दोरिव मण्डले । / 1021 / / मुखेन्दुकौमुदीस्पृष्ट-चन्द्रास्मकुण्डलद्वयात् । क्षरत्पीयूषधाराभं, हारं वक्षसि बिभ्रती । / 1022 / / शिंञ्जानां हंसमालावत्, श्रोणौ चन्द्रास्ममेखलाम् । वसन्तभैरवाह्वाने, दधानी नूपुरे पदोः । / 1023 / / . तत्रागात् वेल्गु वल्गन्ती, जनकादेशतस्तदा । मण्डयन्ती हरिश्चन्द्र-सुता हंसीव मण्डपम् । / 1024 / / समूहः खेचरेन्द्राणां, वुवूषूणामुपेयुषाम् । दृष्टः कृतानेकरूप-शृङ्गाररसवत्तया । / 1025 / / दृष्टं चित्रे च दौत्ये च, तमभीष्टं यदूद्वहम् । अदृष्ट्वाधत्तं वैवयं, प्रातः कैरविणीव सा । / 1026 / / / प्राप्तस्तम्भाथ सा शाल-भञ्जीवातीव निश्चला । . तिष्ठति स्म चिरं तत्र, चिन्ता क्षणिकमानसा । / 1027 / / de0 1 / / 1. निचिक्षेप । / न्यस्यां 8 / / 0 0स्य 1-3.5-8.10 / / - व हि 3, 0क 7, 0व पुर0 8 / / सजीय0 1.3-5.8. / / 2. पानेतर । / + पारिने0 6.9.10, / / . न इव 7.9., ने नव0 6 / / 3. जम्बूद्वीपसम्बन्धि द्वौ चन्दमसौ, तयोर्मण्डले इव 10 Ti0 / / न्द्रताडंकयोर्युगात् 2.6.7.9.10, अयं मूलपाठः * 10 टिप्पण्यामपि । / 4. अव्यक्तशब्दं कुर्वतीम् । / * 0नां 1-7.9.10 / / . 0de 5 / / 5. सुन्दरगमन 10 Ti0 ॥ 4 हंसीवत् कनकवती मण्डयती0 2.6.7.9.10 / / OM तयाऽदर्शि कृतानेकरूप शृङ्गार0 2, तदादर्शि कृतानेकरूपः शृङ्गार0 6.7.9.10 / / . 0द्रसः 2.6.7.9, दृशः 10 / / nva 4 / / For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ 124 . श्रीतिलकाचार्यविरचितटीकायुतम् किमालेख्यगतेवास्था-नै वृणोति कमप्यसौ । किमन्तश्चेतसा सार्द्ध-मालोचयति किञ्चन ? / / 1028 / / वरमालाकरैत्यूचे, सखी तां किं विकल्पसे ? / वनमालेव रामस्य, कस्यापि न्यस्यतामसौ । / 1029 / / तामाख्यत् कनकवती, वियते मनसः प्रियः । कृतग्बन्धमिव तं, नेक्षे निर्भाग्यशेखरा । / 1030 / / ... मन्ये वैश्रमणेनायं, प्राग्भवप्रेयसा मम । नर्मणान्तर्हितो भावी, पतिर्मम मनीषितः । / 1031 / / ततोमूर्ध्यञ्जलिं बद्धा, दीनवाचा व्यजिज्ञपत् । कृपां कृत्वा मम स्वामिन् !, दयितं दर्शयेप्सितम् । / 1032 / / विहस्योवाच धनदः, शौरे ! मयाधुनार्पिताम् । कुबेरकान्तां मे मुद्रा-मुत्तारय कराम्बुजात् । / 1033 / / शौरिः श्रीदाज्ञया सद्यः, करादुत्तारितोर्मिकः । . स्वाभाविकवपुर्जज्ञे, त्यक्तभूमिकवन्नटः । / 1034 / / साथ शौरि स्वरूपस्थं, दृष्ट्वा स्मेरमुखाम्बुजा । सुधासिक्त इव क्षेत्रे, सद्यो रोमाङ्कुरान् दधौ । / 1035 / / सद्यस्तमुपसृत्याथ, प्रक्वणन्मणिनूपुरा । वरमालां न्यधात् कण्ठे, तन्मनोमृगपाशवत् । / 1036 / / तदैव धनदादेशाद्, दिवि दुन्दुभयोऽध्वनन् । अप्सरोभिरगीयन्त, मङ्गल्यधवलाः कलाः । / 1037 / / धन्यो राजा हरिश्चन्द्रो, यदुहित्रा वृतो वरः । शौरिनरशिरोरत्न-मिति वाग् विष्वगुत्सृता । / 1038 / / देवताश्चक्रिरे मुक्ता-वृष्टिं श्रीदाज्ञया तदा । ऊच्चकैरुच्चरन्ति स्म, माङ्गलिक्यानि मागधाः । / 1039 / / * न किञ्चन वृणोषि किम् ? 1.3-5 / / * ki0 7.9.10 / / 0 अथवा 1.3-5, किं मन्त0 2 / / * 0zca0 10 / / 30रोप्यूचे 1, 0राप्यू0 2.6-10 / / 1. कौतुकेन । / + 0ता 3.4.7 / / 2. तदाख्या मुद्रिकाम् । / . 0ri0 2.5. / / 2 jyA0 6.10 / / * धुनत् 1 / / . ja0 2 / / 4 वागुत्सृता divi 6.7.9.10 / / For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ ____ 125 श्रीदशवैकालिकसूत्रम् * शौरेः कनकवत्याश्च, करग्रहमहामहः । कालत्रयेऽपि यस्येह, नौपम्यमपि लभ्यते । / 1040 / / किमय यूयमत्रेति, शौरिः श्रीदं व्यजिज्ञपत् । प्राक्तनं षड्भवस्नेहं, शौरेः श्रीदोऽप्यजिज्ञपत् । / 1041 / / अथापृछ्य हरिश्चन्द्रं, शौरि चोत्तरदिक्पतिः । कनकवती चालाप्य, गच्छति स्मालकापुरीम् । / 1042 / / हरिश्चन्द्रेण राजानः, स्वयंवरसमागताः । सर्वेऽपि सत्कृताः सम्मा-निताः स्वं स्वं पुरं ययु । / 1043 / / सार्द्ध कनकवत्याऽहा-न्युषित्वा कतिचित् ततः । शौरिः स्वैरी परिभ्राम्य-नरिष्टपुरमाययौ । / 1044 / / मदान्धैः सिन्धुरैस्तत्र, सर्वगैर्विन्ध्यभूरिव । अश्वानामाकर इव, यस्याश्वैः सर्वतोमुखैः । / 1045 / / आवासितैर्नरेन्द्राणां, पुनः सैन्यैर्निरन्तरैः । तिलोऽपि पतितो नैव, क्षरत्यन्यत् किमुच्यते ? / / 1046 / / अजितस्वामितीर्थशा-'नेहसीव समन्ततः । जाताः पाणिन्धमाः सर्वे, पन्थानो मानुषैरिह । / 1047 / / बृंहितैरिणेन्द्राणां, केकाणानां च हेषितैः । उक्तिप्रत्युक्तिभिर्गुणां, शब्दाद्वैतमिव स्थितम् । / 1048 / / शौरिः कमप्यथापृच्छत्, किमस्त्यस्मिन् पुरेऽभवत् । सोऽवदन्नगरेऽमुष्मिन्, भद्रास्ति रुधिरो नृपः । / 1049 / / तस्यास्ति रोहिणी कन्या, शचिंमन्या स्वरूपतः । सहोदरेव पार्वत्याः, सौभाग्येनातिशायिनों । / 1050 / / 1. महोत्सवः । / * 0मुप0 5-7.9.10 / / 2. आजग्म 3 tti0॥ . 0मेष 1, 0मयुः 5, 0मेतत् 6.7.9.10, मयं 8 / / * वसुदेवः पुनर्दित्राः, परिणीय नृपात्मजाः । स्वैरचारी परिभ्राम्यन्नरिष्टपुरमाययौ । / श्लोकत्रयस्थाने 6.7.9.10 प्रतिष्वयं श्लोकोऽस्ति, श्लोकत्रयरूपः मूलपाठः 10 टिप्पण्यामपि । / 3. समये 2 Ti0, काले 10 Ti0 ॥ 4. सङ्कीर्णाः 2 Ti0 / / 5. जायमानम् 1.3.10 Ti0 / / * hi0 1-5.8., दत्ता रुधिरराट्कन्या, रोहिणी ते स्वयंवरे [8.4.7] त्रिषष्टिय्यां रुधिर इत्युक्तत्वादयं पाठो युक्तः । / 20nI 6.7.9. / / For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ 126 श्रीतिलकाचार्यविरचितटीकायुतम् अपहृत्येव वाग्देव्याः, सर्वा अप्यग्रहीत् कलाः । सातः पुनः कलाहेतोः, किलास्ते पुस्तिकाकरा । / 1051 / / रोहिणीरमणो व्योम्नि, सुधांशुरवलोक्यते । अस्याः पुनर्न रोहिण्याः, कुत्रापि रमणः सदृक् । / 1052 / / ततः स्वयंवरः पित्रा, विहितो दुहितुः कृते । तत्सौभाग्यगुणाकृष्टाः, सर्वेऽप्येयुर्महीभृतः । / 1053 / / . पैरिस्पन्दस्तदीयोऽसौ, सर्वोऽपि परितः पुरम् । स्रीपुंसेभाश्वरत्नौघः, प्राकार इव जङ्गमः । / 1054 / / इदानीमत्र मञ्चेषु, सर्वेषु पृथिवीभुजः । सन्त्यासीना विमानेषु, वैमानिकसुरा इव । / 1055 / / श्रुत्वेति चिन्तयामास, वसुदेवोऽपि चेतसि । प्रस्तावे वयमायाता, रोहिण्यप्युपयंस्यते । / 1056 / / सम्यग् विवेच्यमानेषु, तूर्यत्रितयवेदिषु । , पुरः सङ्गीतमाधातुं, जरासन्धार्द्धचक्रिणः । / 1057 / / केलिकौतूहली शौरिः, सोत्कर्ष वादितानकः । मण्डपान्तः सहाआत् तै-र्भूत्वा पाटहिकस्ततः । / 1058 / / युग्मम् प्रारब्धे प्रेक्षणे तत्र, जगदानन्दितेक्षणे । सगर्वैस्तत्र गान्धर्व-दिव्यगान्धर्विकैरिव । / 1059 / / रतिवत् कामसैन्येन, सखीवृन्देन सङ्गता । आगमद् रोहिणी तत्र, द्रोहिणी यमिनामपि । / 1060 / / अमन्दामोदपीयूष-पाथोधेर्लहरीमिव । जगदृष्टिर्मरालीनां, मृणाली कन्दलीमिव । / 1061 / / ज्यामिवानङ्गचापस्य, समालीढशिलीमुखाम् । तस्थिती सखी चैका, दधानां वरमालिकाम् । / 1062 / / 1. सरस्वती । / * सा तत् 6.7.9 / / . जन्य0 6.7.9.10 / / 2. परिजन 10 Ti0 / / 0 0ध 1.3-7.9.10 |* जा 1 / / हे अयंश्लोकः 2.6.7.9 प्रतिषु नास्ति । / 3. मृदङ्गः 10 Ti0 / / + 0मात्यै0 6.7.9 / / . न्दने 6.7.9 / / 4. संयमिनाम् 10 Ti0 / / 5. 0बाणाम् 10 Ti0 / / 4 / / * 0तां 2 / / For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् भूयो भूयोऽपि व्यावृत्य, पश्यन्त्यौ रोहिणीस्त्रजौ मणिर्डमरुकस्येव, जाते राज्ञां तदा दृशौ । / 1063 / / किल तेषां हृदावास-चित्तस्तंभेषु सा तदा । बहुष्वेकाप्यनङ्गेन, शालभञ्जीव कीलिता । / 1064 / / भद्राख्या तत् प्रतिहारी, पुरः पुत्र्या पितुर्गिरा । आरेभे गदितुं भूप-स्वरूपपरिकीर्तनम् । / 1065 / / अर्द्धचक्री जरासन्धः, सर्वराजशिरोमणिः । वृत्वामुं भरतार्धस्य, स्वामिनि! स्वामिनी भव । / 1066 / / इत्युक्ते वेत्रधारिण्या, भैद्रया नामतोऽर्थतः । उवाच रोहिणी वाच-मनुच्चैरौचितीचणा । / 1067 / / ईशस्य जगदीशस्य, द्वयोरपि महेलयोः । न सौख्यं किमेसङ्ख्यानां, वक्ष्यते सखि ! योषिताम् ? / / 1068 / / विज्ञाय तदभिप्राय-मग्रतोभूय वेत्रिणी । पुरःस्थान् कीर्तयामास, कलकण्ठी कलस्वरा । / 1069 / / दशार्हा नव देव्येते, भूस्था इव नवग्रहाः । वतंसा यदुवंशस्य, समुद्रविजयादयः । / 1070 / / तदेतेभ्यः कमप्येकं, वरं वृणु पतिं वरे ! / रतेरिव मनोजन्मा-नुरूप भाति यस्तव । / 1071 / / रोहिणी वदति स्मैवं, दशार्हो दशमो लधुः । / / 1072 / / एतेषामपमानेन, विपन्नः श्रूयते कृष्णपक्षेन्दुलेखेव, यं यं मुहूर्त्तवन्नृपम् । मुञ्चति स्म स स श्याम-तया शेश्रीयतेतमाम् । / 1073 / / वेत्रिण्युवाच हे पुत्र !, काशीपतिरसौ बलः । यद्यशस्तटिनी गङ्गा-व्याजात् त्रिपथवाहिनी । / 1074 / / 0जम् 4.6.9.10 / / 5 020 2.5 9 / / अन्तःपुरः 2, अन्तःपुर0 6.7.9.10 / / 0वे 5 / / है धारिण्या मम सर्वथा 2.6.7.10, अयं मूलपाठः 10 टिप्पण्यामपि । / 0दृशो 6, 0दृश्य 7.10, अयं मूलपाठः 10 टिप्पण्यामपि । / 1. स्त्रियः, महापृथ्व्याश्च । / 2. बहुसङ्ख्यानाम् 10 Ti0 / / 0nna 1.4.7.8. / / * 'nale 6.7.9.10 / / 127 For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ 128 .. श्रीतिलकाचार्यविरचितटीकायुतम् तदेतं वृणु कल्याणि!, क्रीडितुं यदि वाञ्च्छसि । उपगङ्गं लक्ष्यमाणा, साक्षाद् गङ्गेव देवता । / 1075 / / उवाच रोहिणी भद्रे !, श्रूयन्ते काशिवासिनः । परवञ्चनचातुर्य-चञ्चवस्तन्न मे मुदे । / 1076 / / अथोचे साऽग्रतो गत्वा, देवि! सारस्वतेश्वरम् । महेन्द्रं वृणु काश्मीर-केदारेषु चिखेलिषुः । / 1077 / / राजाङ्गजा जगादेवं, भद्रे! जानासि किं न मे ? / वपुस्तुषारसम्भार-भीरुकं तव्रजाग्रतः । / 1078 / / तथा कृत्वाथ सा स्माह, कौशाम्बीशोऽयमीश्वरि! / निजाङ्गनिर्जितानङ्गः, किं न ते हरते मनः? / / 1079 / / देव्यप्युवाच भद्रेऽसौ, वरमालाद्भुताभवत् । . तच्छ्रुत्वाबोधि भद्रास्य, निरासोऽन्योक्तिरेव हि । / 1080 / / ततो भूयः पुरोभूय, साभ्यधाद् गुन्न्रागिन्नि!| ' धार्मिको विक्रमी दाता-वन्तीशः किं न रोचते ? / / 1081 / / पुत्र्यूचेऽस्मै नमस्तात-समानवयसे सखि! / ततो भद्रा तमुल्लङ्ध्य, भूपान्तरमकीर्तयत् । / 1082 / / गौडश्चूडामणिश्णां, स्त्रीणां चिन्तामणिः पुनः । वृत्वामुं देवि! देवीव, चिन्तिताप्तिभाग् भव । / 1083 / / ईदृक् काल: करालः किं ?, स्यान्मनुष्योऽपि सावदत् । ततोऽतिक्रम्य तं भद्रा, कलिङ्गेशमदर्शयत् । / 1084 / / यस्यासि राहुराक्रम्य, विट्यशः शशिनोऽगिलत् । देव्येतं त्वं पतिं प्राप्य, स्याः सपत्नी जयश्रियः । / 1085 / / देव्यूचे पादचारेण, खिन्ना वक्तुं न हि क्षमे । ततस्तमप्यतिक्रम्य, यावत् सान्यद् वदिष्यति । / 1086 / / * 0वं 5.8. / / . स्तेन्न 1, स्तेन 9.10. / / 1. देश 10 Ti0 / / 2. पर्वतेषु 10 Ti0 / / 3. हिमसमूह0 10 Ti0 / / la0 6.7.9 / / नं 8 / / भद्रोचे देवि दृश्यताम् 2.6-10 / / For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् यावद् राजसुतोचे तां, भद्रे ! खिन्नास्मि सम्प्रति । न कोऽपि रोचते मात-र्मह्यमेतेषु राजसु । / 1087 / / दृष्टेष्वप्येषु भूपेषु, विनेष्टं मुमुदे न सा । विना कुमुद्वतीवेन्दुं, नक्षत्रेषु बहुष्वपि । / 1088 / / सचिन्तां तां विदन् शौरिः, पटहं वादयंस्तदा । पटहध्वनिना वर्णान्, व्यक्तानेतानवीवदत् । / 1089 / / एह्येहि मृगनेत्रे! मां, पश्ये मीमांससेऽत्र किम् ? / भर्त्ता तेऽस्म्यनुरूपोऽहं, चिन्तां मुञ्च क्षिप स्रजम् । / 1090 / / विरूपताभ्रच्छन्नेऽपि, तस्मिन् भानाविव स्थिते । पद्मिनीवोन्मुखी साभूत्, सद्यः स्मितमुखाम्बुजा । / 1099 / / श्रुतैः पटहवर्णैस्तैः कृष्टा मन्त्राक्षरैरिव । विज्ञापि विवशा गत्वा, कण्ठे तस्य स्रजं न्यधात् । / 1092 / / ऊचुर्लोकास्तदा सर्वे ऽप्यहो ! रोहिण्यपुण्यका । नृपकल्पद्रुमान् मुक्त्वा, श्रिता शिल्पिकरीरकम् । / 1093 / / ऐरावणं परित्यज्य, रासभं यानमाददे । . हित्वा पद्मसरो रम्यं, पङ्केऽगात् महिषीव या । / 1094 / / रुधिरं क्ष्माभृतोऽप्यूचुः, किमितोऽप्यधमा वयम् ? / तदेतया विमुच्यास्मान् हीनः पाटहिको वृतः । / 1095 / / ईदृक्षमेव जानीमः, समग्रमपि ते कुलम् । आचारः कथयत्येष, ईदृशो दुहितुस्तव । / 1096 / / किमत्रानीय तन्मूढ !, वयं निस्तेजितास्त्वया । `आत्मीयं कुलमीदृक् चैं, सर्वत्र विदितं कृतम् । / 1097 / / रुधिरस्तानुवाचैवं, कुमारीभिः स्वयंवरे । यादृशस्तादृशो वापि, व्रियते मनसः प्रियः । / 1098 / / 129 अथ 2.6-10, वाचं 5 / / 0ष्वेते0 1 / / 0STuM 7.9 / / 1. कुमुदिनी 10 Ti0 / / 2. किं विचारयसि 980 / / 3. द्वयर्थीचकार 10 Ti0 / / सुश्रुतैः पाटव0 6-8 / / 4. कर्मकरपटहवादकरूप 10 Ti0 / / 0सदत् 6-10 / / + रुहिर 3 क्षुभिता 2.6-10, अयं श्लोकः 4 प्रतौ नास्ति । / ya0 3.5-10 / / * कुलं ruhira ! te khilam 2 / / * yat 6-10 / / 0hi0 1-5.7 / / For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ 130 श्रीतिलकाचार्यविरचितटीकायुतम् ऊचे पाटहिकोऽप्येवं, किमीआवो वृते मयि । कुलीनो वास्ति यः कोऽपि, गृह्णात्वेतां ममाग्रतः । / 1099 / / जरासन्धो नृपः क्रुद्धः, श्रुत्वा तस्योद्धतं वचः । आदिशन् मुकुटबद्धान्, दन्तवक्त्रादिकान् नृपान् । / 1100 / / हतैनं रुधिरं तावत्, राजविप्लवकारणम् । गर्वपर्वतमारूढं, पापं पाटहिकं ततः । / 1101 / / अथ पाटहिकोऽवादी, नृपान् सन्नह्य संयते । सौघेणापि ढौकन्तां, हस्त्यश्वरथपत्तिभिः । / 1102 / / पटहं वादयन् येन, तस्य पाटेन लीलया । संग्रामरङ्गभूमौ वो, नर्तयाम्यखिलानपि । / 1103 / / गत्वाथ स्वस्वमावासं, सर्वेऽपि पृथिवीभुजः । सद्यः संवर्मयामासु-स्तौ निहन्तुं कृतोद्यमाः । / 1104 / / जामाता रुधिरेणोक्तः, क्षणं दुर्गेऽधिरुह्यते । एतद्बलसमुद्रान्त-यदावां सक्तुमुष्टिवत् । / 1105 / / सोऽवक् दुर्गाधिरूढस्त्वं, रणप्रेक्षां विलोकयेः । नतिष्यन्ति समित्येते, पाटेन पटहस्य मे । / 1106 / / इतस्ते दन्तवक्त्राद्या, रणरङ्गमुपागताः । भट्टांश्च प्रेषयामासुः, प्रष्टुं तस्य कुलादिकम् । / 1107 / / उक्तो भट्टैर्महासत्त्वो, वीरस्त्वमसि कश्चन । एकोऽप्येषां ढौकसे यद्, गजानामिव केशरी । / 1108 / / पवित्रं किं त्वया गोत्रं ?, किं वा कुलमलङ्कृतम् ? / इति पृच्छन्ति राजान-स्ततः पाटहिकोऽवदत् । / 1109 / / जातिः कुलं कला वा, माता च पिता च नाम गोत्रं च । कथयिष्यन्ति ममेदं, बाणाः सर्वं रणेऽद्यं निपतन्तः । / 1110 / / आर्या * समे 1.3, सम 5 / / 1. व्याकुलीभाव 10 Ti0 / / 0 ri0 6-10 / / 2. युद्धे 10 Ti0 / / * ये येन 6-10 / / 3. पटहस्य 10 Ti0 / / है स्वं 6.9 / / + स्तं 6-9 / / . गेषु 6-10. / / 0ताम् 8 / / * आदसा 6-9 / / . 0य 4.6-10 / / 4. युद्धे 10 Ti0 / / 4 अयं श्लोक 6 प्रतौ नास्ति । / 9 pi 6-10 / / For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ततः पाटहिकस्तत्र, सहस्रार्जुनवत् तदा । सहस्रभुजदण्डोऽभूद्, विद्यया~ चण्डदर्शनः । / 1111 / / शौरीन्, परितो वैरि-वारिकुण्डकमद्भुतम् । शरवृष्टिं तदा तत्र, किलाख्यातीव सर्वतः । / 1112 / / भुजद्वयेन पाटहं, वादयामास निर्भरम् । शरासारेण शेषैस्तु, मेघवद् वर्षति स्म सः । / 1113 / / नर्तयन् कीर्तिमात्मीयां, रोहिणीमिव तत्र च । पटहध्वनिना जय-लक्ष्मीमपि किलाह्वयत् । / 1114 / / अमुद्रारिसमुद्रान्त-रौर्वाग्निरिव स ज्वलन् । . विष्वग् मुञ्चन् शरज्वाला-स्तद्यशोजलशोषिणीः । / 1115 / / आगच्छतोऽपि शस्त्रौघा-नमोघानपि लाघवान् । मनोरथानिवारीणां, विफलीकुरुते स्म सः । / 1116 / / मुक्तः पत्री कार्मुक-पञ्जरतस्तेन दन्तवक्रस्य । मुखदाडिमरदकुलिकाः, प्रथमं समरागतस्य चुणति स्म । / 1117 ॥आर्या जगन्मल्लस्य धम्मिल्ल-मुल्लसन्माल्यमाशृगैः । बद्ध्वा सङ्कोच्य तत्कीर्ति-मिव भूमावपातयत् । / 1118 / / शौरिश्छत्राणि चिच्छेद, केषाञ्चिद् विद्विषां तदा । तत्तशःशरीराणां, कपालांनीव मूलतः । / 1119 / / शैल्यं सशल्यमकरोद्, दंष्ट्रिकालवनेन सः । वृद्धायाः कस्यचित् कीर्ते-र्यष्टिवत् केतुमच्छिदत् । / 1120 / / . सहस्रेणापि दोष्णां स, युध्यमानोऽपि संयुगे । जीवोच्छेदं करोति स्म, धन्वनां न तु धन्विनाम् । / 1121 / / .0सा चन्द्रवर्शितः 6.7.9.10, 0सा चन्द्रवर्शिरम् 8 / / . 0'रीणां 8 / / 0 0ma0 5 / / 1. यथा चन्द्रं परितः स्थितमद्भुतं वारिकुण्डं वृष्टिं ज्ञापयति तथा वसुदेवं परितः स्थितमद्भुतं शत्रुरूपजलकुण्डं बाणवृष्टिं शापयति । / 2. प्रकाश 10 Ti0 / / * 0NI 3-10 / / के यदुना पत्री 2.6-10 / / - तोऽमोचि 2.69.0तो नोदितं दन्त0 10 / / . द्विषतां तदा 6.8-10 / / 2 द्विक्रमवृत्तीनां 2.6-10 / / * 0नां च 6.7.9.10 / / 3. बाणम् । / 4. दाढिका । / . 0mA0 6.8-10 / / 5. जीवाया 10 Ti0, धानुष्कपक्षेजीवस्य, धन्वपक्षे-जीवायाः । / 4 धनुषां 2 / / 6. धानुष्काणां 10 Ti0 / / . For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ 132 श्रीतिलकाचार्यविरचितटीकायुतम् परे पौरुषवन्तोऽपि, पार्थिवा अबलाः कृताः । तेन धात्रा नवेनेव, प्राक् सृष्टिः परिवर्तिता । / 1122 / / साशङ्कोऽथ जरासन्धः, समुद्रविजयं जगौ । न पाटहिकमात्रोऽय-मेवं राज्ञां विडम्बनात् । / 1123 / / ततस्तत्र स्वयं गत्त्वा, जितकाशी निगृह्यताम् । जयश्रिया समं तस्य, भवान् गृह्णातु रोहिणी । / 1124 / / समुद्रविजयोऽप्याह, न नः कार्यं परस्त्रिया । सार्धमेतेन योत्स्येऽह-मन्यथापि त्वदाज्ञया । / 1125 / / ततः समुद्रविजयः, साधु बन्धुभिरष्टभिः । रणरङ्गमनुप्राप, समग्रोदग्रसैनिकः । / 1126 / / दृष्ट्वा भ्रातॄन् निजान् शौरिः, सुचिरान् मुमुदेतमाम् । . वपुः पुलकितं सद्यः, सुधासीकरसिक्तवत् । / 1127 / / क्षणमात्रं परं किञ्चिद्, युद्धविज्ञानमात्मनः । दर्शयिष्यामि बन्धूना-मपि विस्मयकृत् ततः । / 1128 / / वचनं वचनेनेव, शस्त्रं शस्त्रेण खण्डयन् । सुरासुरचमत्कार-कारि युद्धं चकार सः । / 1129 / / अथ यावद्यदुस्वामी, व्यग्रोऽभूत् तज्जयाशया । ' साक्षरं प्रभुपादाग्रे, तावच्छौरिः शरं न्यधात् । / 1130 / / समुद्रविजयो बाणं, तमादायेत्यवाचयत् । . वसुदेवस्तदा देव!, कृत्वा कपटनाटकम् । / 1131 / / निर्ययौ स्वैरचर्यार्थं, देशदर्शनकौतुकी । सोऽयं वर्षशतात् प्राप्तो, नमति त्वत्पदाम्बुजम् । / 1132 / / युग्मम् समुद्र इव दृष्ट्वेन्दु, ससंरम्भो यदुप्रभुः । उच्छलन्मोदकल्लोलः, सञ्चचारानुजं प्रति । / 1133 / / * 0lA0 1.10 / / 1. विजयी । / * राजन् 3.4, राज्यं 5 / / 0 मे न 5 / / 2. परभार्या 3 Ti0 / / शतेन 5 ॥ 0य vya0 4 / / + आविष्कृतस्वरूपं तं 1-5. / / 3. आविष्कृत-प्रकटीकृत 3 Ti0 / / For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् वसुदेवः प्रभोः पादौ, ननाम लुठदङ्गकैः । समुद्रस्तं समुद्धृत्य, सस्वजे शब्दमर्थवत् । / 1134 / / पृष्टोऽग्रजेन कुत्रास्था, वत्स ! वर्षशतं तदा । वसुदेवोऽथ वृत्तं स्वं, सर्वं मूलादचीकथत् । / 1135 / / समुद्रविजयो भ्रातु-र्भाग्यसौभाग्यविक्रमैः । वाक्सुधारसपानेन, परमं प्रमदं दधौ । / 1136 / / श्रुत्वा तस्य स्वसामन्त-बन्धोर्वीररसाद्भुतम् । जरासन्धनृपस्यापि, प्रकोपः प्रशमं गतः । / 1137 / / विदधे समुदायेन, स्वजनै राजभिस्तदा । विबाहस्तत्र सोत्साहो, रोहिणीवसुदेवयोः । / 1138 / / सत्कृता रुधिरेणायु-र्जरासन्धादिभूभुजः । स्थिताश्च यदवः सर्वे, सकंसास्तत्र वत्सरम् । / 1139 / / आस्थानमण्डपस्थानी-मन्येद्युर्यदुभूभुजाम् । आगात् कात्यायिनी नारी, ददत्याशिषमम्बरात् । / 1140 / / सा शौरिमवदत् बालचन्द्रा वेगवती तथा । त्वामेव स्तः पतीयन्त्यौ, ततस्त्वां नेतुमागता । / 1141 / / वसुदेवो महाराज- मुखाम्भोजं निरैक्षत । राजांप्युवाच याहि त्वं, प्राग्वन् मा स्थाः परं चिरम् । / 1142 / / प्रणिपत्य महाराजं, ययौ राजानुजस्तदा । विमानेन तया सार्द्धं, पुरे गगनवल्लभे । / 1943 / / अबालेन्द्वाननां बालचन्द्रां वेगवती सुताम् । दत्तां काञ्चनचन्द्रेण, पित्रा शौरिरुपायत । / 1144 / / 0mu0 5.8 / / 0 0णापि ja0 2, 0Ne0 6-10 / / 0dyA0 1.4 / / है 0na0 4 / / 0 8 / / tva0 8.10 / / 0रीक्षि0 2 / / 9. वसुदेव 9 Ti0 / / 2. पूर्णचन्द्राननाम् 9 Ti0 / / * 0tI0 6.9 / / 3. परिणीतवान् 9 Ti0 / / vt 1 // 133 For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ पपाम् । / 134 श्रीतिलकाचार्यविरचितटीकायुतम् । व्यूढाप्रौढा धरित्रीचरखचरसुताः, प्राक्तप:कल्पवृक्षादुञ्चित्योञ्चित्य सर्वाः, फलनिवहमिवै-कत्र कृत्वोपनीय । आरुह्योच्चैर्विमाने'-ष्वथ खचरनृपै-रन्वितः शौरिरागाद्, रङ्गं स्वं सोदरान् स्वान्, पुरजनसहितान्, नन्दयामास सर्वान् । / 1145 / / स्रग्धरा __ इतश्च कुरुदेशोऽस्ति, निवेशः सर्वसम्पदाम् । उपर्युपरि संन्यस्त, ग्रामारामपुराकरः । / 1146 / / हस्तिनागपुरं तत्र, पुरं यस्मिन्नजायत । / श्रीशान्तिः पञ्चमश्चक्री, षोडशस्तीर्थनायकः । / 1147 / / श्रेष्ठी महाजनज्येष्ठः श्रेष्ठस्तत्र धनाभिधः । व्यवसायमयैर्मन्त्रै-येनाकृष्टा दिशां श्रियः । / 1148 / / धनश्रीः श्रेष्ठिनी तस्य, कान्तिकल्लोलकूलिनी । स्वर्णश्रिया विराजन्ति, सञ्चक्रानन्ददायिनी । / 1149 / / .. तयोर्बभूव तनुभूः, प्रथमः प्रथमः सताम् । जनन्याः प्राणवने राज-ललितोऽत्यन्तवल्लभः । / 1150 / / द्वितीयश्च सुतस्तस्या, उदरे समवातरत् । निविष्ट इव पाषाणो-'नभीष्टो गर्भगोऽपि सः । / 1151 / / प्राज्यैः पातनभेषज्यैः, स कृतैरपि नापतत् । किं प्रभुः? कोपि कस्यापि, हर्तुं सुकृतदुःकृते । / 1152 / / जातश्च वैरिवद् दृष्ट्वा, दास्याश्छदितुमर्पितः । स दृष्ट्वानीय पित्रा तु, दास्याः कस्याश्चिदर्पितः । / 1153 / / अविज्ञातं जनन्या तं, जनकोऽवर्धयत् सुतम् । गङ्गदत्त इति शिशो-र्नाम तस्य स दत्तवान् । / 1154 / / * कृत्वैकत्राखिलास्ता उपयत युवतीर्भूचरीः खेचरीश्च, दिव्यर्थीन् मेलयित्वा गगनचरनृपान् पत्तिभूतान् प्रभूतान् । आरुह्योच्चैर्विमानेष्वथ सपरिकरः शौरिरागात् पुरं स्वं, सोदर्यानुग्रसौर्यान् पुरजनसहितान् नन्दयामास सर्वान् । 2.6-10 / / विरोवीधर0 5 / / 1. बोटयित्वा त्रोटयित्वा । / - vi0 9 / / र 1 / / ti0 2 / / 2. श्रेयान् 9 Ti0 / / + 0zrI0 6-10 / / 3. नदी । / 4. पुत्रः 9 Ti0 / / 5. नाम्ना 10 Ti0 / / . 0sa0 2 / / 0 nA0 5 / / * हर्तुं शक्ये न केनाप्यङ्गिनां 2.6-10 / / . sva0 1, कृतःकृताम् 9, / / 6. कृतदुःकर्मता 9 Ti0 / / 4 तत्क्षणाद् बहिरुज्झितः 6 / / For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ___135 'सुखादिकादिकं ज्यायान्, यत्किञ्चिल्लभते ततः । विश्राणयति तस्यापि, भ्रातुर्भागं कनीयसः । / 1155 / / तं विज्ञाय कुतोऽप्यम्बा, दृष्ट्वा हन्ति यथा तथा । अन्येधुरुत्सवे जाते, भुञ्जाने स्वजने जने । / 1156 / / पित्रानीय निवेश्याध-स्तेल्पं यावत् स भोज्यते । सा तावत् प्रेक्ष्य धृत्वाथ, केशेष्वाकर्षति स्म तम् । / 1157 / / चपेटाद्यैस्ताडयित्वा-'क्षिपच्छन्दनिकान्तरे । नीत्वान्यत्र रुदन् सोऽथ, स्नानं तातेन कारितः । / 1158 / / तदा च तत्र भिक्षार्थ-मेकः साधुः समाययौ । श्रेष्ठी पप्रच्छ तं मातुः, पुत्रोऽनिष्टः प्रभो! भवेत् ? / / 1159 / / मुनिरूचे मातरोऽपि, स्युर्द्विषः प्राग्विराधिताः । अत एव जन्ति गर्भ, जातमात्रं त्यजन्ति च । / 1160 / / मनोवृत्तिः स्वयं कर्म, यथोत्पाद्य शुभाशुभम् । मोदिता वर्द्धयत्याद्यं, पीडिता क्षणुते परम् । / 1161 / / तथा च-. यं दृष्ट्वा वर्द्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः । / 1162 / / यं दृष्ट्वा वर्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः । / 1163 / / . पृष्टोऽथ श्रेष्ठिना साधुः, किमेतन्मातुरादिमः । इष्टोऽनिष्टस्तनूजोऽन्यः, से ज्ञात्वा ज्ञानतोऽब्रवीत् । / 1164 / / एकस्मिन् सन्निवेशेऽत्र, द्वौ सोदयौं बभूवतुः । अकृत्रिमप्रेमरसौ, दृशाविव परस्परम् । / 1165 / / एकदा जग्मतुः काष्ठा-न्यानेतुं शकटेन तौ । गत्वाटव्यामटन्तौ च, च्छित्वा शुष्कांस्तरूनथ । / 1166 / / 1. ददाति 9 Ti0 / / * सङ्गते 6-10 / / 2. भूमिभागं । / 3. गृहश्रोतसि । / * अयंश्लोकः 1.4.5. प्रतिषु नास्ति । / 4. हिनस्ति 9 Ti0 / / - अयंश्लोक 6-9. प्रतिषु नास्ति । / * साधुर्ज्ञानादथाब्रवीत् 2.6-10 / / For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ 136 श्रीतिलकाचार्यविरचितटीकायुतम् दारुभिश्चारुभिर्भूत्वा, शकटीं विकटओण्मपि । आरूढो दारुभरिकां, खेटयामास केन्यसः । / 1167 / / गेरीयानग्रतो भूत्वा, पादचङ्क्रमणोऽव्रजन् । विलोक्य पथि वेलन्ती, चक्रमण्डलिनीं पुरः । / 1168 / / गुरुणा karuNAi~Na, बभाषे खेटयन् लधुः । शकटीं टालये मार्गान्, मा स्मासौ म्रियतोरगी । / 1169 / / तस्यामृतमुचं वाचं, श्रुत्वा विश्वसिता स्थिता । ' कनिष्ठो निष्ठुरः स्माह, भज्यमानास्थिचीत्कृतिम् । / 1170 / / अहमाकर्णयिष्यामि, ममात्रास्ति कुतूहलम् । मृतायां भ्रातरेतस्यां, किमु नौ भावि सूतकम् ? / / 1171 / / युग्मम् इत्युक्त्वा निर्दयः क्रूर-स्तस्या उपरि सत्वरः । शकटीं खेटयांचक्रे, सा च भग्नास्थिपञ्जरा । / 1172 / / वैरी ममैष कोऽपीति, चिन्तयन्ती व्यपद्यत । पश्चाद् भार्याभवत् ते सा, कुतश्चित् कर्मयोगतः । / 1173 / / अहो विचित्रतैकस्मा-दप्यग्नेर्लब्धजन्मकः । समभूदान्ध्यकृद् धूमः, प्रदीपश्च प्रकाशकः । / 1174 / / ज्येष्ठो भ्राता प्रियालापी, मृत्वास्यास्तनयोऽभवत् । / सोऽत्यन्तवल्लभो मातु-स्तेन सत्कर्मणाजनि । / 1175 / / कनिष्ठोऽप्यभवत् तस्याः, सूनुर्दैवानुभावतः । अनिष्टोऽभूदसौ तेन, प्राकृतेन कुकर्मणा । / 1176 / / कौतुकेनापि नाकार्य, कार्यकेनापि जन्तुना । गङ्गदत्तोऽभवद् दुःखी, कौतुकादप्यकार्यकृत् । / 1177 / / ततः श्रेष्ठी तमाहवं, दीक्षस्वामुं सुतं मुने! / नीतस्तेन गुरूपान्तं, गुरुभिः सोऽथ दीक्षितः । / 1178 / / *To0 3 / / 1. कनीयान् भ्राता 9 Ti0 / / 2. वृद्धभ्राता 9 Ti0 / / 3. सर्पिणीम् । / . 0ThA0 2-5 / / दारुणः 2.6-10 / / * 0वनार्य क्षेत्रभूरिव 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / है 0zca0 4 / / नः 8.9 / / . tu 6.9.10, nu 8 / / 0 0ta: 6-10 / / / For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ 137 श्रीदशवैकालिकसूत्रम् समागत्य ततः सद्यः, पार्श्वे तस्यैव सद्गुरोः । ज्यायानपि प्रवव्राज, भ्रातृस्नेहानुरागतः । / 1179 / / जातौ साधू ततस्तौ द्वौ, तपोनिष्ठौ क्रियापरौ । क्रशयन्तौ भवं स्वं च, व्यहषातामनिश्रया । / 1180 / / तपःप्रभावतोऽमुष्माद्, भूयासं भाविजन्मनि । जगदानन्दन इति, निदानं विदधे लधुः । / 1181 / / पालितोत्तमचारित्रौ, द्वावप्यायुःसमाप्तितः । तौ विपद्य महाशुक्रे, दिवि देवौ बभूवतुः । / 1182 / / इतः पुरे सौर्यपुरे, सौर्यवत् पुरुषाकरे । समुद्रवत् समुद्राख्य-स्तत्रे राट् वाहिनीपतिः । / 1183 / / दशा) दशमस्तस्य, वसुदेवोऽस्ति बान्धवः । तद्राज्ञी रोहिणीत्यस्ति, साक्षाद् विद्येव रोहिणी । / 1184 / / राजललितस्य जीव-श्युतः शुक्रसुरालयात् । तस्याः कुक्षाववातारीत्, मराल इव मानसे । / 1185 / / सिंहाऽब्धीन्दुगान् स्वप्ने, चतुरो रोहिणीमुखे । निशान्ते विशतोऽद्राक्षीद्, बलजन्मनिवेदकान् । / 1186 / / समयेऽसूत सा सूनुं, गुणालीवोज्वलं यशः । सर्वेऽपि यदुराजान-स्तस्य जन्मोत्सवं व्यधुः । / 1187 / / तस्याकार्षीत् पिता नाम, राम इत्यभिरामधीः । वर्द्धते स्म क्रमेणासौ, नन्दने कल्पवृक्षवत् । / 1188 / / कलाकलापशालिभ्यः, कलयन्निखिलाः कलाः । रामः प्रकाममुद्दामः, सकलोऽप्यकलोऽभवत् । / 1189 / / kle0 4 / / 1. स्वल्पं कुर्वन्तौ 9 Ti0 / / 2. विहारं चक्राणौ 9 Ti0 / / 3. निश्रारहितेन 9 Ti0 / / . इतस्तपः प्रभावेन 2, इतस्तपोऽनुभावेन 6-10 / / - 0मुष्य 1, 0ष्मिन् 4 / / 4. अहमिति शेषः 9 Ti0 / / 5. परलोकेऽन्यजन्मनि 9 Ti0 / / 6. लधुर्धाता इति निदानं चक्रे 9 Ti0 / / * देवलोके महाशुक्रे, तो विपद्योदपद्यताम् 6-10 / / 7. अष्टमे 9 Ti0 / / sU0 2 / / + sU0 2 / / 8. शूरपुरुषाणां निधाने 9 Ti0 ॥ 9. सौरीपुरे 9 Ti0 / / 10. सेनापतिः, समुद्रपक्षे-नदीपतिः 9 Ti0 / / . नाम शशाङ्कस्येव 6-10 / / त्या 6-10 / / * न्यः 6-10 / / 11. अकलनीयः 2 Ti0 / / For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् आस्थानस्थस्य चान्येयुः, समुद्रविजयप्रभोः । / दशार्हकंसादियुजः, समीपे नारदोऽभ्यगात् । / 1190 / / समुद्रविजयस्तस्या-भ्युत्थाय सपरिच्छदः । आराध्यस्येव सत्कारं, विधत्ते स्म यथोचितम् । / 1191 / / सत्कारालापसंलापैं-स्तेषां हर्षात् क्षणं स्थितः । आपृच्छ्योत्पत्य याति स्म, नारदः स्वैरमन्यतः । / 1192 / / पृष्टः कंसेन कोऽसावि-त्यथाचख्यौ यदुप्रभुः । / आसीत् प्राक् तापसो यज्ञ-यशा बहिरितः पुरात् । / 1193 / / तद्भार्या यज्ञदत्ता च, पुत्रः सुमित्रनामकः । / यथार्थनामिका पुत्र-पत्नी सोमयशाः पुन । / 1194 / / च्युत्वा जृम्भकदेवेभ्यः, सुरः कश्चिदवातरत् । उदरे सोमयशसः, स चाभूदेष नारदः । / 1195 / / त्यक्ताऽन्नास्तापसास्ते च, दिनमेकमथापरे । विधायोञ्छमरण्यान्यां, कुर्वते तेन पारणम् । / 1196 / / मुक्त्वा बाल्येऽधः कथेल्ले-र्नारदं ययुरुञ्च्छितुम् । जुभकास्तं तदादाक्षु-र्बालं बालार्कवद् धुता । / 1197 / / पूर्वजन्मवयस्यं तं, विज्ञायावधिना तदा । तस्याशोकतरो श्च्छाया-मस्तभ्नन् जृम्भकामराः । / 1198 / / स्वार्थं गत्वाथ ते सिद्ध-स्वार्षीः प्रत्यागताः पुनः । गृहीत्वा नारदं स्नेहा-निन्युर्वैताढ्यपर्वतम् । / 1199 / / छायास्तम्भात् सुरैस्तस्य, कङ्केल्लिद्रोस्तदाद्यपि । प्रसिद्धिरभवच्छाया-वृक्ष इत्यवनीतले । / 1200 / / वैताढ्याद्रिगुहायां स, जृम्भकैः पालितः शिशुः । प्रज्ञप्त्याद्या महाविद्याः, शिक्ष्यते स्माष्टवार्षिक: / / 1201 / / * तस्य चक्रे 1.2.10, तस्य चक्रुर्य0 6-9. / / 1. उड्डीय आकाशमार्गे 9 Ti0 / / 2. कः असौ 3 Ti0 / / / 0क्षौ 8.9 / / - ya0 6-10 / / 3. द्वितीयदिने । / 4. व्रीहिनिचयम् । / 5. महारण्ये 10 Ti0 / / - नां 5.8. / / बालं किंकेल्यधो मुक्त्वा 1, बाल्ये किं केल्यधो मुक्त्वा 1 टिप्पण 3.5, बाल्ये किंकल्यधो मुक्त्वा 4 / / 6. कथेल्ले: 10 Ti0 / / + ओम्भ0 5-10 / / .आः 2 / / 7. निवृत्ताः 9 Ti0 / / For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * नारदः खेचरस्ताभि-नवमः शान्तवद्रसः । अवसर्पिणिकालेऽस्मि-नेष तद्भवसिद्धिकः । / 1202 / / विज्ञाय केवलज्ञानात्, सुप्रतिष्ठमहर्षिणा । इत्येषा नारदोत्पत्तिः, कथ्यते स्म पुरो मम । / 1203 / / अपि स्तोकमवज्ञातः, परं कोपं प्रपद्यते । खलीकृतः सिंह इव, महाहिरिव घट्टितः । / 1204 / / अस्थिरः स्वैरचारी च, प्रकृत्या कलिकौतुकी । माभूनः कलिकारीति, भीतैः सर्वत्र पूज्यते । / 1205 / / कंसेनाकारितोऽन्येद्युः, सौहार्दाद् वृष्णिजो लधुः । यादवेन्द्रमनुज्ञाप्य, जगाम मथुरापुरीम् । / 1206 / / तत्रायान्तं वयस्यं स्व-मुललास विलोक्य सः । कैरवौघ इवइणाङ्क, पद्माकर इवारुणम् । / 1207 / / स्नानभोजनताम्बूलैः, ससैन्यस्यापि तस्य सः । प्रतिपत्तिकृतातिथ्यं, प्रतिपत्तिपुरस्सरम् । / 1208 / / हस्त्यश्वाभरणादीनि, माङ्गलिक्ये चकार च । इदं च सर्वसामान्य-मातिथ्यं व्यवहारिकम् । / 1209 / / असाधारणमेतत्तु, करिष्यामि तवोचितम् । इहास्ति स्वस्तिकृन् नृणां, नगरी मृत्तिकावती । / 1210 / / पितृव्यस्तत्र धात्रीशो, ममास्ते देवकाभिधः । देवकी देवकीयेव, तस्यास्ति दुहिता हिता । / 1211 / / अहं तेऽनुचरो भूत्वा, गत्वा तत्र सपद्यपि । तां त्वयोद्वाहयिष्यामि, सदृशः सङ्गमोऽस्तु वाम् । / 1212 / / दाक्षिण्यसिन्धुस्तस्योक्तं, वसुदेवोऽन्वमंस्त तत् । सहाचालीञ्च कंसेन, नारदश्चामिलत् पथि । / 1213 / / विघ्नेशवदविनाय, ततस्ताभ्यां स सत्कृतः । प्रीतोऽथाप्रश्नयत् कुत्र, चलितौ किं कृते युवाम् ? / / 1214 / / 1. अस्माकम् । / * 0रां 6.8.9. / / . 02 2-7.9. / / 0 0ttya0 3, 0tyA0 5 / / For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ 140 श्रीतिलकाचार्यविरचितटीकायुतम् वसुदेवोऽवदत् कंस-श्चालयामास मां सुहृत् । पाणिग्रहाय देवक्याः, पुत्र्या देवकभूभुजः । / 1215 / / नारदर्षिस्तमुवीक्ष्य, रूपन्यकृतमन्मयम् । देवकीमपि चौलोक्य, स्थित्वोच्चइओम्नि सौधाम् । / 1216 / / अथावादीदवातीर्य, पुरः सौरेर्महाऋषिः । प्रतिहस्तकवद् धातुः, कंसः प्रारब्धवानिदम् । / 1217 / / . देवक्यै वसुदेवोऽयं, वसुदेवाय देवकी । / धात्राघटि ध्रुवं नो चे- दानुरूप्यमिदं कुतः ? / / 1218 / / . मत्वाप्सरोवनिःशेषा-स्त्वयोढाः सन्ति कन्यकाः । काचवन्नीलरत्नाग्रे, देवक्यास्ताः पुरः पुनः । / 1219 / / .. मा भूद्विघ्नोऽत्र विषये, सिध्यन्तां वां मनोरथाः । गत्वाहं तत्र देवक्यै, कथयामि भवद्गुणान् । / 1220 / / इत्युक्त्वा देववद् व्योम्ना, सोऽगमद् देवकीगृहम् । नतस्तयाशिषमदाद्, वसुदेवोऽस्तु ते वरः । / 1221 / / वसुदेवस्वरूपं च, तया पृष्टः स शिष्टवान् । दशमोऽत्र दशार्हाणां, वसुदेवोऽस्ति भूतले । / 1222 / / त्रिलोक्या अपि सौभाग्यं, पिण्डीकृत्य विरञ्चिना । यस्तत्कोश इवाकारि, शस्यते तस्य किं ? शुभे ! / / 1223 / / नारदः कथयित्वेदं, तत्स्वरूपं तिरोदधे । देवकी वसुदेवैक-मयं सर्वमथैक्षत । / 1224 / / क्रमेण मृत्तिकावत्या-मायातौ कंसवृष्णिजौ । देवकः सेवक इव, प्रतिपत्तिं तयोर्व्यधात् । / 1225 / / देवकस्तावथाप्राक्षी-नगरेऽत्र समागमः । कस्मादकस्माधुवयोः, सूर्याचन्द्रमसोरिव । / 1226 / / * नारदर्षिरभाषिष्ट, दृष्ट्वा त्वां देवकी तथा 2.6-10 / / . 0थाम् 5 / / - vyA0 4 / / गम् 3 / / sU0 3.4. / / 1. प्रतिनिधिवद् । / + ति 2 / / . दनुरूप0 8 / / 2 0vastato 7-9. / / * ri0 6.7.9.10 / / For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ऊचे कंसोऽहमुद्वाहं, देवकीवसुदेवयोः । विधापयितुमत्राऽगाम्, निमित्तमिदमागमे । / 1227 / / स बभाषे विधिर्नैष, कन्यार्थं यद्वरः स्वयम् । समेति तन्न दास्यामि, वसुदेवाय देवकीम् । / 1228 / / सौरिकंसौ ततो वीक्ष्या-पन्नौ शिबिरमीयतुः 1 दध्यतुश्चैवमावां न, केनाप्यत्रापमानितौ । / 1229 / / विवेशान्तपुरस्यान्त-र्देवकः क्षितिभृत् पुनः । तत्र पुत्र्या नतोऽवादी-ल्लभस्वात्मसमं पतिम् । / 1230 / / औंख्यचेति नृपो देव्यै, देवकीं वृष्णिसूनवे । याचन् कंसो निषिद्धो मा, सपत्न्यब्धौ पतत्वसौ । / 1231 / / तदैव व्यषदद् देवी, रोरुदीति स्म देवकी । राजोचे मा स्म खिद्यध्वं, प्रष्टुमेवागतोऽस्मि वः । / 1232 / / उवाच देवी देवक्याः, शौरिरेवोचितो वरः । भाग्यैरस्याः स्वयं प्राप्त-स्तन्न युक्तं न्यषेधं यत् । / 1233 / / खलु कृत्वा विषादेन, निषिद्धोऽयं मया वरः । दत्तायां बहुपत्नीके, खेदो वां मा भवत्विति । / 1234 / / युवयोः सम्मतोऽयं चेद्, वरः तत्कृत एव सः । तदानीमेव तत्पार्श्वे, प्रेषयामास मन्त्रिणम् । / 1235 / / तेन सान्त्वनवाग्मन्त्रा-क्षरैस्तैस्तैः क्षणादपि । अपमानविषावेगः, सर्वोऽप्युत्तारितस्तयोः । / 1236 / / विवहिं सुमहोत्साहं, चक्रे शुद्धेऽह्निं देवकः । सानन्दं शौरिदेवक्यो - गीयमानैरुलुलुभिः । / 1237 / / देवकोऽदात् सुवर्णाढ्यं, शौरये करमोक्षणे । नन्दं गोकोटियुक्तं च दशगोकुलनायकम् । / 1238 / / 0गान्नि0 2 / / 1. विलक्ष्यौ । / 0श्चाऽथ नौ नैवं पूर्वं केनाप्यमानितौ 6-10 / / 7 आचख्यौ च नृपो देव्यै, देवकीं शौरयेऽर्पयत् । कंसो न्या ( 0 nya0 10) षेधि मैवासौ सपत्न्यब्धौ ब्रुडत्विति । 2.6-10 / / 00 6-10 / / है 0 8.9 / / + वा 1 / / 0हः 1 / / / 0bhre0 6.7.9, 0bhe0 8.10 / / 141 For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ 142 श्रीतिलकाचार्यविरचितटीकायुतम् *नन्दान्वितौ शौरिकंसौ, जग्मतुर्मथुरामथ । विवाह्यानीतमित्रार्थं, कंसश्चक्रे महोत्सवम् । / 1239 / / अतिमुक्तः पुरोपात्त-व्रतः कंसनृपानुजः । पारणाय तदायासीत्, कंसौकसि तप:कृशः । / 1240 / / कंसकान्ता जीवयशा, मत्ता मदिरया तदा । तं वीक्ष्याचे साधु साधू-त्सवे प्राप्तोऽसि देवर ! / / 1241 / / बाहू प्रसार्य विवशा, सद्यः कंठे विलग्य सा । ऊचे नृत्य मया सार्द्ध, क्व ते पुनरिहागमः ? / / 1242 / / ऊचे ज्ञानी मुनिः सेयं, मत्तेऽसौ यत्कृते महः । तद्गर्भसप्तमो भावी, हन्ता पत्युः पितुश्च ते । / 1243 / / श्रुत्वा तद्वज्रपाताभं, वचो जीवयशा भयात् । मुक्त्वा मुनिं मदं चाशु, कम्प्रा कम्परुजेव सा । / 1244 / / आख्यद् गत्वा सा पत्युः, सोऽपि तद् दध्यिवान् हृदि । अमोघत्वान् मुनेर्वाक्यं, सगोत्रं वज्रचक्रयोः । / 1245 / / यावदेतन्न जानाति, वसुदेवो न देवकी । सप्ताद्यान् देवकीगर्भान्, स्वयं याचे यदूद्वहम् । / 1246 / / इति चेतसि सञ्चिन्त्य, स्वयं कंसः सपद्यपि । ' जगाम वसुदेवस्य, सौधं बद्धशिरोऽञ्जलिः । / 1247 / / वसुदेवोऽपि वात्सल्यं, विधापय्यासनादिकम् । ऊचे सुधामुचा वाचा, हरन्निवागमश्रमम् । / 1248 / / ऊचे च मित्र ! किञ्चित्त्वं, मां याचितुमना इव । आकृत्या लक्ष्यमेतन्मा, शतिष्ठा याच दास्यते । / 1249 / / बध्वा मूर्यञ्जलिं स्माह, त्वयैव पदवीमिमाम् । स्थापितोऽस्मि जरासन्ध-सुतादापनतः सखे! / / 1250 / / * अयंश्लोकः 6-9 प्रतिषु नास्ति । / . 0क्ष्योवाच सा 6.7.9.10, 0क्ष्यवचसा 8 / / 0 0त्यं 5 / / - मदं मुनिं 6.8-10 / / है तु 1.10 / / - 0ध्य0 5, 0dhi0 4.6-10 / / . व्यधात्पर्या0 5 0 0to 6-9 / / For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् कल्पद्रुम इवासि त्वं, मम सङ्कल्पितप्रदः । सप्ताद्यान् देवकीगर्भान्, जातमात्रांस्ततोऽर्थये । / 1251 / / अज्ञातमुनिवृत्तान्तो, वसुदेवोऽप्यमन्यत । एवमस्त्विति देवक्य-प्यूचे बन्धूपरोधतः । / 1252 / / युवयोर्निबिडप्रेम-तन्तुनिस्यूतचेतसोः । अपत्ये गृहसारे वा, भ्रातरस्ति किमन्तरम् ? / / 1253 / / केलादेनेव घटितो, दुरदेशस्थयोरपि । योगस्त्वयैव नौ भ्रात-र्मणिकाञ्चनयोरिव । / 1254 / / शौरिरूचे बहूक्तेन, पर्याप्तं देवि ! देवकि! | जातमात्राः सप्तगर्भा, कंस भागे भवन्तु स्वामिन्! महाप्रसादो मे, युष्माभिर्विदधेऽधुना । ते । / 1255 / / क्रियते यो न केनाऽपि कंसंस्तुत्वेत्यगाद् गृहम् । / 1256 / / श्रुते च मुनिवृत्तान्ते, शौरि रूचेऽनुतापवान् । पिशाचेनैव कंसेन, छलितोऽस्मि कथं हहा ! / / 1257 / / देवक्यपि तदाकर्ण्य, वैवर्ण्यमभजत् परम् । `मुखबाष्पहतादर्श, इव चन्द्र इव वा । / 1258 / / इतश्च भद्दिलपुरं, पुरमस्ति महर्द्धिकम् । सुवर्णमणिरत्नाना-मुद्घाट इव सेवधिः । / 1259 / / महेभ्यो नाग इत्यासीत्, तत्र श्रेष्ठी महाजने । रत्नगर्भाभवद्भूमि- र्यस्य रत्नैर्निधीकृतैः । / 1260 / / प्रेयसी श्रेयसी तस्य, सुलसाऽनलसा सदा । धर्मे सर्वश्रियां हये, निःक्षोभौ श्रावकावुभौ । / 1261 / / बाल्येऽप्याख्याच्चारणोऽतिमुक्तर्षिः सुलसापितुः । निंन्दुः कुन्ददती सेयं, भाविनी तन्वभाविनी । / 1262 / / तपसाराध्यत तया, शक्रानीकपतिस्ततः । तुष्टोऽर्थितः सुतानाह, स विज्ञायावधेरिदम् । / 1263 / / 1. स्वर्णकारेण 10 Ti0 / / * 00 6 / / इतः सार्धः श्लोकः 4 प्रतौ नास्ति । / सः zru0 5 / / कुन्दु0 1-5.10 / / 2. कुत्रिम (मृत) पुत्रा 10 Ti0 / / दुहिता va 6-9 / / For Personal & Private Use Only 143 , Page #197 -------------------------------------------------------------------------- ________________ 14.4 श्रीतिलकाचार्यविरचितटीकायुतम् देवक्यर्भाञ्जातमात्रा-नहं कंसजिघांसितान् । परिवर्त्य त्वदीयैस्ता- नर्पयिष्ये तवानधे ! / / 1264 / / देवकीसुलसे देवः, समप्रसूतिके व्यधात् । देवानामनुभावेना-सम्भव्यपि हि सम्भवेत् । / 1265 / / देवोऽथ देवकीपुत्रान्, परिवर्त्य मृतैः सुतैः । सौलसै: सुलसायाः षट्, ददौ मणीनिवोपलैः । / 1266 / / वस्त्रं रजकवत् कंस-stva'smanyAsphAlayan मृतान् । सुलसा देवकीपुत्रान्, स्वपुत्रवदवर्धयत् । / 1267 / / नाम्नाऽनीकयशोऽनन्त सेनावजितसेनकः । 5 निहतारिर्देवैयशाः, शत्रुसेनश्च ते त्वमी । / 1268 / / विमान-पद्मसरसी, सिंहाकैग्निगजध्वजान् । 5 6 7 स्वप्नेऽपश्यन्निशाशेषे, ऋतुस्नाता च देवकी । / 1269 / / गङ्गदत्तश्च्युतः स्वर्गात्, तस्याः कुक्षाववातरत् । - शुक्तौ मौक्तिकवत् तत्र, वर्धते स्म दिने दिने । / 1270 / / सितायां श्रावणाष्टम्यां, निशीथेऽसूत सा सुतम् । तद्गृह्य देवता कंस-यामिकांस्तानसूषुपत् । / 1271 / / देवक्याहूय भर्तीचे, तदा सुस्वप्नंसूचितम् । सुनुरत्नं ममेदृक्षं, रक्षामुं कंसरक्षसः । / 1272 / / गोकुले मुञ्च नन्दस्य, यशोदा तस्य वल्लभा । पालयिष्यत्यमुं बालं, मातेव निजमात्मजम् । / 1273 / / वसुदेवोऽथ साधूक्तं, मन्वानस्तत्प्रियोदितम् । रोलम्बमिव तं बालं, निवेश्यात्मकराम्बुजे । / 1274 / / चचाल देवतास्तस्य, छत्रमग्रेऽष्टदीपिकाः । दधिरे विदधानाश्च, मार्गे पुष्पाम्बुवर्षणम् । / 1275 / / युग्मम् 0 bhA0 5-9 / / 7 सोमा0 6. 9 / / 0 0pya0 8 / / 0तेः 3 / / है 0क्ते 8.9. / / 4 व्यस्य0 1.3 बालकम् 6.8-10 / / 11 - For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् श्वेतशक्कररूपेण, तत्सान्निध्यविधायिका । देवता गोपुरद्वार-कपाटान्युदघाटयत् । / 1276 / / पञ्जरस्थेन शुकवत्, उग्रसेनेन भूभुजा । आयातो गोपुरे शौरिः, किमेतदिति भाषितः । / 1277 / / दर्शयन् बालकं तस्य, तेजोवल्ल्यालवालकम् । अयं त्वद्वैरिणं कंसं, हत्वा त्वामुद्धरिष्यति । / 1278 / / न प्रकाश्यं परमिदं , कस्यापि बह्मतत्त्ववत् । एवमस्त्विति तेनोक्ते, शौरिर्नान्दे व्रजेऽव्रजत् । / 1279 / / नन्दपन्या यशोदायाः, शौरिः सुनुं समर्प्य तम् । तदा तज्जां सुतां लब्ध्वा, देवकीनिकटेऽमुचत् । / 1280 / / शौरिणैवं कृतें कंस-यामिकास्ते जजागरुः । पुत्रीमादाय देवक्याः , कंसाय क्षिप्रमार्पयन् । / 1281 / / कंसः स्त्री वीक्ष्य तां दध्या-वितः स्यान्मम किं मृतिः? / यद्वा चण्डकरस्यापि, सन्ध्या नास्ताय किं भवेत् ? / / 1282 / / प्रचण्डा डाकिनी भूत्वा, हन्यादेषापि जातुचित् । इत्युग्रेण नखाग्रेण, तत्रासांशमखण्डयत् । / 1283 / / अथ तामार्पयद् बालां, वालयित्वा पुनः स्वसुः । डाकिनीत्वेऽपि यन्नैव, च्छिन्नाङ्गी छैलयिष्यति । / 1284 / / कृष्णाङ्गत्वात् कृष्ण इति, गोपैरुल्लपितः शिशुः । यदुवंशकुलोत्तंसो, गोकुलान्तरवर्द्धत । / 1285 / / गते मासे वसुदेवं, देवक्येवमवोचत । सोत्कण्ठा द्रष्टुमेष्यामि, सुतं गौरिव तर्णकम् । / 1286 / / उवाच वाचं शौरिश्च, किं त्वां वच्मि ? वचस्विनि! / कंसेनालक्षितालक्षं, किञ्चित् कृत्वा व्रजेजम् । / 1287 / / वृषभ 5 / / 1. वृषभः 3.10 Ti0 / / / 0काः 2 / / 0 0नां 4 / / / / 2. देवक्या: 10 Ti0 / / मां छलिष्यति 6-10 / / 2 0क्ष्यं 2.6.10 / / + vraja 8 / / For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ 146 . श्रीतिलकाचार्यविरचितटीकायुतम्. अन्विता बहुभिः स्त्रीभि-गोकुले गोऽर्चनाच्छलात् । गोदण्डानपि निःशेषा-नर्चन्ती देवकी ययौ । / 1288 / / अस्मगर्भमिवा स्वं, यशोदोत्सङ्गसङ्गतम् । निर्वामन्दमानन्द-मासदद् देवकी तदा । / 1289 / / क्रियासमभिहारेण, देवकी तत्र यद्ययौ । तदादि प्रावृतल्लोके, गोव्रतं देवकीकृतम् । / 1290 / / .. शौरेस्तत्रान्यदा वैरात्, सूर्पनख्याः सूते उभे । वसुदेवमपाका, नालं शकुनि-पूतने । / 1291 / / यशोदानन्दवैयग्र्यात्, कृष्णमेकाकिनं तदा । विद्यया शौरिजं ज्ञात्वा, तं विहन्तुमुपेयतुः । / 1292 / / रराट कटुवाचाटा, शकुनिः शकटस्थिता । . कृष्णस्य न्यक्षिपद् वको, विषाक्तं पूतना स्तनम् । / 1293 / / कृष्णः सान्निध्यक/भि-देवताभिरधिष्ठितः । ' तेनैव शकटेनोभे, ते खेचौ जघान सः । / 1294 / / तत्र नन्दः क्षणादागा-दपश्यत् कृष्णमेककम् । पर्यस्तं शकटं चाग्रे, खेचर्यौ च पुरो मृते । / 1295 / / पप्रच्छादूरगान गोपान्, गोकुलेशो भयाकुलः । कथमेतदभूदेवं, तेऽपि तस्य न्यवेदयन् । / 1296 / / एका धापयितुं लग्ना, रटन्ती कटु चापरा । कृष्णः शकटमुत्पाट्य, कोपाद् द्वे अप्यमारयत् । / 1297 / / तदाकर्ण्य भयानन्दः, चिन्तयामास चेतसि । बालोऽप्ययमबालौजा-स्तन्मास्याभूच्छलादिकम् । / 1298 / / यशोदापि तदाभ्यागात्, श्रुत्वा तच्चेष्टितं तथा । निवेश्य कृष्णमुत्सङ्गे, सर्वाण्यङ्गान्यवैक्षत । / 1299 / / * ciM0 1.2.4. / / 1. गोव्यूहान् 10 Ti0 / / 2. मरकतमणिम् 10 Ti0 / / - तानं 6-9 / / 3. अवलोक्य 2 Ti0 / / . 0था 1-5 / / * 0र्तुमशक्ते 6-9, 0मशक्ते शक्नुपू0 10, अयं मूलपाठः 10 टिप्पण्यामपि । / rtR0 6-8.10 / / + dA0 8 / / 4. विक्षिप्तं 10 Ti0 ॥.गोपायोऽसौ bha0 6-10 / / 0 0थं re 8 / / * 0sya 3.4. / / For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ 147 श्रीदशवकालिकसूत्रम् नन्दोऽपि तामुवाचैवं, नैकाकी मोच्य एषकः । वरं प्रयान्तु लुठिता, भृता अपि हविर्घटाः । / 1300 / / मुक्तमात्रोऽपि मेदिन्यां, क्षणाद् बालत्वचापलात् । स यातीतस्ततः कृष्णः, सलिलस्येव रेल्लकः । / 1301 / / अन्यदोदूखले दउम्ना, बद्ध्वा तमुदरे शिशुम् । यशोदा निवृतायासीत्, प्रातिवेश्मिकश्मनि । / 1302 / / तदा सूर्पकसूः शौरि-वैरादेत्याभितोऽपि तम् । कृष्णं सोदूखलं पेष्टुं, यमलार्जुनतां ययौ । / 1303 / / देवताधिष्ठितः कृष्ण-स्तौ बभञ्ज द्रुमौ द्रुतम् । गोपेरूचेऽभनक् कृष्ण-kala~bho यमलार्जुनौ । / 1304 / / तं निशम्यागमन्नन्दो, यशोदा च समुत्सका । वीक्ष्यापीडं कुलापीडं, तं बालं तौ ररञ्जतुः । / 1305 / / बद्धं यदुदरे दाम, नाम दामोदरेति तत् । प्रापन्निरापद् गोपीनां, कृष्णस्तृष्णाकरो दृशाम् । / 1306 / / वल्लवैवल्लवीभिश्च, प्राणेभ्योऽपि स वल्लभः । शिरस्यारोप्य ते जातु, गोरुत्मतकिरीटवत् । / 1307 / / प्रैषत् पैदकवज्जातु, हृदये तैः स दीयते । ' कदापि क्रीड्यते स्वाङ्क-क्रोडे क्रीडा शिखण्डिवत् । / 1308 / / मन्थनिभ्योऽग्रहीद् बाल-चापलान् म्रक्षणानि सः । गोरुद्धस्तत्केलि- कौतूहलविलोकिभिः । / 1309 / / व्याहरन् विहरन् वापि, प्रहरनाहरन्नपि । यशोदानन्दगोपाना-मानन्दायैव सोऽभवत् । / 1310 / / श्रुत्वा शकटशकुनि-पूतनार्जुनसङ्कथाम् । दध्यौ शौरिरिमं कंसो, ज्ञास्यतीदृक् पराक्रमात् । / 1311 / / 1. घृतः । / 2. कणुनाथ काष्ठादि द्रव्यम् 10 Ti0 / / 3. पशुबन्धनरज्ज्वा 10 Ti0 / / 4. ऊदररूप आधारे 10 Ti0 ॥*0dai0 1 / / 5. yugmvRkss0|| . 0malo 6-9 / / 6. सालिङ्गनं यथा स्यात् 10 Ti0 / / 7. स्वपीडम् 3. Ti0 / / 8. गोपैः 10 Ti0 / / 9. नीलमणिमय0 / / . कदाचित्पदकवद्रत्न-म (मे 7.8.10) यं स दीयते इदि 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / प्रेखवत् 4 / / 3 0ru0 1.3.4.10 / / 10. न रुद्ध्ः॥ . -prA0 2.6-10 / / . 0 2 / / For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ 148 . श्रीतिलकाचार्यविरचितटीकायुतम् मापकार्षीदसावस्य, मत्वा क्रेव्यादिवाऽकृपः । रक्षादक्षं तदस्याए~, सूनुं मुञ्चामि कञ्चन । / 1312 / / प्रज्ञाप्य कृष्णवृत्तान्तं, राममुद्दामविक्रमम् । शिक्षां दत्वा सुतत्वेना-र्पयन्नन्दयशोदयोः । / 1313 / / रामदामोदरौ तत्र, रेमाते गोमति व्रजे । पुष्पदन्ताविव व्योम्नि, तारतारकसङ्कुले । / 1314 / / प्रकृत्या विक्रमी कृष्णः, पाठितः सकलाः कलाः । रामेणासौ ततो रेजे, सिंहः प्रक्षरवानिव । / 1315 / / एकजीवाविव द्वौ ता-वेकचित्तावनारतम् । विचेरतुव्रजस्यान्तः, सर्वदेवावियोगिनौ । / 1316 / / रूपापास्तस्मरं कृष्णं, लावण्यामृतसागरम् । निर्निमेषदृशो गोप्यः, पश्यन्त्यश्चिन्तयन्त्यदः । / 1317 / / सर्वाण्यङ्गानि चेद् धाता, कुर्यान्त्रमयानि नः । , एतद्प सुधापाने, तृप्तिरीषद् भवेद् यदि । / 1318 / / हल्लीसकेन भ्राम्यन्ति, गोप्यः कृष्णस्य पार्श्वतः । तारिकाणां गण इव, परितः काञ्चनाचलम् । / 1319 / / कृष्णेक्षाक्षिप्तचित्तास्ताः, पतिता अपि दोहिनीः । अविदन्त्यः सुदत्योगाः, कदापि दुदुहुः क्षितौ । / 1320 / / पश्यन्ति सर्ववस्तूनि, कृष्णमूर्तीनि सर्वतः । कृष्ण कृष्णेति वाचैव, तानि जल्पन्ति गोपिकाः । / 1321 / / वस्तूनां तत्र सर्वेषां, नामरूपे विलिल्यतुः । ख्यातिर्लोकेऽत एवाभूत्, सर्वं विष्णुमयं जगत् । / 1322 / / युग्मम् खण्डैरिवेन्द्रचापस्य, केकिपिच्छइविभूषितः । गोपालगू(गु)र्जरी कृष्णो-'गायद् गोपीधृतश्रुतिः । / 1323 / / 1. राक्षस: 10 Ti0 / / * 0ष: 4 / / . 0शु 6-10 / / 2. शशिभास्करौ 2 Ti0 / / 3. कवचवान् । / / स्तामरं 2 / / दपि 5 / / 4. मण्डलेन तु यन्नृत्यं, स्त्रीणां हल्लीसकम् (अभिधान0 2/281) इति 2 Ti0 / / पाः 8 / / * degntyo 6-9. / / . 0rI 4.5.8. / / For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ____149 तालध्वजस्य तालेन, वेणुभिर्वायुपूरितैः । कृष्णोऽनृत्यद् गिरेः शृङ्गे, गोपीगीतिरसं पिबन् । / 1324 / / रामकेशवयोरेवं, क्रीडारसनिमग्नयोः । एकादशापि वर्षाणि, जग्मुरेकमुहूर्तवत् । / 1325 / / इतश्च श्रीसौर्यपूरे, कमलाकेलिमन्दिरे । / समुद्रविजयो राजा, शिवादेवी च तत्प्रिया । / 1326 / / अन्यदा कार्तिके मासे, पक्षे कृष्णेऽपि निर्मले । चन्द्रे चित्रागते श्रीणा-मतिथौ द्वादशीतिथौ । / 1327 / / त्यक्त्वापराजितमपि, स्वर्ग स्वल्पदिनाश्रये । शिवोदरेऽस्थात् शङ्खात्मा, प्राप्तुं नित्यशिवोदरम् । / 1328 / / त्रैलोक्येऽपि तदैवासी-दङ्गिनां भवसङ्गिनाम् । उद्योतः कोऽप्यनिर्वाच्यः, सुखं च क्षणमद्भुतम् । / 1329 / / स्वप्नेष्वत्युत्तमाः स्वप्नाः, वर्णराशौ स्वरा इव । निद्राशेषे शिवादेव्या, तदा दृष्टाश्चतुर्दश । / 1330 / / गजोक्ष-सिंह-लक्ष्मी-स्रक्-चन्द्रार्क-कलश-ध्वजाः । पद्माकर-विमानाऽब्धि-रत्नपुञ्जाग्नयस्तु ते । / 1331 / / प्रभोः प्राभृतमाधातु-मिव स्वस्वगुणान् किल । देव्या मुखाम्बुजेऽभ्येयुः, स्वप्नव्याजाद् गजादयः । / 1332 / / विनिद्रा श्रीसमुद्राय, तान् साख्याति स्म विस्मयान् । 'मुंदा तदैव दैवज्ञं, कोष्टुकिं पृष्टवान् नृपः । / 1333 / / से स्वप्नफलमाचख्यौ, सुधामधुरया गिरा । नन्दनो वां जिनो भावी, त्रीलोकीतिलकः प्रभुः । / 1334 / / तदाकर्ण्य महाराजः, शिवादेवी च तावुभौ । अवापतुर्महानन्दं, मर्त्यलोके स्थितावपि । / 1335 / / 1. बलभद्रस्य 10 Ti0 / / * इतो द्वौ श्लोको 6 प्रतौ न स्तः । / * 0सूर्य0 2.4, 0शौरि0 8 / / 0 0त्यं 69. / / * mu0 2 / / 0श्च 5 / / . 0t 6.9 / / tat0 6-10 / / 2 0क्षौ 8.10 / / * 0ka0 2 / / For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ 150 श्रीतिलकाचार्यविरचितटीकायुतम् तदा त्रिज्ञानिना देवी, स्वामिना गर्भगामिना । अन्तर्दीपेन दीप्रेण, भ्रेजेऽभ्रकगृहं यथा । / 1336 / / अन्तःसनाथं नाथेन, देव्या वपुरदीप्यत । मध्यस्थभृङ्गसंसंगि-रुक्मपङ्कजकोशवत् । / 1337 / / पुण्यकारुण्यवांस्तिष्ठन्, गर्भे देव्याः प्रभुर्बभौ । जनतोद्धरणोपाय-मेकान्तेऽचिन्तयन्निव । / 1338 / / अत्राऽन्तरे लब्धपदः, प्रावर्तत तपोत्ययः । धारासारैर्धरां धिन्वन्, मुष्णन्नुष्णांशुसम्पदम् । / 1339 / / आदाय कण्टकगृहात् किल पङ्कजौघा - ज्जात्युद्भवासु सुमनःसु कृशास्वपीह । प्रावृट्धराधिपतिना, नयशालिनेव, सौरभ्यसम्पदखिलापि निवेश्यते स्म । / 1340 / / वसन्ततिलका क्वचित्तडिच्चम्पकपुष्यमिश्रितम्, क्वचिद्बलाकासितकेतक्रीदलम् । 3 किलाम्बुभृद्वालकजालनिर्मितम्, धारागृहं तापहरं नभोऽभवत् । / 1341 / / उपजातिः विद्युडुम्बरपिञ्जराम्बररुचि-धराधर श्रीधरः, सर्वश्वेतबलाकिकावलिलुलन्, मुक्ताकलापः किल । धर्तुं कालियनागमुष्णसमयं, सन्तापहालाहलम्, कालिन्दीर्जलकल्पमम्बरतलं, सामस्त्यतो गाहते । / 1342 / / शार्दूलविक्रीडितम् जेगीयन्ते रेल्लककाः पामरीभि नृत्यन्तीभिः कर्णपीयूषकल्पाः । अम्भोदानाक्रष्टुकामाभिरुच्चैः, प्रारभ्यन्ते मन्त्रजापाः किलाभिः । / 1343 / / शालिनी दिगङ्गनानां तपपीडितानां, तापं विनेतुं किल तारताराः । हारानुकाराः शिशिरोपचाराः, धाराधरः क्षिप्यति वारिधाराः । / 1344 / / उपजातिः 1. काञ्चनकमल0 10 Ti0 / / 2. वर्षाकालः 10 Ti0 / / 3. धान्यविशेषः 10 Ti0 / / 0द्डम्ब05, 060 7, 050 10 / / 4. मेघरूपकृष्णः 10 Ti0 / / 002: 6-9 / / 0ह्रद0 2.6-10 / / + 0 prA0 1.3.4, 0चैर्जञ्जप्यन्ते मन्त्रवर्णाः किलामी 2.6 - 10 / / For Personal & Private Use Only 0भूत् 2.6-10 / / va0 8.9 / / है 0pa0 8 / / Page #204 -------------------------------------------------------------------------- ________________ 151 श्रीदशवैकालिकसूत्रम् धाराधरोऽत्यद्भुतमन्त्रसिद्धि-र्यद्गर्जिमन्त्राक्षरपूतनीरैः । आच्छोट्य धूलीमहिलाप्यनेन, पङ्कत्वमानीय कृतौ नृरूपा~ / / 1345 / / उपजातिः क्षोणीभृत्तनया मम प्रियसखी-सृष्ट्वा समुद्रप्रियीं, यौष्माकैः प्रसृतैः करैर्जगृहिरे, स्वर्णेश्रियः सर्वतः । कालिन्द्याः पितुरन्तिकं घनमिषाद्यान्त्या उपालब्धये, एता भान्ति बलाकिकाः कमलिनी-कन्दा इवाधःस्थिताः । / 1346 / / शार्दूल अस्मत्सपत्नानि गतानि कुत्र?, पङ्कहाणीति ruSA~tiriktAH । पङ्के व्रजन्तः किल तद्दिदृक्षा-कृते बभुर्यत्र जनांहिपद्माः । / 1347 / / उपजाति: श्रावणश्वेतपञ्चम्यां, तदा चित्रागते विधौ । निशीथेऽसूत सा सूनुं, शङ्खाङ्कं श्यामरोचिषम् । / 1348 / / दिशः प्रसन्नतां भेजु-र्यद्यशःशुभ्रिता इव । तदानन्दभरेणेव, वायवोऽप्यजवा बभुः । / 1349 / / अतिसौख्यालयां स्वर्ग-श्रियं हित्वा स्वयं प्रभुः । सुभगोऽत्रागमत् तेन, भूरप्युच्छ्वसमासदत् । / 1350 / / सर्वत्रैकातपत्रत्वं, सञ्जातं साततेजसोः । शरण्यः कोऽपि नैवासी-दसाततमसोस्तदा । / 1351 / / प्रभोर्जन्मोत्सवं द्रष्टुं, विष्टपत्रयवर्तिनः । दुन्दुभिध्वनिना व्योम, मामांनिवाह्वयत् । / 1352 / / दिक्कुमार्योऽष्टाधोलोक-वासिन्यः कम्पितासनाः । अर्हज्जन्मावर्ज्ञात्वा-भ्येयुस्तत्सूतिवेश्मनि । / 1353 / / भोगङ्करा भोगवती, संभोगा भोगमालिनी । सुंवत्सा वत्समित्रा च, पुष्पमाला त्वनिन्दिता । / 1354 / / 1. मेघशब्दः । / * 0नुरूपा 4.6.7.9, 0नुरूपाः 8 / / / 0पाः 2 / / 2. गङ्गा 6 Ti0 / / 0 0ma0 5.8.9 / / 3. नदी 10 Ti0 |* व्याः 3 / / हे ओर्णः 2-4.6.7.10, 0ण 5 / / 4. सूर्याभ्यणे 10 Ti0 / / 5. उपालम्भाय 6 Ti0 / / 6. बग्य: 6 Ti0 / / 7. शून्या 10 Ti0 / / - 00 4-10 / / . समुद्रादुत्पन्नः कलदुरिते ध्वान्तविजयी, यदूनामुक्तानाममितगुणिनां नायकमणिः । श्रियं धत्ते शश्वद् विनतजनतानन्दमनकः, स वः पायान [ ] विशदपरदानैकरसिकः । / इति 2 टिप्पण्यामधिकः पाठः । / 8. नक्षत्र 6 Ti0 / / सुभृ0 7-10 / / .. For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ 152 श्रीतिलकाचार्यविरचितटीकायुतम् नत्वा प्रभुं तदम्बां चे-शाने सूतिगृहं व्यधुः । संवर्तेनाशोधयन् क्ष्मा-मायोजनमितो गृहात् । / 1355 / / युग्मम् मेघङ्करा मेघवती, सुमेधा मेघमालिनी । तोयधारा विचित्रा च, वारिषेणा बैलाहिका । / 1356 / / अष्टोर्ध्वलोकादेत्यैता, नत्वार्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौघ-वर्षं हर्षाद् वितेनिरे । / 1357 / / युग्मम् अथ नन्दोत्तरीनन्दे, ओण्नन्दानैन्दिवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता । / 1358 / / अष्टावभ्येत्य पौरस्त्य - रुचकाद्रे रयादिमाः । जिनं जिनाम्बां नत्वास्थुः, प्राच्यां दर्पणपाणयः । / 1359 / / युग्मम् सहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा 1 लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा । / 1360 / / अपाच्यरुचकाद्रेश्चा-ष्टैत्य देवं समातृकम् । प्रणम्य दक्षिणेनैता-स्तस्थुर्भृङ्गारपाणयः । / 1361 / / युग्मम् इलादेवी सुरादेवी, पृथिवी पैद्मवत्यपि । एकनासा नवमिका, भद्रा सीतेति नामतः । / 1362 / / प्रत्यक् रुचकशैलाद-टैत्य व्यजनपाणयः । स्वामिनं शिवादेवीं च, नत्वास्थुः पश्चिमेन तु । / 1363 / / युग्मम् अलम्बुसा मितैकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा श्री ही - रष्टोदग् रुचकाद्रितः । / 1364 / / तत्रागत्य जिनं जैनीं, जननीं चात्तचामराः । प्रणिपत्योत्तरेणासी- चक्रिरे मोदमेदुराः । / 1365 / / शतेरो चित्रकनका, चित्रा सौत्रामणी तथा । दीपहस्ता विदिक्ष्वेत्या स्थुर्विदिग् रुचकाद्रितः । / 1366 / / 0ma0 1-4.6. 9. / / 0ba0 1.3 / / 0 00 1 3. / / 1. कलश । / 00 5 0 zra0 8.9 / / 0tho0 6-10 / / + 0शां 8.9 / / सुतारा 10 / / so0 6 / / For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ 15 श्रीदशवैकालिकसूत्रम् रुचकद्वीपतोऽप्येयु-श्चतस्रो दिक्कुमारिकाः । रूपा रूपांसिका चापि, सुरूपा रूपकावती । / 1367 / / प्रकल्प्य भगवन्नालं, चतुरङ्गुलवर्जितम् । खनित्वा विवरं तत्र, नालं निक्षिप्य ताः ततः । / 1368 / / वैडूर्यरत्नैरापूर्य, बबन्धुर्हरितोलया । पीठं तस्योपरि तले, ततोऽर्हजन्मगेहतः । / 1369 / / पूर्वस्यां दक्षिणस्यामु-तरस्थां च विचक्रिरे । ताभिश्च त्रीणि कदली-गृहाणि स्वर्विमानवत् । / 1370 / / प्रत्येकमेषां मध्ये च, सिंहासनविभूषितम् । विचएण्क्रिरे चेतुःशालं, स्वर्णरत्नमणीमयम् । / 1371 / / ता दक्षिणचतुःशाले, जिनं न्यस्य कराञ्जलौ । निन्युस्तन्मातरं चाप्त-चेटीवद् दत्तबाहवः । / 1372 / / सिंहासने निवेश्योभा-वभ्यांनञ्जः सुगन्धिना । ता लक्षपाकतैलेन, जरत्संवाहिका इव । / 1373 / / अमन्दानन्दनिस्यन्द-प्रमोदितदृशो भृशम् । उभावुद्वर्तयामासु-दिव्येनोद्वर्त्तनेन ताः । / 1374 / / नीत्वातः प्राक् चतुःशाले, न्यस्य सिंहासने , तौ । स्नपयामासुरम्भोभिः, स्वमनोभिरिवामलैः । / 1375 / / गन्धकाषायवासोभि-स्तदङ्गान्यजन्नथ । गोशीर्षचन्दनरसइ-श्चर्चयामासुराशु ताः । / 1376 / / तीः पर्यधापयंस्ताभ्यां, देवदूष्ये च वाससी । विद्युदुद्योतसध्यञ्चि, विचित्राभरणानि च । / 1377 / / अथोत्तरचतुःशाले, नीत्वा सिंहासनोपरि । न्यषादयन् भगवन्तं, भगवन्मातरं च ताः । / 1378 / / *ता 1.10, ते 2, तत् 6-9 / / 1. दुर्वा 10 Ti0 / / . ci0 1-6. / / 2. चोक 10 Ti0 / / - वामे 8. ॥ pyA0 6-10 / / है वपुः saM08 / / + 0 0 2.8 / / . 0'थ 6-8.10 / / 2 ताभ्यामामोचयामासुर्दे0 2.6-10 / / 3. सारीखा 3 Ti0 / / ताश्चि0 2.6-10 / / For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ 154 . श्रीतिलकाचार्यविरचितटीकायुतम् गोशीर्षचन्दनैधांसि, द्राक् क्षुद्रहिमवगिरेः । ताः समानाययामासु-रमरैराभियोगिकै । / 1379 / / उत्पाद्यारणिदारुभ्यां, वह्निमह्नाय तास्ततः । होमं वितेनुर्गोशीर्ष-चन्दनैरेधसात्कृतैः । / 1380 / / रक्षापोट्टलिकां बद्ध्वा, तयोरथ जिनान्तिके । पर्वतायुभवेत्युक्त्वा-स्फालयन्नस्मगोलको । / 1381 / / .. सूतिकाभवने तस्मिन्, शिवादेवीं विभुं च ताः । शय्यागतौ विधायास्थु-र्गायन्त्यो मङ्गलान्यथ । / 1382 / / तदा सिंहासनं शाकं, चचालाचलनिश्चलम् । ततः साटोपकोपः स-चुच्चैर्वाचमुवाच सः । / 1383 / / कोऽयमप्रार्थितप्रार्थी, दुरन्तप्रान्तलक्षणः ? / श्रीह्रीधृतिकीर्तिभिश्च, वर्जितः पीठकम्पनः । / 1384 / / अथावधिप्रयोगेण, ज्ञात्वा जन्म जिनेशितुः । / त्यक्तकोपः प्रभुं भक्त्या, मुक्तसिंहासनोऽनमत् । / 1385 / / सकलैर्नाकिभिः साकं, चिकीर्षुर्मज्जनं विभोः । आदिशत् त्रिदशाधीशः, स्वमनीकाधिपं सुरम् । / 1386 / / सुघोषघण्टा तेनैका, नादितान्वनदस्ततः । घण्टाः सर्वविमानाना-मथ सर्वेऽमिलन् सुराः । / 1387 / / चक्रे शक्राज्ञया यानं, पालकः पालकाभिधम् । पञ्चयोजनशत्युच्चं, लक्षयोजनविस्तृतम् । / 1388 / / देवदेवीगणैः सर्वैः, सार्द्धं सौधर्मनायकः । भेजे विमानं चेतस्तु, धर्मरङ्गं सभावनम् । / 1389 / / ततो नन्दीश्वरद्वीपे, शैले रतिकराभिधे । विमानं तत्र सङ्कोच्या-हज्जन्मगृहमभ्यगात् । / 1390 / / 1. मिथः पाषाणगोलकैः समास्फालनं तद्वृद्धाङ्गनाचारोऽद्याऽपि बहुदेशेषु प्रवर्तते-त्रिषष्ठि0 1-2-316 टिप्प0 / / * मुच्य 5-9. / / . 0ते विभाव0 6-10 / / 0 0va0 6-9. / / - स सुरः 6-10, अयं मूलपाठ: 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् ___ 155 तत् त्रिः प्रदक्षिणीकृत्य, विमानारूढ एव हि । मुक्त्वा विमानमैशान्यां, दिशि स प्रभुमभ्यगात् । / 1391 / / जिनेन्द्रं च जिनाम्बां च, त्रिः प्रौदक्षिणयत् ततः । वन्दित्वा नमसित्वा चे-त्येवं देवेश्वरोऽवदत् । / 1392 / / जय जय जगद्दीप-दायिके! विश्वनायिके! / रत्नकुक्षिधरे! देवि!, मातस्त्रातुर्जिनेशितुः । / 1393 / / अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । द्वाविंशस्य जिनेशस्य, करिष्ये जननोत्सवम् । / 1394 / / भेतव्यं देवि! तन्नैवे-त्युक्त्वावस्वापिनीं ददौ । कृत्वा जिनप्रतिबिबं, जिनाम्बासन्निधौ न्यधात् । / 1395 / / स्वयं च पञ्चरूपाणि, शक्रश्चक्रे तदा मुदा । निजरूपानुरूपाणि, दर्पणप्रतिबिम्बवत् । / 1396 / / एकेनादत्त तीर्थेश-मुभाभ्यां चामरे पुनः । छत्रमेकेन चाधार्षी-देकेन प्रातिहार्यकृत् । / 1397 / / शक्रराजस्ततश्चातु-निकायिकसुरान्वितः । शीघ्रं सुमेरुयेनैव, वनं येनैव पण्डकम् । / 1398 / / मेरुचूलां दक्षिणेना-तिपाण्डुकम्बलां शिलाम् । सिंहासनं चाभिषेकं, तनैवोपैत्युपेत्य च । / 1399 / / युग्मम् उत्सङ्गितप्रभुः स प्राङ्-मुखः सिंहासनं श्रितः । त्रिषष्टिरपि देवेन्द्रा-स्तत्राजग्मुस्तदापरे । / 1400 / / आदावच्युतदेवेन्द्रः, प्रभोः स्नात्रार्थमुत्थितः । सौवर्णान् राजतान् रत्ना-मयान् स्वर्णमणीमयान् । / 1401 / / रत्नरूप्यमयान् जीत-रूपरूप्यमयानपि । रत्नस्वर्णरूप्यमयान्, मन्मयांश्च निपान् सुरैः । / 1402 / / युग्मम् 26-10 / / OM शिवां 6-10 / / - pra0 2 / / 0kSa0 1.3-5. / / 3 0ya0 6-9. / / + ca0 6.7.9.10 // पण्डु0 8 / / 1. पाण्डुकवन । / 2060 2.8 / / * 0zcA0 2.3.5-9 / / 2. घटान् 1.10 Ti0, kalaza 3Ti0 / / . For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ 156 श्रीतिलकाचार्यविरचितटीकायुतम् से सहस्रं सहस्रं चा-ष्टाधिकं तानकारयत् । पालिका-दर्पणस्थाला-द्यपि तत्रोपकारि यत् । / 1403 / / क्षीरोदात् पुष्करोदाच्च, मन्दाकिन्यादिसिन्धुतः । प्रभासमागधादिभ्यो-'म्भांसि पद्महदादितः । / 1404 / / भद्रशालात् सौमनसा-नन्दनात् पण्डकादपि । आरामेभ्यः परेभ्योऽपि, सुगन्धिकुसुमानि च । / 1405 / / श्रीखण्डागुरुकर्पूरा-द्यप्यानाय्याभियोगिकैः । कुम्भानम्भोभिरापूर्य, तूर्यत्रितयपूर्वकम् । / 1406 / / / / सोऽभिषेकं करोति स्म, सविवेकप्रवेकधीः । ततोऽनुपरिपाट्यान्ये, यावदीशानवासवः । / 1407 / / चतुर्भिः कलापकम् विधाय शक्रवत् पञ्च-मूर्तीः सोऽपि स्वयं तथा । निवेश्य प्रभुमुत्सङ्गे-'ध्यास्त स्नानीयविष्टरम् । / 1408 / / उदग्रवृषशृङ्गाग्र-वारिधाराभिरादधे । सौधर्मेन्द्रो जिनेन्द्रस्य, स्नात्रं पावित्र्यकृत् तदा । / 1409 / / ततश्चमरचन्द्राद्याः, सर्वे स्नात्रं वितेनिरे । निर्माज्य गन्धकाषाय्या, प्रभोरादर्शवद्वपुः । / 1410 / / गोशीर्षचन्दनेनाङ्गे, प्रभोः कृत्वा विलेपनम् । दिव्यैर्विभूषयामास, ततः शक्रो विभूषणैः । / 1411 / / एवं जन्माभिषेकस्यो-त्सवं निवर्त्य देवराट् । ईशानेशादथादाय, स्वामिनं पञ्चरूपभाक् । / 1412 / / यथागतं तथागत्य, प्रतिबिम्बं निवर्त्य च । हत्वावस्वापिनी मातुः, प्रभुं मुक्त्वा च सन्निधौ । / 1413 / / प्रभोरुच्छीर्षके दिव्ये, वाससी कुण्डले तथा । सुधां सञ्चार्य चाङ्गुष्ठे, प्रभोरस्तन्यपायिनः । / 1414 / / 1. अच्युतेन्द्रः अष्टप्रकारान् कलशान् प्रत्येकम् अष्टाधिकं सहस्रं सहस्रमकारयत् । / * पाण्डु0 8.9., पण्डु0 6.7 / / 2. प्रधान 10 Ti0 / / रूपी 6-10 / / - 0श्चाम0 4.5 / / For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 157 जिनस्य जिनमातुर्वा, योऽशुभं चिन्तयिष्यति । तच्छिरः शतधा भावी-त्युच्चैर्गिरमुदीर्य च । / 1415 / / एवं शक्रोऽपरे चेन्द्रा, देवाश्चातुर्निआयिकाः । नन्दीश्वरेऽष्टाह्रिकान्ते, कृत्वा जग्मुर्यथागतम् । / 1416 / / पञ्चभिः कुलकम् अथ प्रभाते सञ्जाते, चेट्या वर्धापितो नृपः । देव! देव्या शिवादेव्याः, पुत्ररत्नमजायत । / 1417 / / राजाकर्ण्य वचः कर्ण-सुधाधारानुकारि तत् । अवाप परमानन्दं, जीवः प्राप्येव केवलम् । / 1418 / / ददौ तस्यास्तदा दास्याः, स्वर्णजिह्वां नराधिपः । भूषणान्यङ्गलग्नानि, चीवराणि वराणि च । / 1419 / / राज्ञि वर्षति वित्तेन, तदातुष्यजनोखिलः । ऊर्ध्वशोषं तु दारिद्र्यं, जेवासक इवाशुषत् । / 1420 / / राजोचे लभ्यमप्यत्र, नार्घ्यः कोऽपि दिनान् दश । शुल्कं कस्यापि न ग्राह्यं, न वा कोऽप्यपरः करः । / 1421 / / तथा न्यवारयन् मारिं, कारागाराण्यशोधयत् । सर्वेऽपि मुमुचुर्गुप्तीः, साधवः केवलं न तु । / 1422 / / उत्तम्भिताः ससंरम्भैः, पुरे पौरैर्ध्वजव्रजाः । एतजन्मोद्भवाः पुर्यो, रोमाञ्चा इव ते बभुः । / 1423 / / मुक्ताक्षतभृतान्येयुः, पूर्णपात्राण्यनेकशः । मूर्तीभूयेव सर्वाणि, माङ्गलिक्यानि सर्वतः । / 1424 / / पठन्सुमात्रिकैश्छात्रै-मण्डिताश्चाथ पण्डिताः । ख्यान्त्यैषैव सुमातेति, ययाजनि जिनः सुतः । / 1425 / / सघट्टयुगला बाला, मुक्ताक्षोदैः प्रमोदतः । चतुष्कान् पुरयन्ति स्म, कुङ्कमछटकोपरि । / 1426 / / 0 स्तथा 5 / / - इतः सार्धः श्लोकः 7 प्रतौ नास्ति । / 1. यवासकः । / 0 अयं श्लोक: 4 प्रतौ नास्ति ॥ आः 2.10 / / 2. पयोधरा । / For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ - 158 . श्रीतिलकाचार्यविरचितटीकायुतम् वेश्मश्रीकण्ठभूषावद्, बभुर्वन्दनमालिकाः । एवं जन्मोत्सवे तत्र, कृतेऽथ द्वादशेऽहनि । / 1427 / / नेमी रिष्टमयी दृष्टी, मात्रा स्वप्नेऽत्र गर्भगे । मङ्गलायारिष्टनेमि-रित्याख्यां तत्पिताकरोत् । / 1428 / / मथुरायां प्रभोर्जन्मो-त्सवं त्वानकदुन्दुभिः । अचिकरत् तदा तस्य, गृहे कंसः समाययौ । / 1429 / / तां च्छिन्नैकघ्राणपुटां, खेलन्तीं वीक्ष्य कन्यकाम् । भीतभीतस्ततः कंसः, स्मृत्वा तन्मुनिभाषितम् । / 1430 / / पृच्छति स्म निमित्तज्ञं, कंसः शीघ्रं गृहं गतः । / सप्तमो मेऽन्तकृद् गर्भः, साधूक्तः सैष किं न वा ? / / 1431 / / निमित्तज्ञोऽभ्यधत्तैवं, नान्यथा ऋषिभाषितम् । अस्ति नास्तिकर: क्वाऽपि, स गर्भस्तव भैरवः । / 1432 / / . दुष्टोऽरिष्टस्तवानद्वान्, केशी tAya'zca तार्श्ववत् । खरमेषौ च दुःप्रेषौ, मुञ्च वृन्दावने क्रमात् । / 1433 / / यः सौजसोऽपि तान् कोऽपि, क्रीडया पीडयिष्यति । स एवोद्दण्डदोर्दण्डः, खण्डनाय तवापि हि । / 1434 / / पूज्यते यज्जनन्या ते, धनुःर्शार्ङ्ग क्रमागतम् । अध्यारोपयिता यत्तत्, ज्ञेयो वीरः स एव सः । / 1435 / / दमकः कालियाहेर्यः, चाणूरस्य निबर्हणः । हनिष्यति गजेन्द्रौ च, तौ पद्मोत्तरचम्पकम् । / 1436 / / कंसो ज्ञातुमरातिं स्व-मरिष्टादीन् वनेऽमुचत् । आदिदेश श्रमार्थं च, मल्लौ चाणूरमुष्टिको । / 1437 / / भाङ्कारैनासयन् धेनूः, सर्पिर्भाण्डानि लोठयन् । गोपानवज्ञया पश्यन्, विष्णोर्वनैमगाहत । / 1438 / / *राष्ट्वा 1 / / * 0ताक्ष0 1-4 / / 1. अश्व 10 Ti0 / / 0 0saM0 1-5.7 / / - 00 2, 0Sye0 5, प्रेष्यो 9 / / 2 0vI0 1 / / + zAM0 2.3 / / . 0Nau0 1.2.4.5.7-10, 0No0 3, चाणूरस्य च घातकः (पर्व 8 / 5 / 207) त्रिषष्टिशलाकापुरुषचरित्र इत्युक्तत्वादयं पाठो युक्तः । / 2. विनाशनः 2 Ti0 / / 0No0 13.5.8-10 / / 3. वृषभ इति शेषः । / . vyat 6. / / For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ 159 श्रीदशवैकालिकसूत्रम् जायस्व राम! रामेति, कृष्ण! कृष्णेति चोच्चकैः । गोपानां तुमुलं श्रुत्वा, रामकृष्णावधावताम् । / 1439 / / दृष्ट्वारिष्टं रिष्टमिव, कृष्णो धृत्वाथ शृङ्गयोः । ग्रीवामामोट्य तस्योक्ष्ण-श्चक्राणः प्राणमोक्षणम् । / 1440 / / क्रूरे यमपुरीपोरे, कृते तस्मिन् सविस्मयाः । तदा मुदार्चयामासु-गोपा गोप्यश्च तद्भुजौ । / 1441 / / कृतान्त इव दुर्दान्तः, केशी कंसकिशोरकः । आगाद् गोपीकृतातङ्क-शङ्कः क्रीडति केशवे । / 1442 / / तर्णकान् चूर्णयन् दन्तैः, सुरेभीः खञ्जयन् खुरैः । क्षिप्त्वास्ये कूपरं तस्या-पास्यत्तं दस्युवद्विभुः । / 1443 / / दृप्तौ तं गोकुलं प्राप्ती, कंससक्तौ महौजसौ । गतोन्मेषनिमेषौ तौ, खरमेषौ hariya'dhAt । / 1444 / / श्रुत्वा तानिहतान् कंसः, सम्यग् ज्ञातुं निजं रिपुम् । संसद्यतिष्ठिपञ्चापं, शाङ्गं पूजोत्सवच्छलात् । / 1445 / / यः कश्चिद्धन्वंशार्ङ्ग मे, दोष्मानारोपयिष्यति । तस्य भामां निजां जामि, दास्ये दासीकृतोर्वीम् । / 1446 / / सर्वत्राघोषयञ्चेति, ततः प्रबलदोर्बलाः । आगमन् भूभृतोऽनेके, कश्चिन्नारोपयञ्च तत् । / 1447 / / सूनुर्मदनवेगाया, रथस्थो वसुदेवसूः । / अनाधृष्टिश्चापरोपा-कुलो गोकुलमागमत् । / 1448 / / . रामदामोदरौ दृष्ट्वा, स्नेहात् तत्रावसन्निशि । गच्छन्नापृच्छ्य रामं सें, प्रातः कृष्णं सहानयत् । / 1449 / / रथे पथि वटे लग्ने-'नाधृष्टौ मोक्षणाक्षमे । लीलयोन्मूलयामास, पत्तिर्विष्णुव्रजन् वटम् । / 1450 / / 1. वृषभस्य । / * गौ 1 / / 2. गौः 6 Ti0 / / * कृष्णो0 1 टिप्पण्यां । / 0 0 8 / / दृष्टौ 9 / / 1 sAI0 10 / / + नुं 1 / / . चापारोपाकुलोऽभ्यागा-दनादृष्टिश्च (0स्तु 1 ) गोकुलम् 1.3.4, शार्ङ्गरोपाकुलो जागादनादृष्टिश्च गोकुलम् 5 / / 2 सः 1.7-10 / / For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ 160 श्रीतिलकाचार्यविरचितटीकायुतम् जगत्त्राणक्षमं प्राण-मस्य पश्यन् सविस्मयः । हृष्टोऽनाधृष्टिरुत्तीर्य, तमालिङ्ग्य रथेऽनयत् । / 1451 / / मथुरामथ सम्प्राप्ती, भूपालपटलाकुलाम् । धनुषः पर्षदं हर्षात्, तौ सोत्सेकावगच्छताम् । / 1452 / / सन्निधौ धनुषस्तस्या-'धिदेवीमिव देहिनीम् । निर्निमेषदृशौ तौ तां, सत्यभामामपश्यताम् । / 1453 / / तदैव सत्यभामापि, कृष्णमालोक्य सस्पृहम् । कटाक्षमालां तत्कालं, वरमालामिवाक्षिपत् । / 1454 / / उपेत्य तदनाधृष्टि-राददानोऽपि कार्मुकम् । ' पपात सहसा तत्र, पङ्किलायामिवावनौ । / 1455 / / विकीर्णहारमुक्तौघं, भग्नकोटीरकुण्डलम् । निःसहाङ्गं तमालोक्य, प्राहसन् पारिपाचिकाः । / 1456 / / कंसहंसप्रवासस्य, सूचकं मेकं धनुः । घनाघन इवोद्दधे, तदा दामोदरः क्रुधा । / 1457 / / तत्पुष्पचापवत्कृष्णः, पुष्पचाप इव स्वयम् । प्रहासमसहन् भ्रातु-र्लीलयारोपयद् धनुः । / 1458 / / अनाधृष्टिः पितुर्वेश्म, गत्वा मुक्त्वा रथे हरिम् । पितुराख्यद् धनुःशार्ङ्ग, कृष्णेनारोपि नो मया । / 1459 / / वसुदेवस्तमूचेऽथ, युवाभ्यां नश्यतां द्रुतम् । एतज्ज्ञास्यति कंसश्चेत्, ततोऽनों भविष्यति । / 1460 / / श्रुत्वेति गोकुले मुक्त्वा, स हरिं स्वपुरे ययौ । प्रवादश्चेत्यभूनन्द-सूनुरारोपयद्धनुः । / 1461 / / भूरिभूमीधरारोह-भ्रान्तिश्रान्ते इव स्थिते । कृष्णे सतृष्णे भामाया, दृशौ रूपामृतौकसि । / 1462 / / * हा 6-10 / / 1. किरीट 10 Ti0 / / OM प्राहस 3, प्राहसः 4, प्राहसुः 5, जहसुः 2.6-9, जहासुः 10 / / 2. नराः 10 Ti0, समीपवर्तिनः सभासदः । / 3. श्यामवर्ण 10 Ti0 / / क्षणे0 6-10 / / * 0 6-9., to 10 / / For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् -श्रुत्वा कीदण्डमुद्दण्ड-गोपदोर्दण्डपीडितम् । तन्मुक्तादिव भीबाणात्, कंसः स्वध्वंसधीरभूत् । / 1463 / / सर्वतोऽप्युल्लसन्मल्ल-युद्धालोकाय लोकपान् । कंस आकारयामास, मञ्श्चांश्चोच्चानचीकरत् । / 1464 / / कंसं दुर्मनसं ज्ञात्वा, वसुदेवोऽपि सोदरान् । नवाप्यजूहवद्वैरि-पीडाहेतूनिव ग्रहान् । / 1465 / / ते चान्येऽपि समायाताः, सर्वेऽपि कृतगौरवाः । सप्रपञ्चेषु मचेषु, कंसेनास्यन्तभूभृतः । / 1466 / / अभितो गोपुरं मुक्तौ तौ पद्मोत्तरचम्पकौ । अन्तकौ तेन sATau~pa-गोपदारकयोस्तयोः । / 1467 / / इतो रामं हरिः स्माह, श्रुत्वा मल्लाहवोत्सवम् । यावोऽक्षवाटे सम्फेटं, मल्लानां भ्रातरीक्षितुम् । / 1468 / / वचः स्वीकृत्य तद्रामो, नैन्दरामामवोचत । कुरु नौ स्नानसामग्री, मथुरां गन्तुकामयोः । / 1469 / / सालसां बलदेवस्तां, वीक्ष्याचख्यावधिक्षिपन् । कृतत्वद्वन्धुषट्कान्तः, कंस इत्यस्य शंसितुम् । / 1470 / / अयि! दासि! ममासि त्वं, सम्प्रति स्वामिनी च किम् ? / विस्मृतं स्वं नयस्येवं, यन्मदाज्ञामवज्ञया । / 1471 / / कृष्णं कृष्णमुखं वीक्ष्य, वचसा तेन सात्वतः । आलिङ्ग्य नद्यां कालिन्द्यां, मज्जनाय सहानयत् । / 1472 / / रामः पप्रच्छ हे वत्स !, विच्छायवदनच्छविः । कस्मादकस्माज्जातोऽसि, निवेदय दिनेन्दुवत् । / 1473 / / सोऽवदन् मम मातुः किं, सम्मुखं परुषाक्षरम् । दासीति दुर्वचां वाचं, समुच्चरितवानसि ? / / 1474 / / 5 1. धनुः । / 0pya0 6.9.10 / / कंसेनास्यन्त भूभृता नवः 8 / / 0पं 8 / / 2. बाहुयुद्धभूमौ 10 Ti0 / / 3. यशोदाम् 10 Ti0 / / 0kSA0 8-10 / / षड्बन्धुवधनाद्यस्य वेधसं वेदितुं विभोः इति 2.6 - 10, अयं मूलपाठः 10 टिप्पण्यामपि । / 4. कृष्णस्य । / 5. बलरामः । / दुश्रवां वाचां 6-10 / / For Personal & Private Use Only 161 Page #215 -------------------------------------------------------------------------- ________________ 162 श्रीतिलकाचार्यविरचितटीकायुतम् अथ रामोऽब्रवीन्न त्वं, यशोदानन्दनन्दनः । न हि चन्दनिका पङ्के, पङ्केरुहसमुद्भवम् । / 1475 / / देवकी तावकी माता, सुता देवकभूभुजः । गोपूजाव्याजतो वत्स!, द्रष्टुं त्वामेत्यनेकशः । / 1476 / / सौभाग्यामृतपाथोधि-स्त्वत्पितानकदुन्दुभिः । विपक्षक्षत्रनक्षत्र - नाथमाथविधुन्तुदः । / 1477 / / यद्येवं किमु मुक्तोऽहं, विविक्तेऽमुत्र गोकुले ? / इत्यरिष्टारिणा पृष्टे, स्पष्टमाचष्ट सात्वतः । / 1478 / / अतिमुक्तमुनिप्रोक्तं, षड्बान्धववधं तथा । ततस्त्वमत्र निस्त्रिंश-कंसभीत्यासि गोपितः । / 1479 / / भ्राताहं रौहिणेयोऽस्मि, वैमात्रेयस्तवाग्रजः । विपद्रक्षा-कलाशिक्षा-कृते पित्रा नियोजितः । / 1480 / / . तदाकर्ण्य प्रजज्वाल, तस्य क्रोधानलो हृदि । भ्रातर्दर्शय कंसं तं येनाऽसैन्तं करोम्यहम् । / 1481 / / 2 एकस्मिन्निहतेऽप्यस्मिन् षट्सोदरविदारिणि । विध्यास्यति स्म मम भ्रातः ! क्रोधधूमध्वजः कथम् ? / / 1482 / / स्थिरो भवेति रामेण भणितः स्त्रायतेऽधुना । ततः स्नातुमविक्षातां, स्रवन्त्यां सात्वताच्युतौ । / 1483 / / कंसेनेव समादिष्टोऽरिष्टाद्या इव कालिय: / अभिकृष्णमधाविष्ट, स्फुरनूडामणिप्रभः । / 1484 / / किमेतदिति सम्भ्रान्ते, रामे रामानुजेन सः । गौरिवादाय नासायां, पद्मनालेन नस्तितः । / 1485 / / कालियं व्यालमारुह्य, कोट्यम्बकमिवाच्युतः । कालिन्दीमवगाह्याथ, सकलां मुञ्चति स्म तम् । / 1486 / / * वत्स! ते देवकीमाता 6-10 / / 1. निर्जने 10 Ti0 / / 2. कृष्णेन 10 Ti0 / / 3. बलः 10 Ti0 / / 5 अयं श्लोकः 6 प्रतौ नास्ति । / 4. अविद्यमानम् । / 5. राम0 10 Ti0 / / 0 भुम् 8 / / 6. नाथितः । / 7. koTIMbau 3 Ti0 koThIMbaDu / / For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् तावथो निर्गतौ नद्याः सङ्कर्षणवृषाकपी । गोपालैर्हर्षवाचालैः, परितः परिवारितौ । / 1487 / / जग्मतुर्मथुरापुर्याः, प्रतोलीसन्निधावुभौ । प्राक् स्थापितौ गजौ तत्र, तत्सम्मुखमधावताम् । / 1488 / / ताभ्यां सिंहकिशोराभ्या-मिव तङ्ग । उत्खाय दशनौ मुष्टि-घातैर्नीतौ परासुताम् । / 1489 / / नन्दस्य नन्दनावेतौ, तावरिष्टाद्यष्टौ । | अन्योन्यं नागरैर्दृश्य-मानौ मानधनाग्रिमौ । / 1490 / / गवाक्षवाटनिकटं, कञ्चिन्मञ्चमसङ्कटम् । अयस्यापास्य तल्लोकं, स्तोकं तत्र न्यषीदताम् । / 1491 / / युग्मम् रामोऽथादर्शयद् भ्रातुः, पश्य मञ्चेऽत्र ते द्विषैन् । प्रवासितभवद्भ्रातृ-हंसः कंसः कुमार ! सः । / 1492 / / इतो नव पितृव्यास्ते, दशमोऽयं पिता तव । दशापि देवलोकेन्द्रा, इवात्यन्तोग्रतेजसः । / 1493 / / tAvapya'vAryadorvIryau, सूर्याचन्द्रमसाविव । आलोक्यते स्म भूपालै-विस्मयस्मेरलोचनैः । / 1494 / / केनाप्यज्ञापितावेतौ, गोपौ द्विपविपत्प्रदौ । अथाजिघांसत् कंसस्तौ, वल्लवौ मल्लतः स्वकात् । / 1495 / / तदैवाऽवीविशत् कंसो, मल्लं मल्लभभुवि । पर्जन्यमिव गर्जन्तं, क्रूरं चाणूरनामकम् । / 1496 / / भुजावास्फोटयंस्तत्र, विकटोरस्तटो भेंटः । अखर्वगर्वसर्वस्व-कोशश्चक्रोश दोर्भृतः । / 1497 / / राजा वा राजपुत्रो वा वीरमानी समस्ति यः । हर्तुं दोर्दण्डकण्डूतिं, प्रतिमल्लोऽस्तु मेऽत्र सः । / 1498 / / 1. बलदेवनारायणौ 10 Ti0 / / हतवानितिज्ञेयम् । / 0विमौ 6-10 / / + 0सा 10 / / 0Nau0 1 3.7-10 / / 163 र्व्या 1.4., य 2.5 / / 2. कृष्णः पद्मोत्तरं, बलभद्रस्तु चम्पकं 0स्माद0 6-10 / / vi0 6-10 / / hai 0Sam 5.6.8-10 / / 002 / / For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ 164 . श्रीतिलकाचार्यविरचितटीकायुतम् मञ्चात् पञ्चानन इव, विष्णुर्जिष्णुरवातरत् । क्ष्वेडया ताडयन् वीर-कुञ्जरान् पिञ्जराम्बरः । / 1499 / / भुजास्फोटरवाद् रोदः-पुटं विघटयन्निव । पददर्दरिकाघातात्, कम्पयन् काश्यपीमपि । / 1500 / / ढौकते स्म निरातङ्कः, क्रोधाज्ज्वलनवज्वलन् । आचक्राम स चाणूरं, मृगेद्र इव कुञ्जरम् । / 1501 / / . तं प्रेक्ष्य स्ववधाशङ्की, कंसो मौष्टिकमादिशत् । दृष्ट्वा दुष्टं तमायान्तं, रामोऽधाविष्ट तं प्रति । / 1502 / / कृष्णचाणूरयोस्तत्र, राममौष्टिकयोस्तथा । त्रिजगज्जनिताश्चर्यं, नियुद्धमभवत् तदा । / 1503 / / कंसः कालपुरीमेकः, कथं यास्यत्यतः किल । कृतौ तौ रामकृष्णाभ्यां, मल्लौ पत्ती तदग्रगौ । / 1504 / / - एतौ हेत हतेति स्वान्, नन्देन सह गोपिना । , एतद्गृयैः समं चान्यैः, कंसं शंसन्तमुच्चकैः । / 1505 / / तद्वाक्यैराहुतीभूतैः, क्रोधाग्नौ द्विगुणे सति । कृष्णोऽवग् रक्ष तावत्, स्वं पश्चादपरमादिश : / / 1506 / / युग्मम् इत्युक्त्वा फालया तस्य, मञ्चमारुह्य रंहसा । कंसं विधृत्य केशेषु, केशवः प्राह तं प्रति । / 1507 / / अरे! पाप! क्व मे भ्रातृन्, भाण्डागारितवानसि । निघृणभ्रूणहत्याकृद्!, भविष्यति गतिः क्व ते ? / / 1508 / / इत्युदीर्य गले धृत्वा, भ्रमयित्वात्मपार्श्वतः । क्षितावास्फालितोऽगान्मृ-द्भाण्डवच्छतखण्डताम् । / 1509 / / अत्रान्तरे कंसगृह्या-नुत्थितानच्युतं प्रति । मञ्चस्तम्भायुधः काका-निवोड्डायितवान् बलः । / 1510 / / * ri0 2 / / 1. सिंहनादेन 2 Ti0 / / 2. पर्वतभूमिम् 6 Ti0 / / 3. निर्भयः । / 4. तद्-भुजोद्भवम् 2 Ti0 / / 5. यमपुरीं प्रति कंसाग्रगौ 10 Ti0 / / 6. नाशयत । / 7. निजभटान् । / 8. पक्षैः- 10 Ti0 / / For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ 165 श्रीदशवैकालिकसूत्रम् साहायकाय कंसेन, जरासन्धस्य वाहिनी । अभवद् या पुरानीता, सहसा कंससंहतौ । / 1511 / / सा सर्पन्त्युत्परीवर्त-हृदेवोच्चैः समन्ततः । समुद्रबलवेलोमि-प्रेलिताभूत् पराङ्मुखी । / 1512 / / युग्मम् अथैयुर्यदुराजानः, समुद्रविजयादयः । सुपर्वतेजसः सर्वे, वसुदेवस्य सद्मनि । / 1513 / / लालयन् खेलयंश्चाङ्के, बलिनौ बलकेशवौ । वसुदेवो नृदेवेन, किमेतदित्यपृच्छयत । / 1514 / / अचीकथदथो एतां, कथामानकदुन्दुभिः । रङ्गादुत्सङ्गमारोप्या-खेलयत् तौ ततो नृपः । / 1515 / / अथोग्रसेनमाकृष्य, काराया यदवोऽखिलाः । कंसस्य प्रेतकार्याणि, समुद्राद्याः प्रचक्रिरे । / 1516 / / प्रत्यज्ञासीज्जीवयशा, निहते पतिहन्तरि । प्रेतकार्यं मया कार्यं, प्राणनाथस्य नान्यथा । / 1517 / / समुद्रविजयो राजा-'नुज्ञया रामकृष्णयोः । चक्रेऽथ मथुरापुर्या-मुग्रसेनं धराधिपम् । / 1518 / / प्रदत्तामुग्रसेनेन, विष्वक्सेनः प्रसेनजित् । दिने क्रोष्टुकिनिर्दिष्टे, सत्यभामामुपायतः । / 1519 / / . इतः सा रुदतीमुक्त-केशी जीवयशाः क्रुधीः । प्रविवेश जरासन्ध-स्यास्थाने कालरात्रिवत् । / 1520 / / / जरासन्धस्तथा वीक्ष्य, तामपृच्छत् किमीदृशी ? / कथमप्याह सा साधु-प्रोक्तं कंसकथां च ताम् । / 1521 / / जरान्धोऽभ्यधात् कंस:, पुत्रि ! नाध्यायदायतिम् । देवक्येव हता यन्न, वल्लेश्छेदे कुतः फलम् ? / / 1522 / / 1. वाहिनी 3. Ti0 / / 2. समुद्रवियजेन । / * 0च्छ0 2.5.10 / / OM सुतौ 6-10 / / . yA0 6.9.10 / / 3. कृष्णः 10 Ti0 / / 4. प्रकृष्टसेनराजजित् 1.10 Ti0 ॥ * 0शा 7., 0शाः 10 / / 3 0शीम् 2 / / 5. muni 3 Ti0 / / + licche0 2.6 / / For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ 166 श्रीतिलकाचार्यविरचितटीकायुतम् मा रोदी रोदसीरन्धं, निरभ्रं बलधूलिभिः । कुर्वन् यदूनकालेऽपि, करिष्ये कालसेवकान् । / 1523 / / समुद्रविजयोपान्ते, पटुवाक् सोमको नृपः । जरासन्धेन दौत्याय, प्रहितो मथुरां पुरीम् । / 1524 / / समुद्रनृपमुन्मुदं, जगादेति सदःसदम् । / याचते क्षितिपोत्तंसः, कंसाराती बलाच्युतौ । / 1525 / / अथाचख्यौ क्षमाध्यक्षः, सकोपः सोमकं प्रति । पतितः पातकेनैव, कंसः स भ्रूणघातकः । / 1526 / / किं चाभ्यां ध्वंसितः कंसः, षड्भ्रातृवधवैरतः । .. अपराधोऽनयोः कोऽत्र, वैरी किं न निहन्यते ? / / 1527 / / हीनास्त्वत्स्वामिना दृष्टा, गवादिभ्योऽपि किं वयम् ? / . स्वापत्यप्रेक्षकमपि, हन्तुमिच्छन्ति यौः क्रुधा । / 1528 / / . जामातृशत्रुणा सार्द्ध, वैरं कुर्वन्न कश्चन । दृष्टः श्रुतो वा तत्किं ते, नेता जानात्यदोऽपि न । / 1529 / / गोत्र एव भवेद्वैर-मेवमेवे स ते प्रभुः । प्राभवान्धो जरासन्ध-श्चेद् वैरायिष्यते कुधीः । / 1530 / / ततः क्रोधग्रहाबन्धा-दवश्यं पारवश्यतः । / अविचारितकारित्वा-न भव्यं भाणयिष्यति । / 1531 / / प्राणप्रियाविमौ नाह-मर्पयिष्ये तव प्रभोः । अमू भविष्यतः पुत्रौ, शत्रुगोत्रान्तकारकौ । / 1532 / / सोमकः कुपितोऽथाह, राजन् ! किमसि विब्रुवन् ? / क्वार्द्धचक्रिजरासन्धः ?, क्व तवैतौ नृकीटको ? / / 1533 / / यदराज्यश्रियः शङ्के, पर्यन्तसमयोऽभवत ? / पिपीलिकाया इव यत्, जातौ पक्षाविमौ सुतौ । / 1534 / / * यद्वाप्राक् 6-10 / / 1. सभास्थितम् । / * सदस्यदः 6-10 / / 2. जरासन्धः । / 0 0क्षौ 6-10 / / dI0 8 / / 3. गावः । / 2 0 2 / / For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * अथ रोषारुणः प्राह, हरिः करिविदारणः । लधुत्वेनावजानासि, किमावां न श्रुतं त्वया ? / / 1535 / / वज्रं लध्वपि शैलानां, पक्षौ विक्षिपति क्षणात् । तृणराशिं गरीयांसं, प्लुष्यत्यग्निकणोऽपि हि । / 1536 / / युग्मम् किमेतदपि नाश्रावि, लघुनापि मया हताः । केश्यरिष्टेभचाणूर-खरमेषाः सकंसका । / 1537 / / तेषां चेन् मिलनायोत्कः, स्वामी ते समुपैतु तत् । मत्खड्गधारातीर्थं तन्-मेलने तस्य लग्नकम् । / 1538 / / तातेनैवार्जवादेष, तव क्ष्माभृदुपेक्षितः । विवृद्धो विषयप्राप्त्या, मनोभव इवात्मना । / 1539 / / नो चेत् सपुत्रपौत्राणां, दशार्हाणां रणे पुरः । वराकः कीदृशस्तेऽसौ, जरासन्धो जरद्गवः । / 1540 / / वंशानां कैदलीनां स्याद्, विनाशाय यथा फलम् । तथा पुंसामकार्येषु, निर्बन्धः कुलनाशनः । / 1541 / / सोमकः स्माह मत्तोऽसि, तिर्यङ्मात्रवधादरे! / कंसः किं स हतः सङ्ख्ये ?, यदेवं टिट्टिभायसे । / 1542 / / नृपं चोवाच वंशस्य, क्ष्मावतंसस्य तेऽधुना । ' एष उच्छेदनारम्भी, संरम्भी डिम्भको घुणः । / 1543 / / अनाधृष्टिरथाचष्ट, विशिष्टं प्रति दुष्ट! रे! / त्वयैवं ब्रुवतास्माकं, कोपितः कोपकौणपः । / 1544 / / जरासन्धं जरापक्वं, जिघत्सुरुत्सुकीकृतः । आदौ करिष्यते क्रूर!, त्वां फलाफलिकापदे । / 1545 / / इत्यनाधृष्ट्यधिक्षिप्तः, सोमः क्ष्माभृदुपेक्षितः । जरासन्धस्य भूभर्तु-राख्यद् द्वित्रिचतुर्गुणम् । / 1546 / / .0No0 1-5 / / 1. जरासन्धस्य । / 2. साक्षिकम् । / . 0व 6-9. / / 0 0न: 2 / / - वंशजालीनां, स्वाद् विनाशो 8 / / 3. युद्धे 10 Ti0 / / tse0 7-10 / / 4. आवेशवान् । / 5. विलक्षणम् (कृष्णम्) 10 Ti0 / / 6. राक्षस 10 Ti0 / / | For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ 168 श्रीतिलकाचार्यविरचितटीकायुतम् जरासन्धस्ततः क्रुद्धः, स्वविरोधिवधोत्सुकः । मुञ्चन् हक्कां प्रयाणाय, ढक्कां वेगादवीवदत् । / 1547 / / अथ कालः क्षमापल-मूचे राजाङ्गजोऽग्रजः । यदवो मृदवः पङ्का-दपि रङ्काः प्रभो! मम । / 1548 / / कराल: करवालो मे, क्रेव्याद इव यादवान् । मा शोची: प्रेयसस्तेऽरीन्, स्वसः ! कवलयिष्यति । / 1549 / / अहत्वा न वलिष्येऽरीन्, यत्र तत्र गतानपि । जामेऽहं कालवत् कालः, प्रतिज्ञां कृतवानिति । / 1550 / / इत्युदित्वातिसत्त्वाढ्यः, पराक्रम इवाङ्गवान् । राजन् ! राजन्यसैन्येन, चलति स्म धृतस्मयः । / 1551 / / इतः समुद्रविजय-क्ष्माभृता रणहेतवे । पृष्टः क्रोष्टुकिराचष्ट, तदिष्टं स्पष्टया गिरा । / 1552 / / प्रतीची प्रति याताना-मपि तोयनिधेस्तटे । वर्धिष्यते प्रतापो वः, सूर्यस्येव न हास्यति । / 1553 / / यत्र भामा हरेः पत्नी, तनुजौ जनयिष्यति । भरतार्द्धपतिर्भावी, हरिस्तत्र वधादरेः । / 1554 / / श्रुत्वेदं यदुराजेन्दुः, सोग्रसेननृपस्तदा । मुमुच मथुरामेका-दशाकोटिकुलान्वितः । / 1555 / / युक्त: सूर्यपुरीयाभिः, सप्तभिः कुलकोटिभिः । ययौ विध्याटवीमध्ये, प्राप्तः कालोऽपि पृष्ठतः । / 1556 / / कृष्णसान्निध्यकृद्देव्या-वासान् पटकुटीमयान् । चक्रे चलत्पुरीरूपान्, हस्त्यश्वरथसङ्कुलान् । / 1557 / / अमानुषान् पुनः सर्वान्, चितां पथि तथा व्यधात् । पार्श्वे चैकाकिनीमेका-मबलां रोदनाकुलाम् । / 1558 / / युग्मम् 1. राक्षसः 10 Ti0 / / 2. अतिशयप्रियान् 10 Ti0 / / 3. हे भगिनि ! / / * vya0 2 / / 4. हे भगिनि ! 10 Ti0 / / * किल 6 / / 5. शोभमानः 3 Ti0 / / 6. गर्वः 3 Ti0 / / 0 चिन्ता 6.10, चिन्तां 9 / / सदा । For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ 169 श्रीदशवकालिकसूत्रम् . किमेतदिति कालेन, पृष्टे व्याचष्ट साङ्गना । अत्रैष्यत्काळंतोऽविक्षन्, भीरवो यदवश्चिताम् । / 1559 / / कियन्तमपि कालं तद्-रोदनाय स्थितास्म्यहम् । अधुनाग्नौ प्रवेक्ष्यामी-त्युक्त्वा तत्राविशद् द्रुतम् । / 1560 / / भ्रष्टप्रतिज्ञता मा भून्ममेति तज्जिघांसया । देवतामोहितः कालो, विवेशाग्नौ पतङ्गवत् । / 1561 / / काले कालगते तत्रा-वासा यदुमहीभुजाम् । हरिश्चन्द्रपुरीवासन्, दृष्टनष्टास्तदैव ते । / 1562 / / कालक्ष्मापालसेनाथ, विलक्षाभूद् विनायिका । यदुसैन्यं गतं दूर-मित्यध्वन्यैर्निवेदिते । / 1563 / / वलित्वागात् ततो राज्ञे, तत्स्वरूपं न्यरूपयत् । मूर्छितोऽथ जरासन्धः, पपात भुवि विह्वलः । / 1564 / / विमूर्छः कालकालेति, कंसकंसेति च ब्रुवन् । लुठन् भुवि रुरोदोच्चै, रोदसी अपि रोदयन् । / 1565 / / कालं कालगतं ज्ञात्वा, यान्तो यादवपुङ्गवाः । आनषुः क्रोष्टुकिं तुष्टाः, प्रत्ययात् प्रीयते न कः ? / / 1566 / / यातां तेषामथो मागें, मिलति स्मातिमुक्तकः । चरणर्षिनरेन्द्रेण, पृष्टः प्रस्तुतमूचिवान् । / 1567 / / मा स्म भैषीर्द्विषद्भ्यस्त्वं, द्वाविंशस्तीर्थनायकः । नेमिनार्थः कुमारस्ते, त्रिजगज्जैत्रविक्रमः । / 1568 / / रामकृष्णौ पुनरिमौ, भाविनौ बलकेशवौ । कथाशेषीकृतेऽरातो, जरासन्धेऽर्द्धचक्रीणि । / 1569 / / इत्युदित्वा गते साधौ, सुराष्ट्रमण्डले नृपः । प्रायाणकैः कतिपयैः, समुद्रोपान्तमभ्यगात् । / 1570 / / lo0 6.7.9.10 / / . 0ya0 2.6-8. / / - 0च्छा"0 6-10 / / - 0गं 2 / / 2 0tha0 6 / / 1. सागरसमीपम् । / For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ 170 श्रीतिलकाचार्यविरचितटीकायुतम् तत्रोज्जयन्तशैलस्य, प्रदेशे पश्चिमोत्तरे । अष्टादशकुलकोटी-सङ्गतः शिबिरं न्यधात् । / 1571 / / तत्रासूत सूतौ सत्यभामा गोविन्दवल्लभा । भानु-भामरसञौ द्यौः, सूर्याचन्द्रमसाविव । / 1572 / / दिने क्रोष्टुकिनाख्याते-'भ्याम्भोनिधिमच्युतः । चक्रेऽष्टमं तपस्तेना-र्णवेशः सुस्थितोऽभ्यगात् । / 1573 / / पाञ्चजन्यमुपेन्द्राय, सुघोषं रेवतीपतेः । प्राभृतीकृत्य शङ्ख स, बभाषेऽहं कथं स्मृतः ? / / 1574 / / ऊचे कृष्णः पुराभूद् या, शाङ्गिणां द्वारिकापुरी । .. स्थगिता सान्वयाम्भोभि-स्तां मे वासाय दर्शय । / 1575 / / अथ श्रुत्वेति देवः स, देवेन्द्राय व्यजिज्ञपत् । सोऽपि श्रीदं समादिश्या-कारयत् तत्र तां पुरीम् । / 1576 / / द्वादशयोजनायामां, नवयोजनविस्तृताम् । अष्टादशकरोत्तुङ्ग-द्वादशव्यूढवप्रकाम् । / 1577 / / नानारत्नौघतेजोभि-दर्शितेन्द्रायुधा दिवि । अभ्रङ्कषशिखांस्तत्र, प्रासादानर्हतां व्यधात् । / 1578 / / चक्रे मध्येपुरं श्रीदः, प्रासादौ शीरिशाङ्गिणोः । श्रीमन्तौ सर्वतोभद्र-पृथिवीजयनामकौ । / 1579 / / सुधर्मायाः सधर्माणं, विदधे तत्पुरः सभाम् । चैत्यं चाष्टोत्तरशत-श्रीजिनप्रतिमान्वितम् । / 1580 / / समुद्रविजयादीना-मपि सर्वमहीभृताम् । प्रासादौ परितस्तौ च, प्रासादान् कृतवान् बहून् । / 1581 / / नक्षत्रमालां मुकुटं, कौस्तुभं पीतवाससी । गरुडाङ्कं रथं शार्ङ्ग, चापं कौमोदकी गदाम् । / 1582 / / * द्वौ 3-5. / / 1. कृष्णाय पाञ्चजन्यं शङ्ख, बलभद्राय च सुघोषं शङ्ख प्राभृतीकृत्य । / 2. पृथुल 10 Ti0 / / धान् 6-10 / / For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 171 अक्षय्यबाणौ तूणौ च, नन्दकासिं च शौरये । ददौ श्रीदोऽथ रामाय, वनमालां हलं धनुः । / 1583 / / तालध्वजं रथं तूणी, मुशलं नीलवाससी । दशभ्योऽपि दशार्हेभ्यो, रत्नान्याभरणानि च । / 1584 / / त्रिभिर्विशेषकम् बलानुजं बलीयांसं, ज्ञात्वाथ यदवोऽखिलाः । अभ्यषिञ्चन् प्रमुदिता, अपरोदधिरोधसि । / 1585 / / सिद्धार्थसारथी रामः, कृष्णो दारुकसारथिः । प्राविक्षातां रथारूढी, तां पुरी शीरिशाङ्गिणौ । / 1586 / / वैमानिका इव सुरा, विमानेष्विव वेश्मसु । धनाधीशो- यदिष्टेषु, न्यवसन् यदवोखिलाः । / 1587 / / सार्द्ध त्र्यहं धनैर्थान्यै-र्वौ रत्नैश्च यक्षराट् । पुष्कारावर्त्तववर्षन्, पूरयामास तां पुरीम् । / 1588 / / आगन्तवो नैव विदन्ति मानवाः, कियत्प्रमाणेति पुरीयमद्भुता । अप्येकसौधेक्षणनिश्चलेक्षणाः, समस्तमायुर्गमयन्ति विस्मिताः॥1589 / |उप्जातिः जैनेन्द्रालयरङ्गमण्डपमहा-स्तम्भाग्रभागोपगस्वच्छस्फाटिकपुत्रिकावलिमिषा-दागत्य यत्र स्थिताः । साक्षेपं किल निर्निमेषनयनाः, स्वर्गाङ्गनाः शिक्षितुम् , नृत्यत्पण्यवधूजनस्य निकटे, लीलाकटाक्षानिव । / 1590 / / शार्दूलविक्रीडितम् बालधारकवद्यस्या-मनिर्विनः सरित्पतिः । लालयत्यङ्कगान् पोतान्, धनाढ्यानामहर्निशम् । / 1591 / / / यो प्रेक्ष्य प्रचुरत्रपापरिगतं, तारापटीमन्तरा, चक्रे शक्रपुरं विवेकविकसैद्, बुद्ध्येति बुध्यामहे । नो मां राजयते जिनो न च मनः-पर्यायवेदी न वा, सैद्धान्तश्च यतिर्न देशविरत-स्तन्मेऽस्त्वदृश्या स्थितिः । / 1592 / / शार्दूलविक्रीडितम् 1. पश्चिमसमुद्रकूले 10 Ti0 / / 2. सार्द्ध दिनत्रयम् । / 3. अवलोकन0 / / 4. नेत्र0 / / / 0ma0 6-9 / / 7 स्मिन्न0 1-5 / / 5. पुरीम् 9 Ti0 / / * साद् 3 / / है pu0 3.5 / / 6. वयं 9 Ti0 / / 7. सिद्धान्ताभिजः 10 Ti0 / / 8 तस्माद्धेतोर्मम स्थितिरदृश्या दृशोरगोचरा भवत्विति तात्पर्यार्थः 9 Ti0 / / For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ 172 . श्रीतिलकाचार्यविरचितटीकायुतम् मल्लिकाब्धिर्ज तैलं, वहत्पोतावली दशा । या प्रदीपशिखेवाभात्, पुरी तीरे हिरण्मयी । / 1593 / / तत्र कृष्णः सरामोऽपि, रममाणः सुखं स्थितः । गुरूनानन्दयन् भक्त्या, रञ्जयंश्च यदुव्रजान् । / 1594 / / त्रिज्ञान्यपि प्रभुढल्या-नेमिनाथोऽपि तैः समम् । चिरं चिक्रीड बओण्लत्वं, क्रीडाकौतूहलाय यत् । / 1595 / / . . . . निर्विकारमनाः स्वामी, जन्मतोऽपि विमन्मथः । देशचापोन्नतः प्राप, यौवनं श्रीलतावनम् । / 1596 / / पितृभ्यां भ्रातृभिः स्निग्धैः, प्रार्थ्यमानोऽपि नित्यशः । नान्वमन्यत कन्यानां, करग्रहमहं विभुः । / 1597 / / अन्येचुर्नारदस्तत्र, कलिकेलिकुतूहली । / प्राप्तः कुतोऽपि गोपेन्द्रा-चितः सत्यालयेऽगमत् । / 1598 / / तया सोऽकृतसत्कारः, पश्यन्त्या मुंकुरे मुखम् । / कुपितोऽचिन्तयद् दास्या-म्यस्याः सापत्न्यजां व्यथाम् । / 1599 / / गत्वाथ कुण्डिनपुरे, पुत्र्यै भीष्मकभूभुजः । . रुक्मिण्यै रुक्मिणः स्वस्र, गुणान् कृष्णस्य सोऽभ्यधात् । / 1600 / / तस्याः कृष्णेऽनुरागोऽभूत्, तद्रूपमथ नारदः । पटे लिखित्वा कृष्णस्यै-क्षयन्नेत्रामृताञ्जनम् । / 1601 / / तस्यां कृष्णोऽनुरक्तात्मा, मुनिं सत्कृत्य नारदम् । रुक्मिणी रुक्मिणः पार्श्वे, दूतवाचा ययाचिवान् । / 1602 / / दूतेन प्रार्थितो रुक्मी, रुक्मिणी प्रहसन्नवक् । शिशुपालमहीपाय, देया गोपाय न त्वसौ । / 1603 / / 1. चाटू 2 Ti0, दीवडी 9 Ti0, दीपाधारपात्रम् 10 Ti0 / / 2. चलन्ती प्रवहणश्रेणिः सैव दशा-वतिरस्तु 9 Ti0 / / 3. नगरी 10 Ti0 / / * बालेव 8, बालत्व0 5-7.9 / / 4. केलि: 9. Ti0 / / 5. दशधनुःप्रमाणमुन्नतम् 9 Ti0 / / 6. सादरैः 9 Ti0 / / 7 सत्यभामागृहे 3,9. Ti0 / / 8. दर्पणे । / 9. सत्यभामायाः 9 Ti0 / / 10. पीडां 9 Ti0 / / 11. bhaginyai 9 Ti0 / / For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 173 . एवं निराकृते दूते, कृष्णे रक्ताथ रुक्मिणी ! ऊचे पितृष्वसा वत्से!, बाल्ये त्वां प्रेक्ष्य मेऽङ्कगाम् । / 1604 / / कृष्णाग्रमहिषी भावि-न्येषेत्यूचेऽतिमुक्तकः । रुक्मिणास्मै न दत्तासि, दत्ता त्वं दामघोषये । / 1605 / / रुक्मिण्याह मुनिप्रोक्तं, विसंवदति जातु किम् ? / मेघानां गर्जितं प्रातः, किं भवेद् वृष्टिवर्जितम् ? / / 1606 / / ज्ञात्वातिरागिणीं कृष्णे, रुक्मिणी सा पितृष्वसा । दूतं प्रच्छन्नमादिश्य, कृष्णमेवर्मजिज्ञपत् । / 1607 / / माघमासे सिताष्टम्यां, नागार्चनमिषाद्वने । आयातां रुक्मिणी हर्तु-मेयास्त्वं रथवाहनः । / 1608 / / श्रुत्वेति रुक्मिणीदूत-वाचिक पिप्रियेऽच्युतः । आहूतो रुक्मिणीहेतोः, शिशुपालस्तु रुक्मिणा । / 1609 / / कृष्णोऽथ स्यन्दनारूढः, कुण्डिनोद्यानमीयिवान् । हलिना बलिना सार्द्धं, स्वैरप्यनुपलक्षितः । / 1610 / / __ इतोऽपि निरगानाग-पूजाव्याजेन रुक्मिणी । अनुज्ञाता पितृष्वस्रा, कृष्णस्यन्दनमासदत् । / 1611 / / अथ किञ्चिद् गते कृष्णे, सपूत्कारं पितृष्वसा । आख्यत् स्वदोषमोषाय, रुक्मिणी हरिणा हता । / 1612 / / पाञ्चजन्यं सुघोषं च, शङ्खावापूर्य शौर्यतः । प्रसह्य रुक्मिणी हत्वा, चेलतुः शीरिशाङ्गिणौ । / 1613 / / हतां स्वसारमाकर्ण्य, दधावेऽनुपदं हरेः । शिशुपालान्वितो रुक्मी, द्वेषवद्रागैसङ्गतः । / 1614 / / 1. लोकभाषया पुष्फी (फोई) इति 9 TiM0 / / *0मेक0 1.3.10 / / 2. मत्समीपस्थाम् 9 Ti0 / / 3. ऋषिः 9 Ti0 / / 4. शिशुपालाय 9 Ti0 / / 5. वितथं न स्यात् 9 Ti0 / / 6. जणायौ (जणाव्यु) 9 Ti0 / / . * हतु ne0 1 / / 7. पृणाति स्म 3. Ti0 / / 0 इतः श्लोकप्रमाणः पाठः 4 प्रतौ नास्ति । / तो 1.3.6 / / 0ख्या0 8 / / 8. स्वापराधाच्छादनाय 9 Ti0 / / 9. बलतः 9 Ti0 / / 10. हठात् 9 Ti0 / / 11. धावति . स्म 9 Ti0 / / 12. कृष्ण केइषो जहीषो जिआ पठ (कृष्ण केम जाय ते हुं जोई लडं) इति 9 Ti0 / / 13. रागेण सह द्वेषः sameti 9 Ti0 / / For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ 174 श्रीतिलकाचार्यविरचितटीकायुतम् तौ दृष्ट्वा भीतभीताङ्गी, रुक्मिण्यूचेऽङ्कगा हरिम् । राहुकेतू इव क्रूरौ, दमघोषजरुक्मिणौ । / 1615 / / तत्पक्षपातिनोऽन्येऽपि, विद्यन्ते वीरकुञ्जराः । एकाकिनौ भवन्तौ तु, तेन भीतास्मि भावि किम् ? / / 1616 / / स्मित्वोवाच मुकुन्दस्तां, मा भैषी राजपुत्र्यसि । kaiM'mI मेऽग्रे पशुप्रायाः?, पश्येदं मद्भुजाबलम् । / 1617 / / इत्युक्त्वा तन्निवृत्त्यर्थ-मर्द्धचन्द्रेषुणा हरिः । घातेनैकेन तोलाली, मृणालीच्छेदमाच्छिदत् । / 1618 / / . अङ्गुष्ठाङ्गुलिनिःपेषा-दङ्गुलीयकहीरकम् । . अचूरयद् भ्रष्टचण-मिव चाणूरचूरणः । / 1619 / / तत्पत्युः स्थाम संवीक्ष्य, रुक्मिणी मुमुदेतमाम् । समुल्ललास सहसा, हंसीव शरदागमे । / 1620 / / रामः कृष्णमुवावं, याहि त्वं रुक्मिणीसखः । एष्याम्यहं पुनः कृत्वा, विपक्षं ते विपक्षतिम् । / 1621 / / भीताथ रुक्मिणी प्राह, त्रातव्यो मम बान्धवः । रामोपि तां वधूवाचं, कारुण्यात् प्रत्यपद्यत । / 1622 / / तस्थौ रामोऽथ युद्धाय, पशुराम इवोद्धतः । / कृष्णः कृष्णीकृताराति-र्ययावादाय रुक्मिणीम् । / 1623 / / अथायातं परबलं, मुशली मुशलेन तत् । चक्रिणो दण्डभृद् दण्ड-रत्नेनेव रिपूनहन् । / 1624 / / शिशुपाल: ससैन्योऽपि, प्राप्तदैन्यः पलायितः । रुक्मी तु राममाह्वास्त, लक्ष्मणं मेघनादवत् । / 1625 / / 1. हरेरुत्सङ्गगता 9 Ti0 / / 2. दमघोषपुत्रशिशुपाल: 10 Ti0 / / 3. आत्मजः 8 Ti0 / / 4. किं भविष्यति ? 9 Ti0 / / 5. कृष्णः । / 6. भीतिं मा कुर्याः 9 Ti0 / / * के ममा0 8 / / 7. तस्याः रुक्मिण्याः समाधानार्थम्' 9 Ti0 / / 8. अर्द्धचन्द्रबाणेन 9 Ti0 / / 9. एकेनैव प्रहारेण 9 Ti0 / / 10. तालवृक्षपतिम् । / - मृगनालीव स च्छेदत् 8 / / 11. हरिः 10 Ti0 / / 12. बलम् 9 Ti0 / / - इतः श्लोकचतुष्टयप्रमाणः 6 प्रतौ नास्ति । / 13. निर्मूलम् । / * ति 1.4.8 / / 14. अङ्गीकृतवान् 9 Ti0 / / 15. रावणपुत्रवत् 10. Ti0 / / For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 175 - क्षुरप्रपाशैः सङ्ग्राम-छूते रामोऽथ रुक्मिणः । धमिल्लमहरत् कृत्वा, विरथं चेदमभ्यधात् । / 1626 / / ममानुजन्मनः पत्न्याः, त्वं भ्रातेत्यनुकम्पया । वराक! काकवज्जीव, जीवन्मुक्तोऽस्यरे! मया । / 1627 / / अथ मुण्डितमुण्डः सन्, रुक्मी चण्डोऽपि कुण्डिने । नागात् तत्र ह्रिया तस्थौ, कृत्वा भोजकटं पुरं । / 1628 / / इतश्चोवाच गोविन्दो, रुक्मिणी रुक्मरोचिषम् । पश्येयं मत्कृतेऽकारि, द्वारिकानगरी सुरैः । / 1629 / / अप्सरोभिः सुपर्वाणः, स्वशैलाधित्यकास्विव । रैवतोपत्यकास्वत्र, त्वं मया सह रंस्यसे । / 1630 / / रुक्मिण्याह हृता स्वामिन् !, बन्दीवैकाकिनी त्वया । दरिद्रदुहितेवाहं, त्रपिष्येऽन्तःपुरीषु ते । / 1631 / / सर्वोपरि करिष्ये त्वा-मित्यङ्गीकृत्य केशवः । मुमोच रुक्मिणी सत्य-भामाधामान्तिकौकसि । / 1632 / / गान्धर्वेण विवाहेन, विवाह्य मदनातुरः । यामवद्यामिनीं सर्वा-मिमां रेमे रमेश्वरः । / 1633 / / द्वितीयेऽयभ्यधाद् भामा, स्वां प्रियां प्रिय! दर्शय । हरिरूचे प्रगे देवि!, देवी ते दर्शयिष्यते । / 1634 / / लीलोद्यानेऽथ गोविन्दः, श्रीगृहे प्रतिमां श्रियः । . * उत्थाप्यास्थापयत् तत्र, रुक्मिणी दिव्यरूपिणीम् । / 1635 / / अन्तपुर्यागमे स्थेयाः, स्थेयसीत्यशिषञ्च ताम् । आसांचक्रे सुधर्मायां, सौधर्मेन्द्र इव स्वयम् । / 1636 / / पृष्टेऽथ भामया स्माह, श्रीगृहे सास्ति वल्लभा । भामाथ संसपत्नीका, सद्यः श्रीगृहमासदत् । / 1637 / / / अखरूपपाशैः । / * 0बाणैः 5 / / . 0mi0 2.10 / / 2. याहि (इति शेषः) 3 Ti0 / / 3. काञ्चरोचिषम् . 10 Ti0 / / 4. उपत्यकानेरासन्ना, भूमिरूर्ध्वमधित्यका (अमरः 2 / 3 / 7) 9 Ti0 / / 5. तलहट्टिसु 9 Ti0 / / . क्रीडावने 9 Ti0 / / 0 0da0 2 / / 7. शिक्षामदात् 9 Ti0 / / 8. सुधर्मासभायां सौधर्मेन्द्र इव न्यषीदत् .9Ti0 / / 9. रुक्मिणी । / sA0 9 / / For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ 176 . श्रीतिलकाचार्यविरचितटीकायुतम् श्रियः स्थाने स्थितां तत्र, रुक्मिणी वीक्ष्य सावदत् । अहो रूपमहो रूप-मिदं सर्वोत्तमं श्रियः । / 1638 / / इत्युदित्वा प्रणत्याह, देवि! लक्ष्मि! प्रसद्य मे । नवीनहरिपत्नीजि-द्रूपसम्पद् विधीयताम् । / 1639 / / एवं कृते महार्चान्ते, निर्मास्यामीत्युदीर्य सा । गत्वा कृष्णमुवाचैवं, तत्र दृष्टा न ते प्रिया । / 1640 / / कृष्णोऽथ सर्वपत्नीभिः, सार्धं श्रीगृहमभ्यगात् । सद्यो रुक्मिण्यथोत्थाय, कान्तमूचे नमामि काम् ? / / 1641 / / भामामदर्शयत् कृष्णः, प्रणामायाथ सावदत् । कथं नस्यति ? मामेषा, शाठ्येन नमितास्म्यहम् । / 1642 / / सहासं केशवः स्माह, को दोषश्चेनता स्वसा । . विलक्षाथागमद् भामा, रुक्मिणीनमनोन्मनाः । / 1643 / / इतराभ्योऽधिकां तस्यै, भूतिं भूयस्तरां ददौ । . इत्थं सर्वोपरिष्टा तां, कृत्वा रेमे तयानिशम् । / 1644 / / अन्यदा रुक्मिणीवेश्म-न्यतिमुक्तर्षिरागमत् । . तं ज्ञात्वा रभसीत् तत्र, सत्यभामाप्युपाययौ । / 1645 / / रुक्मिणी तं प्रणम्याह, भावी सूनुर्न वा मम । भावी विष्णुसमः सूनु-रित्युदित्वा स तामगात् । / 1646 / / अथोचे रुक्मिणी सत्या, मुनिर्मवक् सुतं न ते । ततो विवदर्माने ते, अगातामच्युतान्तिके । / 1647 / / अरिदुर्योधनस्तत्र, दुर्योधननृपोऽभ्यगात् । सत्योचे तं सुतो मद्भू-स्त्वत्सुतां परिणेष्यति । / 1648 / / उवाच रुक्मिणी भामां, वक्ति दुयोधनो नृपः । आदौ यस्याः सुतो भावी, तस्यै दास्ये सुतामिति 1649 / / * 0ya0 2 / / . 0ta0 5 / / 1. भामा 10 Ti0 / / 0 0yA0 2.6-10 / / 2. रुक्मिणीम् । / - sA 2.8 / / nA te 1 / / + AyA0 6-10 / / For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 177 ऊचे भामाथ यत्पुत्रः, प्रथम स्यात् करग्रही । द्वितीया स्वान् शिरःकेशान्, छित्त्वा तस्यै प्रदास्यति । / 1650 / / प्रतिज्ञायेत्यहंयू ते, कृष्णोऽप्यन्तःसभं गतः । कृष्णरामादिकांस्तत्र, चक्रतुः साक्षिणोऽखिलान् । / 1651 / / स्वप्ने रुक्मिण्यथापश्यद्, विशन्तं गोषं मुखे । हरिराख्यत् फलं तस्य, भाविनं सुतमद्भुतम् । / 1652 / / श्रुत्वेदं सत्यभामापि, कल्पयित्वा मुरद्विषे । स्वप्नमाख्यद्यथाविक्षन्, मुखे मम सुरद्विपः । / 1653 / / जल्पितेनापि तत्स्वप्नं, मन्वानः कल्पितं हरिः । मा भूद्विलक्षतामुष्या-स्तस्या अपि सुतं जगौ । / 1654 / / महाशुक्राच्युतः कोऽपि, तदा देवो महर्द्धिकः । प्राचीनपुण्यशेषेण, रुक्मिणीकुक्षिमाययौ । / 1655 / / सत्याप्यापनसत्वाभूत्, परं सा मेदुरोदरा । रुक्मिणी पुण्यवद्गर्भा, निर्विकारोदरैव तत् । / 1656 / / कृष्णमूचेऽन्यदा सत्या, न सत्या देव! रुक्मिणी । मायया गर्भमाचख्यौ, द्वयोः कुक्षिनिरीक्ष्यताम् । / 1657 / / तदानीमेव दास्येका, वर्धयामास केशवम् । असूत सूनुमन्यून-तेजसं देव! रुक्मिणी । / 1658 / / तद्वाक्सुधारसासार-सिक्तश्चाणूरचूरणः । रोमाङ्कुरधरंक्षेत्रः, सौधेऽगाद् रुक्मिणः स्वसुः । / 1659 / / तदाकर्ण्य वचः कर्ण-कटुकं क्रोधविह्वला । गृहं यान्त्येव भामापि भानुकं सुषुवे सुतम् । / 1660 / / कृष्णोऽपि रुक्मिणीसौधे, मृगेद्रासनमाश्रितः । अनाय्यात्मजमद्राक्षीत्, साक्षादिव दिवाकरम् । / 1661 / / .0मः 2 / / 1. ताभ्यां कृष्णोऽपि साक्षीकृतः 10 / / / 0मुखं वृषं 6.7.9.10, मुखवृषम् 8 / / 2. महोदरा ॥ 3. हे (इतिशेषः) 8 Ti0 / / 0 क्षि ni0 2, 0क्ष 8 / / 4. देह 10 Ti0 / / * 00 2, 0tye0 7-10 // 5. तन्नामकं putram । / For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ 178 श्रीतिलकाचार्यविरचितटीकायुतम् प्रकृष्टपुण्यद्युम्नोऽसा-विति प्रद्युम्ननामकः । कृष्णेनोक्तस्तनुजन्मा, सन्मानससितच्छदः । / 1662 / / प्राग्वैराद् रुक्मिणीवेष-स्तदा कृष्णकराम्बुजात् । ज्योतिष्को धूमकेतुस्तं, हत्वा वैताढ्यमभ्यगात् । / 1663 / / क्षुधार्त्या म्रियतामेष, इति टङ्कशिलोपरि । तं भूतरमणोद्याने, मुमोचाहाय बालकम् । / 1664 / / स~ चानुपक्रमायुष्कः, शिशुस्तद्भवसिद्धिकः । भूरिपर्णसमाकीर्णे, निर्बाधे भूतलेऽपतत् । / 1665 / / अग्निज्वालपुरात् कालसंवरस्य खचारिणः । विमानमस्खलत् प्रातः, स्वपुरं प्रति गच्छतः । / 1666 / / अथाऽधः स्खलनाहेतुं, पश्यंस्तं बालमैक्ष्य सः । पल्यै कनकमालाय, पुत्रत्वेन ददौ मुदा । / 1667 / / खेचरः स्वपुरे मेध-कूटे स्वेषां जगौ गतः । / मद्भार्या गूढगर्भाभूत्, सा सुतं सुषुवेऽधुना । / 1668 / / कृत्वा जन्मोत्सवं तस्य, चक्रे शुद्धेऽह्नि संवरः । प्रद्युम्न इति नामान-ममानाम्लानतेजसः । / 1669 / / अथैत्य रुक्मिणी प्राह, स्वामिन्नर्पय मे सुतम् । हरिरूचेऽधुनैवात्त-स्त्वया याचसि किं पुनः ? / / 1670 / / प्रतारितोऽसि केनापि, नाथ! त्वमिति भाषिणी । रुक्मिणी मूर्छितापतत्, प्राप्तसज्ञारुदद् भृशम् । / 1671 / / सोममूर्ती गते सूनौ, यदुभिः कुमुदायितम् । / सत्यया सानुचरया, केवलं कमलायितम् । / 1672 / / अथागानारदस्तत्र, किमेतदिति पृष्टवान् । दुःखहेतुं हरिः स्माह, शुद्धिः काप्यस्ति? चावदत् । / 1673 / / 1. धन 10 Ti0 / / 2. हंस 10 Ti0 / / * 0ta0 2 / / / अयं श्लोक: 9 प्रतौ नास्ति । / 0 0वममुं 3-5 / / 3. अमुं नामं cakre 3. Ti0 / / ta0 5.8.10 / / + 0va0 6-10 / / prA0 5 / / For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ 179 श्रीदशवैकालिकसूत्रम् अथोचे नारदः पूर्वं, ज्ञान्यभूदतिमुक्तकः । सोऽधुना गतवान् सिद्धिं, न ज्ञानी भरतेऽपरः । / 1674 / / ततः पूर्वविदेहस्थं, पृष्ट्वा सीमन्धरप्रभुम् । तवाख्यास्याम्यहं सर्व-मित्युक्त्वा नारदोऽगमत् । / 1675 / / गत्वा नत्वाथ तत्र श्री-सीमन्धरजिनाधिपम् । रुक्मिणीभूः कथमभू-दिति पप्रच्छ नारदः । / 1676 / / प्राग्वैरविल्गितं धूमकेतोराख्यदथो जिनः । रौक्मिणेयं च विद्याभृत्-कालसंवरवेश्मगम् । / 1677 / / प्राग्वैरकारणं तस्य, नारदः पृष्टवान् पुनः । तदित्थं कथयामास, सर्वं सीमन्धरः प्रभुः । / 1678 / / द्वीपोऽस्ति जम्बूपपदः, स्वर्णाचलशिरोमणिः । तत्रास्ति भरतक्षेत्रं, भालस्थलसमाकृति । / 1679 / / अस्ति हस्तिपुरं तत्र, हस्तीन्द्रमदवारिभिः । कृतकृत्या विनाप्याब्द-वृष्टिं क्लिश्यन्ति न प्रजाः । / 1680 / / विष्वक्सेनो नृपस्तत्र, विष्वक्सेन इवापरः । विष्वक् सेना!चारण, जिताखिलक्षमातलः । / 1681 / / मधुकैटभनामानौ, सुतौ तस्य बभूवतुः । दन्तिदन्ताविवाराति-भीतिदौ धवलात्मकौ । / 1682 / / तौ राजयुवराजत्वे, कृत्वा राजाग्रहीद् व्रतम् । दुस्तरापारसंसार-पारावारस्य पारदम् । / 1683 / / उपदुद्राव तद्देश, भीमः पल्लीपतिश्छलात् । / केतमन्तुं निहन्तुं तं, मधुभूपोऽचलद् बली । / 1684 / / गच्छन् वटपुरं प्राप्तः, कनकप्रभभूभृता । मधुर्भोजनवस्राद्यैः, सत्कृतोऽभीष्टबन्धुवत् । / 1685 / / .0सूः 5.8-10 / / 1. रुक्मिण्यपत्यं रौक्मिणेयः 9 Ti0 / / 2. विष्णुः 10 Ti0 / / 3. सर्वतः । / 1 नोप0 6-10 / / 4. विशुचीसेनोपचारेण 10 Ti0 / / 0 0kI0 2.5. / / * 0दः 1, गम् 5 / / 1 0शः 1 / / . 0ma0 6-10 / / 5. कृतापराधम् 10 Ti0 / / For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ 180 श्रीतिलकाचार्यविरचितटीकायुतम् तस्याग्रमहिषीं वीक्ष्य, चन्द्राभां मधुभूपतिः । मुक्त्वा तदन्तिके स्वान्तं, वपुषैवाऽग्रतो गतः । / 1686 / / मधुरुन्मूल्य पल्लीशं, द्विरदेन्द्र इव द्रुमम् । पुनर्वटनरेन्द्रेण, न्यमन्त्रि वलितो जयी । / 1687 / / मधुर्ययाचे माधुर्या-चन्द्राभां कनकप्रभम् । सोऽवक् प्राणैः समं प्राण-वल्लभा भोः ! समर्प्यते । / 1688 / / ततः कामातुरः कामं, मत्तो मधुपवन् मधुः । तां प्रसह्य प्रगृह्यागात्, जितकासी निजं पुरम् । / 1689 / / वियोगार्त्या तदैवाभूद्, विकल: कनकप्रभः । मधुः पुनस्तया सार्द्धं, रेमे शच्येव वासवः । / 1690 / / चन्द्राभान्येधुरप्राक्षी-दुत्सूरादागतं मधुम् । स ऊचेऽभून्मोत्सूरं, पारदारिकवादतः । / 1691 / / चन्द्राभा स्माह को वादः, प्रशस्याः पारदारिकाः । राजोचे मेदृशं वोच, समाप्याः पारदारिकाः । / 1692 / / भूयोऽप्युवाच चन्द्राभा, प्रपूज्यः पारदारिकः । अत्रार्थे प्रथमं नाथ!, भवानेव निदर्शनम् । / 1693 / / श्रुत्वेति त्रपया भूभृ-दभून्मधुरधोमुखः । / इतश्चागात्पथे नृत्यन्, वैकल्पात् कनकप्रभः । / 1694 / / तथास्थं वीक्ष्य तं दुस्था, चन्द्राभा मधुभूभृतः । स्वपतिं दर्शयामास, बाष्पपूरितया दृशा । / 1695 / / तां प्रत्यर्प्य मधुस्तस्य, भ्रातृव्यं न्यस्य भूभृतम् । विमलवाहनोपान्ते-'ग्रहीद् व्रतं सकैटभः । / 1696 / / नमस्ययार्हतां तौ द्वौ, साधूनां वरिवस्यया । तपस्ययाथानशना-जातौ शुक्रे सुरोत्तमौ । / 1697 / / कनकप्रभराजोऽपि, बभूवाज्ञानकष्टतः । / ज्योतिष्केषु सुरो धूमकेतुः केतुरिव ग्रहः । / 1698 / / 1. मद्यपानेन इव । / * 0धुः 1 / / 2. सायंकालम् । / . 0र: 6-10 / / 0 0थि 9 / / 3. सेवया 9 tti0॥ For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 181 आयुषोऽन्ते ततश्च्युत्वा, तापसः समजायत । भूयो भूयो भवे भ्रान्त्वा, धूमकेतुरभूत् पुनः । / 1699 / / मधुजीवश्च्युतः शुक्राद्, रुक्मिण्यास्तनयोऽभवत् । प्राग्वैरं स्त्रीकृतं धूमकेतुप्रद्युम्नयोरिदम् । / 1700 / / प्रज्ञप्त्याद्या महाविद्याः, सिद्धिमानीय सर्विकाः । रुक्मिण्याः षोडशाब्दान्ते, स मिलिष्यति नन्दनः । / 1701 / / स्वामिन् ! पुत्रवियोगः किं, रुक्मिण्याः षोडशाब्दकः ? / इति पृष्टो नारदेन, श्रीजिनः पुनरादिशत् । / 1702 / / जम्बूद्वीपेऽत्र भरत-क्षेत्रे मगधमण्डले । लक्ष्मीग्रामाभिधे ग्रामे, सोमदेवोऽजनि द्विजः । / 1703 / / तस्य लक्ष्मींवती कान्ता, कुङ्कुमाकरास्पृशत् । उद्याने जात्वभूत् तेन, रक्तमण्डं शिखण्डिनः । / 1704 / / मात्रा तदन्यवन् मत्वा, घटिकाः षोडशौज्झ्यत । अथ मेघाम्बुनिधीतं, स्वीचक्रेऽण्डं तदात्मनः । / 1705 / / पुनर्लक्ष्मीवती वीक्ष्यो-पवने बालकेकिनम् । तं गृहीत्वा गृहेऽनैषीद्, रुदत्यामपि मातरि । / 1706 / / मासान् षोडश धत्ते स्म, खेलति स्म च तेन सा । मयूरीमातुरां प्रेक्ष्य, कृपया तमथामुचत् । / 1707 / / वेद्यं षोडशभिर्वर्ष-आह्मण्या तत्प्रभावतः । .. बद्धं कर्मात्मपुत्रीय-विप्रयोगप्रयोगजम् । / 1708 / / समाधिगुप्तमन्येधु-भिक्षायै गृहमागतम् । तं सा धूत्कृत्य निःकाश्य, गृहद्वारं प्यधात् क्रुधीः । / 1709 / / साधोर्जुगुप्सया जाता, गलत्कुष्ठाऽह्नि सप्तमे । विरक्ता साग्निना मृत्वा, भवे बभ्राम भूरिशः । / 1710 / / vA0 1, 3-5 / / . 0NyA 2.6-8 / / 0 0NyA 2.6-8.10 / / bdi0 4.6.8-10 / / 10ते 10 / / .0kA0 6-10 / / .शोज्झितम् 5, 0शोपरि 9 / / 1. शास्त्रान्तरे षोडशघटी: 9 Ti0 / / 0 रिक्तं 6-10 / / bA0 2.8 / / 2. थूकी करी 9 Ti0 / / 3. मुद्रितम् 9 Ti0 / / 4. संसारे 9 Ti0 / / For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ 182 . श्रीतिलकाचार्यविरचितटीकायुतम् भृगुकच्छेऽभवद्रेवा-तीरे धीवरनन्दिनी । पितृभ्यामुज्झिता कोणा, दुर्गन्धा दुर्भगा च सा । / 1711 / / यौवनस्थान्यदा कायो-त्सर्गस्थं मुनिमैक्षत । समाधिगुप्तनामानं, समाधिनिहितात्मकम् । / 1712 / / विजृम्भतेऽतिसंरम्भी, हेमन्तसमयस्तदा । दरिद्राणां कुटुम्बानि, कम्पयन् कम्पवातवत् । / 1713 / / . जाते हिमरुचौ यस्मि-नत्यन्तं निजराजनि । दूरादपि समभ्येत्य, सर्वतः प्रसृतं हिमैः । / 1714 / / ha~santImiSato यत्र, मन्त्रयन्त्रमिवाग्रतः । जनैर्विन्यस्यते शीत-पिशाचच्छलनाभयात् । / 1715 / / दृढामभेद्यां निबिडामरन्ध्रां, गुडामिवासाद्य तमिस्रकन्थाम् । / चिरं तदन्तः स्थितवान् किलार्क स्तेनाभवद् यत्र निशा महत्यः । / 1716 / / उपजाति: तेजोहानिः, साम्प्रतं मे बभूवे-त्येवं चित्ते-चिन्तयत्लज्जयेव । शीघ्रं शीघ्रं, यातवान् यद्दिनेशो, यस्मिन्नासी-लाघवं त्द्दिनानाम्॥1717 / / शालिनी वह्निर्वराकः किल यत्र सेन्धनः, प्रगल्भते कार्यविधौ समुद्धतः । हिमेन लब्धप्रसरेण सर्वतो, निरिन्धनेनापि विजृम्भितं पुनः । / 1718 / / उपजातिः यस्मिन् गृहस्थैः सकलत्रपुत्रैः, सर्वैरपीदं किल मन्त्रयित्वा । रक्ताम्बराद्वैतमतं प्रपेदे, शीतापहं यन्न परं समस्ति । / 1719 / / इन्द्रवज्रा शीते स्फीते नृणां यत्र, जायते पश्य कौतुकम् । न केवलं गृहमध्यं, गृहामध्यमपि प्रियम् । / 1720 / / पुष्पाणि जन्मद्रुमकन्दलाना-मन्तर्निलीय स्थितवन्ति यस्मिन् । न शीतभीत्येव बहिर्भवन्ति, डिम्भाः पितुः प्रावरणस्य यद्वत् । / 1721 / / उपेन्द्रवज्रा 1. माछी 10 Ti0 / / 2. तत्राम्नी पुत्री । / 3. प्रावर्तन 9 Ti0 / / 4. अतिवेगवान् 10 Ti0 / / 5. हेमन्तसमये 9 Ti0 / / 6. आत्मीयनृपे जाते 9 Ti0 / / * प्रततं 7-9. / / 7. प्रततां 6.10, विस्तृतं 10 Ti0 / / 8. अङ्गारशकटी 2 Ti0, शकटाङ्गारिका लोहकी अङ्गीठी 9 Ti0, अङ्गारधानिका 10 Ti0 / / - gR0 2 / / 9. कार्पासी 10 Ti0 / / 10. अन्धकार 10 Ti0 / / 0 नाशा0 6.7.9 / / 11. प्रज्वलति 9 Ti0 / / 12. स्त्रीदेहावयवम् 10 Ti0 / / 13. वंशावलीनाम् । / For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * यत्रांहारेषु दारेषु, येषां स्नेहो भवेद्बहुः । शीतं तान् व्यथते नैव, तदन्यव्यथकं हि तत् । / 1722 / / कूपे निपेतुः किल शीतभीत्या, धूमध्वजाः केचन मृत्युहेतोः । नो चेत् कथं तेषु कदुष्णमम्भो ?, धूमायमानं च तदीक्ष्यते किम् ? / / 1723 / |इन्द्र्व्ज्रा हिमर्तुराजस्य भटो भटाग्रणीः, शीताभिधानोऽवगणय्य पावकान् । बाह्यान् किलान्तर्गतमौदरानलं, क्रष्टुं वपुर्वप्रतटीमटत्यसौ । / 1724 / / उपजातिः देवार्चादिनिमित्तानां, कुसुमानां विनाशनात् । अस्पृश्यं शीतमित्यासीत्, प्रावृताङ्गो जनः किल । / 1725 / / निर्दह्य लक्ष्मीललनानिवासान्, मध्वाख्यपीयूषरसस्य कुम्भान् । मधुव्रतानां किल शीतकालो, ददौ गलेऽङ्गुष्ठमसौ नृशंसः । / 1726 / / उपजातिः सर्वत्र विजययात्रां, क्षमाधिपाः सगुणविशरधर्मभृतः । विदधति सुसाधुसैन्याः, परलोकं यत्र साधयितुम् । / 1727 / / आर्या शीते स्फीते पतत्येवं, मा स्मासौ निशि पीड्यते । इत्यांद्रचित्ता सा साधु, धीवरी प्रावृणोत् तृणैः । / 1728 / / प्रातर्ने तया साधु-राख्यद् धर्मं स तत्पुरः । दृष्टोऽसि क्वाप्यदः पृष्टः, शिष्टवान् प्राग्भवानपि । / 1729 / / साथ विज्ञाय दौर्गन्ध्य-मात्मनः साधुनिन्दया । धिग् मामिति निनिन्द स्वं, मुनिमक्षमयच्च तम् । / 1730 / / साधुर्धर्मश्रियः साध्व्याः, श्राविकां तां समार्पयत् । साधर्मिकीति श्राद्धोऽस्यै, नागिलः स्वाश्रयं ददौ । / 1731 / / एकान्तरोपवासैः सा, तत्रास्थाद् द्वादशाब्दिकाम् । . कृत्वाथानशनं मृत्वा-च्युतेन्द्रस्य महिष्यभूत् । / 1732 / / .0 1.10 / / . mo0 5.10 / / 1. निर्दयः 2 Ti0, क्रूरः 10 Ti0 / / 2. पक्षे ज्या 10 Ti0 / / 3. बाणः 10 Ti0 / / 4. धनुः 10 Ti0 / / 5. यत्र शीतकाले, नृपपक्षे-ज्यासहितविशिष्टबाणयुक्तधनुर्धराः सुनिपुणसैनिकाः राजानः परदेशं साधयितुं सर्वत्र विजययात्रां विदधति, साधुपक्षे क्षमानिध आचार्या अपि चतुर्मासकालानन्तरं शीतकाले गुणसमन्विताहिंसकधर्मधारकाः सुमुनिपरिवृताः भवान्तरं साधयितुं विहारयात्रां कुर्वन्ति । / 0 DitaH 6.8-10, अयं मूलपाठः 10 टिप्पण्यामपि । / * sA0 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / है तया नेमे तमथ तद् धर्म 3 टिप्पण्यां । / + ओर्धा0 1.3 / / For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ 184 श्रीतिलकाचार्यविरचितटीकायुतम् च्युत्वातो रुक्मिणी साभूत्, परं वर्षाणि षोडश । लप्यते पुत्रविरहं, प्राच्यकर्मानुभावतः । / 1733 / / श्रुत्वेत्यागत्य वैताढये, प्रद्युम्नं प्रेक्ष्य नारदः । रुक्मिणीकृष्णयोश्चेदं, सर्वमावेद्य यातवान् । / 1734 / / सुतस्य सुस्थितत्वेन, तद्योगस्य च भाविनः । जिनादिष्टात् प्रहृष्टौ तौ, दम्पती तस्थतुः सुखम् । / 1735 / / इतश्च कुरुरित्यासीत्, पूर्वं श्रीऋषभाङ्गजः । यदीयनामधेयेन, कुरुदेशोऽभिधीयते । / 1736 / / कुरोर्हस्तीसुतो जज्ञे, यन्नाम्ना हस्तिनापुरम् । / गतेष्वसङ्ख्यभूपेषु, जातो राजाथ शान्तनुः । / 1737 / / गङ्गा सत्यवती चेति, तस्यासीत् प्रेयसीद्वयम् । गङ्गायास्तनुजन्माभूद्, भीष्मो भीष्मपराक्रमः । / 1738 / / चित्राङ्गदश्चित्रवीर्यः, सत्यवत्याः पुनः सुतौ । . अम्बिकाऽम्बालिकाऽम्बेति, चित्रवीर्यस्य वल्लीः । / 1739 / / धृतराष्ट्र-पाण्डु-विदुराः, क्रमात् तासां च सूनवः । पाण्डु विन्यस्य राज्ये स्वे, शान्तनुः स्वःपुरीमंगात् । / 1740 / / पर्यणैषीनृपः पाण्डु-र्दशार्हाणां सहोदराम् । / सर्वस्त्रैणशिरोरत्नं, कुन्तादेवीं महासतीम् । / 1741 / / स्वसारं शल्यराजस्य, मद्रिकां भद्रिकां पुनः । अद्वितीयां द्वितीयां च, रूपसम्पज्जितामरीम् । / 1742 / / धृतराष्ट्र राष्ट्रचिन्ता-भारमारोप्य निर्वृतः । बभूव पाण्डुरुद्दण्ड-प्रकटाखेटकप्रियः । / 1743 / / उदूहे धृतराष्ट्रोऽष्टौ, कन्याः सुबलजन्मनः । गान्धारेशस्य शकुने-र्गान्धार्याद्याः सहोदराः । / 1744 / / दुर्योधनप्रभूतयो, जातास्तासां शतं सुताः । पाण्डोर्युधिष्ठिरो भीमा-'र्जुनौ कुन्त्या स्तनन्धयाः । / 1745 / / * 0भ्य0 8 / / * ज्ञेयो 6-9 / / 0 0bA0 2.4 / / bA0 4.5 / / 0भा 2 / / 1. युवराजो बभूव 3 Ti0 ॥riim 1 / / For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् पाण्डोः पत्न्या द्वितीयायाः, मत्र्याः शल्यस्वसुः सुतौ । नकुलः सहदेवश्च, तनुजौ मनुजोत्तमौ । / 1746 / / पश्चापि पाण्डवा जैत्राः, स्मरस्येव शिलीमुखाः । सुरासुरैरप्यजय्याः, स्फूर्जद्भुजबलौजसः । / 1747 / / अनुक्रमं विनीतास्ते, राजनीत्यादिकोविदाः । लोकपा इव पञ्चापि सर्वलोकातिगैर्गुणैः । / 1748 / / द्रुपदक्ष्माभुजोऽन्येधु-VtaH काम्पिल्यपत्तनात् । समागत्य नमस्कृत्य, पाण्डुराजं व्यजिज्ञपत् । / 1749 / / चुलनीकुक्षिभूदेव!, सुता द्रुपदभूभुजः । धृष्टद्युम्नानुजा कन्या, द्रौपदीत्यस्ति विश्रुता । / 1750 / / तस्याः स्वयंवरे स्वामिन्!, दशार्हा रामकेशवौ । रुक्मी कर्णो दामघोषि-दमदन्तः सुयोधनः । / 1751 / / अन्येऽप्यनेके भूपाला, भूपालानां सुता अपि । राजौहूताः प्रभूतास्ते, सन्त्यायान्तः समन्ततः । / 1752 / / युग्मम् कुमारैः पञ्चभिः सार्द्ध-मेतैः पृथ्वीपुरन्दर ! / तत्रालङ्क्रियतामेत्य, स्वयंवरणमण्डपः । / 1753 / / सुतैस्तैः पञ्चभिः सार्धं, जगज्जैत्रपराक्रमैः । काम्पिल्यमगमत् पाण्डुः, प्राप्ताश्चान्येऽपि भूभुजः । / 1754 / / सञ्चक्रे द्रुपदस्तत्र, सर्वानेकैकशो नृपान् । / स्वयंवरमथाध्यासन्, विमानमिव नाकिनः । / 1755 / / स्नात्वाथ शुचिसर्वाङ्गा, दिव्याभरणधारिणी । द्रौपद्यर्हन्तमभ्यर्च्य, स्वसखीवृन्दवेष्टिता । / 1756 / / स्वयंवरमेवातारीद्, दिवो देववधूरिव । / व्योममध्यमिवानेकैः, राजहंसैविराजिता । / 1757 / / * जित्वा 5 / / 1. विनायकादि पञ्च 10 Ti0 / / 2. शिशुपाल: 9 Ti0 / / * jA0 4.6-10 / / 3. आगच्छन्त आसते । आवण लागा राजानः (आववा लाग्या राजाओ) इति 9 Ti0 / / 0 0र: 1.6.7.9, रम् 10 / / 4. आरुहन् 9 Ti0 / / * अभ्यर्च्य द्रौपदी nemim 2.6-9. / / 5. Agamat 9.Ti0 / / For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ . 186 श्रीतिलकाचार्यविरचितटीकायुतम् नामग्राहं प्रतीहार्या, दिश्यमानेषु राजसु । द्रौपदी प्रेक्षमाणागात्, यत्र तिष्ठन्ति पाण्डवाः । / 1758 / / पञ्चस्वप्यनुरक्ताभूत्, तेषु सा वरमालिकाम् । पञ्चानामपि कण्ठेषु, न्यक्षिपत् पाण्डुजन्मनाम् । / 1759 / / किमेतदिति चित्रीय-माणाः सर्वेऽभवन्नृपाः । यावत् तावत् कुतोऽप्यागात्, तदानीं चारणो मुनिः । / 1760 / / चारणषिं ततस्तत्र, प्रणिपत्य प्रमोदतः । कृष्णादयो महीपालाः, पृच्छन्ति स्म सविस्मयाः । / 1761 / / बढ्योऽपि परिणीयन्ते, स्त्रियः पुंभिः स्थितिईसौ । ' पुंसोऽनेकान् पुनर्नारी, नौद्वहन्ती श्रुता क्वचित् । / 1762 / / तत् किं द्रौपद्यसौ साधो!, भाविनी पञ्चभर्तृका ? / चारणपिरथाख्यौ, विज्ञायाधिसंविदा । / 1763 / / / भविष्यत्येव नन्वेषा, द्रौपदी पञ्चभर्तृका । .. ईदृक् येनानया कर्म, पूर्वस्मिन्नर्जितं भवे । / 1764 / / तथा ह्यत्रैव भरते, चम्पायामभवन् द्विजाः । सोमदेवः सोमभूतिः, सोमदत्तश्च सोदराः । / 1765 / / सर्वसम्पर्जुषां तेषां, भवन्ति स्म क्रमादिमाः । नागश्रीरथ भूतश्री-र्यक्षश्रीश्चेति वल्लभाः । / 1766 / / मा भूत् कलत्रपुत्रादे-वैमनस्यं कदापि नः । इति स्नेहस्य रक्षार्थं, पार्थक्यं भ्रातृभिः कृतम् । / 1767 / / व्यवस्था विदधे चैषा, सकुटुम्बैरपि त्रिभिः । एकैकस्य गृहे कार्यं, वारंवारेण भोजनम् । / 1768 / / एवं विदधतां तेषां, सोमदेवगृहेऽन्यदा । सम्प्राप्ते वारके भोक्तुं, नागश्रीः प्रगुणं व्यधात् । / 1769 / / * 0ha0 1 / / 1. पश्यन्ती 9 Ti0 / / 2. आश्चर्यपराजिता राजानः 9 Ti0 / / 3. विवाहयन्ती 9 Ti0 / / 4. बभाषे 9 Ti0 / / 5. अवधिज्ञानेन 9 Ti0 / / . 0tve0 5.7. / / 6. दर्शयति 9 Ti0 / / 0 जः 6-10 / / * 0dhu0 2.6-10 / / 7. मनसो वैरूप्यम् 9 Ti0 / / 8. पृथग्भाव: 9 Ti0 / / 9. अन्योन्यं वचनं चक्रे=आपमाहि बोल कीया 9 Ti0 / / भोक्तुं वारे क्रमप्राप्ते 3-5 / / For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् - संस्कुर्वन्त्या च भोज्यानि, रसपाकविदा तया । तुम्बकं कट्वजानन्त्या, व्यञ्जनार्थमपच्यत । / 1770 / / कीदृगेतद् बभूवेति, यावदास्वादि तल्लवः । विषीभूतमिति ज्ञात्वा, थूत्कृत्य तदगोपयत् । / 1771 / / दध्यौ च विविधैर्द्रव्यैः, सुष्ठु संस्कृतमप्यदः । सञ्जातमीदृशं द्रव्ये, संस्कारः फलवान् खलु । / 1772 / / तदन्यैर्भूरिभिर्भोज्यै-स्तदा भोजयति स्म सा । कुटुम्बत्रयमप्येतत्, पञ्श्चाच्च बुभुजे स्वयम् । / 1773 / / गुरुः श्रीधर्मघोषाख्यो, ज्ञानवान् सानुगस्तदा । सुभूमिभागमुद्यानं, स्वांह्रिन्यासैरपावयत् । / 1774 / / तस्य धर्मरुचिः शिष्य- स्तपस्वी मासपारणे । भुक्त्वा गतेषु सर्वेषु, नागश्रीगेहमाययौ । / 1775 / / त्यक्तं निरर्थकं याति, भोक्तुं चैतन्न शक्यते । इत्यामृश्य ददौ तस्मै, पात्रदानं भवत्विति । / 1776 / / अथागत्य गुरोः पार्श्वे, स मासक्षपको मुनिः । विधिपूर्वकमालोच्य, दर्शयामास तत् तदा । / 1777 / / गुरुर्गन्धेन तद् बुद्ध्याऽभ्यधत्त यदि भोक्ष्यसे । विनङ्क्ष्यसि ततो भद्र!, तत्त्यजेदं सपद्यपि । / 1778 / / तदन्यं पिण्डमादाय, भुञ्जीथाः शुद्धभोजनम् । इत्युक्तो गुरुणा सोऽगाद्, बहिःस्थण्डिलभूमिकाम् । / 1779 / / बिन्दुस्तुम्बरसस्यैकः, पात्रात् तत्रापतत् स्वयम् । लग्नाः पिपीलिकास्तस्मिन्, म्रियमाणा विलोक्य सः । / 1780 / / बिन्दावप्यस्य संलग्नाः, कियन्तो प्राणिनो मृताः । असङ्ख्याता मरिष्यन्ति, सर्वस्मिन् च्छर्दिते पुनः । / 1781 / / युग्मम् 0मपि 5.6.8-10 / / 1. द्रव्यविषयकः स्वभावः । / 5 0ru0 2.4.5 / / 2. सशिष्यः 9 Ti0 / / 3. अवादीत् 9 Ti0 / / 4. विनष्टो भविष्यसि 9 Ti0 / / 5. विपद्यमानाः 9 Ti0 / / 6. त्याजिते 90 / / For Personal & Private Use Only 187 Page #241 -------------------------------------------------------------------------- ________________ 188 श्रीतिलकाचार्यविरचितटीकायुतम् एकात्मजीवरक्षार्थं, बहवो जीवकोटयः । दुःखे क्षिपन्ति ये केस्पि, ते किं शाश्वतजीविताः ? / / 1782 / / विनिहत्य परप्राणान्, सइप्राणं स्वं करोति यः । स svama'hnAM कृतेऽल्पानां, सैपाप्मानं करोति किम् ? / / 1783 / / अस्त्वेकस्यैव मे मृत्यु-र्जीवन्तु प्राणिनोऽपरे । इति निश्चित्यं चित्ते तत्, तुम्बमत्ति स्म स स्वयम् । / 1784 / / अथानशनमाधाय, सन्तोषामृतनिर्वृतः । उपधिं दूरतः कृत्वा, त्यक्तोभयपरिग्रहः । / 1785 / / क्षमयित्वाखिलान् जीवान्, चतुः शरणमाश्रितः । विषतुम्बकदात्रीं तां प्रत्यप्यद्विष्टमानसः । / 1786 / / स्वकृतं दुःकृतं गर्हन्, सुकृतं चानुमोदयन् । bhA~vayan भावनाः स्वान्ते, सर्वेन्द्रियसमाहितः । / 1787 / / आराधनासुधाधारा-धोरणीधवलात्मकः । शक्रस्तवं भणित्वाथ, कृतदेवगुरुस्मृतिः । / 1788 / / परमेष्ठिनमस्कारं, भावसारं समुच्चरन् । मृत्वा सर्वार्थसिद्धेऽभू-दहमिन्द्रसुरोत्तमः । / 1789 / / त्रिभिर्विशेषकम् इतश्च गुरवो धर्मरुचेरुग्रतपस्विनः । विलम्बकारणं ज्ञातुं, प्रेषयन् परितो मुनीन् । / 1790 / / ते बहिस्तं मृतं दृष्ट्वा तस्योपधिमथाखिलाम् । आनीयाढौकन्नाख्यन्, गुरूणां तद्यथेक्षितम् । / 1791 / / ततः श्रुतोपयोगेन, ज्ञात्वा गुरुरभाषत । धन्यो धर्मरुचिर्जीव-रक्षां चक्रे स्वमृत्युना । / 1792 / / विधायाराधनां दिव्यां, सर्वार्थसिद्धिभागभूत् । नागश्रियश्च दुर्वृत्तं, साधुसाध्वीजनस्य तत् । / 1793 / / युग्मम् 1. सबलम् 9 Ti0 / / 2. दिवसानाम् । / 3. पापसहितम् 9 Ti0 / / 0न्त्य 5 / / 0त्तेन 6-10 4. बाह्याभ्यन्तररूपः । / भावना भावयन् 6-10 / / For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ऋषिहत्या कृता नाग-श्रियेति प्रसृतं जने । उक्तं हि श्रूयत एव, कृतं ज्ञायत एव च । / 1794 / / सोमाद्यैरपि तज्ज्ञातं, चरितं लोकवार्तया । ततस्तैर्धिकृता पापा, नागश्रीनिन्दिता भृशम् । / 1795 / / इत्येवं ते जुगुप्सित्वा, तां गृहानिरसारयन् । सर्वैर्निर्भत्स्यमाना सा, ग्रामाद् ग्राममथाभ्रमत् । / 1796 / / रोगैः षोडशभिः क्रान्ता, कासश्वासज्वरादिभिः । इहापि नारकी पीडां, प्राप पापफलं हि सा । / 1797 / / पेटञ्चराम्बरधरा, क्षुत्तृषार्ता निराश्रया । रङ्कीव पर्यटन्ती सा, मृत्वा षष्ठी महीं ययौ । / 1798 / / उद्धृत्य नरकान् म्लेच्छा-दिषूत्पद्य विपद्य च । द्वौ द्वौ वारौ ततः पापात्, सर्वेषु नरकेष्वगात् । / 1799 / / पृथ्वीकायादिषु ततो, भ्रान्त्वानेकासु योनिषु । अकामनिर्जरायोगात्, प्रतलीकृत्य कर्म तत् । / 1800 / / पुर्यामत्रैव चम्पायां, श्रेष्ठिसागरदत्तसूः । सुभद्राकुक्षिसम्भूता, सुताभूत् सुकुमारिका । / 1801 / / युग्मम् ... तत्रैव जिनदत्तोऽभूत्, सार्थपो जिनभक्तिभाक् । भद्राभिधा च तत्पत्नी सागरस्तस्य दारकः । / 1802 / / व्रजन् सागरदत्तस्य, जिनदत्तो गृहान्तिके । यौवनोद्भेदरम्याङ्गी, कुमारी सुकुमारिकाम् । / 1803 / / क्रीडन्ती कन्दुककरां, सौधोपरि निरीक्ष्य ताम् । मत्पुत्रस्यानुरूपेय-मिति ध्यायन् गृहं ययौ । / 1804 / / स्वबन्धून् मेलयित्वाथ, जिनदत्तस्तदौकसि । गत्वा याचितवानात्म-पुत्रार्थं तस्य पुत्रिकाम् । / 1805 / / ऊचे सागरदत्तोऽसौ, पुत्री प्राणाधिका मम । स्थातुमेतां विना नाहं, ततः क्षणमपि क्षमः । / 1806 / / तज्ञा0 1.3.7.10, तं jJA0 6.8, तद्वृत्तं विज्ञातं 9 / / 1. स्फटितवसना 9 Ti0, जीर्णवस्त्र 10 Ti0 / / . इतो द्वौ श्लेको 6 प्रतौ न स्तः । / For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ 190 श्रीतिलकाचार्यविरचितटीकायुतम् सुतस्ते गृहजामाता, सागरश्चेद् भवेन्मम । ततस्तस्मै ददाम्येतां, सुतां सार्द्धं धनैर्घनैः । / 1807 / / आलोच्याख्येयमित्युक्त्वा, जिनदत्तोऽगमद् गृहे । सागरस्य तदाचख्यौ, सोऽपि मौनेन तस्थिवान् । / 1808 / / अनिषिद्धं ह्यनुमत-मिति विज्ञाय तन्मनः । मेने सागरदत्तोक्तं, जिनदत्तस्ततोऽखिलम् । / 1809 / / विवाहोऽथ कृतस्ताभ्यां, तयोः स्वापत्ययोस्तदा । सागरोऽथ समं पत्न्या, वासागारमशिश्रियत् । / 1810 / / प्राक्कर्मवशतस्तस्याः, स्पर्शेनाङ्गारसङ्गिना । सागरो दह्यमानोऽस्थाद्, भ्राष्ट्रक्षिप्त इव क्षणम् । / 1811 / / ज्वलच्चितामिव त्यक्त्वा, सुप्तां तां स~ गृहेऽगमत् । विनिद्रा पतिमप्रेक्ष्य, गतोऽसौ वेति सारुदत् । / 1812 / / नवोढ्योः प्रगे दन्त-शौचं दातुं सुभद्रया । चेट्यादिष्टा पतित्यक्तां, रुदन्तिं तां निरैक्षत । / 1813 / / आख्यच्चेटी सुभद्रायाः, सुभद्रा श्रेष्ठिनः पुनः । जिनदत्तमथ श्रेष्ठी, सोपालम्भमवोचत । / 1814 / / एकान्ते सुतमाकार्य, जिनदत्तोऽभ्यधादिदम् । नैतत् कुलोचितं वत्स !, यत् कुलीना प्रियोज्यते । / 1815 / / सम्प्रत्यपि ततो वत्स !, प्रयाहि स्वप्रियान्तिके । प्रतिपन्नं मयापीदृक्, तदा पुत्रीपितुः पुरः । / 1816 / / व्याकरोत् सागरोऽप्येवं, ममायं तात ! निश्चयः । विशामि वह्नौ न पुनः, स्पृशामि सुकुमारिकाम् । / 1817 / / स्वसुरोऽन्तर्हितो भित्त्या, जामात्रोक्तं निशम्य तत् । निराशोऽगाद् गृहे पुत्री - माह मैवाधृतिं कृथाः । / 1818 / / वत्से ! त्वयि कुतोऽप्येष सागरोऽतिविरागवान् । ततोऽन्विष्यापरः कोऽपि पतिस्तव करिष्यते । / 1819 / / 0pi 6-10 / / 500 5-8 / / sva0 2.4 / / For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् वातायनगतोऽन्येद्युः, श्रेष्ठी कर्परपाणिकम् । जीर्णशीर्णाशुकधरं, भिक्षाकं मक्षिकाप्रियम् । / 1820 / / आकार्य श्रेष्ठिना सोऽपि, प्रोक्तः किं वत्स ! भिक्षसे । जामातरं करोमि त्वां, रङ्कोपकरणं त्यज । / 1821 / / हृष्टस्तत्याज रङ्कस्तत्, श्रेष्ठिना स्नपितोऽथ सः । प्रदत्तवस्त्रालङ्कार-श्चर्चितश्चन्दनेन च । / 1822 / / ऊचे चेयं मया पुत्री, दत्ता ते सुकुमारिका । सर्वचिन्ताविमुक्तस्त्वं, भुङ्क्ष्व भोगान् सहानया । / 1823 / / इत्युक्तः सोऽविशद् वास- गेहं सह तयास्वपीत् । कपिकच्छूस्पृष्टवैद् द्राक्, तद्वपुःस्पर्शतोऽभवत् । / 1824 / / सोऽप्युत्थाय परित्यज्य, श्रेष्ठिदत्तांशुकादिकम् । स्वमेवोपधिमादाय, रात्रावेव पलायितः । / 1825 / / सा निषण्णा विषण्णाथ, चन्द्रलेखेव वासरे । विच्छायाश्रूणि मुञ्चन्ती, दृष्ट्वा पित्रेत्यभाष्यत । / 1826 / / वत्से! रङ्कोऽप्यसौ यत् त्वा-मर्त्याक्षीत् कुतोऽपि हि । तत्र प्राक्कर्मणामेव, दोषोऽन्यन्नैव कारणम् । / 1827 / / त्यक्तकामा ततो दानं ददाना मन्दिरे मम । भोगान्तरायं दानेन, त्रुटयेद् यदि परं ततः । / 1828 / / पित्रादेशाद् ददत्यस्ति, दानं सा शान्तमानसा । आगमंस्तद्गृहेऽन्येद्यु-रार्या गोपालिका इति । / 1829 / / प्राशुकैरेषणीयैस्ताः, सान्नाद्यैः प्रत्यलाभयत् । श्रुत्वा तत्सन्निधौ धर्मं, जातश्रद्धाग्रहीद् व्रतम् । / 1830 / / दुस्तपानि तपांस्युच्चै-स्तपस्यन्ती महासती । + गोपालीकाभिरार्याभि-र्विजहे सह निःस्पृहा । / 1831 / / 0kSu0 5-10 / / 7 इव द्राग् वपुः 6.10 / / 1. सन्मानितः (इतिशेषः) 9 Ti0 / / 2. तूटै (तूटे) 9 Ti0 / / OM 0व 6-10 / / 3. सुकुमारिका । / 4. viharati sma / / ni0 2 / / 191 For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ 192 . श्रीतिलकाचार्यविरचितटीकायुतम् सुभूमिभागोद्यानस्था, सहाम्यातापनामहम् । सूर्यबिम्बे न्यस्तदृष्टि-रित्यार्यां पृच्छति स्म सा । / 1832 / / ऊचुस्ताः कल्पते नैव, साध्वीनां वेसतेर्बहिः । कर्तुमातापनाकष्टं, प्रतिषिद्धं यदागमे । / 1833 / / अनाकयेव तद्वाचं, तदुद्यानमुपेत्य सा । आतापनामुपास्त, गभस्तिन्यस्तलोचना । / 1834 / / तदैककामुकस्याङ्क-पर्यङ्कक्रोडमध्यगा । धृतातपत्रा चैकेन, परेण प्रेरितानिला । / 1835 / / बध्यमानकचैकेन, परेणाङ्के धृतांहिका । देवदत्तानया वेश्या, दृष्टा शिबिकया यती । / 1836 / / युग्मम् एषेव तपसानेन, भूयासं पञ्चभर्तृका । अच्छिन्नभोगतृष्णा सा, निदानं बद्धवत्यदः । / 1837 / / सर्वाङ्गशौचशीला सा, जाताथ च बकुशव्रता । निषिध्यमाना साध्वीभिः, सेर्त्यमेवं व्यचिन्तयत् । / 1838 / / आर्यिकाणां पुराभूवं, गृहस्था गौरवास्पदम् । भिक्षाको मामिदानीं तु, सन्तक्षन्ति पदे पदे । / 1839 / / . किमेताभिर्ममेदानी-मिति ध्यात्वा स्थिता पृथक् । एकाकिन्यपि सा स्वैरं, चिरं व्रतमपालयत् । / 1840 / / अथाष्टमासी संलिख्य, तेदनालोच्य सा मृता । देवी बभूव सौधर्मे, नवपल्योपमस्थितिः । / 1841 / / द्रौपद्यभूत् ततश्च्युत्वा, प्राकृताञ्च निदानतः । पञ्चैते पतयोऽमुष्या, बभूवुर्विस्मयोऽत्र कः ? / / 1842 / / * sa02 / / 1. उपाश्रयाद् 9 Ti0 / / . 0ण्यै0 2.4 / / 2. अकार्षीत् 9 Ti0 / / 3. एकः कामुकः कबरी बनाति 9 Ti0 / / 4. एकेन उत्सङ्गे चरणौ धृतौ 9 Ti0 / / 0 भिधा 6-10 / / 5. साध्व्या । / * 0यान्त्यनया तदा 6-10 / / 6. गच्छन्ती 3 Ti0, यान्ती 10 Ti0 / / 7. समणी वि हु विसयरसा0 यः स्पर्शसौख्यलवमिच्छति मृदुबुद्धिः 9 Ti0 / / 2 0yAM0 2.9 / / + 0kSu0 5-10 / / 8. पगि पगि ताडइ 9 Ti0, भर्त्सन 10 Ti0 / / 9. निदानम् 9 Ti0 / / For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * इत्येवं मुनिना ख्याते, दैवीवागभवद्दिवः । साध्वमी पतयोऽभूव-निति सर्वेऽथ मेनिरे । / 1843 / / तैरेव वरणायातै, राजभिः स्वजनायितैः । द्रौपदी जनितोत्साहाः, पाण्डवाः परिणिन्यिरे । / 1844 / / __ अथ पाण्डुः समस्तं तत्, कृष्णप्रभृतिराजकम् । जन्ययात्रागतमिवा-नैषीन्निजपुरेऽखिलम् । / 1845 / / सर्वान् सत्कृत्य वस्त्राद्यै-र्दशार्हान् रामकेशवौ । अन्यानपि च राजन्यान्, व्यसृजत् पाण्डुभूपतिः । / 1846 / / राज्ये युधिष्ठिरं न्यस्य, पाण्डुः स्वर्गममण्डयत् । कुन्त्यै दत्वा सुतद्वैतं, मद्री पत्या सहागमत् । / 1847 / / गतेऽस्तं पार्थिवे पाण्डौ, पाण्डवान् प्रति मत्सरात् । धार्तराष्ट्रा राष्टलुब्धा-स्तच्छिद्रान्वेषिणोऽभवन् । / 1848 / / दुर्योधनो राज्यवृद्धान्, विनयाद्यैरतोषयत् । पाण्डवेभ्योऽजयद्राज्यं, छूते मूढैः पणीकृतम् । / 1849 / / दुर्योधनोऽग्रहीत् सर्वं, द्रौपदीं तु जितामपि । भीमपक्षीन्द्रतो भीतो, भेकी भोगीव सोऽमुचत् । / 1850 / / अथ दुर्योधनाद्यैस्ते, सामान्यजनमात्रवत् । मुषिताशेषसर्वस्वा, niravA~syanta पाण्डवाः । / 1851 / / सर्वे विक्रमिणोऽत्यन्तं, सर्वे सर्वकलालयाः । परं दुर्दैवयोगेन, छूते राज्याद्यहारयन् । / 1852 / / दैवं रुष्टं चपेटां किं, विश्राणयति ? जातुचित् । किन्तु तां दुर्मतिं दत्ते, यया रेलति रङ्कवत् । / 1853 / / ततो वनाद्वने भ्राम्यन्, चिरं वर्नचरा इव । दशाहाऽनुज्ञया कुन्ती, द्वारिकां तानथानयत् । / 1854 / / 1. गरुडः । / * 0स्तैः 6-10 / / * 0kA0 6-10 / / 2. देव जु रूठौ किं करै 9 Ti0 / / 3. लोठते-दुःखीभवति । / * 0na0 6-9 // For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ 194 . श्रीतिलकाचार्यविरचितटीकायुतम् अभिगम्य समुद्राद्या, भगिनीं भ्रातरोऽनमन् । प्रणतान् भागिनेयांश्च, दशार्हाः परिरेभिरे । / 1855 / / ऊचुर्दशार्दा है जामे!, दिष्ट्या दृष्टाः सुतास्तव । यद्दायादपलादेभ्यो, जीवन्तोऽमी इहागताः । / 1856 / / दत्ताशीः कुन्त्यपि स्माह, जीविता ससुताप्यहम् । यन्नाऽनुधावताप्याप्ता, यूयं कालेन कालवत् । / 1857 / / दिव्यं च चरितं शीरि-शाङ्गिणोर्भुवनातिगम् । श्रुत्वा तद्दर्शनोत्कण्ठा, प्रेरिताहमिहागमम् । / 1858 / / अथ कुन्ती सपुत्रापि, गच्छति स्म सभां हरेः । रामकृष्णौ ससंरम्भा-वभ्युत्थाय प्रणेमतुः । / 1859 / / पाण्डवा रामकृष्णाभ्यां, सह प्राग्वद्यथोचितम् । अनुक्रमं कृताश्लेष-प्रणामाः समुपाविशन् । / 1860 / / ऊचे कृष्णः कृतं साधु, युष्माभिर्यदिहागताः । , श्लाध्यते सैव लक्ष्मी-र्भुज्यते या सेबन्धुभिः । / 1861 / / युधिष्ठिरोऽभ्यधात् तेषा-मायाति श्रीः स्वयंवरा । ये स्पृश्यन्ते स्म सस्मेरा-स्त्वलोचनमरीचिभिः । / 1862 / / अस्मन्मातृकुलोत्तंसे, सूर्यवत्तपति त्वयि । अप्रधृष्ट्या भविष्यामो, वयं वैरितमोभरैः । / 1863 / / हरिः सत्कृत्य सम्मान्य, कुन्ती कुन्त्यात्मजानपि । आवासानार्पयत् तेषां, भिन्नान् सर्वद्धिसंयुतान् । / 1864 / / शार्हाः पाण्डवेभ्यस्ता, ददिरे कन्यकाः क्रमात् । लक्ष्मीवतीं वेगवती, सुभद्रां विजयां रतिम् । / 1865 / / नित्यं सक्रियमाणास्ते, रामकृष्णादिभिर्भृशम् । युधिष्ठिरादयस्तत्र, तस्थुः पश्चापि सुस्थिताः । / 1866 / / 1. अश्लिष्यन् । / 2. हे भगिनि 9 Ti0 / / 3. भाग्येन 9 Ti0 / / 4. दायादाः गोत्रिणः 9 Ti0 / / 5. कालिककुमारेणानुगच्छता यत् नाप्तान व्याप्ताः 9 Ti0, जरासङ्घपुत्रेण 10 Ti0 / / 6. आपे त्यागी गुणे रागी, इष्टैः सह यद्भुक्तं तु 9 Ti0 / / 7. पराभूता न भविष्यामः । / * अयं श्लोक 6 प्रतौ नास्ति । / . अयं श्लोक 10 प्रतौ नास्ति । / - सुखं पश्चापि tasthire 6-10 / / For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् इतश्च प्रेक्ष्य वैताढ्ये, प्रद्युम्नं च नवयौवनम् । ऊचे कनकमाला सा, तीव्रस्मरशराहता । / 1867 / / पतितः पथि लब्धस्त्वं, संवरेण न मे सुतः । तन्मां भज रतिप्रायां, स्मरप्राय! तैवोचिताम् । / 1868 / / मैत्तो विद्ये गृहाण त्वं, गौरी-प्रज्ञप्तिनामिके । खेचरेण न केनापि, येन जातु विजीयसे । / 1869 / / अन्तर्निश्चित्य नाकृत्यं, कृत्यं मे सत्क्रियाविदः । मेत्वा तद्वचनं विद्ये, गृहीत्वासाधयत् सुधीः । / 1870 / / त्वं मे mA~teva यज्जात-मात्रोऽहं वर्धितस्त्वया । सुविद्यश्च कृतस्तेन, मा भूर्मां प्रति कामुकी । / 1871 / / वापीं कैलम्बुकां यातः, प्रद्युम्नोऽथ पुराद्बहिः । चक्रे कलकलं पापा, स्वनखैः स्वं विदार्य सइअउ । / 1872 / / प्रद्युम्न कृतमेवैत-दिति साचष्ट दुष्टधीः । जिघांसूंस्तत्सूतान् प्राप्ता-नथासौ हतवान् जवात् । / 1873 / / संवरोऽप्यागतः पुत्र-पीडया निर्जितः क्षणात् । ज्ञापयित्वाथ तत्कान्ता-वृत्तान्तं प्रत्यबोधि सः । / 1874 / / आगमन्नारदस्तत्र, प्रद्युम्नायाथ तेन तत् । तज्जन्मादिकथावृत्तं, कथितं सर्वमादितः । / 1875 / / अधुंना सत्यभामायाः, सूनोर्भानोः करग्रहः । भावी ततो भवन् मातुः, केशान् भामा ग्रहीष्यति । / 1876 / / श्रुत्वेति कृष्णसूस्तूर्णं, द्वारिकायां सनारदः । ययौ विमानं प्रज्ञप्ति-कृतमारुह्य रंहसा । / 1877 / / प्रद्यम्नः स्वयमुत्तीर्य, विमानस्थेऽपि नारदे । अमुचद् भानुकोद्वाह्यां, कन्यां हृत्वोपनारदम् । / 1878 / / 1 00 6-9 / / 1. मत्सकाशात् । / 7 ममेदं 4 / / 2. बहिः (इति शेषः) 10 Ti0 / / 0 006-10 / / नामविशेषः । / च 6.8-10 / / 4. कनकमालापुत्रान् । / 5. प्रद्युम्नः । / 195 For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ 196. श्रीतिलकाचार्यविरचितटीकायुतम् आजगाम फलाराम-मुपात्तकपिराच्युतिः । आरक्षकानवोचन्मे, दत्त द्वित्रिफली कपेः । / 1879 / / सत्यभामातनूजस्य, भानोः पाणिग्रहोत्सवे । भो फेलाफलिकाहेतो, रक्ष्यन्तेऽमूनि सादरैः । / 1880 / / लञ्चां दत्वा कपि मुक्त्वा, तदैव निजविद्यया । निःफलानीव नि:शेषान्, फलारामानदर्शयत् । / 1881 / / . ततो वाजिनमादाय, जगाम तृणराशिषु । चारिं ययाच वाज्यार्थं, तेऽप्यूचुनैव लभ्यते । / 1882 / / जैन्ययात्रासमेतानां, कृते कुञ्जरवाजिनाम् । / रक्ष्यन्ते सत्यभामाया, वचनात् तृणराशयः । / 1883 / / . चरन्तं मुञ्चति स्माश्वं, भेदयित्वाथ तानपि । विद्यया नगरी सर्वां, कृतवानिव निस्तृणाम् । / 1884 / / तथैव स्वादुसलिल-स्थानान्यसलिलानि सः । , अदर्शयत् पुष्पवाटी-नि:पुष्पा इव वात्यया । / 1885 / / सर्वमेतद् विधायैवं, प्रद्युम्नो निजविद्यया । तुरङ्गविक्रयी सोऽभूद्, वीक्षितश्चाथ भानुना । / 1886 / / वाहं तवाहं मूल्येना-दास्ये पश्यामि तद्गतिम् । इत्युक्ते भानुना कार्णिः, स तमर्वं तमार्पयत् । / 1887 / / आरूढो वाहयन् वाहं, पातितस्तेन भानुकः । अनिष्टवस्तुवर्द्धस्ता-ल्लखितः क्षितिमागतः । / 1888 / / अथैडिक्कसमारूढो, हस्यमानः स नागरैः । ययौ पैतामहं धाम, सदस्यानपि हासयन् । / 1889 / / रीवाभूत् सत्यभामाग्रे, तृण्यापुष्पफलादिकम् । हृतं केनापि निःशेषं, साप्याख्याति स्म विष्णवे । / 1890 / / 1. प्रद्युम्नः 9 Ti0 / / 2. फलोनी उजाणी इति भाषा0 / / 3. जने तिकै साथि आयाहै (जानमां तेनी साथे आवेला), 9 Ti0 / / * पत्रा 5 / / 4. प्रद्युम्नः 9 Ti0 / / 5. अश्वम् 9 Ti0 / / 6. हस्तात् पतितः । / / 0vi0 6.8-10, अयं मूलपाठ: 10 टिप्पण्यामपि । / 0 डिक0 2.5, 0डक0 6-10 / / स चावक 6-10 / / For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 197 * द्विजीभूय पठन् वेदं, प्रद्युम्नः प्रविशन् पुरीम् । भामायाः कुब्जिकां दासी-मजूचक्रे स्वविद्यया । / 1891 / / प्रीतयार्थीनयानायि, स भामाभवने द्विजः । ऊचेऽहं विदधे देवि!, शरवत् सरलामुना । / 1892 / / तं भामाप्याह कुरु मां, रुक्मिणीरूपतोऽधिकाम् । सोऽवक् मुण्डितमुण्डा त्वं, मषिमण्डितविग्रहा । / 1893 / / पुरो भव यथा कुर्वे, रूपं निरूपमं तव । सापि चक्रे तथा सर्वं, दोषं ह्यर्थी न पश्यति । / 1894 / / विप्रोऽप्यूचे न मे विद्या, क्षुधितस्य स्फुरिष्यति । सत्यापि तं भोजयितुं, सुपकारं न्यरूपयत् । / 1895 / / विप्रोऽपि कर्णे सत्याया, मन्त्रन्यासममुं व्यधात् । OM रुडू बुडूस्वाहेति, जपन्ती मन्त्रमुत्तमम् । / 1896 / / कुलदेव्याः पुरस्तिष्ठे-र्यावदनाम्यहं शुभे! / निन्ये रसवती निष्ठा-मश्नन् तां बटुकोऽपि सः । / 1897 / / विद्यासिद्धः स दुःपुरो-दरो लोभाब्धिगर्तवत् । अथातृप्त इवोत्थाय, विप्रः कोपादपासरत् । / 1898 / / अथ क्षुल्लकवेषं स, कृत्वागाद् रुक्मिणीगृहे । रुक्मिण्या आसनं दित्सोः, कृष्णसिंहासनेऽविशत् । / 1899 / / कृष्णं वा कृष्णसूनुं वा, विनान्यमिह विष्टरे । नासीनं सहते पीठा-धिष्ठात्री कस्ततोऽसको ? / / 1900 / / ध्यात्वेति रुक्मिणी स्माह, विकसन्नेत्रपङ्कजा । तं पुत्रमिव पश्यन्ती, बालर्षे! किमिहागमः ? / / 1901 / / मुनिः प्राह गृहे तेऽह-मशनार्यन् क्षुधातुरः । आगच्छं वत्सले ऽस्म्येष, षोडशाब्दान्युपोषितः । / 1902 / / .0थ तया 6-10 / / 1. परिपूर्णाम् 9 Ti0 / / 2. प्रद्युम्नः । / * su0 6.8-10 / / 3. अनादराई षष्ठी, रुक्मिणीदत्तमासनमनादृत्य । / 4. असौ 9 Ti0 / / 0 prA0 10 / / * विपन्नानन0 6-10 / / 5. अतिलोभेनाशनमिच्छतीति 10 Ti0 / / है 0य 8.9 / / - 0लो 5.10 / / 6. षोडशवर्षाणि 10 Ti0 / / For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् जनन्या अपि न स्तन्य-मपामाजन्मतोऽप्यहम् । ततो मां तपसोऽमुष्य, पारणं कारयाधुना । / 1903 / / रुक्मिण्युवाच बालर्षे!, हर्षाहर्षाकुलास्म्यहम् । हृष्टा त्वदर्शनेनास्मि, सत्पात्रादानतोऽपरा । / 1904 / / मुनिरूचे विषण्णेव, किं विशादस्य कारणम् ? / पौलोमीव सुरेन्द्रस्य, त्वमुपेन्द्रस्य वल्लभा । / 1905 / / रुक्मिण्यूचेऽथ मे पुत्रो, जातमात्रोऽपि केनचित् । पापिनापहतस्तेन, विषादः खादतीव माम् । / 1906 / / तदाप्त्यै चिरमाराद्धा, कुलदेव्यपि निःफला । अवकेशीव जातेति, प्रकान्तोऽस्याः शिरोबलिः । / 1907 / / तुष्टाथ कुलदेवी मे, मत्वा सत्त्वातिशायिताम् । साहसात् कस्य वा न स्यात्, सिद्धिः सर्वसमृद्धिकृत् ? / / 1908 / / ऊचे स्वकीयमाकन्दः, सम्भाव्यः सर्वदा त्वया । , अकाले कलितः पुष्पैः, सुतसङ्गमलग्नकः । / 1909 / / इति तद्वाक्सुधा सूनु-विरहानलदाहहत् । समभून्मम जिवातु-र्यावद्वर्षाणि षोडश । / 1910 / / अयं रसालसाल: स, मञ्जरीपिञ्जरोऽभवत् । पश्यामि न पुनः सूनु-मनूनानन्ददायिनम् । / 1911 / / न सुधाऽपि सुधा मेने, चन्दनं न च चन्दनम् । न हारस्तापसंहार-हेतुः सुतवियोगतः । / 1912 / / स्वदनं केदनं मेऽभूद, भूषणं दूषणं पुनः । ओंकल्पः कल्पकल्पश्च, विना सूनुं ममाधुना । / 1913 / / सद्यः प्रसद्य बालर्षे!, ब्रूहि प्रियंवद! प्रियम् । कदा मे पुत्रसम्प्राप्तिः, सत्यं स्याद् बालभाषितम् । / 1914 / / * हर्षाद्धर्षा0 9, हर्षोत्कर्षा0 8 / / 1. अहृष्टा । / . व्हस्यैवं 6-10 / / 2. वन्ध्या 2 Ti0, अफलवृक्षा 10 Ti0 / / - 0बलिम् 9 / / 3. शिरसः बलिः 10 Ti0 / / 4. आत्मीयसहकारिततः 9 Ti0 / / 5. असारभोजनम् 10 Ti0 / / * bhU0 1.2 / / 6. वेषरचना 10 Ti0 / / 7. भारकल्पः 2 Ti0 / / For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् * मुनिरूचेऽथ किञ्चिन्मे, दत्वा स्वस्थं मनः कुरु । येन त्वत्पृष्टमाख्यामि, स्वस्थे चित्ते हि धीभवेत् । / 1915 / / रुक्मिण्यूचेऽथ कृष्णार्था, मोदकाः सन्ति नापरम् । ते त्वन्यदुर्जराः किञ्चि-दुद्वेगानास्ति पाचितम् । / 1916 / / तत्किं ददामि ते ? सोऽवक्, किञ्चिन्मे नास्ति दुर्जरम् । सैकैकशो ददौ न्याद, मोदकान् सोऽखिलान् क्रमात् । / 1917 / / इतः पएण्टलिकाहस्ताः, प्रेषिताः सत्यभामया । दास्यः केशानयाचन्त, रुक्मिणीपार्श्वतो जितान् । / 1918 / / मायासाधुस्तदाकर्ण्य, कृत्वा भामासमाः स ताः । पूर्णाः पटलिकाः केशै-स्तदीयैः प्रेषयत् ततः । / 1919 / / सत्याकुपत् तदालोकात्, प्रेषीत् तत्राथ चारकान् । याचतो रुक्मिणीकेशान्, कुष्णसूस्तनिकुट्टयत् । / 1920 / / भामाथ कुपिता सद्यः, सभामासाद्य केशवम् । ययाचे रुक्मिणीकेशान्, साक्षी त्वमसि यत्प्रिय! / / 1921 / / केशार्थमाग्2अमन्नीला-म्बरः पीताम्बरेरितः । कृष्णसूः कृष्णरूपेण, मातुः पार्श्वे स्थितस्तदा । / 1922 / / ह्रिया रामो वलित्वागात्, स्थानं प्राक्तनमेव हि । तत्राप्यूचेऽच्युतं दृष्ट्वा, प्रारेभे नर्म किं त्वया ? / / 1923 / / भामातिक्रोधधामाथ, श्रुत्वेमां सात्वतीं गिरम् । सर्वांस्तान् दाम्भिकान् मत्वा, जगामात्मगृहं ततः । / 1924 / / रुक्मिण्यै नारदोऽप्याख्यत्, प्रद्युम्नोऽयं सुतस्तव । स्वरूपस्थस्ततो भूत्वा, नमश्चक्रे स्वमातरम् । / 1925 / / पयसा साञ्जनेनाक्ष्णोः, स्तनयोरुज्वलेन च । देर्वाक्षतैश्चिरायात-मवर्द्धयदिवात्मजम् । / 1926 / / .0ce yat0 6.8.-10 / / OM धी bha0 1.3.4 / / 1. अपाच्याः । / 0 0ke0 1.5.10 / / 2. बुभुजे । / 3. टोपली इति भाषा0 / / nA0 1 / / 4. उपहासः । / 5. रामसम्बन्धिनीम् । / 6. धरो इति भाषा0 / / For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ 200 श्रीतिलकाचार्यविरचितटीकायुतम् प्रद्युम्नो रुक्मिणीमूचे, ज्ञाप्यो नाहं पितुस्त्वया । यावन्न किञ्चिदाश्चर्य, दर्शयामीन्द्रजालवत् । / 1927 / / इत्युक्त्वा रथमारोप्य, रुक्मिणी चलति स्म सः । मणीमिवाहे: कृष्णस्य, हरेऽहं जीवतः प्रियाम् । / 1928 / / इति जल्पन्नसौ शङ्ख, दध्मौ नव इवाच्युत : / कुर्वाणस्तान्निदानेन, ब्रह्माण्डमपि जर्जरम् । / 1929 / / युग्मम् तदाकार्णव इव, चुक्षोभाम्भोदगर्जितात् । कृष्णः कृत्स्नबलो धन्वी, धुन्वन् धेन्वान्वधावत् । / 1930 / / प्रद्युम्नः सम्मुखीभूय, तञ्चमूं विमुखीं व्यधात् । / कुण्ठयामास वैकुण्ठ-स्यापि शस्त्राणि शस्त्रवित् । / 1931 / / विलक्षोऽधोक्षजो दध्यौ, सामान्योऽयं न मानवः । तदा तत्र झगित्येत्य, गोविन्दं नारदोऽवदत् । / 1932 / / मा विषीद प्रसीद त्वं, रणकृद् रुक्मिणीसुतः । .. भवन्मूर्तिरिवाऽन्येयं, कस्यान्यस्येदृशं बलम् । / 1933 / / प्रद्युम्नः प्राणमत् प्रेम्णा, रामदामोदरावथ । कर्तुं शरीरैक्यमिव, गाढं ताभ्यां च सस्वजे । / 1934 / / अङ्कपर्यङ्कविन्यस्त-प्रद्युम्नो रुक्मिणीयुतः । विवेश कइंशवपुर्यां, बद्धोच्चैस्तोरणस्रजि । / 1935 / / कुटुम्बमीलके जाते, यादवानन्ददायिनि । कृष्णोऽवादीत् त्वया जहे, वत्स ! तृण्याफलाद्यपि । / 1936 / / इदानीं वत्स! निःशेषं, तद्यथावस्थितं कुरु । पितुर्नियोगतः सर्वं, विद्यया तत्तथाकरोत् । / 1937 / / प्रद्युम्नः प्रारहतां दुर्यो-धनपुत्रीं मुमोच ताम् । भामाभूर्भानुकः पाणिं, ततस्तस्यास्तदाग्रहीत् । / 1938 / / * 0SNa0 2 / / 1. चापं धुन्वन् । / 2. इयम् अन्या भवन्मूर्तिरिव । / . 0स्तः 6.10 / / 0 ke0 6-10 / / For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् _ 201 प्रद्युम्नस्य प्रभुत्वेन, भामाभूदतिदुर्मनाः । हरिस्तामथ पप्रच्छ, विषण्णासि किमिच्छसि ? / / 1939 / / भामाभाषिष्ट तेऽभीष्टं, स्पष्टयाम्यात्मनः प्रिय! / प्रद्युम्नसमपुत्रेच्छा, मम चित्तविषादकृत् । / 1940 / / अष्टमेनाभवत् साक्षा-नैगमेषी सुरः पुरः । प्रद्युम्नोपमपुत्राप्तिं, भामाया विष्णुनार्थितः । / 1941 / / त्वं यत्कण्ठेऽधिरोप्यामुं, हारं भजसि सा सुतम् । प्राप्स्यतीप्सितमित्युक्त्वा, दत्वा हारं गतः सुरः । / 1942 / / तञ्च प्रज्ञप्तितो ज्ञात्वा, प्रद्युम्नोऽम्बामभाषत । मातरात्मसमं पुत्रं, वितरामि पुनस्तव । / 1943 / / रुक्मिण्यूचे त्वयैवाभूद्, रेखा पुत्रवतीषु मे । सख्या मे जाम्बवत्यास्त्वं, सूनुं यच्छात्मनः समम् । / 1944 / / कृत्वा जाम्बवतीं संत्या-रूपिणी रुक्मिणीसुतः । विष्णुवासौकसि प्रैषी-जगाम च तदैव सा । / 1945 / / सत्ययेव तया~ रेमे, दत्वा तं हारमच्युतः । प्रच्युत्य सप्तमस्वर्गात्, तद्गर्भं कैटभोऽभ्यगात् । / 1946 / / तस्यां स्वावासमीयुष्यां, सत्यागाद् दध्यिवांस्ततः । छलितोऽहं कयापीति, रेमे तामप्यथाच्युतः । / 1947 / / प्रद्युम्नोऽताडयद् भेरी, हरौ तद्रमणक्रिये । हरिः प्रक्षुभितोऽप्राक्षीद्, भेरीयं केन ताडिता ? / / 1948 / / प्रद्युम्नेनेति कोऽप्याख्यत्, स्मित्वा दध्यौ हरिस्ततः । सत्यभामाप्यनेनैव, जानेऽहं च्छलिता ध्रुवम् । / 1949 / / किञ्चित् सभयसम्भोगाद्, भाव्यस्या भीरुरात्मभूः । वरं सपत्नी मा भूवन्, सपत्नीजातकानि तु । / 1950 / / 1. आत्मनोऽभीष्टं तव स्पष्टं करोमि । / 2. ददामि । / 3. सत्यभामासदृशरूपाम् । / * 0दा 10 / / 4. तदाख्यो देवः । / / वञ्चि0 6-10 / / For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ 202 श्रीतिलकाचार्यविरचितटीकायुतम् पूर्णेष्वहःसु शाम्बोऽभू-ज्जाम्बवत्यास्तनूद्भवः । प्रद्युम्नस्य प्रियों मूलात्, प्राग्भवेऽत्र च बान्धवः । / 1951 / / सिंहद् विक्रमी जातः, सिंहस्वप्नेन सूचितः । भामाया भीरुको भीरु-रन्यासां त्वमिताः सुताः । / 1952 / / प्रैषीद् भोजकटेऽन्येद्युः, पुरुषं रुक्मिणी निजम् । प्रद्युम्नार्थेऽर्थयाञ्चक्रे, वैदर्भी रुक्मिणः सुताम् । / 1953 / / प्राग्वैरस्य स्मरन् रुक्मी, रोषात् तत्पुरुषं जगौ । श्वपचस्यापि दास्येऽहं, सुतां नो यादवान्वये । / 195.4 / / रुक्मिणा रुक्मिणीदृते, न्यक्कृते रुक्मिणीसुतः । शाम्बः श्वपचीभूय ययौ भोजकटे पुरे । / 1955 / / रुक्मी स्वोत्सङ्गगर्भस्थां, वैदर्भी धारयन् सुताम् । ताभ्यामप्रीयतोद्दाम-ग्रामस्वरसुगीतिभिः । / 1956 / / तदा च स्तम्भमुत्खाय, मत्तेभो भापयन् प्रजाः । अभ्रमूवल्लभ इव, भ्राम्यति स्म निरङ्कुशः । / 1957 / / पुरीमुपद्रवन्तं तं द्विपमुद्वीक्ष्य भूपतिः । ऊचे यो वशयत्येनं, तस्मै दास्ये यथेप्सितम् । / 1958 / / श्वपचौ तौ च चक्राते, तं द्विपं वशवर्तिनम् । रुक्मी व्याचष्ट हृष्टस्तौ, याच्यतां स्वं मनीषितम् । / 1959 / / धान्यं rau~ddhumiyaM देव!, वैदर्भी नौ प्रदीयताम् । अथ रुक्मी क्रुधा तौ द्राक्, नगरान्निरसारयत् । / 1960 / / प्रद्युम्नोऽथागमद् व्योम्ना, वैदर्भीसन्निधौ निशि । श्वपचादिचरित्रं चा-मुष्यै निजमजिज्ञपत् । / 1961 / / प्रद्युम्नं साम्प्रतं ज्ञात्वा तद्गुणग्रामरञ्जिता । गान्धर्वेण विवाहेन, तेनात्मानं व्यवाहयत् । / 1962 / / * 0हस्सु 6.8-10 / / 1. नामविशेषः । / 2. शाम्बकुमारेण सह 10 Ti0 / / 3. चण्डाल0 8 Ti0 / / 4. ऐरावणः 2 Ti0 / / सिद्ध0 5 / / साऽथ तं 5, सा च तं 6-10 / / For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् रन्त्वा निशामशेषां स, तया सार्द्धं गतस्ततः । वैदर्भी निद्रया प्रेम्णा, सख्येवालिङ्गिता प्रगे । / 1963 / / नवोढामिव तां दृष्ट्वा, प्रातः प्रपच्छ भूपतिः । न वाग्मुद्रां बिभेदासौ, नरेन्द्रो द्राक् ततोऽकुपत् । / 1964 / / तावेवाकार्य चण्डालौ, तां ददौ चण्डशासनः । पश्चात्तापोऽभवत् पश्चात्, हा! किमेवं मया कृतम् ? / / 1965 / / काकस्य कन्धराबन्धे, न्यक्षेप्येकावली मया । दोसेरकस्य वा पादे, नूपुरं विनियोजितम् । / 1966 / / प्रार्थ्यमानापि रुक्मिण्या, भगिन्या मे स्वसूनवे । न क्रोधान्धदृशाऽदायि, धिग्मां वैदर्भि ! दुर्धियम् । / 1967 / / विलपन्नेवमाकर्ण्य, कर्णसौख्यकरं स्वरम् । कुत्राऽयमिति पृष्टे च नियुक्तः शिष्टवानिति । / 1968 / / प्रद्युम्नशाम्बौ वैदर्भी - सहितौ नगराद्बहिः । सौधे विमानसध्रीचि, विद्येते विबुधाविव । / 1969 / / सङ्गीते तत्पुरः स्फीते, भवत्येष स्वरोद्गमः । प्रीतो रुक्मी ततः सद्य-स्तावानीय गृहे स्वयम् । / 1970 / / तदा जोमेयजामातृ-स्नेहतः सच्चकार तौ । वैदर्भीशाम्बयुक्तोऽगात्, प्रद्युम्नो द्वारिकामथ । / 1971 / / हेमाङ्गदसुतां शाम्बः, सुहिरण्यामुपायत । हन्ति स्म रमयन्नित्यं, भामेयं भीरुकं तथा । / 1972 / / शाम्बरावां हरिः श्रुत्वा, जाम्बवत्यै न्यवेदयत् । सा प्राह न कदाप्यागा-दुपालम्भः सुतस्य मे । / 1973 / / तस्याः प्रत्ययमाधातुं, विष्णुर्जाम्बवतीयुतः । आभीररूपः पूद्वरि-'स्थाद् भूत्वा तक्रविक्रयी । / 1974 / / 1. समम् 3 Ti0 / / * सह 6-10 / / 2. वैदर्भी किञ्चिदपि नोवाच । / 50व 1 / / 3. उष्ट्रस्य 10 Ti0 / / * स्वसृ0 6-10 / / 0न्निशि 6 - 9 / / वैदर्भीसहितः शाम्ब:, प्रद्युम्नश्च पुराद्बहिः 2.6 -10 / / 4. प्रेक्षणा यद् गीतं तत् संङ्गीकम् 2 Ti0 / / 5. भागिनेय0 / / 203 For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ 204 . श्रीतिलकाचार्यविरचितटीकायुतम् . तक्रविक्रायणौ पश्य-नाभीरीरूपमोमहितः । तक्रक्रयणदम्भेन, शाम्बस्तामाह्वयत् तदा । / 1975 / / आभीरेण समं शाम्ब, सान्वगाद् गजगामिनी । मओण्र्गदेवकुलं शाम्बः, प्रविश्याह्नत तां पुनः । / 1976 / / सोचे देह्यत्र मे मूल्यं, चेद् ग्रहीष्यसि गोरसम् । प्रविशात्र ददामीति, जल्पन् धृत्वा करेण ताम् । / 1977 / / शाम्बः क्रष्टुमुपाक्रंस्त, दन्ती चूतलतामिव । अरे स्मरान्ध! किं दृष्ट्या, न पश्यसि निरर्गल! / / 1978 / / काप्यसाविति सद्यस्तौ, जातौ जाम्बवतीहरी । लज्जितोथ पलायिष्ट, शाम्बो जाम्बवती ततः । / 1979 / / कृष्णोऽवक् पुत्रदुश्चेष्टा, दृष्टा साभूदधोमुखी । प्रापन् मध्येसभं शाम्बः, कीलकं घटयन् प्रगे । / 1980 / / युग्मम् अन्यायीत्यथ कृष्णेन, शाम्बो निर्वासितः पुरात् । , अङ्गजोऽपि किं व्याधि-छिद्यते यदि वा जने । / 1981 / / प्रद्युम्नः प्राग्भवस्नेहाद्, विद्यां प्रज्ञप्तिनामिकाम् । अक्षय्यमिव पाथेयं, ददौ शाम्बाय गच्छते । / 1982 / / एकदा भानुकं निघ्नन् प्रद्युम्नो भामयोच्यत । किमद्यापि नगर्यास्त्व-मरे! निर्यासि शाम्बवत् । / 1983 / / सोऽवक् क्व यामि ? साप्याह, स्मशानेऽआगतिः कदा ? / करे धृत्वा यदा शाम्बं, पुर्यन्तः स्वयमानये । / 1984 / / जग्मिवान् रौक्मिणेयोऽथ, स्मशानं भामयेरितः । अमिलत् तत्र शाम्बोऽपि, स्वैरचारकुतूहली । / 1985 / / तौ स्मशानावनौ सन्तौ, शुल्कं दाहस्य चक्रतुः । तदा दानं विना दग्धुं, शवानि ददतुर्न तु । / 1986 / / *0णः 6-10 / / - नारीरूपविमोहितः 6-9 / / 0 0र्गे 8 / / * bhU0 4-7.9 / / 2 0ल: 5-10 / / . 0तीसुतः 6.8-10 / / 1. कीलिकाम् । / 2. शरीरोत्पन्नो रोगः । / . 0क्ष्य0 1-8 / / 3. प्रद्युम्न आह इति शेषः । / For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 205 इतश्च भीरवे भामा-मेलयत् कन्यकाशतम् । एकोनमतियत्नेन, कन्यामेकामवेक्षते । / 1987 / / प्रज्ञप्त्या रुक्मिणीसूस्तत्, ज्ञात्वा सेनां विकृत्य च । जितशत्रुर्नृपो जज्ञे, स्वयं शाम्बस्तु पुत्रिका । / 1988 / / तञ्च भामा परिज्ञाय, नियोज्य नरमात्मनः । भीरोरर्थेऽर्थयाञ्चक्रे, तां कन्यां जितशत्रुतः । / 1989 / / जितशत्रुस्तमूचेऽथ, भामया प्रेषितं नरम् । भामास्वहस्ते धृत्वाऽव्, द्वारिकां चेत् प्रवेक्ष्यति । / 1990 / / विवाहकाले मत्युत्र्याः, करं भीरुकरोपरि । यदि कारयते भामा, तद् ददामि सुतामहम् । / 1991 / / गत्वाथ स नरः सर्वं, भामायै तदचीकथत् । तदङ्गीकृत्य सत्यागात्, कन्यार्थं शिबिरे स्वयम् । / 1992 / / प्रज्ञप्तिं स्माह शाम्बस्तु, लोकोऽयं शाम्बमेव माम् । विदाङ्करोतु सत्या तु, कन्यकां तज्जनोऽपि च । / 1993 / / तस्मादथ स्वयं कन्यां, भामादाय करेण ताम् । शाम्बमेव परं लोकै-दृश्यमानं गृहेऽनयत् । / 1994 / / {द्युम्नोऽप्यागमत् तत्र, विवाहमहहेतवे । वैवाहिकस्य रूपेण, जितशत्रोर्महीभुजः । / 1995 / / शाम्बः कृत्वा कर भीरोः, करोपर्युपइयेमिवान् । तदेकोनं शतं स्त्रीणां, स्वेन दक्षिणपाणिना । / 1996 / / शाम्बं कन्यास्तु पश्यन्त्यः, समस्तास्तं बभाषिरे । पुण्येनाभूस्त्वमस्माकं, पतिऔर्या इवेश्वरः । / 1997 / / अथ शाम्बः समं ताभि-सिवेश्मन्युपेयिवान् । भीरुकं तत्र चायान्तं, भ्रूक्षेपेणाक्षिपत् क्षणात् । / 1998 / / .0वैक्षत 5, 0वेक्ष्यत 6.8-10 / / 1. जानातु 9 Ti0 / / 2. सत्यभामापरिवारः । / / अयं श्लोकः 6-8 प्रतिषु नास्ति । / 3. उपययाम-विवाहं कृतवान् । / For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ 206 . श्रीतिलकाचार्यविरचितटीकायुतम् भामायै सोऽथ गत्वाख्यात्, साथ दध्याविदं कथम् ? / ततस्तत्र स्वयं याता, शाम्बोऽथ प्रणनाम ताम् । / 1999 / / साथ रोषारुणावादीत्, केनानीतोऽसि धृष्ट! रे! / सोऽप्यूचेऽहं त्वया निन्ये, कन्याश्च परिणायितः । / 2000 / / साक्षिणोऽत्र पुरीलोकाः, साथ पप्रच्छ तानिति । ऊचुस्ते देवि! मा कोपीः, शाम्बोऽत्रानीयत त्वया । / 2001 / / अस्माकं पश्यतामेवा-कारि कन्याकरग्रहम् । साक्षिभूते पुरीलोके, तस्याः क्रोधो मुधाभवत् । / 2002 / / त्वया मायाप्रपञ्चेन, प्रपञ्चज्ञास्मि वञ्चिता । सत्याथ शाम्बमित्युक्त्वा, विलक्षा स्वगृहेऽगमत् । / 2003 / / अथ सर्वसमक्षं ताः, सर्वाः कन्याश्चतुर्भुजः । ददौ शाम्बाय चक्रेऽथ, जाम्बवत्युत्सवं परम् । / 2004 / / प्रद्युम्नोऽथ प्रकाशोऽभूत्, तदा स्वभ्रातुरुत्सवे । , सत्याशापाऽभ्रविगमे, भास्वानिव विहायसि । / 2005 / / इतश्च जवनद्वीपाद्, द्वारिकायां जलाध्वना । पण्यान्यादाय भूयांसि, वणिजः केचिदाययुः । / 2006 / / मन्यते तां पुरीं दृष्ट्वा, स्वर्णरत्नमयालयाम् । अत्रत्यजनभाग्येना-वतीर्णा स्वःपुरीमिव । / 2007 / / एक एवालकापुस्, श्रूयते धनदोऽधिपः । एकैकस्मिन्नपि गृहे, जनोऽत्र धनदाधिकः । / 2008 / / इदं च प्रान्तनगरं, तदपीदृशमद्भुतम् । यत्रार्धचक्रवर्त्यस्ति, तद्भविष्यति कीदृशम् ? / / 2009 / / मध्यस्थानां क्रयाणानां, कृत्वा तत्रैव विक्रयम् । लाभं शतगुणं प्राप्य, प्रमोदभरनिर्भराः । / 2010 / / 1. कृष्णः । / * अयं श्लोकः 6-9 प्रतिषु नास्ति । / . 0पा dvA0 1.3-5.7.10 / / - पश्यन्तस्तां पुरीं दिव्य0 2.6-10 / / मन्येऽत्रत्यनृणां भाग्यैः, स्वःपुरीयमवातरत् 2.6-10 / / है नृपः 6-10 / / For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् अधिकं लाभमिच्छन्तः, पुरे राजगृहाभिधे । वणिजस्ते व्रजन्ति स्म, विक्रेतुं रत्नकम्बलान् । / 2011 / / न रत्नकम्बलांस्तत्र, गृही गृह्णाति कश्चन । सर्वस्वेनापि तन्मूल्यं, न स्यात् तद्वासिनां यतः । / 2012 / / आस्ते जीवयशास्तत्र, पुत्री राज्ञोऽतिवल्लभा । तन्निवासिवणिग्भिस्ते, ततोऽनीयन्त तद्गृहे । / 2013 / / अदर्शयंश्च ते जीव-यशसो रत्नकम्बलान् । सुखाकरतरस्पर्शान्, म्रक्षणादपि कोमलान् । / 2014 / / वटच्छायादिवच्छीते, उष्णानुष्णे च शीतलान् । देवदूष्यकृतस्पर्द्धान्, वैहलश्लक्ष्णरोमकान् । / 2015 / / लाभोऽस्तु दूरे मूल्यार्थं, कम्बलानां तया कृतम् । अथोचुस्ते वयं मुक्त्वा, द्वारिकां किमिहागताः ? / / 2016 / / तानप्राक्षीत् जीवयशाः, का नाम द्वारिका पुरी ? | कश्च तस्यां महीपालः ?, तस्याश्चामी a~cIkathat । / 2017 / / अन्तसमुद्रं नगरी, द्वारिकाख्या सुरैः कृता । भोगावतीव पाताला-न्निर्गता भोगिसङ्कुला । / 2018 / / एतद्वः पत्तनं तेस्या, भातीवान्त्यजपाटकः । तस्यां कृष्णः क्षमाध्यक्षः, प्रत्यक्ष इव नागराट् । / 2019 / / इति श्रुत्वा जीवयशाः, सोरस्ताडं तदारुदत् । जीवत्यद्यापि कंसारि-रनुशास्ति च मेदिनीम् । / 2020 / / श्रुत्वा तां रुदन्तीं राजा, जरासन्धोऽभ्यधादिदम् । पुत्रि ! रोदिषि किं ? साख्यत्, कृष्णवृत्तमथाखिलम् । / 2021 / / रटन्ती कर्णाकटुकं, बद्धाञ्जलिपुटं पितुः । पुनर्विज्ञपयामास, तात! मां विसृजाधुना । / 2022 / / पूरयामि प्रतिज्ञां स्वां, प्रविशामि हुताशनम् । येन भ्रष्टप्रतिज्ञानां, जीवितान्मरणं वरम् । / 2023 / / 1. दृढ0 10 Ti0 / / tva0 2 / / 5 0 tya0 2 / / 2. द्वारिकायाः । / सौरः stA0 1.3 / / ruda0 6 10 / / hai 0TA 6-10 / / 207 For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ 208 . श्रीतिलकाचार्यविरचितटीकायुतम् अवोचत् तां जरासन्यो, मैवं वोचः सुते! वचः । क्षेपयिष्ये हरेर्मातृ-स्वसृकान्ता हुताशने । / 2024 / / इत्युदीर्य महासौर्यः, श्रीजरासन्धभूपतिः । भवत्परबलक्षोभां, सद्यो भम्भामवीवदत् । / 2025 / / सूनवः सहदेवाद्याः, शस्त्रविद्याविशारदाः । उपाजग्मुर्महाराजं, विडोजस इवौजसा । / 2026 / / कृतारातिभयोच्छाल:, शिशुपालः क्षितीश्वरः । अतीवसमरोत्ताल-स्तालप्रायभुजद्वयः । / 2027 / / हिरण्यनाभः सूर्याभः, सपरत्नक्षितिभृद् दृशाम् । दुर्योधनश्च कौरव्यो, नाम्नापि भयकृद् द्विषाम् । / 2028 / / अन्येऽपि भूभुजः स्फुर्जद्-भुजास्तत्र सहस्रशः । parivaQrjarAsandhaM, मृगाङ्कमिव तारकाः । / 2029 / / स्वमौलेरपतन् मौलि-मौलिपातं रणेऽदिशत् । , हारस्तुत्रोट हृदया-दायुस्रुटिमिव ब्रुवन् । / 2030 / / स्खलितश्चलनश्चेला-ञ्चलेन यमपाशवत् । क्षुतं दक्षिणतस्तस्य, दक्षिणाशागतिप्रदम् । / 2031 / / पंस्पन्दे लोचनं वामं, वामदैवनिवेदकम् । विण्मूत्रे तद्गजोऽकार्षी-दौदराग्निनिपातकृत् । / 2032 / / सैन्यं वालयते वातः, सम्मुखोऽस्य विपक्षवत् । शवोपरीव तत्सैन्यो-परि गृध्रास्तथाभ्रमन् । / 2033 / / इत्यादि दुनिमित्तानि, tathaivAzakunAna'pi / नाजीगणत् तदानीं स, क्रोधग्रहवशंवदः । / 2034 / / ज्योतिर्विदूचिवांश्चन्द्र-बलं ग्रहबलं तथा । बलवद्भिरपि स्वामिन्!, चलगिरवलोक्यते । / 2035 / / *0त्यः खिल0 2 / / 1. प्रयाणढक्काम् 9 Ti0 / / 2. मुकुटम् 9 Ti0 / / . 0णे दिशन् 4-10 / / 3. छोक्का जाता 9 Ti0, छींक 10 Ti0 / / 0 0kSa0 1.3.4 / / 0kSa0 1-5 / / 4. किञ्चिञ्चलितम्-9 Ti0 / / 5. यथा मृतकोपरि परिभ्रमन्ति गृध्राः 9 Ti0 / / 0स्ते'0 8 / / 6. रविबलु0 नवि जोगिणि0 जोसरु0 सोपौ0 सम्मुहचंदो 9 Ti0 / / For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् * सोऽतितेजस्विभिः शूरैः, भूरिभिः परिवारितः । अवामंस्तैकसूरस्य, ग्रहचक्रस्य वामताम् । / 2036 / / बिभेति यः सदा राहो-रबाहोरपि कातरः । बलं किमिन्दोस्तस्येति, मेने तदपि नैव यः । / 2037 / / उद्दण्डमण्डलाओण, भिन्ते यो राजमण्डलम् । pa~tIkaM तस्य किं कुर्या-दपरं ग्रहमण्डलम् । / 2038 / / चचालाखिलभूमीभृद्, वाहिनीभिः समन्वितः । पारावार इवोद्वेलः, स सर्वां प्लावयन् महीम् । / 2039 / / आपतन्तं जरासन्धं, झगित्यागत्य नारदः । शशंस कंसविध्वंस-कारिणे कलिकौतुकी । / 2040 / / कृष्णः कृष्णीकृतद्वेषि-मुखः प्रत्यर्थिसम्मुखः । रणकण्डूलदोर्दण्ड-श्चण्डो भेरीमताडयत् । / 2041 / / दशाप्यरिकृतोच्चाला, दिक्पाला इव देहिनः । दशार्हाः सदृशास्तेइ, समुद्रविजयादयः । / 2042 / / सपुत्रपौत्रसन्ताना-श्चलन्ति स्म महाबलाः । स्वस्वसेनापरीवारा, वैरीवृन्देन्दुराहवः । / 2043 / / युग्मम् जामातरोऽथ जामेया, गोत्रिणो गर्गरोद्भवाः । अन्येऽपि यदुराजानः, प्रीतास्तत्र तदामिलन् । / 2044 / / दधिचन्दनदूर्वाद्यैः, कृतयात्रिकमङ्गलः । स्वबन्धुकुलवृद्धाभि-राशीभिरभिनन्दितः । / 2045 / / उत्तम्भितभुजैर्भट्टै-वर्ण्यमानपराक्रमः । र्धनस्तनितसङ्काश-स्वननिःस्वाननिस्वनः । / 2046 / / चित्रवादिनिर्घोष-मुखरीकृतदिङ्मुखः । कृतसौराविणः पौरै-र्जयशब्दस्य वीप्सया । / 2047 / / 1. अपमानितः । / 2. सूर्यस्य । / 3. तरवारेरग्रेण 9 Ti0 / / 4. प्रतिकूलम् 2 Ti0, विपरीतम् 9 Ti0 / / * : पम् 6-10 / / 5. समुद्रः । / 6. आगच्छन्तम् 9 Ti0 / / 7. कृष्णाय । / 8. शत्रु0 9 Ti0 / / 9. भागिनेया: 9Ti0 / / 10. प्रस्थानप्रस्थितमङ्गल: 9 Ti0 / / 11. उच्चैः कृतबाहाभिः 9 Ti0 / / 12. यथा-आहते तव निःस्वाने, स्फुटितं रिपुहद्धटैः । गलिते तत्प्रियानेत्रे, राजश्चित्रमिदं महत् 9 Ti0 / / * 0sa0 10 / / 13. - कोलाहलः 10 Ti0 / / For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ 210 . श्रीतिलकाचार्यविरचितटीकायुतम् हर्षेणोत्तारयन्तीभिः, कटाक्षरञ्चलानिव । लोजाञ्जलीन् क्षिपन्तीभि- गरीभिर्निरीक्षितः । / 2048 / / निश्चितात्मजयः कृत्स्नैः, शकुनैरानुकूलिकैः । मौनसोत्साहिनातीव-पवनैरनुगामिभिः । / 2049 / / दिने क्रोष्टुकिनिर्दिष्टे, रथी दारुकसारथिः । विष्णुः पूर्वोत्तरामाशां, प्रत्यचालीद् बलान्वितः । / 2050 / / षड्भिः कुलकम् स्वतः पुरात् पञ्चचत्वारिंशतं योजनात् पथा । सिनपल्याह्वये ग्रामे, शिबिरं स्वं न्यवेशयत् । / 2051 / / चतुर्भिर्योजनैः कृष्ण-सैन्यादरिबले स्थिते । समुद्रविजयं केचि-देत्यावीचन्नभश्चराः । / 2052 / / गुणगृह्या भवद्भातु-र्वयमानकदुन्दुभेः । स्वामिन्नायाम वैताढ्या-दाख्यातुं वस्ततो हितम् । / 2053 / / साहायिकं भवन्तः किं, कुतोऽपीच्छन्ति ? दोभृतः । , परं स्वाजन्यतोऽत्रार्थे सौजन्यं प्रणुनोद नः । / 2054 / / ये वैताढ्ये जरासन्ध-गृह्या सन्ति नभश्चराः । तत्पार्श्वे नागता एव, साधितास्ते सुखाकराः । / 2055 / / सेनान्यं वसुदेवं तत्, शाम्बप्रद्युम्नसङ्गतम् । नियुक्ष्व येन शत्रूस्तां-स्तबलाद् विजयामहे । / 2056 / / समुद्रविजयः शाम्ब-प्रद्युम्नानुगमादिशत् । सेप्रक्षरं सिंहमिव, दुन्दुं कृष्णाभ्यनुज्ञया । / 2057 / / चलिते वसुदेवेऽथ, स्वामिनारिष्टनेमिना । दत्तौषधी तनुत्राई, शस्त्रप्रहारवारिणी । / 2058 / / इतश्च मगधाधीशं, मुख्यो मन्त्रिषु हंसकः । विज्ञो विज्ञापयामास, मन्त्रपूर्वमिदं वचः । / 2059 / / 1. लूण उतारती भाषा0 / / 2. साईव्रीहीणामञ्जलीन् । / * ओष्ण: 1.6-10 / / - मनसोत्साहिनातीवपवनेनानुगामिना 9 / / 3. किं भूतः पवनेन स्पृश्यमान इत्यध्याहार्यः 9 Ti0 / / 4. अपि तु मेत्यर्थः 10 Ti0 / / / / सेनपल्यां0 tri0 8/7/196 5. पाखरै (बख्तरसहित) सिंघ कीजिउ 9 Ti0 / / - वसुं 6.7.9.10 / / 6. वसुं 1 Ti0, वसुदेवम् 2 Ti0, वसुदेवं समुद्रविजयः सेनान्यमादिशत् 9 Ti0 / / 7. कवचसमाना । / * 0tA 6.8-10 / / For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ 211 श्रीदशवैकालिकसूत्रम् अमन्त्रं यः पुराकार्षीत्, कंसः स ध्वंसमासदत् । कार्यं त्रिशक्तियुक्तेन, क्रियमाणं शुभायति । / 2060 / / शत्रोर्बलान् परिज्ञाय, द्विगुणं बलमात्मनः । योद्धव्यं नैव तुल्येऽपि, बले किमधिके पुनः ? / / 2061 / / स्वयंवरे हि रोहिण्या-स्तस्थावेकोऽप्यनेकवत् । त्वत्सैन्यनृपमालिन्य-कारणं रणकर्मणि । / 2062 / / दशमः स दशार्हाणां, तद्वलेऽस्ति महाबलः । तद्भ्रातृभिः समुद्राद्यै-स्त्वत्सैन्यं रक्षितं ततः । / 2063 / / रामदामोदरावस्य, सुतौ शौर्येण विश्रुतौ । यदर्थं द्वारिकां श्रीद-श्चक्रे शक्राज्ञया पुरीम् । / 2064 / / वीरावैतिरथावेतौ, शरणार्थं महारथाः । युधिष्ठिरादयोऽप्येयु-र्व्यसने पाण्डवा ययोः । / 2065 / / कुमारौ शाम्बप्रद्युम्नौ, कृष्णप्रतिनिधी इव । भीमार्जुनौ पाण्डवेषु, सह्यविन्ध्याविवाचलौ । / 2066 / / कथ्यन्ते कतिशो वीराः, श्रीनेम्येकोऽपि यद्वले । सर्वं लोकमलोके यः, क्षेप्तुं शक्नोति लीलया । / 2067 / / रुक्मिणः शिशुपालस्य, बलधौरेययोस्तव । दृष्टस्तद्बलनिर्वाहो, रुक्मिणीहरणे रणे । / 2068 / / दुर्योधनादिकौरव्य-शकुनीनां पुनर्न ते । वीरेषु गण्यमानेषु, रेखार्द्धस्यापि सम्भवः । / 2069 / / कर्णः कृष्णबलस्यान्तः-पाथोधौ परमाणुवत् । ततः कस्य बलेनेह, स्वामिन् ! सम्प्रति योत्स्यते ? / / 2070 / / श्रीनेमिर्बलकृष्णौ च, तद्बलेऽतिरथास्त्रयः । स्वबले चैक एव त्वं, बलयोरन्तरं महत् । / 2071 / / . 1. प्रभाव-मन्त्र-उत्साहरूपा । / 2. शुभकारि स्यात् 9 Ti0 / / 3. अमितान् योधयेद् यस्तु स प्रोक्तोऽतिरथः 10 Ti0 / / 4. ययोः रामकृष्णयोः शरणार्थं युधिष्ठिरादयः पाण्डवा एयुः-समागताः कष्टे पतिते सति । / 5. कृष्णसदृक्षावेव 9 Ti0 / / * नेमिरे0 2.6-10 / / 6. अनादरे षष्ठी । / 7. दुर्योधनमातुल0 10 Ti0 / / For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् चतुःषष्टिरपीन्द्रा यं, नमस्यन्त्येत्य भक्तितः । तस्य श्रीनेमिनो भावी, कस्ते युधि भटः पुरः ? / / 2072 / / देवीभिः कृष्णगृह्याभि-विप्रतार्य तथा हतः । कालः सुतस्ते तैद् विद्धि, दैवं विमुखमात्मनः । / 2073 / / दिवसं स्वस्य विज्ञाय, यदवोऽतिबला अपि । mathurA~nagarI हित्वा, द्वारवत्यां पुरि स्थिताः । / 2074 / / . . सुप्तः पञ्चाननः स्वामि-नेष जागरितस्त्वया । प्रयाणतुमुलं श्रुत्वा, तवायं सम्मुखोऽभवत् । / 2075 / / अधुनाप्यमुना सार्धं, सन्धिस्तत् क्रियते प्रभो! / विग्रहो विग्रहहर-स्ततोऽसौ नावबुध्यते । / 2076 / / इति तद्वचसा चक्री, हविषाग्निरिवाज्वलत् । ऊचे च मायिभिर्नूनं, यदुभिर्भेदितोऽस्यरे! / / 2077 / / यत्त्वं शत्रुबलं शंसन्, मां भापयसि तन्मुधा । , सिंहः करिघटाभ्योऽपि, किं बिभेति ? कदाचन । / 2078 / / करोमि चूर्णसाचूर्णं, गोपसैन्यमिदं हठात् । / धिक्! ते स्वस्वामिलज्जाकृद्, वचनं रणवारणम् । / 2079 / / डिम्भकोऽथावदन् मन्त्री, स्वामिनो मनसःप्रियम् । प्रत्यासन्ने रणे नाप-सरणं युज्यते रणात् । / 2080 / / सङ्ग्रामे सम्मुखीना ये, म्रियन्ते वीरमानिनः । व्रियन्तेऽप्सरसां वृन्दैः, पुष्पवृष्टिं विमुच्यते 2081 / / रणे पराङ्मुखा ये ते, जीवन्तोऽपि मृता इव । मृतास्तु नरकं यान्ति, प्रभूणामृणकिङ्कराः । / 2082 / / चक्रव्यूहं विनिर्माय, परचक्रेण दुर्भिदम् । / वैरिनिर्यातनं वैरि-निर्धातेन करिष्यते । / 2083 / / 1. तस्य नेमेः पुरः युधि तव को भटो भविष्यति ? 9 Ti0 / / 2. कृष्णाधिष्ठायकाभिः अर्थात् कुलदेवीभिः वञ्चयित्वा कालिककुमारस्तथा हतः 9 Ti0 / / * ते यत्ततो विद्धि 2.6-10 / / 3. कारणाजानीहि 9 Ti0 / / * रां 1.2.8 / / 4. देह0 10 Ti0 / / 0 0स्त्वं 2 / / * 0महं 6-10 / / 5. प्रतीकारम् । / 6. मया 10 tti0॥ For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् जरासन्धोऽथ दृष्टात्मा, मेने तस्य धियं शुभाम् । रोचते रोगिणोऽपथ्यं, न हि पथ्येन तुष्यति । / 2084 / / आदिष्टाश्च चमूनाथा-स्तौ च हंसकडिम्भकौ । कारयाञ्चक्रिरे चक्र-व्यूहं ते चक्रिशासनात् । / 2085 / / सहस्रारे च चक्रेऽस्मिन्नेकैकः प्रत्यरं नृपः । तस्थौ स्यन्दनहस्त्यश्व-पदातिव्रातसंयुतः । / 2086 / / षड्भिर्सहस्रैर्भूपानां, तस्य प्रधिरधिष्ठिता । पञ्चाशत् शकटव्यूहाः, सन्धौ सन्धौ च भूभृताम् । / 2087 / / तदन्तरान्तरे गुल्मा, रथेभाः सप्तविंशतिः । एकाशीतिश्च तेष्वश्वाः, पञ्चत्रिंशच्छतं भटाः । / 2088 / / तस्थिवांस्तुम्बमाश्रित्य, रणार्णवतितीर्षया । 213 जरासन्धः स्वयं पञ्च-सहस्रक्षितिपान्वितः । / 2089 / / गान्धारसैन्ध्रवचमूः, पृष्ठेऽभूदर्धचक्रिणः । कौरव्याणां शतं जज्ञे, राज्ञो दक्षिणपक्षगम् । / 2090 / / मध्यदेशीयराजानो, वामेऽग्रे गणभूभृतः । व्यूहाद्बहिः पुनस्तस्थु-र्नानाव्यूहैर्नरेश्वराः । / 2091 / / . अथ राजा जरासन्धः, स्वयं कोशलनायकम् । नानाविधरणारम्भ-निर्व्यूढप्रौढविक्रमम् । / 2092 / / हिरण्यनाभं राजानं, सेनान्यं सर्वराजसु । अभ्यषिञ्चत् तदा सूरो-'प्यस्ता भीतवद् यौ । / 2093 / / यदवोऽप्यथ यामिन्यां, चक्रव्यूहमपोहितुम् । तत्क्षणाद् गरुडव्यूहं व्यधुर्दम्भोलिदुर्भिदम् । / 2094 / / व्यूहस्यास्य कुमाराणा-मर्धकोटिर्मुखे स्थिताः । युद्धश्रद्धभुजौ मूर्ध्नि, तस्थतुः शीरिशाङ्गिणी । / 2095 / / 9. जरासन्धेन । / 2. चक्रनाभिः । / नाभिः प्रति0 6-10 / / 3. सेना सेनामुखं गुल्मो, वाहिनी पृतना चमूः । / अनाकिनी च पत्तेः स्या-दिभाद्यैस्त्रिगुणैः क्रमात् । / (अभि0 748- 749) 9 Ti0, रक्षणार्थं स्थापितसैन्याः 10 Ti0 / / 4. पर्याप्त0 10 Ti0 / / इतः सार्द्धः श्लोकः 4 प्रतौ नास्ति । / 5. vajra0 / / 6. mastake 10 Ti0 / / For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ 214 श्रीतिलकाचार्यविरचितटीकायुतम् सूनवो वसुदेवस्या-'क्रूराद्या द्वादशोद्धताः । रथलक्षान्विता विष्णो-र्बभूवुः पृष्ठरक्षकाः । / 2096 / / उग्रसेनो नृपस्तेषां, पृष्ठेऽभूद् रक्षकोटियुक् । चत्वारः सूनवोऽभूवन्, पृष्ठे तस्यापि रक्षकाः । / 2097 / / दक्षिणे स्थितो व्यूह, समुद्रविजयः स्वयम् । भ्रातृभिर्धातृपुत्रैश्च, स्वपुत्रैश्च समावृतः । / 2098 / / अन्येऽपि पञ्चविशत्या, रथलक्षैः समन्विताः । समुद्रविजयं भूपाः, पुत्रवत् परितोऽभवन् । / 2099 / / उत्तरेण पुनर्वृह-मुद्दामा रामसूनवः । युधिष्ठिरादयः पाण्डु-तनयाश्चावतस्थिरे । / 2100 / / . पञ्चविंशतिलक्षाभिः, स्यन्दनानां वृता नृपाः । पाण्डवानां स्थिताः पृष्ठे, धार्तराष्ट्रजिघांसवः । / 2101 / / खड्गमण्डितदोर्दण्डा-श्चण्डमार्तण्डरोचिषः । व्यूहरक्षाकृतो विष्वक्, भूभृतः शतशः स्थिताः । / 2102 / / इत्येवं गरुडव्यूह, निर्ममे गरुडध्वजः । प्रलीयते यमालोक्य, गर्वदेर्वीकरो द्विषाम् । / 2103 / / बान्धवस्योपरोधेन, श्रीनेमिं समरोन्मुखम् । . विज्ञाय वासवः प्रेषीद्, रथं मातलिसारथिम् । / 2104 / / / बन्धूनामनुवृत्त्यैव, निर्मोहोऽप्यारुरोह तम् । बाह्यानामान्तराणां च, शत्रुणां त्रासकृत् प्रभुः । / 2105 / / रणपट्टमनाधृष्टे-र्बध्वा मूर्द्धनि धन्विनः । / समुद्रविजयक्ष्माभृ-चमूनाथपदं ददौ । / 2106 / / तदा जयजयध्वानः सकलेऽपि हरेर्बले । अभूदपेश्रुतिरिव, जयवादस्य भाविनः । / 2107 / / * नास्थित 2.6-9 / / * सहपुत्रे 1.3.4, सपुत्रैश्च 2, महापुत्रैः 5 / / 0 पण्डु0 1.3 / / 1. sarpa 9 Ti0 / / 2. nidarzanam 10 Ti0 / / 0te 6-10 / / For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ 215 श्रीदशवैकालिकसूत्रम् गर्जितैर्गजराजानां, घनानां स्तनितैरिव । हयानां हेषितैः सिन्धु-मथनध्वनितैरिव । / 2108 / / स्यन्दनानां च निर्घोषैः सम्पापातस्वनैरिव । सिंहनादैर्भटानां च, कण्ठीरवरवैरिव । / 2109 / / नादैः समरतूर्याणां, दिक्चक्रप्रतिनादिभिः । सर्वतोऽप्युत्थितैः शब्दः, शब्दाद्वैतमिवाभवत् । / 2110 / / त्रिभिर्विशेषकम् सांराविणं तदाकर्ण्य, कर्णस्फोटकर pa~ge । विपक्षे समभूत् क्षोभः, किमेतदिति सम्भ्रमात् । / 2111 / / नौसीरवीरवर्गण, द्वयोरप्यथ सैन्ययोः । शराशरिरणस्तत्र, प्रारेभे र सार्गलैः । / 2112 / / शरोत्करैः प्रसर्पद्भि-रभितोऽपि निरन्तरैः । छायार्थं युध्यमानानां, विदधे रणमण्डपः । / 2113 / / चक्रव्यूहाग्रसुभटै-रुद्भटैः स्वामितर्जितैः । किञ्चिद्वैमुख्यमानीताः, कृष्णसैन्याग्रसैनिकाः । / 2114 / / पराङ्मुखीभवन्तस्ते, स्वयं गरुडलक्ष्मणा । ऊवीकृत्य भुजं सर्वे, पुरस्कृत्य स्थिरीकृताः । / 2115 / / अथोत्तस्थुमहानेमिः, पार्थोऽनाधृष्टिरित्यमी । त्रयः पक्षद्वयी चञ्च-स्थानाद् भूरिनृपान्विताः । / 2116 / / त्रयोऽप्यापूरयन् शङ्ख, स्वं स्वं नादेन तेन च । भणन्त इव शत्रूस्ते, रे रे नश्यत नश्यत । / 2117 / / शङ्खनादात् ततः सर्वे, कर्णकोटरमागतात् । ययुर्द्विषां भटाः क्षोभं, सिंहनादादिव द्विपाः । / 2118 / / युध्यमानैः साभिमानै-महानेम्यादिभिस्त्रिभिः । चक्रव्यूहो जेवादेव, त्रिषु स्थानेष्वभञ्जि सः । / 2119 / / * अयं श्लोक: 5 प्रतौ नास्ति । / 1. विद्युत् 2 Ti0 / / 2. कोलाहलम् । / - तदा 2.6-10 / / 3. नासीरं सेनामुख्यः 9 Ti0, अग्रेसरः 10 Ti0 / / 4. तेजस्विभिः सुभटैः 9 Ti0, वेगरोधकैः 10 tti0॥ 0 रंह0 9 / / दुजैः 6-10 / / 5. अर्जुनः 10 Ti0 / / 2 0याञ्च0 6-10 / / + ना bhU0 2 / / 6. शीघ्रमेव 9 Ti0 / / For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ 216 . श्रीतिलकाचार्यविरचितटीकायुतम् अमूं वीरचमूं व्यूहे, विशन्तीमन्वगुर्नृपाः । अगाधेऽप्यम्भसां राशौ, वाहिनी वेहका इव । / 2120 / / अभवन्नेभ्यमित्रीणा, महानेम्यादिकान् प्रति । महारथास्त्रयो दुर्यो-धनरौधिरिरुक्मिणः । / 2121 / / एतैः षड्भिरपि द्वन्द्व-युद्धमारब्धमुद्धतम् । तद्गृह्याणां च वीराणां, मिथः प्रववृते रणः । / 2122 / / .. केचिनिस्तूं(स्त्रिं)शलगुडै-रुत्तमाङ्गानि विद्विषाम् । उच्छालयन्तः खेलन्ति, कण्डुकानिव सङ्गरे । / 2123 / / नर्तयन्तः करे केऽपि, कृपाणं समराङ्गणे । दर्शयन्तीव शत्रूणां, धारातीर्थं दिवः प्रदम् । / 2124 / / उपकण्ठं धृतोत्कण्ठः कोऽप्यरीणां रणाङ्गणे । . जयश्रीमार्गणायेव, प्रेषयामास मार्गणान् । / 2125 / / कोदण्डः कुण्डलीभूतः, कस्याप्याजौ बभौ भुजे । , जयश्रीमण्डनायेव कुण्डलं प्रगुणीकृतम् । / 2126 / / / उदस्तभल्लहस्तः को-'प्यनीकस्मरवेश्मनि । चिकीर्षुरिव सीमन्तं, जयलक्ष्मीशिरस्यभात् । / 2127 / / कोशात्कश्चन कृष्ट्वासि-रत्नं प्रेधनकाक्षिणाम् । शत्रूणां मौलिषु न्यास्थत्, तेभ्यः प्राप्तुं जयश्रियम् । / 2128 / / वैरी त्क्षिप्तशीर्षाणि, दृष्ट्वा व्योम्नि सहस्रशः । प्राज्यस्वर्भाणुसम्भ्रान्त्या, त्रेसुर्देवा रणेक्षिणः । / 2129 / / निष्ठितास्त्राः पुनर्युध्य-माना मानधना भटाः । केशाकेशि न्यधुर्मुष्टा-मुष्टि केचन मल्लवत् । / 2130 / / मौक्तिकान्यग्रहीत् कश्चित्, कुम्भान् भित्वारिकुम्भिनाम् । जयश्रियो विभूषायै, विधातुं मौक्तिकस्रजम् । / 2131 / / . * पयसां 6-10 / / 1. नदः 10 Ti0 / / 2. बलिष्ठाः 9 Ti0 / / 3. रुधिरस्याऽपत्यं रौधिरिः 9 Ti0 / / OM अयं श्लोकः 4 प्रतौ नास्ति । / 4. खड्गः 10 Ti0 / / - vR0 2.3 / / 5. सङ्ग्रामाभिलाषुकाणाम् 9 Ti0, युद्ध0 10 Ti0 / / 6. असू क्षेपणे, अद्यतन्यां प्रथमपुरुषैकवचनं कर्तरि न्यास्थत्, कोऽर्थः ? न्यस्तवान्, न्यस्यति स्मेत्यर्थः 9 Ti0 / / * 0रिषु kSi0 5 / / 7. राहुः । / 8. शस्त्रशून्याः । / For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ 217 श्रीदशवैकालिकसूत्रम् दन्तान् दन्तावलानां तु, सङ्ग्रामे कश्चिदाकृषत् । कर्तुं दन्तमयं नव्यं, वासवेश्म जयश्रियः । / 2132 / / उदक्षिपद् द्विपं कोऽपि, गुडितं पाणिना दिवि । दृष्ट सर्वैः स उड्डीनः, सपक्ष इव पर्वतः । / 2133 / / कश्चिद् दन्तेषु दत्वांहि-मुपर्यारुह्य रंहसा । लैङ्खित्वा लोष्टुवद्योधा-नधितष्ठौ द्विपं स्वयम् । / 2134 / / महानेमिर्महातेजा, रुक्मिणं विरथं व्यधात् । अत्रान्तरे महानेमे: शक्तिं शत्रुन्तपोऽक्षिपत् । / 2135 / / अथ श्रीनेमिनं smA~ha, मातलिस्तपसा प्रभो ! / बलीन्द्रादेष लेभेऽव्, धरणादिव रावणः । / 2136 / / वज्रं विना न भेद्यैषा, ततः श्रीनेमिशासनात् । वज्रं सङ्कमयामास, महानेमेः से सायके । / 2137 / / वज्रेषुणाथ तां शक्तिं, ताडयित्वानयद् भुवम् । तमपि क्ष्मापतिं व्यत्रं, विरथं च व्यधात् तदा । / 2138 / / तथा दुर्योधनं पार्थ-स्त्रासयामास सायकैः । शरवृष्ट्याप्यनाधृष्टि-वैधुर्यं रौधिरे व्यधात् । / 2139 / / इतोऽपि यदुभिरि-सैन्यं दैन्यमनीयत । मूलतोऽप्युदमूल्यन्त, द्रुमाद्या द्रुमवन्नृपाः । / 2140 / / भीमार्जुनौ द्विषां भीमौ, रामाङ्गजा गजा इव । कौरवान् को रवान् दीनान्, कारयामासुराशु ते । / 2141 / / :: विष्वग् घनान्धकारोऽभूत्, पतद्भिः पार्थपंत्रिभिः । अयस्फलानां तेजोभि-र्जज्ञे विद्युञ्चमत्कृतिः । / 2142 / / . सन्धानाकर्षमोक्षाणा-मन्तरं शरवर्षिणः । तस्य नालक्षि शूच्याब्ज-सहस्रदलभेदवत् । / 2143 / / .. गजानाम् 2 Ti0 / / 2. सत्राहितम् 10 Ti0 / / 3. उत्क्षिप्य । / 4. उपरि इति शेषः 10 Ti0 / / * प्राह 10 / / . व 6-10 / / 5. मातलि: / / 6. बाणे । / 7. पृथिव्याम् 10 Ti0 / / 8. बाणैः 9 Ti0 / / . याफ0 3.10, यःस्फा0 6-9 / / 9. आकृष्टधनुर्मुक्तबाणानाम् । / 10. arjunasya / / . For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ 218. श्रीतिलकाचार्यविरचितटीकायुतम् अथ वीक्ष्यार्जुनं रौद्र, कल्पान्त इव भैरवम् । दुर्योधनो डुढौकेऽस्य, पुनर्भूभृद्भिरन्वितः । / 2144 / / अङ्गशेषः कृतः प्रेष्य, मार्गणानर्जुनेन सः । निःस्वो दुर्योधनोऽथागात्, स्वार्थाय शकुने रथम् । / 2145 / / तृणायापि न मन्यन्ते, येऽपरान् वीरमानिनः । भूपांस्तानपि सोऽभाङ्क्षीत्, कुरङ्गानिव केशरी । / 2146 / / शल्यं शल्यमिवाकृष्य, सैन्याधुधि युधिष्ठिरः । शैलं वज्रीव वज्रेण, शक्त्या चूर्णितवान् जवात् । / 2147 / / . निहत्य गदया भीमो, दुःशासनमथ क्रुधा । उरो न्यदारयत् तस्य, पेण्डुपुत्रजयोन्नतम् । / 2148 / / प्रेणुनः सहदेवेन, सङ्ग्रामाखेटकक्षितौ । .. शेकुनेः कूजतोऽप्युच्चै-निस्त्रिंशः शीर्षमच्छिदत् । / 2149 / / सारं कौरवसेनाया, अक्ष्णः कालमिवेषुभिः । , अर्जुनः शून्यनामा), निनायास्तं जयद्रथम् । / 2150 / / कर्णः किरीटिनं हन्तु-माकाकृष्टकार्मुकः । अभ्यधाविष्ट दष्टोष्ठः, शार्दूलमिव लुब्धकः । / 2151 / / शस्त्राशस्त्रि रणक्रीडां, कुर्वाणः कर्णमर्जुनः । छिन्नास्त्ररथसूताश्वं, पत्तिमात्रमिव व्यधात् । / 2152 / / हत्वा कर्णमथाभ्यर्ण-मायातं वीरकुञ्जरम् । कौरवध्वजिनी चक्रे, छिन्नकर्णा किरीटिना । / 2153 / / सिंहनादैर्भुजास्फोटै-र्भटकोटिविनिर्मितैः । तदा पाण्डवसैन्यान्त-र्जयकोलाहलोऽभवत् । / 2154 / / * पुनर्भूरिनृपा0 1.2, भूरिभूभृद्धिर0 6-10 / / . 0क्ष्य 2 / / 0 स्वर्वाय 1, स्वस्येव 2.6-10 / / 1. तृणवत 9 Ti0 / / 2. द्यूते कपटेन पाण्डवोपरि प्राप्तजयत उन्नतं दुःशासनस्योदरम् । / 3. प्रक्षिप्तः । / 4. मृगया 10 Ti0 / / 5. शकुनिराज्ञः 10 Ti0 / / 6. इषुभिः अक्ष्णः =व्याप्तः । / 7. दुर्योधनभगिनीपतिम् 10 Ti0 / / 8. अर्जुनम् 10 Ti0 / / * 0TI0 6-10 / / / छित्त्वाशु रथसूताश्च 6-9 / / + तदानीमवनीशेनं (0na0 4.5) कृता तेन किरीटिना कौरवध्वजिनीच्छिन्न-कर्णा वैवाभागभूत् 1.3-5 अयं मूल: पाठ: 10 टिप्पण्यामपि । / 9. अर्जुनेन 2.9 Ti0 / / . दैःसिंहघोषैर्वीराणां गजर्जितैः 2.6-9 / / वीराणां गजगजितैः 10 / / For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् कर्णे कौरवसैन्यस्य, जीवभूते हते सति । सजीवमपि निर्जीवं, स्वं मन्यन्ते स्म कौरवाः । / 2155 / / मयि जीवति कुर्वन्ति, ताण्डवं पाण्डवाः कथम् ? / इति दुर्योधनः क्रुद्ध-श्चतुरङ्गचमूवृतः । / 2156 / / भीममाक्रमितुं तत्र, रणक्षेत्रमुपागतः । खड्गदात्रेण तत्सैन्य-शिरोधान्यलुलूषया । / 2157 / / युग्मम् भीमोऽथ मुमुचे सिंह- नादं तत्प्रतिनादतः । पश्यन्तः सर्वतः सिंहान्, गजाः केचिद् भयान् मृता । / 2158 / / नश्यन्त करिणः केऽपि, पञ्चाननभयाकुलाः । दत्तामाघोरणैः कुम्भे, न सॄणीमप्यजीगणन् । / 2159 / / केचिद बधिरिताः सिंहनादाघातेन कर्णयोः । तत्रैववस्थिता गन्ध-सिन्धुरा घूर्णिता इव । / 2160 / / तत्कालोत्पन्नदुर्मृत्यु-भयसन्तप्तवर्ष्मणाम् । कैषाञ्चित् करिणां तत्र, शुष्यन्ति स्म मदापगाः । / 2161 / / तदाभ्यर्णे निजभ्रातुः, प्रेधनांशजिघृक्षया । स्वहास्तिककृताराति-तुमुलो नकुलोऽभ्यगात् । / 2162 / / तदा पाण्डवकौरव्य - सैन्ये कोलाहलोऽभवत् । रणोत्सवे कृतान्तस्य, निमन्त्रणनिदानवत् । / 2163 / / दन्तिदन्ताभिघातोत्थैः, स्फुलिङ्गैर्गगनाग्रगैः । . आग्नेयशस्त्रसम्पात, इव तत्र तदा बभौ । / 2164 / / मिथः शुण्डाप्रतिध्वस्ता - रोहौ कौचिद् गजौ रणे । भ्रमतुः स्वेच्छया विन्ध्य-भूमाविव निरर्गलौ । / 2165 / / एकेन दन्तिना वैरि-दन्ती दन्ताहतो मृतः । उत्पाटितश्च दन्ताभ्यां, दोलारूढ इवाबभौ । / 2166 / / 1. हस्तिपैः । / 2. अङ्कुशम् । / * व्व तस्थिरे 1.2.6-10 / / 3. भ्रान्ताः । / 4. शरीराणाम् 9 Ti0 / / शुष्यन्ति स्म मदनदीः केषाञ्चित् करिणां तदा 2.6-10 / / 5. युद्धांश 10 Ti0 / / 6. अग्निकणैः । / शुण्डपोत्तारितत्यक्ता0 2.6-10 / / 219 For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ 220 . श्रीतिलकाचार्यविरचितटीकायुतम् कौचिद् द्विपौ स्वशुण्डाभ्यां, विहितान्योन्यबन्धनौ । मल्लयुद्धकृतारम्भौ, मल्लाविव विरेजतुः । / 2167 / / भग्नदन्तं रणे वीक्ष्य, करिणं करिणीधिया । कश्चित् करी समर्थोऽपि, न तेन सह युध्यते । / 2168 / / अथ दुर्योधनस्तत्र, पाण्डवानां सुयोधनः । हन्तुं durdhAra'dhAviSTa, भीमं भेक इवोरगम् । / 2169 / / . गदया निर्दयं भीमो, मूर्तं वैरमिव क्षणात् । पिष्ट्वा तं चूर्णसाच्चक्रे, सरथ्यरथसारथिम् । / 2170 / / हते दुर्योधने वीरे, निर्वीरा तस्य सा चमूः । हिरण्यनाभं सेनान्यं, शरण्यं शरणं श्रिता । / 2171 / / अनाधृष्टिं च शिश्राय, यदुपाण्डववाहिनी । . करेणव इवाशेषा, यूथाधिपमतङ्गजम् । / 2172 / / हिरण्यनाभः सेनानी-ra'nAdhRSTicamUpateH / माहिषेणेव केदारं, जग्राहे निखिलं बलम् । / 2173 / / अथोत्तस्थौ जयाकाङ्क्षी, जयसेनः समुद्रजः । हिरण्यनाभं निर्जेतुं, विक्कवद् युवकुञ्जरम् । / 2174 / / हिरण्यनाभस्तं स्माह, क्षीरकण्डकुमारकम् । हुडुयुद्धे त्वमायासीः, किं जम्बुक इवान्तरे ? / / 2175 / / इत्युक्त्वा तेन चूंडेव, तस्य ध्वस्तो रथध्वजः । जयसेनोऽच्छिदत् तस्य, ध्वजवर्माश्वसारथीन् । / 2176 / / क्रुद्धोऽथ जयसेनं स, जघान दशभिः शरैः । karajaira'titIkSNAgraiH, कुरङ्गमिव चित्रकः । / 2177 / / अथागच्छन् महीसेनो, जयसेनस्य सोदरः । खगखेटकभृत्पाणि-हिरण्येनाभ्यधीयत । / 2178 / / 1. ऊर्णायु 2 Ti0, लोहकीलक 10 Ti0 / / * हुड0 5-10 / / 2. छिद्रे 10 Ti0 / / * तब्यूडामिवास्तस्तद्रथ0 2.6-10 / / 0 0 6-10 / / * रिव 1.3-5 / / 3. व्याघ्रः । / For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 221 शिवात्मजेन शार्दूल:, किं कदाप्यभिभूयते । इत्युदित्वा क्षुरप्रेण, क्षिप्रं तमपि सोऽवधीत् । / 2179 / / बन्धुद्वयवधक्रुद्धो-'नाधृष्टिः सहसोत्थितः । भीमार्जुनादिभूपालै-विकरालैस्तदा युतः । / 2180 / / सार्धं हिरण्यनाभेना-नाधृष्टिः क्रोधदुर्धरः । वन्येभेनेव वन्येभः, ससंरम्भमयुध्यत । / 2181 / / परस्परमथो योद्ध-मपरेऽपि डुढौकिरे । गोत्रवैरादिव क्रुद्धाः, स्वस्वस्वामिजयेच्छवः । / 2182 / / गुरुणा मुद्गरेणाथ, पदचार्यपि कश्चन । . रथं बभञ्ज कस्यापि, भ्रष्टपर्पटलीलया । / 2183 / / शस्त्रं शस्त्रेण भिदानौ, दृष्ट्वा कावपि भूपती । कमहं वर्द्धयामीति, संशयोऽभूजयश्रियः । / 2184 / / कश्चित् पदप्रहारेण, पदातिः पृथिवीं भटः । कम्पयामास देस्यूनां, वपुश्चेतश्च कम्पयन् । / 2185 / / केनापि कस्यचिञ्चक्रे, निर्जीवं धन्व धन्विनः । निर्जीवेनापि निर्जीवं, तेनाहत्य स तं व्यधात् । / 2186 / / कश्चिञ्च लोहदण्डेन, युध्यमानो रणे बभौ । ताडयन् दण्डरत्नेन, सेनानीरिव चक्रिणः । / 2187 / / रणेऽत्र सत्यकी राजा, कृष्णपक्षस्थितोऽपि हि । शुक्लपक्षोद्गत इव, कलाप्रकर्षमाप्तवान् । / 2188 / / युध्यमानो रणे तत्र, से भूरिश्रवसं नृपम् । उक्षवद योक्त्रबन्धेन, निजग्राह गलग्रहात्. / / 2189 / / .. इतो हिरण्यनाभश्चा-नाधृष्टिश्च परस्परम् । मूर्तिमताविव क्रोध-मानौ विदधतुर्युधम् । / 2190 / / 1. शृगालेन । / 2. पापड इति भाषा0 / / 3. रिपूणाम् 10 Ti0 / / 4. कवचम् 3 Ti0 / / 5. सत्यकिः । / 6. जोतरु इति भाषा0 / / For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ 222 श्रीतिलकाचार्यविरचितटीकायुतम् अथ द्वावपि तौ वीरौ, खड्गखेटकपाणिको । रथादुत्तीर्य दोर्वीर्य-तिरस्कृतसुरासुरौ । / 2191 / / खेलूरिकायामिव तौ, खुरली तत्र चक्रतुः । देवदानवमानां, जनयन्तौ कुतूहलम् । / 2192 / / युग्मम् अनाधृष्टिरथाकृष्टे-नासिना खड्गवेदवित् । तनूं हिरण्यनाभस्य, रम्भाच्छेदं तदाच्छिदत् । / 2193 / / अत्रान्तरे जरासन्ध-सेना सेनापतौ मृते । तत्स्पर्शात् पश्चिमाम्भोधौ, सूर्यः स्नातुमिवागमत् । / 2194 / / तदानीं च जरासन्ध-सेना सा मृतभर्तृका । सन्ध्यरागं तटेऽम्भोधे-र्घट्टांशुकमिवामुचत् । / 2195 / / युग्मम् अथ तौ द्वावपि व्यूहौ, स्थानं निजनिजं गतौ । vijJAyA~divasamiva, समरारम्भमौज्झताम् । / 2196 / / . व्यूहयोरुभयो वीर-समूहः समरोत्सुकः । त्रियामामपि कष्टेन, शतयामामिवानयत् । / 2197 / / सौवर्णमर्णवात् कुम्भ-मिवादायार्कमाआदिक् । प्रगेऽभ्येत्यमृतं युध्य-मानान् पाययितुं भटान् । / 2198 / / __ अथोत्थिताः प्रगे सर्वेप्युभयोरपि सैन्ययोः । पर्जन्या इव गर्जन्तः, सुभटाः स्वजयाशया । / 2199 / / शिशुपालं जरासन्धः, कृत्वा सेनापतिं नवम् । . क्रोधान्थैलः करालाक्षः, प्रचचाल द्विषं प्रति । / 2200 / / ' चक्रव्यूहं दृढीकृत्य, सर्वोघेणापि चक्रभृत् । युगपत् पञ्चशब्देषु, वाद्यमानेषु वादकैः । / 2201 / / 1. शस्त्रशिक्षाभूमौ । / 2. खुरली तु श्रमो योग्याभ्यासस्तद्भः खलूरिका (अभि0 788) 2 Ti0, शराभ्यासम् 10 Ti0 / / 3. कदली0 / / 4. यथा मृतभर्तृका घट्टवत्रं त्यजति तथा स्वामिनि सूर्य गते सति सन्ध्या समुद्रतटे घट्टप्रभारूपं रक्तत्वं, मृतसेनानीका जरासन्धसेना च समुद्रतटे सन्ध्यारागसदृशं चेष्टारूपवस्त्रमत्यजत् । / 5. विधवा सती 2.6-10 / / 6. पक्षे चेष्टा प्रभा 10 Ti0 / / * 0य 2 / / 7. पूर्वदिशा 10 Ti0 / / . 0दन्धः 6 10 / / For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् रणदीक्षामुरीकृत्य, कृतदूर्वादिमङ्गलः । अधिरूढः करिस्कन्धं, विधृतातपवारणः । / 2202 / / स्तूयमानबलश्चाटु-वचनैश्चाटुकारकैः । यमदूतनिभेनाहं-कारेणोत्साहितो भृशम् । / 2203 / / कथ्यमानं विपक्षस्य, सामर्थ्यं हितचिन्तकैः । अशृण्वन्निव सञ्जात-धातुक्षोभतया तदा । / 2204 / / स्वयं कृषीवलेनेव, कृतान्तेन निमन्त्रितः । शस्त्रप्रहारपृथुकं, समास्वादयितुं किल । / 2205 / / निःशेषपुत्रपौत्रादि-सन्तानेन समन्वितः । मन्त्रिभिर्वार्यमाणोऽपि, रणक्षेत्रमुपागमत् । / 2106 / / षड्भिकुलकम् ततः कृष्णोऽपि सङ्ग्राम-तृष्णः सङ्ग्रामदीक्षितः । समग्रयदुभिर्युक्तः, सुरैरिव सुरेश्वरः । / 2207 / / वर्षन् योधशरासारै-र्गर्जंश्च गजगर्जितैः । शत्रुप्रतापैविध्यापनायाम्बुद इवाचलत् । / 2208 / / चलिताः पश्चिमाम्भोधे- वडवाः सूर्यतेजसः । शोषायारियशोवाद्धे वडवस्येव सोदराः । / 2209 / / बलदेवगृहश्रीका, लसत्कलशकेतवः । अटाट्यन्ते स्म साटोपा, रेथकट्याश्च कोटिशः । / 2210 / / पदातयः पुनः कीर्ति-वल्लीबीजनिभाः प्रभोः । असङ्ख्यताश्चरन्ति स्म, तारा इव विहायसि । / 2211 / / ताक्षैः क्षोणी, क्षुद्यमाना तदानीं; व्योम्नि स्थानं, विक्षितुं स्वस्य वस्तुम् । धूलीमूर्ध्वं प्रेषयामास खेदा-न्न क्षुद्येऽहं येन केनापि तत्र । / 2212 / / शालिनी पुरःसरैस्तत्र तुरङ्गसैन्यैः, खुराभिघातैर्व्यथितां धरित्रीम् । अनुव्रजन्तः करिणः कटोत्थइ-राश्वासयन्ते मदवारिसेकैः । / 2213 / / उपजातिः . 1. मन्त्रिभिः 9 Ti0 / / 2. जरासन्ध इति शेष0 / / र्गर्जनुर्गजव्रजः 2.6 10 / / 0पम् 1, 0पं विध्यातुं मूर्तोऽम्बु0 2.6-10 / / 3. वाडवाग्निसदृशाः । / 4. अश्वसमूहस्य सहोदरसदृशा वेगवन्तः । / 5. रथसमूहाः 100 / / 6. अवैः 9 0 / / 7. कपोलोत्थैः 9 Ti0, गण्डोत्यैः 10 Ti0 / / 223 For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ 224 श्रीतिलकाचार्यविरचितटीकायुतम् वृतः कुमारकोटीभि-रनाधृष्टिपुरःसरः । बन्धुना बलदेवेन, द्विमूर्तिरिव केशवः । / 2214 / / . कुशीलवानिवारातीं-स्तत्र नर्तयितुं तदा । दैत्यारिः सपरीवारो, रणरङ्गमुपागतः । / 2215 / / युग्मम् द्वयोरप्यथ सेनान्योः, शस्त्राशस्त्रिरणोऽभवत् । दन्तादन्तियुगस्यान्ते, दिग्दन्तावलयोरिव । / 2216 / / . . तत्राश्वीयखुरोत्खात-रेणुनाछादिते रवौ । अयं निजः परो वेति, विज्ञातः स्वामिनामतः । / 2217 / / अश्ववारः सहाश्वेन, मेदिन्या~ च महौजसा । ' विद्धः कुन्तेन केनापि, मृतोऽप्यस्थात् तथैव सः । / 2218 / / शत्रुभिर्नमितः स्वोऽपि, विज्ञाय परवत् तदा । आत्मनः सम्मुख इति, स्वः स्वेनैव न्यहन्यत । / 2219 / / तरङ्गा इव रङ्गन्त-स्तुरङ्गाः केऽपि रेजिरे । ..... सङ्ग्रामसागरस्यान्त-मिथो निहतसादिनः । / 2220 / / अत्रान्तरे जरासन्ध-युवराट् यवनाभिधः । वसुदेवाङ्गजान् योद्ध-मक्रूरादीन् क्रुधाहत । / 2221 / / रामानुजोऽन्तरालेऽथ, सारणो रणकर्मठः । तं रुरोध महायोध-मैवग्रह इवाम्बुदम् । / 2222 / / क्षरन् मदप्रवाहेण, गिरितुङ्गेन हस्तिना । यवनो भञ्जयामास, सारणस्य रणे रथम् । / 2223 / / गजे परिणते तस्मिन्, यवनस्य शिरोऽसिना । लुलाव लावकस्येव, सारणो व्याधवजवात् । / 2224 / / यवनं हतमालोक्य, कृष्णसैन्यं जहर्ष तत् । प्राप्तदैन्यं रिपोः सैन्यं, निजहस्तान् जघर्ष च । / 2225 / / 1. नटान् । / 2. विष्णुः 9.10 Ti0 / / * मत् 6-10 / / न्यां 6-10 / / 0 0यत् 6-10 / / - गजारूढ0 9 / / 3. वृष्टिरोधः 9 Ti0, वृष्टिजलप्रतिबन्धः 10 Ti0 / / 4. पक्षिणः 10 Ti0 / / 5. धृष्यति sma । / 2 vA 1.5 / / For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 225 श्रुत्वात्मजवधं क्रुद्धो, जरासन्धो निजनिवान् । रेणक्रतुमुखे राम-सुतान् दश पशूनिव । / 2226 / / रामात्मजान हतान् वीक्ष्य, पलायतः हरेश्चमूः । निघ्ननिवोन्दुरानोतु-र्जरासन्धोऽन्वियाय ताम् । / 2227 / / शिशुपालस्तदंग्रेगाः, सहासं कृष्णमभ्यधात् । न हीदं गोकुलं कृष्ण!, क्षत्रियाणामयं रणः । / 2228 / / कृष्णस्तमाह याहि त्वं, पश्चादपि पलायसे । रौक्मिणेऽपि रणे दृष्टा, तव यादृश्यवस्थितिः । / 2229 / / नाराचेनेव लोहेन, विद्धः कृष्णगिरा तया । कृष्णं प्रत्यथ सोऽमुञ्चत्, बाणान् प्राणापहारिणः । / 2230 / / हरिस्तस्य कृपाणं च, किरीटं च शिरस्तथा । पातयामास वृक्षाग्रात्, समग्रं तत्फलादिवत् । / 2231 / / अचूरयज्जरासन्ध-सुताष्टाविंशतिं तदा । मुशली मुशलेनाशु, स्वपुत्रवधवैरतः । / 2232 / / जरासन्धेन चापत्य-विपत्तिकुपितात्मना । गदया प्रहतो रक्तं, वमन् रामोऽपतद् भुवि । / 2233 / / . प्रेक्ष्य भ्रातूंपराभूति-मुद्भवक्रोधदुर्द्धरः । अहन् विष्णुर्जरासन्ध-सुतानेकोनसप्ततिम् । / 2234 / / अथातिक्रोधरक्ताक्षो, रक्ताक्ष इव वार्भगः । अनात्मज्ञो जरासन्धः, श्रीपतिं प्रत्यढौकत । / 2235 / / इहान्तरे जरासन्धे, शरवर्षं वितन्वति । तदा हतो हरिरिति, वार्ता सर्वत्रगाभवत् । / 2236 / / अत्याकुलं यदुकुलं, श्रीमान्नेमिर्विलोक्य तत् । समस्तनिजसैन्यान्तः, प्रभुः सञ्चारयन् रथम् । / 2237 / / 1. युद्धसङ्कल्पमुखे 10 Ti0 / / 2. बिडालो मूषकान् इव । / * 0वोद्भुतां भानु0 6-10 / / 3. जरासन्धाग्रगामी । परिणे 6-9 / / 4. अस्त्रेण 10 Ti0 / / 0 0थ 5 / / prA0 1 / / 0तुः 6-10 / / 5. महिषः । / 1. आरण्यकः 3 tti0॥ . For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ N 226 श्रीतिलकाचार्यविरचितटीकायुतम् हतो विष्णुरनेनेति, शङ्कां चित्तेऽप्यमूमहो । माकार्षीत् कोऽपि येनैषा, शाश्वती जगति स्थितिः । / 2238 / / नियन्ते विष्णुहस्तेन, सर्वेऽपि प्रतिविष्णवः । यदूनाश्वासयामास, भगवान् कथयन्निति । / 2239 / / त्रिभिर्विशेषकम् यदून् पुनरभाषिष्ट, मातलिः शक्रसारथिः । एकोऽपि भगवान्नेमि-र्जगद्रक्षाक्षयक्षमः । / 2240 / / . . तन्मा भैषुर्भवन्तोऽत्र, स्वैरं सन्त्वकुतोभयाः । किं सिंहरक्षिते कक्षे, गजेभ्यो जायते भयम् ? / / 2241 / / सिंहेभ्यः शेरभाणां किं, भयं भवति जातुचित् ? / शार्दूलानां वृकेभ्यो वा ?, भेकेभ्यो वापि भोगिनाम् । / 2242 / / अआखण्डलकोदण्ड-माकृष्य नवमेघवत् । स्वाम्यवर्षन् च्छरासारै-स्त्रासयन् सर्वतोऽप्यरीन् । / 2243 / / किरीटफैलकच्छत्र-सारिधन्वरथध्वजान् । ' फलानीवाच्छिदन् स्वामि-पत्रिणः शत्रुकानने । / 2244 / / प्रतिप्रहारमाधातुं, नालं कोऽप्यभवत् प्रभोः । किं मेरुः फेरुणा शक्यः, कदाप्याक्रमितुं क्वचित् ? / / 2245 / / अभ्यागतानां शत्रूणां, लक्षसङ्घयमहीभृताम् । यदुन्निहन्तुकामानां, पुरःस्थानां तदा प्रभुः । / 2246 / / ऐन्द्रे धनुषि सन्धाय, मोहनं सायकं व्यधात् । चतुरङ्गां चमूं तेषां, चतुरङ्गचमूमिव । / 2247 / / युग्मम् स्वाम्यवष्ठम्भमासाद्य, सद्यो यदुनृपास्तदा । सिंहनादान् विमुञ्चन्तो, नवीभूता इवोत्थिताः । / 2248 / / प्रभुप्रतापोद्योतेन, रणरेणुतमस्यपि । अन्विष्यान्विष्य कौरव्याः, शेषाः पाण्डुसुतैर्हताः । / 2249 / / * 0क्रम0 6-9 / / 1. वने 9 Ti0, शुष्कवने लतायां वा 10 Ti0 / / 2. अष्टापदानाम् । / 3. व्याघ्राणाम् 10 Ti0 / / 4. शृगालेभ्यः । / 5. शक्रधनुः । / 6. ढाल इति भाषा0 / / 7. पाशक 10 Ti0 / / 8. बाणा: / / 9. शृगालेन । / 10. सम्मुखागतानाम् 9 Ti0 / / . रस्थ 2.4.6. / / - भोः 2 / / 11. बाणम् समधादिषुम् 2 Ti0 / / 12. रक्त-हरित-पीत-श्यामलरूपाणि चत्वारि क्रीडासाधनानि 10 Ti0 / / * 0Ne 2 // For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 227 बलोऽपि प्रबलीभूय, तदानीं लोङ्गलायुधः । ईतिप्रायान् रणक्षेत्रे, जघान रिपुसैनिकान् । / 2250 / / तत्कालहतपुत्रौघ-प्रदिप्तक्रोधपावकः । ज्वालोपमानगीः कृष्ण-मूचे चक्री दहन्निव । / 2251 / / अरे! ते गोपकः कोपः, कुतो वा वीरमानिता ? / यदेवं सम्मुखो मे भूः, सिंहस्येव कुरङ्गकः । / 2252 / / कंसः प्रध्वंसितस्ताव-च्छलेन न बलेन तु । केश्याद्याः पशवो यत्तु, हताः किं तत्र पौरुषम् ? / / 2253 / / कालतश्चकितानां तु, त्वरया नश्यतां सताम् । पृथिव्यन्तमुपेतानां, जीवितं जठरेऽविशत् । / 2254 / / काल: स्वपौरुषेणैब, मृत्युकोटिमुपागमत् । हन्तुमेवाधुना मे त्वं, devenAsyupaDhauki~taH / / 2255 / / ब्रूहि कुक्षौ व कंसोऽस्ति ?, तां विदार्याकृषामि तम् । प्रतिज्ञां पूरयाम्यद्य, तां जीवयशसश्चिरात् । / 2256 / / स्मित्वोवाच हरिस्तं ते, सत्या गीगोपे इत्यसौ । यास्याम्यहमिदानीं गों, त्वामपास्य जरद्गवम् । / 2257 / / कुक्षौ वामेऽस्ति मे कंस-स्त्वं विशैतर्हि दक्षिणे । पूरितोभयकुक्षिः सन्, तृप्तः स्वैरं यथास्म्यहम् । / 2258 / / पूरिष्यते प्रतिज्ञां स्वां, तव जीवयशाः सुता । स्वमातृभिः समं वह्नि-प्रवेशेन सपद्यपि । / 2259 / / - अथातिक्रोधबन्धेन; जरासन्धेन केशवः । परीतः परितो बाणैः, पञ्जरक्षिप्तपक्षिवत् । / 2260 / / निःससार महासार-स्तच्छित्त्वा बाणपञ्जरम् । कृष्णः कृष्णं मुखं चक्रे, तदानीमर्धचक्रिणः । / 2261 / / 1. हलायुधः । / 2. अतिवृष्ट्यादिसप्तेतिप्रायान् 10 Ti0 / / * हृदये 6-10 / / 3. श्रेष्ठताम् । / - इतः सार्ध: लोकः 6 प्रतौ नास्ति । / 4. पृथ्वीपाल इत्यर्थो व्यङ्ग्यः । / 5. पृथ्वीम् । / 0 0शेत् 2,0 शो 5, 0शे 10 / / 6. देहेन 10 Ti0 / / 7. परिगतः । / SNa0 5-10 / / For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ 228 . श्रीतिलकाचार्यविरचितटीकायुतम् पूर्वापराविवाम्भोधी, कल्पान्तक्षुभितावुभौ । अयुध्येतां महाप्राणी, वीचीभिरिव हेतिभिः । / 2262 / / मानवीयैः प्रहरणइ-विष्णुं विज्ञाय दुर्जयम् । अर्धचक्रीषुमाग्नेयं, दिव्यं धनुषि सन्दधे । / 2263 / / ततः प्रज्वलतो वढे-धूमो ध्यामलयन्नभः । रणेक्षकोऽनिमेषाक्ष-स्त्रीणां दृक्षु व्यथां व्यधात् । / 2264 / / . . सैन्यं च दैन्यमानीय-मानमालोक्य वह्निना । दानवारिर्महावारि-वाहास्त्रममुचत् तदा । / 2265 / / स्वसैन्यकृतसन्तापं, शमयामासुराशु तम् । हव्यवाहं वारिवाहाः, प्रतापमिव चक्रिणः । / 2266 / / धृताखण्डलकोदण्डाः, ववृषुर्जलदास्तदा । धारा नारचधोरण्या, द्विषां बलमकीलयन् । / 2267 / / वारिवाहभवैर्वोरि-वाहैः स्वमखिलं बलम् । वह्यमानं तदालोक्य, वातास्त्रं मागधोऽमुचत् । / 2268 / / मेघडम्बरवद् विष्णो-मैघडम्बरमम्बरात् । / हत्वा स स्वप्रतापार्क-तेजसातापयद् द्विषः । / 2269 / / वातेन व्यध्यमानेषु, सेनाङ्गेषु हरिभिषक् । वाताशनास्त्रं भैषज्यं, प्रयुज्य तमपाहरत् । / 2270 / / वाताशनाः पीतवाताः, नागपाशैद्विषां बलम् । बबन्धुः कान्तिभिः स्वाभिः, प्रतापार्क च तेऽप्यधुः । / 2271 / / नागपाशैः कालपाशै-रिव बद्धां निजां चमूम् । तन्मोचनाय मुमुचे, चक्री गारुडमायुधम् । / 2272 / / स्वर्णकायैर्महाकायै-ओण्म व्याप्तं तदाखिलम् । सर्वतो बद्धसौवर्ण-पट्टोल्लोचमिवाद्युतत् । / 2273 / / 1. अझैः 10 Ti0 / / 2. तदा [ इति शेषः] 9 tti0॥ 3. देवस्रीणाम् 9 Ti0 / / 4. कृष्णः । / . प्रवर्षन्तस्तदाम्बुदाः 6-10 / / 5. जलसमूहै: 9 Ti0 / / 6. मेघास्त्रम् । / 7. पीडितानाम् 3 Ti0 / / 8. आच्छादितवन्तः । / 9. गरुडैः । / 10. चन्दरवो इति भाषा0 / / For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् सेनायाः प्रेक्ष्य तोन्नाग-पाशास्त्रटिति चुच्छुटुः । सर्वज्ञवचनात् कर्म-बन्धा इव शुभात्मनाम् । / 2274 / / अच्युतोऽथ मुमोचास्त्रं, तामसं तेन तत्क्षणात् । अन्धकूप इव क्षिप्तं, शत्रुसैन्यं तदाभवत् । / 2275 / / अपश्यंस्तज्जनस्तत्र, तमस्यन्ध इवाभवत् । तदात्मात्मोपरिर्जाता, शत्रुसैन्येऽखिलेऽपि हि । / 2276 / / अजानाने परं स्वं वा, तिमिरध्वस्तचक्षुषि । मिथः स्वैरेव युध्यन्ते, स्मान्धमुग्धिकया भटाः । / 2277 / / असमञ्जसमालोक्य, स्वबले मगधाधिपः । मुमोच भानवीयात्रं, भानुभिर्भरितं नभः । / 2278 / / रूपैरिव प्रतापस्य, तपद्भिस्तैर्निजे बले । तमस्तोमःशमं नीत-स्तापश्चक्रेद्विषद्वले । / 2279 / / तापाक्रन्तं बलं विष्णो-(ष्टक्षिप्तमिवाखिलम् । रतिं न लभते क्वापि, जातमत्यन्तमाकुलम् । / 2280 / / राहवीयायुधं युद्धे, सन्दधे धेरणीधरः । चेलुर्विधुन्तुदा व्योम-न्यरातीनामरुन्तुदाः । / 2281 / / स्वर्भाणुभ्योऽथ भीतैस्तै-नश्यद्भिश्चित्रभानुभिः । कातरैरिव नो तत्र, क्षणमात्रमपि स्थितम् । / 2282 / / अनाप्तभानवस्तत्र, क्षुधिता इव राहवः । अमित्रवक्रचन्द्राणां, ग्रसनाय डुढौकिरे । / 2283 / / जरासन्धोऽथ चक्रेण, राहुचक्रमताडयत् । __ अथ तञ्चक्रमादाय, चक्री केशवमब्रवीत् । / 2284 / / अनाण्यत्रैर्निराचक्रे, भवान् भूयस्तराण्यपि । इदं च चक्रमागच्छ-दमोघं वज्रिवज्रवत् । / 2285 / / कथं करिष्यसि ? ब्रूहि, कृष्णोऽवक् मुञ्च सत्वरम् । अनेनाऽहं करिष्ये यत्, तद् द्रक्ष्यत्यचिराद् भवान् । / 2286 / / 1. गरुडान् । / * 00 1 / / 2. विष्णुः 10 Ti0 / / 3. मर्मणि दुःखकारकाः । / 4. सूर्यः 10 Ti0 / / For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ 230. श्रीतिलकाचार्यविरचितटीकायुतम् कृष्णं प्रति जरासन्धः, क्रोधान्धो जयतृष्णया । अलातमिव तच्चक्रं, भ्रमयित्वामुचत् करात् । / 2287 / / चक्रे तस्मिंश्वलत्युच्चै-युगान्तार्कनिभप्रभे । यदवो dadhyura'dhyAtma, हरेर्भाव्यमतः किमु ? / / 2288 / / विष्णुर्दध्यौ सहस्रारं, चक्रमेतत् समेति मे । शौण्डीर्यकमलाक्रीडा-सहस्रदलपद्मवत् । / 2289 / / . . . यदवस्तदपाकर्तुं, संहर्तुं भर्तुरापदम् । हेतीश्चक्रं प्रति स्वाः स्वा, मुञ्चति स्म स्मयोद्धता । / 2290 / / परमस्खलितं शस्त्रैः, क्षुब्धोऽम्भोधिरिवाद्रिभिः । आगतं सहसा चक्रं, राज्यश्रीकुण्डलोपमम् । / 2291 / / . तुम्बकेनेव तुम्बेन, तेनास्पर्शि हरेरुरः । / उपादत्ते स्म तत्काल-मेव चक्रं करेण तत् । / 2292 / / दध्यौ च स्वप्रतापोऽय-मनेनास्तं गमिष्यता । ' ममार्ण्यतानलस्येव, सायं तेजोऽशुना निजम् । / 2293 / / यावद्वैरिशिरच्छेदं, जरासन्धो दिदृक्षते । . तावद्विष्णोः करे चक्रं, दृष्ट्वा मुंष्ट इवाऽभवत् । / 2294 / / उत्पन्नो नवमो वासु-देवोऽयमिति शंसिनः । व्यधुर्विष्णोः सुगन्धाम्बु-पुष्यवृष्टिं सुरासुराः । / 2295 / / कृष्णश्चक्रकरोऽवादीत्, जरासन्धं कृपापरः । जराजर्जर! हन्तुं त्वां, विचिकित्सति मे मनः । / 2296 / / मौलीकृत्य निजे मौलौ, ममाज्ञां मगधाधिप! / मुक्तमानः प्रसादान्मे, मानय श्रियमात्मनः । / 2297 / / ऊचेऽर्द्धचक्री चक्रं मे-'भूज्जगज्जयलग्नकम् । तत्त्वमद्य किमासाद्या दृष्टकल्याण! माद्यसि ? / / 2298 / / 1. जयाभिलाषेण 9 Ti0 / / 2. अङ्गारकः । / 3. मनसि । / * सौडी 01-4.7 / / 4. गर्वोन्मत्ताः 9 Ti0 / / 5. अर्दनेन [पीडाकारकेण] 10 Ti0 / / 6. सूर्येण 10 Ti0 / / 7. चौरित इव-लुण्टित इति यावत् । / For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 231 तञ्चक्रं मुञ्च मुञ्च त्वं, मदीयं सर्वदाप्यदः । अधुनैवानुषक्तस्य, न तवोक्तं करिष्यति । / 2299 / / ततः कृष्णेन तन् मुक्तं, ज्वालाजालजटालितम् । चक्रं क्रेकचवन्निन्ये, जरासन्धं कबन्धताम् । / 2300 / / तदात्मा नरकं तुर्य, कर्मसंवर्मितो ययौ । अभूत् कृष्णस्तु कृष्णोऽपि, जयोज्ज्वलमुखस्तदा । / 2301 / / अथावरुद्धान् श्रीनेमि-र्मुमुचे रिपुभूपतीन् । प्रभुं प्राणंसिषुस्तेऽपि, मुकुटीकृतपाणयः । / 2302 / / ऊचुस्त्रिलोकीजेतुस्ते, को नामास्मज्जये जयः ? / सिंहः कुञ्जरनिर्जेता, किं स्यान् मृगजये जयी ? / / 2303 / / विष्णुरेकोऽपि जिष्णु: स्यात्, प्रतिविष्णोर्महाबलः । किं तु यस्य सहायस्त्वं, बन्धुश्च स किमुच्यते ? / / 2304 / / अज्ञास्याम वयं पूर्वं, जरासन्धश्च यद्यदः । नाकरिष्यामहीदं तत्, परं नाभावि भावि यत् । / 2305 / / अत्र त्राता त्वमेवासी-रणे सर्वात्मनापि नः । हरेरप्यधुना स्वामिन् !, त्रायस्वास्मान् मृगानिव । / 2306 / / श्रीनेमिरथ तैः सार्धं, भूपैरुपययौ हरिम् । हरिः सम्मुखमभ्येत्य, परिरेभे प्रमोदभाक् । / 2307 / / हरिः श्रीनेमिवाचा तान्, सर्वानन्वग्रहीनृपान् । समुद्रविजयादेशात्, कृष्णस्तत्र जिताहवः । / 2308 / / सहदेवं जरासन्ध-सूनुं राजगृहे पुरे । जयस्तम्भमिवात्मीयं, स्थापयामास तत्पदे । / 2309 / / महानेमिं सौर्यपुरे, सामुद्रविजयि न्यधात् । हिरण्यनाभजं रुक्म-नाभं साकेतपत्तने । / 2310 / / 1. लग्नस्य । / 2. करवत इति भाषा0 / / * 0ka0 6-10 / / . 0ष्णु 1 / / 0 सिष्म 1.3-7.9.10 / / * so'pi 6-10 / / 2 0yam 2.6-9 / / For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ 232 . श्रीतिलकाचार्यविरचितटीकायुतम् अगृहृत्युग्रसेने च, राज्यं तत्तनुजजन्मनः । ददौ धराभिधानस्य, मथुराया~ नरायणः । / 2311 / / श्रीनेमिना विसृष्टोऽथ, मातलिः स्वर्गमीयिवान् । जयलक्ष्मीकृतानन्दः, कृष्णः स्वं शिबिरं ययौ । / 2312 / / परेऽपि प्राप्य कृष्णस्या-देशं देशमिवात्मनः । प्रययुः शिबिरं स्वं स्वं, भूभुजो भुजशालिनः । / 2313 / / . धूसराङ्गः पतङ्गोऽपि, रणरेणुभरैस्तदा । जगाम पश्चिमाम्भोधौ, स्नानं कर्तुमना इव । / 2314 / / समुद्रविजयस्तत्र, यदुवंशाग्रमौक्तिकम् । तस्थौ प्रतीक्षमाणः सन्, वसुदेवसमागमम् । / 2315 / / अथोदियाय बालार्कः, सुकुमारकरोत्करः । दृष्टुं यदुजयानन्द-महोत्सवमिवोत्सुकः । / 2316 / / अहर्मुखे द्वितीयेऽह्नि, समुद्रविजयान्वितम् । वर्धापकनरः कश्चिद्, वासुदेवमवीवृधत् । / 2317 / / समेष्यत्यघुना देव!, वसुदेवः पिता तव । युक्त: प्रद्युम्नशाम्बाभ्यां, निर्जिताशेषखेचरः । / 2318 / / इति वर्धापकेनोक्त-मात्रेऽप्यागत एव सः । अथोदितपरिवारो, यदुनेत्राम्बुजार्यमा । / 2319 / / तत्र विद्याधराः कृष्णं, स्वस्वोपायनपूर्वकम् । प्रणमति स्म साष्टाङ्गं, देवतामिव भक्तित: / / 2320 / / अथो यदुकुले तत्र, सर्वस्मिन् मिलिते सति । hariwdhAjjayasenA-दिकानामौर्ध्वदेहिकम् । / 2321 / / जरासन्धादिकानां तु, सहदेवस्तदङ्गजः । अपरेऽपि च राजन्या, यथोक्तं विदधुर्विधिम् । / 2322 / / संहारं सकुलस्यापि, पितुः पत्युश्च वीक्ष्य सा । निजां जीवयशाः सन्धां, प्रविश्याग्नावपूरयत् । / 2323 / / * अयं श्लोक: 9 प्रतौ नास्ति । / . 0यां 1.3.4.10 / / 0 nA0 8 / / 1. सूर्य: 10 Ti0 / / * 0za0 1-5 / / For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ 233 श्रीदशवैकालिकसूत्रम् वीतशोकास्ततो लोका, निवृत्ताशेषविग्रहाः । जयवादमदापूर्णा, द्विगुणीभूतविग्रहाः । / 2324 / / कूर्दन्ते स्म तदानन्दं, यदवः सजनार्दनाः । तत्रानन्दपुरं स्थाने, सिनपल्ल्यास्ततो व्यधुः । / 2325 / / अथ प्रीतो हरिः सर्वे-वृतः खेचरभूचरैः । मासैः षड्भिः विजित्यार्द्ध-भरतं मगधेष्वगात् । / 2326 / / तत्रैकयोजनायाम-विस्तारोत्सेधशालिनीम् । भरतार्द्धनिवासाभि-देवताभिरधिष्ठिताम् । / 2327 / / कृष्णः कोटिशिलां वज्र-मयीमिव दुरुद्धराम् । चतुरङ्गुलमुर्वीतो-'भ्युद्दधे वामबाहुना । / 2328 / / युग्मम् विष्णुराद्यो भुजाग्रे तां, दधौ मूर्ध्नि द्वितीयकः । कण्ठे तृतीयस्तुर्यस्तु, हदि नाभौ च पञ्चमः । / 2329 / / षष्ठः qaTayAM घडधिक-स्तूर्वोराजानु चाष्टमः । चतुरङ्गुलमन्त्योऽव-सर्पिण्यां ते पतद्वलाः । / 2330 / / युग्मम् अथ द्वारवतीपुर्यां, जगाम पुरुषोत्तमः । महत्या प्राविशद् भूत्या, पौरनेत्रकृतोत्सवः । / 2331 / / राज्ञां मुकुटबद्धानां, सहस्रैः षोडशप्रमैः । अभिषिक्तोऽर्द्धचक्रित्व-पदे देवैश्च सेवकैः । / 2332 / / पाण्डवान् कुरुषु स्वस्व-स्थानेष्वन्यान् नराधिपान् । भूचरान् खेचरांश्चाथ, कैटभारिर्विसृष्टवान् । / 2333 / / दशार्हा दशगौरव्याः, समुद्रविजयादयः । बलदेवप्रभृतयो, महावीराश्च पञ्च तु । / 2334 / / सहस्राः षोडशात्युग्रा, उग्रसेनादयो नृपाः । प्रद्युम्नाद्या कुंमाराश्च, कोट्यस्तिस्रोऽर्द्धसंयुताः । / 2335 / / lyA0 1-5 / / 1. वामहस्तमूर्छाकृत्य हस्ताग्रे । / 2. सप्तमः । / " sva0 6-10 / / 0 अयं श्लोकः 9 प्रतो नास्ति । / 3. कुरुदेशेषु 10 Ti0 / / 4. कुत्सितो मारो यस्मात् 10 Ti0 / / For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ 234 . श्रीतिलकाचार्यविरचितटीकायुतम् शाम्बादयश्च दुर्दान्ताः, सहस्राः षष्टिरेव च । वीरसेनादयो वीराः, सहस्रास्त्वेकविंशतिः । / 2336 / / महासेनादिकानां तु, महासेनसमौजसाम् । तलवर्गप्रधानानां, षट्पञ्चाशत्सहस्त्रिकाः । / 2337 / / अन्येऽप्यमात्यसार्थेश-श्रेष्ठिप्रभृतयो जनाः । सर्वेऽपीन्द्रमिवोपेन्द्र, प्रीतिमन्तः सिषेविरे । / 2338 / / . नृपा मुकुटबद्धाश्च, सर्वेऽपि वनमालिनः । रत्नाधुपायनं चक्रु-दिव्ये द्वे द्वे च कन्यके । / 2339 / / ताभ्यः पर्यणयत् कन्या-सहस्राः षोडशाच्युतः । सहस्राण्यष्ट रामोऽन्ये, कुमारा अपि चाष्ट ताः । / 2340 / / कृष्णोऽथ कुरुते राज्यं, न्यायं धर्मं च पोषयन् । शोषयंस्तद्विपक्षं च, सर्वलोकसुखाकरः । / 2341 / / यदवोऽथ महानन्द-मुदिताः पूर्णसम्पदः । / क्रीडोद्यानादिषु स्वैरं, खेलन्ति ललनासखाः । / 2342 / / यदूस्तान् क्रीडतः प्रेक्ष्य, समुद्रविजयो नृपः । जननी च शिवादेवी, प्रेम्णा श्रीनेमिचतुः । / 2343 / / द्रक्ष्यामस्ते कदा वत्स!, करग्रहमहोत्सवम् । सवधूकं च खेलन्तं, रतियुक्तमिव स्मरम् । / 2344 / / अभोगफलकर्मेति, पितरौ स्वाम्यवोचत । भविष्यत्युनुरूपा स्त्री, यदोद्वक्ष्यामि तां तदा । / 2345 / / इतो यशोमतीजीवो-'पराजितविमानतः । उग्रसेनस्य कान्ताया, धारिण्या कुक्षिमागमत् । / 2346 / / धारिणी समयेऽसूत, नाम्ना राजीमती सुताम् । रूपलावण्यसौभाग्यै-वर्धते स्म क्रमेण सा । / 2347 / / इतश्च बलदेवस्य, नप्ता निषधनन्दनः । नाम्ना सागरचन्द्रोऽभूद्, रूपसौभाग्यभाग्यभूः । / 2348 / / 9. कार्तिकेय0 / / * स्रान् 6-10 / / . 0मब्रवीत् 2.6-9 / / 0 तात 2.6-10 / / For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 235 तत्रैव धनसेनस्य, नृपतेः कमलोपमा । दुहिता कमलामेला, शतपत्रकृतस्थितिः । / 2349 / / सोग्रसेननृपापत्य-नभःसेनस्य कल्पिता । नारदस्तद्गृहायातो, निःसम्मानो ययौ क्रुधा । / 2350 / / सागरेण पुनर्गह-मागतो नारदः स्वयम् । सम्मान्यासनमासीनः, पृष्टश्चित्रं किमीक्षितम् ? / / 2351 / / सोऽवदत् कमलामेला, दृष्टात्रैवातिचित्रकृत् । दत्ता कस्यापि ? सोऽपृच्छत्, तद्योगः स्यात् कथं च मे ? / / 2352 / / ऋषि वेद्यीत्युक्त्वागात्, सागरस्तु पुनः पुनः । आसने शयनेऽपश्य-ल्लिखंस्तामेव चैं स्थितः । / 2353 / / अथागात् कमलामेला-प्रासादे नारदो मुनिः । पृष्टस्तस्यापि सम्मान्या-श्चर्यं किञ्चिददृश्यत ? / / 2354 / / ऊचे दृष्टमिहाश्चर्य-द्वयमत्यन्तमद्भुतम् । रूपं सागरचन्द्रेऽस्ति, नभःसेने कुरूपता । / 2355 / / सागरे मूर्छिता साथ, नभःसेने व्यरज्यत । ऋषिराश्वास्य तामाख्यत्, सागरस्यापि तन्मनः । / 2356 / / इष्टः सर्वकुमाराणां, स्वजनानां च सागरः । / ततस्तदुःखतस्तत्र, वाहेऽम्भांसीव तेऽमिलन् । / 2357 / / शाम्बश्च सागरं वीक्ष्य, प्रलपन्तं ग्रहात्तवत् । स्थित्वास्य क्रीडया पश्चात्, पाणिभ्यां पिदधे दृशौ । / 2358 / / सागरः स्माह कमला-मेले ! ज्ञातासि मुच्यताम् । शाम्बोऽवक् कमलामेला, नाहं तन्मेलकः पुनः । / 2359 / / अथोचे सागरस्तं स्वां, प्रतिज्ञां तात! पूरय । दध्यौ शाम्बः स्ववाचैव, मयेदं किमुरीकृतम् ? / / 2360 / / प्रद्युम्नविद्यया तेऽथ, भूत्वा खेचररूपिणः । गत्वोद्याने च शाम्बाद्या, विवाहाह्नि सुरङ्गया । / 2361 / / * cA0 2.5-9; वा 10 / / 7 वष्टं महा0 6-10 / / 0 0ला 1.10 / / 1. कमलां मेलयतीति । / तां च 8 / / za0 1-3.5.7.10 / / 2. सुरङ्गामार्गेण 9 Ti0 / / For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ 236 . श्रीतिलकाचार्यविरचितटीकायुतम् आनीय कमलामेलां सागरं पर्यणाययन् । सिद्धसाध्यास्ततः सर्वे, खेलन्तः सन्ति तत्र ते । / 2362 / / नभःसेनो विवोढुं तां, तद्गृहद्वारि जग्मिवान् । तदा कन्यामदृष्ट्वा तां, विलक्षस्तज्जनोऽभवत् । / 2363 / / सर्वतस्तेऽथ पश्यन्तो, दृष्ट्वा तां खेचरान्तिके । ततो गत्वा हरेः पार्श्वे, तद्रावां ते प्रचक्रिरे । / 2364 / / ... खेचरान्यायमाकर्ण्य, सर्वोघेणाययौ हरिः । युद्धेन विस्मयं नीत्वा, विष्णुं शओण्म्बः स्वरूपभाक् । / 2365 / / पतित्वा पादयोः सर्वं, वृत्तमाख्यद्यथातथम् । ददौ तां सागरस्यैव, हरिरन्यानबोधयत् । / 2366 / / युग्मम् हर्तुं नालं भविष्णुस्तां, नभःसेनस्तदाद्यपि । . नित्यं सागरचन्द्रस्य, क्षुद्रश्छिद्राण्यवेक्षते । / 2367 / / इतोऽस्ति रौक्मिणेयस्य, वैदर्भी नाम वल्लभा । ' अनिरुद्धाभिघानोऽस्या, नन्दनः प्राप्तयौवनः । / 2368 / / पुरे शुभनिवासाख्ये, वैताढ्यगिरिशेखरे । महाप्राणस्तदा बाणः, समभूत् खेचरेश्वरः । / 2369 / / . उषेति तस्य कन्यास्ति, निःसामान्या स्वरूपतः । विद्यामाराधयद् गौरी-माप्तुं वरमीप्सितम् । / 2370 / / सो व्याचष्टे स्म तो तुष्टा, तव प्रद्युम्नसूर्वरः । अनिरुद्धाभिघो भावी, रूपश्रीजितामरः । / 2371 / / बाणेनाराधितो गौरी-विद्यायाः प्राणवल्लभः । शङ्करः प्रददावस्य, रणक्षोणावजय्यताम् । / 2372 / / गौरी तें जल्पति स्मैवं, मा स्मैवं दा वरं वर । एवं ह्युषायामदत्तो, वरोऽसौ विघटिष्यते । / 2373 / / * पर्या0 1-3 / / OM za0 1-5 / / 0 0vA0 5-10 / / 1. गौरीविद्या । / 2. उषां । / - तर्पि0 5 / / 3. शङ्करम् । / माऽस्मै एवं va0 6.8.9. / / For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 237 बभाण शङ्करो बाणं, विना स्त्रीकार्यमन्यतः । त्वमजय्यो रणे भावी, श्रुत्वेत्याह स्म सोऽस्त्विति । / 2374 / / अनन्यसमरूपत्वा-दुषा स्ववपुषाद्भुता । मनांसि हरते यूना-मास्तां दृष्टा श्रुतापि हि । / 2375 / / श्रुतानुरागरक्तानां, भूयसामपि भूभृताम् । विशिष्टा अनुशिष्टास्तां, बाणमायान्ति याचितुम् । / 2376 / / अरोचकी पुनर्बाणो, न दत्ते यस्य कस्यचित् । तस्या सर्वगुणयोग्यं, वरं वीक्षयते चरैः । / 2377 / / कस्याप्युषा मुखाम्भोजा-दाकर्ण्य गुणमालिकाम् । अनिरुद्धस्य दोषौधै-रनिरुद्धस्य सर्वथा । / 2378 / / . गुणमालां च तां तस्य, हृदि विन्यस्य निर्मलाम् । अचिन्तयत् परो नास्माद्, गुणवान् पुरुषः क्षितौ । / 2379 / / युग्मम् ततः साद्भुतरूपाद्यै-निर्मलैरपि तद्गुणैः । celavaJcaulamA~JjiSThA-रङ्गेणातीव रङ्गिता । / 2380 / / अविज्ञाप्यैव कस्यापि, चित्रलेखां निजां सखीम् । प्रेष्यानिरुद्धमानाय्य, तमपश्यद् यथाश्रुतम् । / 2381 / / अनिरुद्धोऽप्युषां वीक्ष्य, निरुद्धस्तद्वपुर्गुणैः । / गान्धर्वेण विवाहेन, पर्यणैषीत् तदैव ताम् । / 2382 / / उषामादाय सोऽचालीद्, रुक्मिणीमिव केशवः । अवोचञ्चानिरुद्धोऽहं, हृत्वोषामेष योमि भोः ! / / 2383 / / ततः क्रुद्धस्य बाणस्य, प्रसृतैस्त्वरितैर्बलैः । अनिरुद्धो निरुद्धोऽसौ, कुक्कुरैरिव शूकरः । / 2384 / / पाठसिद्धां महाविद्या-मुषा पत्युर्ददौ तदा । सुचिरं तद्बलाद् बाण-मनिरुद्धोऽप्ययोधयत् । / 2385 / / बद्धोऽथ नागपाशैः स, पाशकैरिव शारयः । प्रज्ञप्तिविद्यया चैतद्, विष्णुरज्ञाप्यत द्रुतम् । / 2386 / / 1. बाणः । / 2. विनिर्मुक्तस्य । / * co0 2.6.8 / / . 0ma0 2 / / 3. गच्छामि 9 Ti0 / / 4. पक्षिविशेषः 10 Ti0 / / For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ 238 . श्रीतिलकाचार्यविरचितटीकायुतम् विष्णुरप्यागमत् तत्र, शीरिप्रद्युम्नशाम्बयुक् । छिन्ना इव त्रुटन् पाशा-स्ते तायध्वजवीक्षणात् । / 2387 / / बाणोऽप्यखर्वगर्वाढ्यः, स्वस्थाम्ना शाङ्कराद् वरात् । न किञ्चिद् गणयामास, मदिरापानमत्तवत् । / 2388 / / आक्षिप्य कृष्णमप्यूचे, वेत्सि त्वं मद्बलं न किम् ? / भावी यमपुरीपौरः, सहसैवं यदागतः । / 2389 / / .. त्वत्तो युष्मत्कुले कन्या-हरणं सिद्धमस्ति यत् । प्रायश्चित्तं मया तस्य, गुरुवद् दास्यतेऽधुना । / 2390 / / कृष्णोऽप्युवाच मूर्खस्त्व-मकिञ्चिज्ज्ञो मुमूर्षसि । परस्त्रैणहतावेव, दोषः कन्याहृतौ न तु । / 2391 / / इत्युक्तोऽपि कुधीर्बाणः, प्राणप्रयाणकाम्यया । गुञ्जापुञ्जार्द्धशोणाक्षः, शरांश्चिक्षेप विष्णवे । / 2392 / / चक्रे त्रिविक्रमोऽप्यस्य, विशिखान् विशिखान् शरैः । / सबाणैः सह बाणोऽभूद्, विलक्षस्तत्र स क्षणे । / 2393 / / कृष्णः कृत्वासिपत्रेण, कूष्माण्डमिव खण्डशः । भुञ्जानस्य कृतान्तस्य, प्राहिणोत् व्यञ्जनाय तम् । / 2394 / / अनिरुद्धमुषायुक्तं, विष्णुरादाय जित्वरः । सशीरिशाम्बप्रद्युम्नः, पुरीं द्वारवतीं ययौ । / 2395 / / इतः स्वबन्धुभिःसार्धं, बालकेलिकुतुहली । रममाणः प्रभुर्नेमिः, कृष्णायुधगृहं गतः । / 2396 / / चक्र-शार्ङ्ग-गदा-खड्गा-द्यायुधानि विलोकयन् । विष्णोर्यशःकोशमिव, पाञ्चजन्यमुर्दक्षत । / 2397 / / प्रभुः शङ्ख तमादित्सु-औमिकेनैव मौच्यत । विना कृष्णममुं शङ्ख-मादातुं कोऽपि न प्रभुः । / 2398 / / 1. शङ्करसम्बधिनः 10 Ti0 / / * हि 9 / / 2. विगता शिखा येषां 10 Ti0 / / - इतः सार्द्धः श्लोक: 4 प्रतौ नास्ति । / 3. मा इत्यभाणीद् यामिक: 9 Ti0 / / For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ 39 श्रीदशवकालिकसूत्रम् श्रीनेमिर्लीलयादाय, पूरयामास तं तथा । विष्णोरपि यथा जज्ञे, ब्रह्मांडस्फोटविभ्रमः । / 2399 / / AH! किं कल्पान्तवात-प्रहतगिरिगलद्-ग्रावसङ्घट्टघोषः, किं वाद्रीन्द्रद्रुताति-भ्रममथनचलत्-स्फारवाद्धिप्रणादः । अन्योन्यक्रुध्यदाशा-गजघटितमहा-घातदन्तध्वनिर्वा, भूभाराद् वा द्विधायत्-केमठतनुतटी-कर्परस्फोटनादः । / 2400 / / स्रग्घरा एवं चिन्ताप्रपन्नस्य, विष्णोरायुधशालिकः । नत्वाचख्यौ प्रभोर्नेमः, शङ्खवादनमूर्ध्वनिः । / 2401 / / श्रीनेमिं सहसायातं, पुरः प्रेक्ष्य ससम्भ्रमः । अन्तर्भातो बहिः प्रीतः, प्राह प्रेमोज्ज्वलं हरिः । / 2402 / / शाङ्खपूरणनादेन, जाने त्वं बलवानसि । आवाभ्यां मल्लयुद्धेना-धुना प्रेक्षिष्यते बलम् । / 2403 / / श्रीमान्नेमिस्ततो दध्यौ, समरेऽसौ ममोरसा । कराभ्यां चरणाभ्यां चा-क्रान्तः पीडिष्यतेतमाम् । / 2404 / / तत्कृपालुः प्रभुः प्राह, विरुद्धं युद्धमावयोः । बाहो मनमात्रेण, बलं विज्ञास्यते द्वयोः । / 2405 / / ततस्तौ द्वौ गतौ वीरौ, वीरभूमिं खलूरिकाम् । केलिकौतूहलालोकि-यदुवृन्दपरिच्छदौ । / 2406 / / ततः कृष्णः स्वदोर्दण्डं, वज्रदण्डमिनिमम् । दर्शयामास दुर्दर्श, दीर्घाकृत्य पुरः प्रभोः । / 2407 / / श्रीनेमिर्नमयामास, लीलया पद्मनालवत् । दध्युस्तटस्थाः श्रीनेमे-रहो बलमहो बलम् । / 2408 / / यस्य षोडशभिभूप-सहस्रैः sabalaira'pi । बद्ध्वा शृङ्खलयाकृष्टो-'प्यसौ न चलितो भुजः । / 2409 / / सोऽपि कृष्णभुजोऽनेन, प्रभुणा नमितः कथम् ? / . तद् विद्मोऽस्य पुरः कोऽपि, न वीरस्त्रिजगत्यपि । / 2410 / / 1. हिंसनशील0 10 Ti0 / / 2. कच्छप0 10 Ti0 / / 3. कपाल । / * 0क्षिप्त0 6-10 / / 4. nmitumshkym|| For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ 240 . श्रीतिलकाचार्यविरचितटीकायुतम् श्रीनेमिरथ विस्तार्य, बाहुं स्वं दक्षिणेतरम् । अर्पयामास कृष्णस्य, कृष्णः सर्वोजसापि तम् । / 2411 / / लग्नो नमयितुं दोर्थ्यां, न मनागपि सोऽनमत् । प्रभुरन्दोलयामास, बाहुलग्नं तमर्भवत् । / 2412 / / युग्मम् केशवोऽथानलम्भूष्णु-र्भगवद्भुजनामने । मुक्त्वा भुजं विलक्षोऽपि, स्नेहेनेवेदमब्रवीत् । / 2413 / / भ्रातस्तव बलेनाहं, भविष्यामि जगज्जयी । मोहः स्मरबलेनेव, स्मरो वा सुरभेर्बलात् । / 2414 / / रामदामोदरावेवं, मिथो रहसि दध्यतुः । सर्वातिगबलो नेमिः, साम्राज्यं नौ हरिष्यति । / 2415 / / इति चिन्तासमुद्रान्त-मग्नयोर्देवतानयोः । / कथयामास मा भैष्टं, युवां प्रभुसकाशतः । / 2416 / / पुरा श्रीनमिराचख्यौ, भावी यदुकुले जिनः । , श्रीनेमिः स कुमारोऽपि, संयमं सम्प्रपत्स्यते । / 2417 / / मत्वेदं निर्वृतात्मानौ, रामो दामोदरश्च तौ । ततोऽतिमात्रं सन्मानं, कुर्वाते तावुभौ प्रभोः । / 2418 / / युवापि बालवन् नेमि-र्ने मन्मथविकारवान् । चिखेलास्खलितो राम-kRSNAntaHpurayora'pi / / 2419 / / अथ विष्णुर्वसन्ततौ, सान्तःपुरपुरीजनः । जगाम रैवतोद्याने, श्रीनेमिस्वामिना समम् । / 2420 / / ऋतुराजो वसन्ताख्यः, सहस्रदलशोभितः । / तत्रोद्यानेऽवतीर्णोऽस्ति, महीतलमिवेक्षितुम् । / 2421 / / किञ्जल्कः पद्मसद्मोत्थः, परागश्च कदम्बजः । ऋतुराजागमेऽराजी-दुड्डीनो रेणुपुञ्जवत् । / 2422 / / तदीयाद्भुतसौरभ्या-कृष्टैः षट्पदमण्डलैः । विष्वगाच्छादितं व्योम, मेघडम्बरवद् बभौ । / 2423 / / 1. बालकवत् । / 2. वसन्तस्य 10 Ti0 / / 3. आवयोः । / * su0 2.6.7.9 / / . नैवस्मर0 3-5 / / - तस्य प्रसवसौ0 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् रम्भादलैः समीरेणा-न्दोल्यमानैः समन्ततः । ऋतुराजो वीज्यमान, इव तापिच्छकूर्चकैः । / 2424 / / सरामकृष्णं श्रीनेमि, दृष्ट्वा दृष्टुं समागतम् । शंसन्निव स धन्योऽहं-मिति स्वं कोकिलारुतैः । / 2425 / / मैकरन्दजलैर्दत्त-च्छटकं काननश्रिया । विकीर्णपुष्पप्रकरं, वातान्दोलितशाखिभिः । / 2426 / / शुकसारसचक्राङ्ग-चक्रैस्तरुशिरःस्थितैः । उच्छितानेकवर्णाढ्य-वैजयन्तीशतोज्ज्वलम् । / 2427 / / रामकृष्णौ प्रभुनेमिः, प्रमोदभरमेदुराः । तदुद्यानं प्रविविशुः, कृतप्रावेशिकोत्सवम् । / 2428 / / नरोत्तमानामेतेषां, त्रयाणां समुपेयुषाम् । पुष्पाणि पुष्पवृक्षेभ्यो-'कारयत् प्राभृते मधुः । / 2429 / / मुक्ताफलएण्स्रजमिव, मल्लिकापुष्पमालिकाम् । भ्रातुः श्रीनेमिनाथस्य, वक्षसि न्यास केशवः । / 2430 / / धम्मिलो मल्लिकापुष्प-गर्भः सन्दर्भितः प्रभोः । ग्रस्तेन्दुराहुवद् रेजे, तूण: पुष्पशरस्य वा । / 2431 / / तदा नराणां नारीणां, तदुद्यानमुपेयुषाम् । सुरभिः पुष्पशृङ्गार-मातिथेयमिव व्यधात् । / 2432 / / फलानि फलवृक्षेभ्यो, ढौकनेऽचीकरन् मधुः । न्यादुस्तान्येव सर्वेऽपि, सुधावत् क्षुत्तृषाहते । / 2433 / / भातृभिर्भातृजीयाभिः, समं स्वाम्यविकारवान् । चिक्रीड नानाक्रीडाभिः, स्वैरमाक्रीडमध्यगः । / 2434 / / एवं दिवानिशं तत्र, खेलित्वा प्रभुणा सह । द्वारवत्यां समायातौ, तार्थ्यतालध्वजावुभौ । / 2435 / / . तमालवृक्षतृणगुच्छेः 10 Ti0 / / 2. वसन्तः । / 3. पुष्पमदजलैः 10 Ti0 / / 4. वसन्तः 9 Ti0 / / * प्लानां स्रगिव 2 / / . 0का 2 / / 0 न्यासि विष्णुना 2.6-10 / / 5. वसन्तः 9.10 Ti0 / / 6. भक्षयाञ्चक्रुः ॥ तौ 6.8-10 / / है योषिद्भिः 5 / / 7. उद्यानमध्यगः 10 Ti0 / / For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ 242 . श्रीतिलकाचार्यविरचितटीकायुतम् वसन्तमवसन्तं तं, विधाय वसुधातले । yuktoM'zuzalyahastena, भीष्मो ग्रीष्मर्तुराययौ । / 2436 / / आदावेव स सर्वत्र, स्वर्णश्रियमपाहरत् । ततो भीतो जनश्चक्रे, श्रीखण्डेनापि निर्वृतिम् । / 2437 / / तद्भट्टपुत्रवद् धर्मः प्रविश्य सदने नृणाम् । हठाद् ग्रहणकं शर्म-रूपमाकर्षति क्षणात् । / 2438 / / . . लूकाभिधा तु तद्दासी, शाकिनीव स्वविद्यया । प्रविश्य देहिदेहान्तः, प्राणान् हरते निःकृपा । / 2439 / / शल्यहस्त इवोदग्रः, शिशिरेतरदीधितिः । करैः सहस्रसङ्ख्यैः स्वै-विष्टपं समतापयत् । / 2440 / / तापशान्त्यै हरिः सान्तः-पुरः श्रीनेमिना सह । तदैव रैवतोद्याने-'चालीत् क्रीडातडागिकाम् । / 2441 / / दूरतोऽपि ददर्शोच्चै-रैवतं पर्वतोत्तमम् । . धम्मिल्लमिव मेदिन्याः, सपुष्पवनगर्भकम् । / 2442 / / उदयाचलमस्ताद्रि, चौन्तरा रैवतं गिरिम् । . ज्योतिश्चक्रस्य चरतो, विश्रान्त्यै तु विधिळधात् । / 2443 / / सभ्रङ्कषशिखैः शृङ्गे-स्तुङ्गं स्वर्णमणीमयैः । ब्रह्माण्डपतनाशङ्की, यं विधिः स्तम्भवद् व्यधात् । / 2444 / / अभ्रंलिहाग्रशिखरेषु महातरूणां, शाखान्तरेषु विचरन् सवितापि यत्र । माणिक्यकान्तिपटलैः परिपाटलाङ्गो, द्रष्टुर्जनस्य कपिवत् प्रतिभासते स्म । / 2445 / / वसन्ततिलका निस्तन्द्रचन्द्रोज्वलचन्द्रकान्त-ज्योतिष्मतीष्वग्र्यगुहासु यस्य । अक्लेशसाध्यं मुनिपुङ्गवानां, सम्पद्यते ध्यानवरं चतुर्थम् । / 2446 / / इन्द्रवज्रा 1. रवि 2 Ti0 / / 2. सेलहथु 3 Ti0, सूर्यरूपशस्त्रविशेषकरेण । / * स्वर्णः 2.3 / / 3. चन्दनविलेपनेन । / 4. सेलहथु 3 Ti0 / / * स्तोऽपि तस्यायमादित्योऽपि हि दैत्यवत् 2.6-10 / / 0 चन्द्रो रैवतकम् 6-9 / / * 0ष्टुं ja02 / / 5. रैवताचलस्य । / For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 243 यस्योञ्चैः शृङ्गरङ्गे, खचरयुवतिभिः, खेलनायागताभिः, सोत्साहं सप्रमोदं, मधुरतररवै-र्बाललीलायितानि । श्रीनेमेविश्वभर्तु-मदनविजयिनो, गीयमानानि शश्वद्, गीर्वाणाः सावधानाः, पुलकिततनव-स्तारमाकर्णयन्ति । / 2447 / / स्रग्धरा यः पञ्चवर्णैराकीर्णो, रत्नैर्मरकतादिभिः । वसुन्धरावधूमूर्ध्नि, किरीटमिव दीप्यते । / 2448 / / माकन्दादिकवृक्षलक्षगहनं, यत् पार्श्वतः सर्वतो, भूमिमण्डलमण्डनं वरवनं, पुष्पैः फलैरद्भुतम् । श्रीमन्मेरुमहामहीधरतला-लङ्कारकारि स्फुरद्, विष्वग् भूमिगभद्रशालवनवद्, व्याभासते भासुरम् । / 2449 / / शार्दूलविक्रीडितम् तस्यान्तःकेलिसरसी, विनिद्राम्भोजलोचना । यदुन्नीरपतत्पत्रि-रवैराह्वयते किल । / 2450 / / तस्यामन्तःपुरीवृन्द-सहितोऽविशदच्युतः । तदाग्रहवशः स्वामी, नेमिनाथोऽप्यमन्मथः । / 2451 / / पयस्याकण्ठमग्नानां, तत्र वैकुण्ठयोषिताम् । भेदं नाज्ञासिषुर्भुङ्गाः, स्त्रीमुखेष्वम्बुजेषु वा । / 2452 / / सहस्रपत्रमम्भोज, श्रीनेमेनि काचन । आतपत्रमिवाधार्षीत्, छत्रधारीव धीमती । / 2453 / / तत्रोर्मय इव स्वैर-मुल्ललन्त्यो मृगीदृशः । आस्फलन्ति स्म सहसा, हृदि नेमिशाङ्गिणोः । / 2454 / / . स्त्रीणां विलेपने नेत्रा-अने च क्षालितेऽम्भसा । तद्गङ्गायमुनावेणी-सङ्गमाभं सरोऽभवत् । / 2455 / / भीतः श्रीनेमिगोविन्दौ, करस्थस्वर्णशङ्गिको । . स्थूलधारं प्रवर्षन्तौ, मेघाविव सविद्युतौ । / 2456 / / अयं श्लोकः 9 प्रतौ नास्ति । / - आह्वयन्तीव परभृद्, रुतैः खेलयितुं यदून् 2.6-8.10 / / - सममन्तःपीवृन्देस्तस्मिन् सरसि केशवः । सार्द्ध करेणुयूथेन, यूथाधिप इव द्विपः 2.6-10 / / 1. जलप्रवाहः । / * भ्रा0 6-10 / / 2. पीचकारी इति भाषा0 / / For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ 244 . श्रीतिलकाचार्यविरचितटीकायुतम् भ्रमन्त्यः परितो नेमेः, पन्यः कृष्णस्य काश्चन । हल्लिसकेन ननृतु-र्जलदेव्य इव श्रिया । / 2457 / / निर्विकारः प्रभुर्नेमि-ra'cikrIDat प्रेजावतीः । कृतप्रतिकृतैः सर्वा, नर्मकर्मसु कर्मठाः । / 2458 / / इत्थं ग्रीष्मातपं तत्र, प्रशमय्य जनार्दनः । निर्ययौ सरसो मध्यात्, समुद्राज्जलहस्तिवत् । / 2459 / / . . रुक्मिणीसत्यभामाद्या, अपि निर्गत्य नीरतः । पोलीवनालीमाश्रित्य, पान्थपत्न्य इव स्थिताः । / 2460 / / निर्ययौ स्वाम्यपि तदा, सरसः कलहंसवत् । / रुक्मिण्यादिभिराकार्या-नीयते स्म स्वसन्निधौ । / 2461 / / ददौ तत्र स्वयं हृष्टा, रुक्मिणी रुक्मविष्टरम् । ममार्जादर्शवनेमे-र्वपुः स्वोत्तरवाससा । / 2462 / / रुक्मिण्यथोचे श्रीनेमि, सुधारसकिरा गिरा । / ब्रवीमि त्वामहं स्नेहाद्, देव! देवर! किञ्चन । / 2463 / / भ्राता तवोपयेमे स्त्री-सहस्रान् षोडशाच्युतः । न त्वं परिणयस्येका-मपि किं ? सुभगाग्रिम! / / 2464 / / रूपमप्रतिरूपं ते, सौभाग्यं भाग्यसङ्गतम् । यौवनं च नवोद्भेदं, विफलीकुरुषे कथम् ? / / 2465 / / श्रीनाभेयादितीर्थेशा, अपि कृत्वा करग्रहम् । सम्पन्नोत्तमसन्ताना, व्रतीभूय शिवं ययुः । / 2466 / / ततस्त्वमपि मन्येथा, नाथ! पाणिग्रहोत्सवम् । आनन्दय पितृभ्रातृ-भ्रातृजायादिकं जनम् । / 2467 / / आजन्मपालितात्युग्र-ब्रह्मचर्योऽपि देवर! / न सिद्धरधिकं किञ्चित्, फलमासादयिष्यसि । / 2468 / / इत्युक्त्वा रुक्मिणीसत्य-भामाद्याः केशवस्त्रियः । निपेतुः पादयोर्नेमेः, कृतपाणिग्रहाग्रहाः । / 2469 / / / 1. भ्रातृपत्नीः । / 2. तीर0 / / 3. सुवर्णासनम् । / * 0मः 26-10 / / For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 245 तासां प्रार्थयमानानां, विवाहाय जगत्प्रभुम् । केशवोऽपि सहायोऽभूत्, कृतप्रभुकरग्रहः । / 2470 / / अन्येऽपि यदवः केचि-दंयोर्दोष्णोश्च केचन । विलग्य मानयामासु-रुद्वोढुं यदुभिः प्रभुम् । / 2471 / / एवमत्याग्रहात् तेषा-मज्ञानां ज्ञातवान् प्रभुः । कालक्षेपाय तद्वाचं, भगवान् प्रत्यपद्यत । / 2472 / / तं वृत्तान्तं समाकर्ण्य, कर्णपीयूषसोदरम् । शिवासमुद्रविजयौ, परमानन्दमापतुः । / 2473 / / ततः स्थानान्निदाघर्तु-मतिवाह्य चतुर्भुजः । द्वारवत्याममान्नेमि-योग्यां कन्यां निरीक्षितुम् । / 2474 / / सत्यभामा बभाषेऽथ, विष्णुं स्वामिन् ! ममानुजा । अस्ति राजीमती नाम, वामनेत्राशिरोमणिः । / 2475 / / ऊचे हृष्टो हरिः सत्यां, सत्ये! सत्यं हितैव मे । श्रीनेमेरनुरूपां यत्, कन्यां कथितवत्यसि । / 2476 / / अथोत्थाय हरिः प्रातः, स्वयं सबलवाहनः । औग्रसेनं ययौ सौध-मुदयादिमिवार्यमा । / 2477 / / सहसाभ्यागतं विष्णु-मभ्युत्थायोग्रसेनराट् । दत्वा रत्नासनं तस्थौ, तस्याग्रे शिष्यवद् गुरोः । / 2478 / / अप्राक्षीञ्च क्षमाध्यक्षं, को हेतुः स्वयमागमे ? / युष्मन्मानुषमात्रेणा-प्यर्थः सर्वोऽपि सिध्यति । / 2479 / / कृष्णोऽप्युवाच ते राजन्!, राजीमत्यस्ति या सुता । सा श्रीनेमिकुमारस्या-नुरूपेति प्रदीयताम् । / 2480 / / उग्रसेनोऽप्यदोऽवादीद्, भाग्यं मे सर्वतोऽधिकम् । स्वयं पवित्रयामास, भवन्तो यद् गृहाङ्गणम् । / 2481 / / दीयतां दुहितात्मीया, नेमेरिति किमुच्यते ? / तवाधीनमिदं सर्वं, स्वाधीने प्रार्थनात्र का ? / / 2482 / / * विष्णु भामा बभाषेऽथ स्वामिन्नस्ति 2.6-10 / / * स्वसा 2.6-10 / / - hariryanme gR0 6-10 / / For Personal & Private Use Only Page #299 -------------------------------------------------------------------------- ________________ 246 - श्रीतिलकाचार्यविरचितटीकायुतम् .. कन्यावश्यं प्रदेयैव, कस्मैचित् तदिमां यदि । नेमिः परिणयेत् तत्स्यात्, सुवर्णं च सुगन्धि च । / 2483 / / इत्युक्त्वा भोजराजेन्दुः, सञ्चक्रे चक्रवर्तिनम् । वस्त्राभरणरत्नाद्यै-रथकुञ्जरवाजिभिः । / 2484 / / अथ प्रमुदितो विष्णुः, समुद्रविजयस्य तत् । सर्वं विज्ञप्तवानूचे, समुद्रविजयोऽप्यदः । / 2485 / / अतुच्छं वत्स! वात्सल्यं, पितृभ्रातृजनेषु ते । यञ्चक्रे नः प्रमोदाय, श्रीनेमिर्भोगसम्मुखम् । / 2486 / / पृष्टः क्रोष्टुकिराहूय, भूभुजा श्रीभुजापि च । / दिनं राजीमतीश्रीम-नेम्योः कर्तुं विवाहनम् । / 2487 / / ततः क्रोष्टुकिराचष्ट, न प्रावृषि शुभो विधिः । . अन्योऽपि युज्यते कर्तुं, विवाहस्तु विशेषतः । / 2488 / / ऊचे समुद्रः कृष्णश्च, कालक्षेपोऽत्र नार्हति । " माभूद् विवाहप्रत्यूहो, लग्नमासन्नमादिश । / 2489 / / विचिन्त्य क्रोष्टुकिः स्माह, यद्येवं यदुपुङ्गवौ! / कर्तव्यं श्रावणश्वेत-षष्ठ्यामेतद् विवाहनम् । / 2490 / / सत्कृत्य क्रोष्टुकिस्ताभ्यां, विसृज्य च दिनं च तत् । ज्ञापितं भोजराजाय, तौ द्वौ संवहतस्ततः । / 2491 / / द्वारवत्यामुपेन्द्रोऽपि, कारयामास सर्वतः । हट्टशोभाः पताकाश्च, मञ्चांस्तोरणमालिकाः । / 2492 / / अथ पाणिग्रहासन्ने, दिवसे श्रीशिवादयः । मातरश्च स्वसारश्च, भ्रातृजायाश्च भूरिशः । / 2493 / / अन्या अपि तदानन्दात्, कुलवृद्धा यदुत्रियः । स्वरितस्वरमाधुर्य-गीतमङ्गलगीतयः । / 2494 / / प्रोङ्मुखं स्थापयामासुः, श्रीनेमिं कनकासने । शीरशार्ङ्गधरौ प्रीत्या, स्नपयामासतुः स्वयम् । / 2495 / / त्रिभिर्विशेषकम् * पृष्ट0 1.3.4.10; अथ 2.6-9 / / 1. सज्जीभूतौ । / 2. पूर्वसम्मुखम् 10 Ti0 / / For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ 247 श्रीदशवैकालिकसूत्रम् 247 आबद्धकङ्कणं नेमि, करे नाराचधारिणम् । कृत्वागादुग्रसेनस्य, प्रासादे कंससूदनः । / 2496 / / तत्र स्वयं मुदा राजी-मत्या रत्या इव श्रिया । तेनैव विधिना चक्रे, चक्रवर्त्यधिवासनम् । / 2497 / / अथ विष्णुर्गृहे गत्वा, सर्वां निर्वाह्य शर्वरीम् । प्रभुं त्रिलोकीशृङ्गारं, तं शृङ्गारमकारयत् । / 2498 / / गोशीर्षचन्दनरसैः, कारिताङ्गविलेपनः । विच्छरितः पुण्यलक्ष्मी-कटाक्षैरिव सर्वतः । / 2499 / / देवदूष्यान्यदूष्यानि, विमलानि जगद्गुरुम् । वासांसि वासयामास, पारिणेत्राणि केशवः । / 2500 / / प्रभुर्मरकतज्योति-मुक्ताभिर्भूषितो बभौ । अञ्जानाचलवल्लग्ना-म्भोधिडिण्डीरडम्बरः । / 2501 / / एवं विवाहनेपथ्यं, कारितश्चक्रवर्तिना । आरोहति स्म श्रीनेमिः, स्यन्दनं श्वेतवाजिनम् । / 2502 / / विशदाभ्यां चामराभ्यां, वीज्यमानो मुहुर्मुहुः । साम्राज्यकमलालीला-कमलाभ्यामिवाभितः । / 2503 / / आतपत्रेण शुभ्रेण, स्वर्णकुम्भोपशोभिना । शारदेनेव मेघेना-न्वीयमानस्तडित्वता । / 2504 / / तूर्यनादेन रोदस्यो-रुदरंभरिणाग्रतः । निर्घोषेणेव घण्टायाः, सुघोषायाः प्रसर्पता । / 2505 / / श्रवणोदरपूरं च, गायद्भिः कलगीतिकाः । रक्तकण्ठैः कृतोत्कण्ठैः, कलकण्ठरिवाङ्गिनाम् । / 2506 / / नृत्यद्भिर्नर्तकीवृन्दै- नाभरणभारिभिः । अनिलान्दोलितैः कल्प-शाखिशाखागणैरिव । / 2507 / / 1. सर्वलोहमयानम् 10 Ti0 / / 2. गन्धमाल्याद्यैः संस्कारः । / 3. व्याप्तः । / * इन्दोः करैरिव व्यूतान्युजवला0 6-10 / / 4. विवाहसम्बधिवस्त्राणि । / . 0मयविभूषणः 2.6-10 / / 5. उत्तार्यमाणाञ्चलवत् कुलवृद्धाभिरग्रत: 2 Ti0 / / 6. स्वर्गपृथ्व्यौ । / 7. कोकिलैः । / 7 वर्वधू0 6-10 अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ 248 श्रीतिलकाचार्यविरचितटीकायुतम् उत्तम्भितभुजैर्भट्टैः, पठ्यमानगुणोत्करैः । उत्तानीकृतहस्ताग्रैः गर्जद्भिरिव कुञ्जरैः । / 2508 / / उत्तार्यमाणलवणो, जामिभिः पक्षयोर्द्वयोः । गीयमानः कुलस्त्रीभिः, कलैः धवलमङ्गलैः । / 2509 / / अट्टाट्टालकमालाद्या-रूढैः पौरीजनैः प्रभुः । नयनाञ्जलिभिः पीय-मानलावण्यसागरः । / 2510 / / सगोत्रैर्यदुभिः सर्वैर्यदुस्त्रीभिश्च सङ्गतः । उग्रसेनगृहासन्नो, जगाम जगतां पतिः । / 2511 / / नवभिः कुलकम् अमन्दानन्दतुमुला-न्नेम्यागमनजन्मनः । अभूद् राजीमती साक्षाद्, मयूरीव घनध्वनेः । / 2512 / / भावविद्भिः सखीभिः, सा प्रोक्ता नेमिदिदृक्षया । अन्तर्विमानं देवीव, गवाक्षं निषसाद सा । / 2513 / / धम्मिलं बिभ्रती राजी - मती मेघमिवागतम् । मुखलावण्यपाथोधे- रादातुममृतं किल । / 2514 / / अधिज्यभालकोदण्डे, सीमन्तव्यपदेशतः । सिद्धानपि क्षोभयितुं, समधादूर्ध्वगं शरम् । / 2515 / / भालपालनकस्यान्तः, कामबालस्य खेलितुम् । सीमन्ताधस्थमुक्तौघो, विलुलन्निव कन्दुकः । / 2516 / / जेतुं स्मरेण श्रीनेमिं, काश्मीरतिलकच्छलात् । यदैलीकास्त्रशालायां, फलकं सज्जितं नवम् । / 2517 / / नेमिं जेतुं प्रवृत्तस्य, स्मरराजस्य राजते । नाशावंशोध्वगं यद्भू-युगं मेघातपत्रवत् । / 2518 / / * बन्दिवृन्दैः पठद्भिश्च समुत्तम्भितपाणिभिः 2.6-10 / / गम्भिरमधुरैः ध्वानै र्गर्जद्भिरिव वारिदैः 2 / / 1. प्रासादस्योपरिगृह0 10 Ti0 / / 2. इष्टकादिगृह0 10 Ti0 / / सोत्का 4 -10 / / भ्रूयुगज्यललाटाख0 2 / / 3. सेंथो इति भाषा0 / / नव्यं भालास्त्रशालायां पालकं किल सज्जितम् 2.6-10 अयं मूलपाठ 10 टिप्पण्यामपि । / 4. यस्याः 10 Ti0 / / 5. ललाट0 / / 6. बाणग्रम् 10 Ti0 / / श्रीनेमिविजयान्तासौ, प्रतिज्ञा मधुसारथेः । श्यामे इव पताके यत्, नाशावंशोध्वगे भ्रुवौ ( बभौ 10 ) / / 2.6-10. अयं मूलपाठ 10 टिप्पण्यामपि । / 0घान्त0 1 / / For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ 249 श्रीदशवकालिकसूत्रम् नेमिं जिगीषोः कामस्य, समागत्योपतस्थिवान् । इन्दुर्द्विमूर्तिर्भूत्वेस्, यत्कपोलयुगच्छलात् । / 2519 / / चक्रव्यूहद्वयं कृत्वा, तारैस्तारकपत्तिभिः । मुक्ताताडङ्कयोर्व्याजात्, कर्तुं साहायकं किल । / 2520 / / नामश्रुत्यैव श्रीनेमि, प्राप्तं विज्ञाय भोज H । वशीकर्तुं क्षिपन्तीव, कटाक्षान् कामबाणवत् । / 2521 / / भवाष्टकानुरागं सा, दर्शयन्ती प्रभौ किल । पाणिपादाधरद्वन्द्व-नेत्रान्तेष्वष्टधास्थितम् । / 2522 / / दधानासौ मुखस्यान्त-र्दन्तपतिसितद्युतिम् । जिह्वातूंलीस्थवाग्देव्या, इव मुक्ताफलावलीम् । / 2523 / / त्रिदिवादवरोहन्त्याः, कौमुदीविशदाम्भसः । प्रवाहमिव गङ्गाया, हारं वक्षसि बिभ्रती । / 2524 / / सिञ्जानां दधती श्रोणी, मृगाङ्कमणिमेखलाम् । गुरुनाभीसरस्तीरे, हंसावलिमिवोज्वलाम् । / 2525 / / मेञ्जिराणि दधाना च, झणत्कारीणि पादयोः । मरालानाह्वयन्तीव, गतिं स्पर्धयितुं मदात् । / 2526 / / सर्वातिशायि सौभाग्य-सेवधिं त्रिजगत्पतिम् । विलोकयन्ती श्रीनेमि, नेत्रोत्पलसुधाकरम् । / 2527 / / परिणेतुमुपायान्तं, साक्षाद् वीक्ष्याप्यचिन्तयत् । भावि भाग्यं ममेदृक् किं, येन मामुद्वहेदसौ । / 2528 / / पञ्चदशभिः कुलकम् एवं चिन्ताजुषस्तस्याः, पस्पन्दे दक्षिणेक्षणम् । दक्षिणो बाहुदण्डश्च, सन्तापोऽभून्मनोऽङ्गयोः । / 2529 / / इतश्चानेकजीवाना-माकर्ण्य करुणस्वरम् । किमेतदिति पप्रच्छ, प्रभुञ्जन्यपि सारथिम् । / 2530 / / / वास्याः 2.6-10 / / 1. नयनसैनिकैः । / 2. मौक्तिकमयकुण्डलयोः । / . त्या श्रुतौ ne0 2.6-10 / / 3. ंमिती] 10 Ti0 / / 0 0भू: 2.4.6-10 / / * प्रक्षिपन्ती चक्रे क्षितशीलीमुखान् 5. प्रक्षिपती 6 / / 12.6-8, भोः 9 / / . 00 4.5 / / 4. शब्दायमानाम् 10 Ti0 / / 5. नूपूराणि 10 Ti0 / / . spha0 1-4. / / For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ 250 . श्रीतिलकाचार्यविरचितटीकायुतम् अथोचे सारथिर्नाथ!, त्वद्विवाहमहोत्सवे । वैवाहिकानां लोकानां, दातुं गौरव्यभोजनम् । / 2531 / उग्रसेननराधीशे-नानाय्यानाय्य लुब्धकैः । संगृहीता इमे जीवा, जलस्थलनभश्चराः । / 2532 / / वाटकान्तः प्रभोः सर्वे-'प्यारटन्तः कृपास्पदम् । वराकाः सन्त्यमी प्राण-भयं येन महाभयम् । / 2533 / / ततः प्रभुः कृपाम्भोधि-र्बभाषे सारथिं प्रति । यत्रैते जन्तवः सन्ति, रथं प्रापय तत्र मे । / 2534 / / तथैव कृतवान् सूतः, स्वाम्यप्यालोकते स्म तान् । नष्टुकामानिव भयाद्, दिक्षु विक्षिप्तचक्षुषः । / 2535 / / दीनास्याः स्वस्वभाषाभी-रक्ष रक्षेतिवादिनः । तेऽपि श्रीनेमिमैक्षन्त, प्रियङ्करणदर्शनम् । / 2536 / / करुणारसपीयूष-पारावारेण नेमिना । मोचिताः प्राणिनः सर्वे, वेगादादिश्य सारथिम् । / 2537 / / गतेषु तेषु जीवेषु, प्रीतेषु प्राणलाभतः । रथं निवर्तयामास, निजावासमभि प्रभुः । / 2538 / / शिवा समुद्रविजयः, कृष्णो रामोऽपरेऽपि च । स्वं स्वं वाहनमुत्सृज्य, श्रीनेमेः पुरतोऽभवन । / 2539 / / ततः श्रीनेमिमूचाते, पितरौ साश्रुलोचनौ । कस्मादकस्माद् वत्सास्मा-दुत्सवात् त्वं न्यवर्तथाः? / / 2540 / / इदं नः प्रतिकूलं किं, वत्स! प्रारभ्यताधुना ? / नेमिरूचेऽनुकूलोऽय-मारम्भः सर्वथापि मे । / 2541 / / यथामी पशवो मुक्ता, मया सर्वेऽपि बन्धनात् । मोचयिष्ये तथात्मानं, युष्मांश्च कर्मबन्धनात् । / 2542 / / कर्मबन्धलुटत्येष, प्रव्रज्यामन्तरेण न । ततस्तामहमादास्ये, कर्मबन्धच्छिदाच्छुरीम् । / 2543 / / . 1. सारथिः 10 Ti0 / / * नष्टुं 4 / / . 0t 2.5-10 / / 2. छेदार्थ-छुरीम् । / For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 251 श्रुत्वा तद्वचनं नेमेः, पितरौ तौ मुमूर्च्छतुः । अरुदन् यदवः सर्वे, वर्षन्तोऽश्रुभिरब्दवत् । / 2544 / / श्रीखण्डद्रवगोलाम-तालवृन्तानिलादिभिः । तावाश्वास्य स्वयं कृष्णः, सर्वानिवर्त्य रोदनात् । / 2545 / / अथोवाच हरिनेमिं, धिक् ते बन्धो! विवेकिताम् । यदेतान् सर्वथाप्यज्ञान्, पशूनप्यनुकम्पसे । / 2546 / / माननीयान् पुनर्मातृ-पितृबन्धुसुहृज्जनान् । त्वय्यारूढदृढस्नेहा-नपि तापयसेतमाम् । / 2547 / / त्रिभिर्विशेषकम् अथाह भगवान्नेमि-र्युक्तं नोक्तं हरे! त्वया । तदेव विदुषा वाच्यं, यदायतिसुखावहम् । / 2548 / / छेत्तुं बन्धान् समीहेऽहं, सर्वेषामपि देहिनाम् । बन्धं विधित्सवो यूयं, मम तत् स्वजनाः कथम् ? / / 2549 / / आपातमात्रमधुरं, भवसौख्यं कुपथ्यवत् । परिणामसुखस्तीव्र-भैषज्यमिव संयमः । / 2550 / / विषयेभ्यः सुखं मूर्खान्, विना को नाम वाञ्छति ? / किं निम्बपादपादाम्र-फलानि स्युः कदाचन ? ॥ 2551 / / इत्युक्त्या स्वजना नेमे-विज्ञाय व्रतनिश्चयम् । रुदन्ति स्म तदा स्नेह-ग्रन्थिच्छेदार्तितः किल । / 2552 / / एवं रुदत्सु सर्वेषु, त्रुटितस्नेहबन्धनः । जगाम धाम श्रीनेमि-मुक्तपाणिग्रहस्पृहः । / 2553 / / तदा च समयं ज्ञात्वा-जग्मुर्लोकान्तिकामराः । प्रभुं विज्ञापयामासु-र्नाथ! तीर्थं प्रवर्तय । / 2554 / / दातुं सांवत्सरं दानं, श्रीमान्नेमिः प्रचक्रमे । अपूरयन् धनं शक्रा-दिष्टास्ते जृम्भकामराः । / 2555 / / श्रीनेमौ चलिते पश्चाद्, राजीमत्यथ मूर्छिता । जीवितव्ये गते देह-यष्टिवत् पृथिवीं गता । / 2556 / / . कर्तुकामा: 9 Ti0 / / * न sva0 6-9. / / * नाः 1 / / For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ 252 श्रीतिलकाचार्यविरचितटीकायुतम् तस्याः सखीभिः संसिच्य, पयोभिस्तुहिनोपमैः । रम्भादलानिलैश्चापि, मूर्छाविध्यापिताग्निवत् । / 2557 / / वियोगानलतप्तं हृद्, गलद्भिर्नयनाश्रुभिः । सिषेच किल सम्प्राप्त-चेतना व्यलपञ्च सा । / 2558 / / रै! दैव! त्वामिदं वच्मि, त्वं तावत् सर्ववेद्यसि । दूरदेशेऽपि यो यत्र, वास्तव्यस्तं विलोकसे । / 2559 / / योग्यः स्याद् यस्य यस्तस्य, तं द्वितीयं प्रयच्छसि । नास्याभवं चेद् योग्याहं, तत्किं विधिरयं कृतः ? / / 2560 / / आदावेव प्रभुर्नेमिः, किमुपस्थापितो वरः । . कार्यमारभ्यते सर्व, निर्वाहालोचपूर्वकम् । / 2561 / / त्वयैन्द्रजालिकेनेव, परिणेतुं जगत्पतिः । आगच्छन् दर्शितोऽद्यैवं, वालितश्चाथ तत्क्षणात् । / 2562 / / एवं विडम्बिताहं किं ?, केलिस्तव किमीदृशी ? / . हास्यस्थानं तवाहं किं ?, किं वाहं खेलनं तव ? / / 2563 / / नेमे! न मेऽभूञ्चित्तेऽपि, पतिर्यत्त्वं भविष्यसि । क्क त्वं त्रैलोक्यनाथोऽसि, क्वाहं मानुषकीटिका ? / / 2564 / / प्रतिपन्नं स्ववाचैव, यन्न पालयसि प्र्भो!| तदभाग्यं ममैवैतत्, त्वं पूज्योऽसि किमुच्यते ? / / 2565 / / ततो निराशा श्रीनेमो, विरक्ता सर्ववस्तुषु । चक्रे हारस्य संहारं, कङ्कणे कणशः कृते । / 2566 / / . भूषणान्यथ शेषाणि, चूर्णपेषं पिपेष सा । शृङ्गारं सर्वमङ्गारं, मन्यते स्म मनस्विनी । / 2567 / / इत्येवं खेदमापन्नां, क्रन्दन्ती च विलापिनीम् । सख्यस्तओण्मभ्यधुर्मुग्धे ! सर्वथा मा स्म खिद्यथाः । / 2568 / / किमेवं शोच्यते भद्रे !, सम्बन्धः कस्तवामुना ? / आलापो वाथ संलापो, दर्शनं स्पर्शनं च वा । / 2569 / / / * de0 6 / / * मूचिरे 2.6-10. / / - na ca 9 / / For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ 253 श्रीदशवैकालिकसूत्रम् राजीमती भोजसुतां, श्रीनेमिः परिणेष्यति । इति लोकोक्तिरेवाभू-नीभूत् पाणिग्रहस्तव । / 2570 / / अन्येऽपि यदवः सन्ति, भूयांसो भूरिसम्पदः । रूपाद्युपास्तगीर्वाणा-स्तेषु त्वं वृणुया वरम् । / 2571 / / इति श्रुत्वा वयस्यास्ता, राजीमत्यभ्यधात् क्रुधा । सकृत् कन्याः प्रदीयन्ते, इत्यप्यश्रावि किं न हि ? / / 2572 / / चेतसा वचसा चापि, श्रीमान्नेमिर्मया वृतः । गुरूपरोधतोऽप्यस्मि, तेनाप्यङ्गीकृता प्रिया । / 2573 / / केनापि कर्मदोषेण, मुक्ता यद्यपि नेमिना । तं तथाप्यनुरांस्येऽहं, स्त्रियो हि pativama'gIH । / 2574 / / एवं कृत्वा प्रतिज्ञां सा-वगणय्य सखीगिरः । श्रीनेमिमेव ध्यायन्ती, तस्थौ ब्रह्मेव योगिवत् । / 2575 / / यो यत् प्रार्थयते किञ्चित्, तस्य तद्दीयतेऽखिलम् । एवं संवत्सरं यावद्, घोषणापूर्वकं प्रभुः । / 2576 / / कोटीमेकां हिरण्यस्य, लक्षाश्चाष्टौ दिने दिने । ओप्रातरासूर्यस्यो-दयात् प्रभृति यच्छति । / 2577 / / शतानि त्रीणि कोटीना-मष्टाशीतिश्च कोटयः । लक्षाशीतिश्च सर्वाग्र-मेतद् दत्ते स्म वत्सरे । / 2578 / / एतत् सुवर्णदानस्य, मानमावेदितं प्रभोः । शेषवस्तुप्रदानस्य, प्रमाणं मुखमर्थिनाम् । / 2579 / / दानं दातरि यत्र यच्छति निधि-भूतेऽर्थिनां मन्दिरे, बालैः खेलनतत्परै रभसतो, मुक्ता विकीर्णाः क्षितौ । दारिद्र्येण चिरन्तनप्रणयिना, निःसारिते नोज्झिताः, स्फूर्जन्तो नयनाश्रुबिन्दव इव, व्याभान्ति भूयस्तराः । / 2580 ॥shaarduulvikriidditm किमस्य दानशौण्डस्य, दानमाहात्म्यमुच्यते ? / दानहेतुर्भवत्यत्र, यन्नामाप्यात्तमर्थिभिः । / 2581 / / कृत्यपा0 6-9 / / / 0धुपा0 1, दिजित 2.6-10. / / 0 0था 4 / / 0NA 2 / / 1. मध्याह्रभोजनं बावत् । / 2 अशीतिर्लक्षाः 6-10 / / + तत्तत्सु0 6-10 / / / * दिता । For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ 254 . श्रीतिलकाचार्यविरचितटीकायुतम् श्रीमान्नेमिः स्वहस्तेन, ददौ स्वर्णश्रियं मुदा । समुद्रविजयाद्याश्च, लोचनाभ्यां पुनः शुचा । / 2582 / / राजीमत्याः प्रतिज्ञां तां, जानानोऽपि जिनो जनात् । ज्ञानत्रयादपि परं, नैव मोहेन गञ्जितः । / 2583 / / कृते दीक्षाभिषेकेऽथ, शक्राद्यैर्नाकिनायकैः । नाम्नोत्तरकुरुरत्न-शिबिकाध्यास्यतार्हता । / 2584 / / उदूढा प्रथमं मत्र्य-स्ततोऽसौ देवदानवैः । अहं प्रथमिकाव्यग्रै-रत्युग्रानन्दमदुरैः । / 2585 / / शक्रेशानौ प्रभोरग्रे-'भूतां चामरधारिणौ । सनत्कुमारदेवेन्द्र-च्छत्रधरोऽभवत् पुनः । / 2586 / / माहेन्द्रो देर्पणं दधे, पूर्णकुम्भं च लान्तकः । ब्रह्मेन्द्रः करवलं तु, लोहरक्षार्थमन्तिके । / 2587 / / स्वस्तिकं च महाशुक्रो, भद्रासनमथाष्टमः । श्रीवत्सं नवमो नन्द्या-वर्तं दशमवासवः । / 2588 / / . मङ्गलार्थं पुरो भर्तु-र्धारयन्तः प्रतस्थिरे । चमराद्यास्तु शेषेन्द्राः, शस्त्रहस्ताः पदातिवत् । / 2589 / / मातापितृसुहृद्भातृ-भ्रातृजायादिभिर्वृतः । कुर्वन्तीभिश्च सङ्गीत-मप्सरोभिः सविभ्रमम् । / 2590 / / उत्पतद्भिर्निपतद्भिः, कुर्वद्भिर्गजगर्जितम् । आस्फोटयद्भित्रिपदी, रसद्भिर्विविधै रुतैः । / 2591 / / चातुर्निकायकैर्देवै-र्वामिसेवास्मिताननैः । न्यक्कृतापरकर्तव्यैः, परितः परिवारितः । / 2592 / / एवं राजपथेनाथ, नेमिनाथः प्रचेलिवान् । संयमश्रीविवाहाय, विहाय भवबन्धनम् । / 2593 / / * ओर्ण: 1, 0NaM 3.4 / / * कृतदीक्षाभिषेको 4.6-10 / / 0 0dhA0 1.2.6-10. / / 1. स्वस्तिक -श्रीवत्सकुम्भ-भद्रासन-नन्द्यावर्त-वर्धमानसम्पुट-मत्स्ययुग्म-दर्पणान्यष्टौ मङ्गलानि, तेभ्यो वर्धमानसम्पुट-मत्स्ययुग्मेति द्वे मङ्गलेऽत्र न स्तः, खङ्गं चाधिकम् । / * गायन्तीभिस्तथा नृत्यन्तीभिश्चाप्सरसां गणैः 2.6-10 / / तन्तो निपतन्तः कुर्वन्तो गजगर्जितम् । आस्फोटयन्तत्रिपदी रसन्तो vi0 2.6-10 / / + स्वाः स्वाश्चेष्टाः प्रकुर्वाणैर्गीर्वाणैः पुरतः प्रभोः । हर्ष-कोलाहलेनोचैस्तूर्यनादैस्तथोद्धतैः । 2.6-10 / / . नाथः 2 / / 2 0tasthi0 2.6-10 / / For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ 255 श्रीदशवकालिकसूत्रम् प्रसन्नं स्वगृहासन्न-मायान्तं वीक्ष्य नेमिनम् । पुनर्नवीभूतशुचा-मूर्च्छद् राजीमती मुहुः । / 2594 / / रैवतस्यान्तिकोत्तंसं, सहस्रामण वनम् । भद्रशालवनं मेरो-रिव नेमिर्ययौ तदा । / 2595 / / गलित्वा तत्र जम्बूनि, पतितानि भुवं बभुः । श्रीनेमिहतकन्दर्प-पत्नीनेत्राश्रुबिन्दुवत् । / 2596 / / राजीमती परित्यज्य, स्वामिना गृह्णता व्रतम् । सभृङ्गकेतकव्याजात्, कामकीर्तिः कलङ्किता । / 2597 / / स्मरः श्रीनेमिनाक्रान्तो-'मुञ्चत् पञ्चशरानिव । उत्फुल्लमालतीपुष्प-पत्रिकापञ्चकच्छलात् । / 2598 / / दृष्ट्वाम्भोदद्युतिं नेमि, विस्फूर्जत्तूर्यगर्जितम् । उत्केका उत्कलापाश्च, केकिनस्ताण्डवं व्यधुः । / 2599 / / निदाघतापेन विमूर्छिताङ्गा, धाराकदम्बाः किल पूर्वमासन् । द्रष्टुं प्रभुं वारिभृताभिषिच्य, धाराम्भसेवेह कृता विमूर्छाः । / 2600 / / उपजातिः तत्रोद्यानं प्रविश्याथ, नेमिनाथस्तदा मुदा । उत्तीर्य शिबिकामध्याद्, भवमध्यादिवाचिरात् । / 2601 / / त्रिजगद्भूषणं नेमि-भूषणान्यत्यजत् तदा । केशवस्तान्युपादत्त, शेषामिव जगत्प्रभोः । / 2602 / / निर्वासितस्य प्रभुणा, तदा मोहस्य गच्छतः । वस्त्रत्यागापदेशेन, तच्छायेव तेमन्वगात् । / 2603 / / आजन्मदिवसान्नेमि-गते वर्षशतत्रये । पूर्वाह्ने श्रावणश्वेत- षष्ठयां चित्रागते विधौ । / 2604 / / उच्चखान कचान् शीर्षाद्, दुःकर्माणीव मूलतः । शक्रो रत्ननिधायं तान, न्यधत्त क्षीरनीरधौ । / 2605 / / युग्मम् नम् 6-10 / / 1. प्रावृषेण्यकदम्बभेदः 10 Ti0 / / 2. विगतमूर्छाः । / . 0ने 6-10. / / 3. व्याजेन । / 4. वन0 / / 5. मोहम् । / - वक्षसः 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / * 00 5, nya0 6 For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ 256 श्रीतिलकाचार्यविरचितटीकायुतम् आगत्याथ शचीनाथः, सौराविणमवारयत् । कृतषष्ठस्ततः स्वामी, 'नमः सिद्धेभ्य' इत्यवक् । / 2606 / / प्रत्याख्यानमथावोचत् , कुर्वे सामायिकं स्वयम् । सर्वः सावद्ययोगो मे-'करणीय इति प्रभुः । / 2607 / / एवं चारित्रमारोहद्, वेहित्रं भववारिधौ । नारकाणामपि प्रीति-रुद्योतश्च तदाभवत् । / 2608 / / तदैव कृतसङ्केत-मिव चारित्रसम्पदा । स्वामिनः समभूज्ज्ञानं, मन:पर्यवनामकम् । / 2609 / / अदूष्यं मलसम्पर्के-देवदूष्यं पुरन्दरः । न्यवेशयत् प्रभोः स्कन्धे, सचेलो धर्म इत्यसौ । / 2610 / / राज्ञामेकएण्ः सहस्रश्च, सर्वस्वत्यागिनोऽपि हि । प्रतिपद्य परिव्रज्या-मानुचर्य प्रभोळधात् । / 2611 / / अथ नत्वा गते लोके, द्वितीयेऽह्नि व्यधात् प्रभुः । . पारणं परमानेन, वरदत्तद्विजौकसि । / 2612 / / गम्भीरं दुन्दुभिध्वानं, पुष्पगन्धाम्बुवर्षणे । चेलोत्क्षेपं वसुधारां, चक्रिरे तद्गृहे सुराः । / 2613 / / ततश्च भगवान् घाति-कर्मनिर्मूलनोत्सुकः । / तत्रैव निर्ममः काये, कायोत्सर्गेण तस्थिवान् । / 2614 / / रथनेमिरथोद्दाम-कामार्त्तः स्वामिनोऽनुजः । जज्ञे विलोकयन् राजी-मती राजीवलोचनाम् । / 2615 / / उपाचचार तां नित्यं, सोऽपूर्नव्यवस्तुभिः । तस्य भावमजानाना, मुग्धा सा न न्यषेधयत् । / 2616 / / उपास्ते मामसौ स्नेहाद्, भ्रातृजायेत्यमस्त सा । गृह्णात्येषानुरागेण, मद्दत्तमिति सोऽपि हि । / 2617 / / 1. कोलाहल: 10 Ti0 / / 2. पोतम् 10 Ti0 / / * 0पर्याय0 6.8, 0पर्यय0 9 / / . 0 4.6.9 / / . 0थ: कामं 6-10 / / 00 6-10 / / For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् पांतुं रूपामृतं राजी-मत्याः सद्म सदा ययौ । किञ्चित्सहासमाह स्म, भ्रातृजायेति नर्मणा । / 2618 / / रहस्तां रथनेम्यूचे, शुभे ! त्वामुद्वहाम्यहम् । भवत्या भवतादेष, यौवनद्रुः फलेग्रहिः । / 2619 / / सुखसर्वस्वकोशां त्वां मम भ्राता यदत्यजत् । , न त्वद्भोगसुखाभागी, सोऽभूत् किं ते गतं शुभे ! / / 2620 / / नाभूत् ते स वरः सर्वै-स्त्वदर्थे प्रार्थितोऽपि हि । अहं याचकवद् याच-न्नस्मि त्वां वृणु मां ततः । / 2621 / / पूर्वेषामुपचाराणां, हेतुं तस्य तदैव सा । स्वभावसरला मुग्घा, बुध्यते स्म महासती । / 2622 / / ततः प्राबोधयत् तं सा, धर्माख्यानेन धर्मवित् । परं नाबोधि कामी स, कामावेशो हि दुस्त्यजः 2623 / / अन्येद्युस्तत्प्रबोधाय पीत्वा क्षीरं सशर्करम् । राजीमती समायाते, रथनेमौ महामतिः । / 2624 / / मदनस्य फलं वान्ति-हेतोराघ्राय सत्वरम् । आनाय्य कनकस्थालं, तादृगेव ववाम सा । / 2625 / / रथनेमिमुवाचैवं, भोजसूः पीयतामिदम् । सोऽवदद् वान्तमापातुं, शुन एव हि युज्यते । / 2626 / / साभ्यधत्त त्वमप्येत-दपेयमिति वेत्सि ? | सोऽवग् दूरेऽस्म्यहमिदं, बालिशा अपि जानते । / 2627 / / भोजसूर्व्याजहारैवं वेत्सि त्वं यद्यदस्ततः । श्रीनेमिस्वामिवान्तां मा-मुपभोक्तुं किमीहसे ? / / 2628 / / श्रीमतो नेमिनाथस्य, भ्राता भूत्वापि सोदरः । चिकीर्षसि किमेवं त्वं, दुःकुलीनकुलोचितम् । / 2829 / / कबीजसञ्जातो ऽप्यूर्ध्वमेवाङ्कुरो गमी । अधोमुखं पुनर्मूलं, वस्तूनां विषमा स्थितिः । / 2630 / / जानीते 10 / / For Personal & Private Use Only 257 Page #311 -------------------------------------------------------------------------- ________________ 258 श्रीतिलकाचार्यविरचितटीकायुतम् एवमुक्तस्तया ह्रीणः, परिक्षीणमनोरथः । रथनेमिनिजे गेहे, गलहस्तितवद् ययौ । / 2631 / / श्रीनेमिनाममन्त्रानु-ध्यानसंलीनमानसा । व्र्तेच्छुभोज्सूमेने, वासरान् वत्सरानिव । / 2632 / / सद्धर्मध्यानटङ्काभिः, प्रतलीकृतकर्मणः । प्रव्रज्यादिवसात् प्राप्ते, चतुःपञ्चाशवासरे । / 2633 / / वेतसद्रुतले शुक्ल-ध्यानान्तरालवर्तिनः । कृताष्टमस्य श्रीनेमे-र्घातिकर्माण्यपासरन् । / 2634 / / . . आश्विने मास्यमावास्यां, पूर्वाह्ने त्वाष्ट्रगे विधौ । स्वर्भूर्भुवःकृतोद्योतं, श्रीनेमिः प्राप केवलम् । / 2635 / / तदा समवसृत्यर्थ-मायोजनमहीतलम् । तृणलेष्ट्वादिरहितं, व्यधुर्वायुकुमारकाः । / 2636 / / तञ्च गन्धाम्बुवर्षेण, संसिच्य सकलं मनाक् । विरजस्कं व्यधुर्मेघ-कुमाराः स्वं च मानसम् । / 2637 / / देवा ऋतुकुमाराश्च, पुष्पवर्षं वितेनिरे । ततो भूः कुसुमाकीर्णा-भूद् द्यौरिव सतारकाः । / 2638 / / विचक्रुः सार्धगव्यूत-द्वयोञ्चामाभियोगिकाः । . योजनप्रमितां सर्व-स्वर्णरत्नमयीं भुवम् । / 2639 / / सर्वरत्नमयो मौलः, समणिकपिशीर्षकः । पार्श्ववर्ती प्रभोर्वप्रो, वैमानिकसुरैः कृतः । / 2640 / / सर्वस्वर्णमयो वप्रः, सरत्नकपिशीर्षक: / द्वैतीयीकः पुनस्तत्र, देवैर्कोतिषिकैः कृतः । / 2641 / / तार्तीयीको रूप्यमयः, सुवर्णकपिशीर्षकः । विनिर्ममे बहिर्वप्रः, सुरैर्भवनवासिभिः । / 2642 / / * zat0 8.9. / / - a0 2.5.6.9.10 / / 1. चित्रा 10 Ti0 / / 0 भूत् 5.7.9. / / - भूओ0 5.7.9. / / 2. गाउ अथवा 2 / / कोश 10 Ti0 / / 2 स्वर्ण0 6-10 / / * द्वितीयैक: 5 / / . 0 0 5-7 / / For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् नानाप्रकाररत्नौघ-कृतद्वारचतुष्टयाः । प्राकारकारकैरेव, प्राकारास्ते यः कृताः 2643 / / अन्तःस्थितजगज्जीव-लोकस्यान्तरवैरितः । वप्रत्रयमिदं रेजे, रक्षा रेखात्रयं किल । / 2644 / / वप्रद्वारेषु सद्रत्न-तोरणनि व्यधुः सुराः । रेजुर्विचित्ररत्नाढ्याः, ककुभां कण्ठिका इव । / 2645 / / सविंशतिशास्त्रौञ्चं, कैङ्केल्लिं चक्रुरन्तरे । समवसरणस्याभा-दातपत्रमिवोच्छ्रितम् । / 2646 / / द्विहस्तशतमाना च, विदधे मणिपीठिका । रोहणाद्रेः समुत्पाट्य, समानीतेव चूलिका । / 2647 / / सिंहासनानि चत्वारि, सर्वरत्नमयान्यथ । दिक्चतुष्काभिमुख्येन, स्थापयन्ति स्म तत्र च । / 2648 / / प्रविश्य पूर्वद्वारेण, प्रदत्तैकप्रदक्षिणः । 'तीर्थाय नम' इत्युक्त्वा, नेमिर्झविंशतीर्थकृत् । / 2649 / / पूर्वामुख उपाविक्षत्, प्रतिरूपाणि दिक्त्रये । सिंहासननिषण्णानि, विचक्रुर्व्यन्तरामराः । / 2650 / / साधु-स्वःस्त्री-श्रमण्यो, भुवन-वनचर-ज्योतिषामेव देव्यः, देवास्तेषां त्रयाणां, त्रिदिवसुरवर-श्रावक-श्राविकाश्च । त्रिः प्रादक्षिण्यपूर्व, कृतजिननतयः, पर्षदा द्वादशैवम्, आग्नेय्यादिप्रदिक्षु, प्रभुसमवसृता-वानुपूर्व्या विशन्ति । / 2651 / / स्रग्घरा एवं समवसरणे, सुरासुरविनिर्मिते । आसीनो भगवान् नेमि-श्चतुर्विधसुरान्वितः । / 2652 / / तदैव वर्धयामासुः, केशवं शैलपालकाः । आचख्युः केवलज्ञानं, प्रभोर्देवागमं तथा । / 2653 / / कोटीदशरूप्यस्य, सार्द्धास्तेभ्यः प्रदत्तवान् । प्राचालीद् वन्दितुं हस्त्या-रूढः श्रीनेमिनं हरिः । / 2654 / / त्रयोऽपि हि 2.6-9. / / 1. धनुः 10 Ti0 / / 2. अशोकवृक्षः 10 Ti0 / / . 0खानि 6-10 / / 0 0ne 10 |0kSa0 1.3.4 / / 10vyA0 5 / / For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ 260 श्रीतिलकाचार्यविरचितटीकायुतम् दशापि च दशार्हास्ते, मातरों भ्रातरस्तथा । कोटिसङ्ख्याः कुमाराश्च, सर्वमन्तःपुरं तथा । / 2655 / / सहस्राः षोडश क्षोणी-भृतां तैरखिलैर्वृतः । उद्यानं जग्मिवान् स्वामि-पादपद्मपवित्रितम् । / 2656 / / समवसरणासन्ने-'वतीर्य गजराजतः । विमुच्य राजचिह्नानि, तीर्थनाथमुपागमत् । / 2657 / / . कोशीकृतकराम्भोजः, प्रफुल्लीकृतलोचनः । रोमाञ्चकञ्चकव्याजाद्, दर्शितान्तःस्थभावनः । / 2658 / / समृद्धिं स्वामिनो वीक्ष्य, प्राशंसदिति केशवः । ' न चक्रिणो न शक्रस्या-प्यहो श्रीरियमद्भुता । / 2659 / / ततः प्रदक्षिणीकृत्य, नुत्वा शक्रस्तवेन च । / अन्तरङ्गेण रङ्गेण, स्तोतुमारभत प्रभुम् । / 2660 / / . सिद्धाञ्जनानीव तवाङ्गभासः, शुभात्मनां लोचनगोचरं गतः । अतुल्यकल्याणनिधानमाप्तुं, क्रमागतात्मीयभवौकसो भुवः । / 2661 / / उपजातिः अग्रे समग्रैः करणैर्युतानि, पुराणि सार्द्ध विषयैश्च भूरिशः । भुक्तानि मोहप्रभुशासनेन, बभूव पूजितभुक् परं प्रभो ! / / 2662 / / उपजातिः यत्रापि कुत्रापि यथा तथापि, त्वमेकदापि स्वपदप्रदानात् । प्रसीद मे नूतनसेवकस्य, यथाच्युतश्रीरचिराद् भवामि । / 2663 / / युग्म्म्। उपेन्द्रवज्रा अनन्तजन्तूद्वमितासु पुद्गल-श्रेणीषु कुर्वन् परिवर्तनानि । उच्छिष्टभुक् काक इवाभवं विभो !, ततो ममैतद् विरहं विधेहि । / 2664 / / उपजातिः क्षित्वेश ! मुषास्विव मां कुयोनि-ष्वशीतिलक्षासु चतुर्युतासु । दुःखाग्निना तापय मोहवादी, कुभावनातो रसवन्नसिद्धः । / 2665 / / उपजातिः कर्मानलध्मातमदात्मलोह-गोलं ज्वलन्तं कृपया कृपालो ! / प्रसीद निर्वापय वाद्विपञ्चा-शत्काख्यसञ्चन्दनशीकरण । / 2666 / / उपजातिः *रौ 2 / / . ना 6-10 / / 0 नः पश्यन् कौतुकोदञ्चितेक्षणः 2.6-10 / / 0kSa0 1-4.6.10 / / है na0 2. / / 1. इन्द्रियैः । / 2. शरीराणि । / 3. उंदरडी इति भाषा0 / / 4. तापयामास, मुषाणरत्नानिवत् 3. Ti0 / / 5. बावनाचन्दन iti bhaassaayaam|| For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 261 उद्दामधामोत्तमयौवनाख्य-ग्रामे वसन्तं त्रिजगत्प्रभो ! माम् । उपद्रवन् मन्मथाद्रिकोऽय-मनार्यवयः कथमेष वार्यः ? / / 2667 / / उपजातिः मध्येभवाम्भोनिधिमार्गमावि-श्चकार चित्रं चरणेन गम्यम् । भव्याङ्गिनो येन सुखेन यान्ति, सौव्याकरे मोक्षपुरेऽधिवस्तुम् । / 2668 / / उपजातिः कृशानि कर्माणि करोति पुष्टा-न्यसौ ममात्मा यदनात्मनीनः । पञ्चाननं कौननगं रुजाभि-ग्रस्तं प्रशस्तं कुरुते तदुच्चैः । / 2669 / / उपजातिः अस्मादृशान् मोचय मोहसत्क-संसारकारागृहतः स्थितिज्ञः । sampratya'zeSasya जगत्त्रयस्य, साम्राज्यवान् नाथ! यतोऽभवस्त्वम् । / 2670 / / इन्द्रव्रज्रा साग्रे ने गव्यूतिशतद्वये ते, हन्ता भवेत् कस्यचनापि कोऽपि । हन्ये कषायैर्विषयैस्तथाहं, ततः प्रभो! त्वं किमुपेक्ष्यसे माम् ! / / 2671 / / उपजातिः अहं स्वपुण्यद्रविणानुमानतः, परार्ध्यमध्याघमजन्मवेश्मसु । उवास संसारपुरे पुरा प्रभो ! , महोदयाप्तिर्न परं ममाभवत् । / 2672 / / वंशस्थविलम् यावद् भवाब्धौ जलजन्तुतन्तु-श्चित्तद्विपं न क्षिपति स्मरो मे । त्राणाय तावजलकान्तरत्न-देश्यं प्रभो ! तस्य दिशोपदेशम् । / 2673 / / इन्द्रवज्रा निशेषदोषव्यतिसङ्गमुक्ते, ये नाथ ! दोषं त्वयि पोषयन्ति । कर्पूरपूरे कुमुदेन्दुगौरे, ते कालिमानं कुदृशो दिशन्ति । / 2674 / / इन्द्रवज्रा समूलमुन्मूलितबोधपङ्कजं, विपुण्यहंसं मम नाथ ! मानसम् । करोत्यखर्वः स्मरवारिकुञ्जरः, कथं विमथ्यस्तदसौ सुदुर्धरः । / 2675 / / वंशस्थविलम् अपारसंसारमहार्णवान्तरे, श्रेयः स्वमादाय कषायतस्करैः । नृजन्मपोलादवतार्य निकृपैः, प्रक्षिप्यमाणं जिन! रक्ष रक्ष माम् । / 2676 / / उपजातिः मदान्धमोहद्विपरागरोष-दन्ताभिघातेन निपीड्यमानम् । स्वामिन् ! मृगेन्द्रासनमाश्रितोऽपि, न त्रायसे किं निजसेवकं माम्?॥2677 / |उप्जातिः मुवनाधिनाथ 1.3-5. / / 1. गामडियो भाषा0 / / . 0तीर्थ0 2 / / चरणैरग0 6-10 / / 2. पादेन पक्षे चरित्रेण । / . काननवासिनं रुजाग्रस्तं 2.6-10 / / तदेषः 2.6-10 / / + राज 3-5 / / . ज्ञाः 1 10 च 6-10 / / 3. कोइपण कोइनो पण मारनार थतो नथी ! इति भाषायाम् । / 4. उत्तम0 / / 5. मलकान्तमणिसदृशम् । / 6. चित्तस्य । / * पङ्क 2.6-9 / / 7. विगतपुण्यहंसः । / . kurvatra0 2.6-10 / / For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् स्वामिन् ! भवग्रामटिकानिवासी, मुहुर्मुहुवमकरग्रहेण । निपीडितो मोहमहीभृताह-मितस्ततो मोचय मां कथञ्चित् । / 2678 / / उपजातिः उल्लङ्घितो गोष्पदवद् भवाब्धि - स्त्वया प्रभो ! तत्र नु मां पतन्तम् । अनुद्धरन् नाथ ! कथं मम त्वं, बन्धुस्ततो बान्धवतां विधेहि । / 2679 / / उपजातिः बाल्याद् भवच्चित्रचरित्रचित्रां, मत्तिभित्तिं भगवन् ! समेत्य । तारुण्यवर्षासमयाप्तमूर्च्छः, कन्दर्पजीमूतरसः प्रमार्ष्टि । / 2680 / / इन्द्रवज्रा कुले समानेऽप्यहमग्रजोऽपि, वृथाभवं चम्पकपत्रकल्पः जातोऽसि तत्पुष्पमिवानुजोऽपि, त्वं तु प्रभो ! विश्वशिरोवतंसः । / 2681 / / उपजातिः श्री श्रीपतिस्तव पदद्वयमुग्रकान्ति 262 . लब्धा जगत्त्रयपते ! विमलावलोक ! / 3 शूरः सुदर्शननिरस्तभवोद्भवारिः, कृत्वा स्तवं प्रणमति स्म गताघभूतिः । / 2682 / / वसन्ततिलका इलातलमिलन्मौलिः, स्तोत्रान्ते त्रिजगत्प्रभुम् । नत्वा न्यविशतोपेन्द्र-मुपेन्द्रः प्रीतमानसः । / 2683 / / तो दुस्तरसंसार-पारावारतरसमाम् । आ प्रारेभे भगवान् व्याख्या-मिति सत्त्वानुकम्पया । / 2684 / / भ्रमन्तोऽत्र भवेनादौ, मानुषं जन्मं दुर्लभम् । चिन्तामणिमिवासाद्य, मा स्म नैषुर्निरर्थकम् । / 2685 / / साधुश्राद्धविभेदेन, द्विविधं धर्ममुत्तमम् । अङ्गीकुर्वन्तु भविनः, सिद्धिसौख्ये यदि स्पृहा । / 2686 / / धर्मादिहपरौ लोकौ, धर्मः सर्वार्थसिद्धिदः । धर्म एव हि सिद्धेश्च, पारंपर्येण कारणम् । / 2687 / / र्मु 1 / / 5 0 भीरु0 2.6-10 अयं मूलपाठः 10 टिप्पण्यामपि । / 0 तत्र 9 / / 1. वृद्धिः 2 Ti0 / / 2. श्रीकृष्णः । / 3. यादवः । / * ततश्च भगवान्नेमिः, करुणारससागरः । भव्यान् भवाब्धेरुद्ध, वरव्याख्या वरया 2.6-10 / / * सद्ध्यानसन्धनां शुद्धां त्रुटन् संसारबन्धनाम् । प्रारेभे देशनां स्वामी, सिद्धिसौधप्रवेशनाम् 2.610 / / + चतुर्भिवदनैः स्वामी, धर्ममाख्यचतुर्विधम् । चतुर्गतिनिषेद्धारं, नेतारं पञ्चमीं gatim 2.6-10 / / For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् । 263 ततो भवसुखे लग्ना, मधुबिन्दूपमे जनाः । मैवं तिष्ठन्तु शृण्वन्तु, मधुबिन्दुकथामिमाम् । / 2688 / / दरिद्रः पुरुषः कोऽपि, धनायन प्रस्थितो गृहात् । पारावार इवापारे, कान्तारे निपपात सः । / 2689 / / तत्र द्विपं ददर्शकं, प्रक्षरन् मदनिर्झरम् । गर्जन्तं श्यामलं तुझं, चलन्तमिव पर्वतम् । / 2690 / / सिन्धुरोऽपि समालोक्य, तमदृष्टचरं नरम् । वन्यत्वान्मानुषं गन्ध-मसहिष्णुमधावत । / 2691 / / नमयंश्चरणन्यासैः, शुषिरामिव मेदिनीम् । सरलीकृतशुण्डाग्रः, केनाप्याकृष्यमाणवत् । / 2692 / / नर: पलायितस्तस्मात्, हस्तात्तनिजजीवितः । जराजीर्ण इव पुमान्, पदे पदे प्रतिस्खलन् । / 2693 / / स नश्यन्नग्रतोऽद्राक्षीत्, जीर्णकूपं जिजीविषुः । ततो झम्पां ददौ तत्र, प्राणभीमहती हि भीः । / 2694 / / कूपकण्ठतटोद्भूत-वटशाखावलम्बिनि । वटपादे विलग्नोऽभाद्, रज्जुबद्धघटीनिभः । / 2695 / / अधःप्रसारितमुखं, ददर्शाजगरं गुरुम् । कूपस्यान्तः कूपमिव, दुरालोकं भयङ्करम् । / 2696 / / चतुर्दिशं महाभोगा-लुलज्जिह्वाद्वयानहीन् । हर्तुं प्राणभृतां प्राणान्, यमसन्दंशकानिव । / 2697 / / वटपादस्य मूलं च, मूषको श्यामलोज्वलौ । दन्तायैः दारयन्तौ स्त-स्तेजितैः क्रकचैरिव । / 2698 / / / हस्ती प्रसारयन् हस्तं, जिघृक्षुस्तं नरं प्रति । परं शक्नोति नादातुं, निपुण्य इव शेवधिम् । / 2699 / / न्य 5.6.8-10 / / 1. दृष्टभिन्नं सभयचरम् 10 Ti0 / / * स्खलन् स्खलन् पदे पदे 2, पादे पादे स्खलन् विला 6-10 / / - तत्पादपस्य 6.10 / / For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ 264 श्रीतिलकाचार्यविरचितटीकायुतम् रटन्ती कटुवाचाटा, तटस्था चास्ति राक्षसी । स्थास्यस्यत्र कियत्काल-मरे ! दुर्ग इव स्थितः । / 2700 / / दत्वा ते मूर्धनि पदं, पातयिष्याम्यहं रदान् । भक्ष्यामि जानुनी चेति, मम शक्तिं न वेत्सि किम् ? / / 2701 / / अनाप्नुवन् करीन्द्रस्तं, क्रुद्धो न्यग्रोधवरुधम् । 2 करेणाताडयत् कम्प-रुजेवाकम्पत । / 2702 / / हस्तिहस्ताहतेस्तत्र, मधुच्छत्रात् समुत्थिताः । मक्षिकास्तं विलग्नास्ता-स्ताभिः पक्षीव सोऽभवत् ॥ 2703 / / मक्षिकादंशदुःखार्त-श्चलदङ्गतया तदा । सदर्पसर्पफूत्कारै-र्विष्वग्वंशस्वनैरिव । / 2704 / / *3 कुरेंदन् मूषकाराव-तालतालेन ताण्डवम् । कूपरङ्गे ननर्त्तासौ, प्रौढनर्तकवत् पुमान् । / 2705 / / युग्मम् धूनितान् मधुमण्डाच्च, गलिता मधुबिन्दवः । bhA~le ततश्चिरान्नासा-वंशेनायान्ति तन्मुखे । / 2706 / / सुधामपि मुधा मेने, मधुबिन्दून् लिहन् स तान् । सुखलेशकृतावेशो, न प्राक्क्लेशमजीगणत् । / 2707 / / तदा विमानमारूढ-स्तत्रागात् कोऽपि खेचरः । पश्यत्यधः प्रिया तस्य, तं नरं प्रेक्ष्य कूपगम् । / 2708 / / सा प्रियं प्राह हे नाथ !, पुमानुद्ध्रियतामयम् । इतो महत्तराद् दुःखात्, पङ्कादिव जरद्गवः । / 2709 / / विमानमवतार्याथ, खेचरस्तं नरं जगौ । , पतितोऽसि महाभाग !, महादुःखे ततोऽधुना । / 2710 / / अधिरोह विमानेऽत्र, स्थाने त्वामीप्सिते नये । दुःखितं त्वां प्रियाख्यात-मुद्धर्तुमहमागमम् । / 2711 / / 1. लता 10 Ti0 / / 2. वटशाखा । / कुरु0 1.4.6- 10 / / 3. कुत्सितं त्रोटयन् । / 5 चिराचिराद् भालगता, nipatanti sma tanmukhe 2.6 10 / / 0 0 zyantya0 2.6-9 / / For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् सोऽवग् बन्धो ! प्रतीक्षस्व, कालं कियन्तमप्यहो । पतन्तः सन्त्यमी यावत्, मधुरा मधुबिन्दवः । / 2712 / / खेचरः स्माह हे मूढ !, हस्त्यादीन् किं न पश्यसि ? सोऽवक् पश्याम्यमून् किन्तु, मधुबिन्दुस्पृहाधिका । / 2713 / / ततस्त्वां वच्म्यहं बन्धो !, वात्सल्यं मयि चेत् तव । वलताहं त्वया वाच्यो, येनायामि त्वया सह । / 2714 / / अथ चित्ते विचिन्त्यैव-मुपेक्ष्याः कूटबुद्धयः । अनात्मज्ञं तमुत्सृज्य, स्वकार्येऽगान्नभश्चरः । / 2715 / / अत्रान्तरङ्गो दृष्टान्तः, प्रतिबोधाय धीमताम् । निःस्वः सांसारिको जीवः, संसारः काननं महत् । / 2716 / / कूपश्च मानुषं जन्म, नरकोऽजगरस्त्वधः । चतुर्दिशं च भोगीन्द्रा-श्चत्वारस्ते क्रुधादयः । / 2717 / / करीन्द्रश्च कृतान्तोऽयं, राक्षसीव जरा पुनः । वटपादो मनुष्यायु-र्व्याधयो मधुमक्षिकाः । / 2718 / / वटपादं तु भिन्दाना-वाखू पक्षौ सितासितौ । प्रीणन्ती जन्तून् कष्टेऽपि विषया मधुबिन्दवः । / 2719 / / विद्याधरो धर्मगुरु -विमानं जिनशासनम् । प्रिया दर्यां तया प्रोक्तः, संसार्युद्धरणाय सः । / 2720 / / खेचरोक्तिर्गुरुर्व्याख्या, संसार्युक्तिरियं पुनः । > न साम्प्रतं प्रभो ! मोक्तुं, शक्नोमि विषयानहम् । / 2721 / / तद् यूयं पुनरायाता, यद् भणिष्यर्थं तत्तदा । सर्वमेव करिष्येहं, गुरुर्यातस्ततोऽन्यतः । / 2722 / / संसारिजीवस्य चरित्रमेत-दाकर्ण्य कर्णाभरणोपमानम् । संसारसौख्यं मधुबिन्दुकल्पं, त्यक्त्वाददीध्वं व्रतमक्षरार्थम् । / 2723 / / इन्द्रव्रज्रा निःस्वो नायः स संसारी 2.6-10 / / काननं संसृतिर्म0 6-10 / / 0 0रका0 2 / / 0dA 1.2 / / 0 ya0 9 / / + 0sva 1.5.9 / / 001, 0vI0 2 / / 265 For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ 266 . श्रीतिलकाचार्यविरचितटीकायुतम् विभोळख्यामिमां श्रुत्वा, वरदत्तः क्षितीश्वरः । प्राप्तसंसारवैराग्यं, व्रतादानोत्सुकोऽभवत् । / 2724 / / तदा च केशवोऽप्राक्षीत्, नत्वा त्वय्यनुरागवान् । सर्वोऽप्यत्र विशेषस्तु, राजीमत्याः कुतः प्रभो ! / / 2725 / / आमूलचूलं श्रीनेमिः, सर्वं वृत्तमचीकथत् । / सबन्धो मेऽनया सार्द्धं, ततोऽष्टभविकोऽभवत् । / 2726 / / . वरदत्तनृपेन्द्रोऽथ, प्रभुमेवं व्यजिज्ञपत् । भवाम्भोधिं परिव्रज्या-तरण्या तारय प्रभो ! / / 2727 / / इति विज्ञप्तवन्तं तं, प्रभुभूपमदीक्षत । क्षत्रियाणां सहस्रे द्वे, अनुप्राव्रजतां तदा । / 2728 / / धनदेवधनदत्तौ, भ्रातरौ प्रथमाद् भवात् । . मन्त्री विमलबोधश्चा-पराजितभवात् पुनः । / 2729 / / प्रभुणा सह ये भ्रान्ता, भवेऽस्मिंस्तेऽभवन् नृपाः । / तत्रागताः प्रसङ्गात् ते, श्रुत्वा राजीमतीभवान् । / 2730 / / सञ्जातजातिस्मरणा, भवभ्रमणभीरवः । . तदैव स्वामिहस्तेन, तेऽपि दीक्षां प्रपेदिरे । / 2731 / / त्रिभिर्विशेषकम् तैः समं वरदत्ताद्यै-स्तत्त्वप्रश्ने कृते प्रभुः । उत्पादविगमध्रौव्य-त्रिपदी प्रत्यपादयत् । / 2732 / / त्रिपद्या अनुसारेण, द्वादशाङ्गी व्यधायि तैः । एकादशा गणाध्यक्षाः, स्थापिताः स्वामिनाऽथ ते । / 2733 / / भूरिकन्यापरिवारां, यक्षिणी राजपुत्रिकाम् । परिव्रज्याह्नि तत्रैव, प्रभुश्चक्रे प्रवर्तिनीम् । / 7234 / / दशार्हा उग्रसेनश्च, रामदामोदरावुभौ । प्रद्युम्नाद्याः कुमाराश्च, श्रावकाः स्वामिनोऽभवन् । / 2735 / / शिवारोहिणिरुक्मिण्यो, देवक्याद्याश्च योषितः । जगृहुः स्वामिनः पार्श्वे, श्राविकाधर्ममुज्ज्वलम् । / 2736 / / * श्रीनेमेर्देशनां 2, श्रीनेमिदेशनां 6-10 / / . 0Nyau 6.7.9.10 / / / For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् एवं चतुर्विधः सङ्घः, तत्रैवाह्नि प्रभोरभूत् । चतुर्यामः साधुधर्म, इव सिद्धिसुखप्रदः । / 2737 / / अथ प्रथमपौरुष्यां, स्वामी व्याख्यां विसृष्टवान् । वरदत्तः करोति स्म, गणभृत् तदनन्तरम् । / 2738 / / ततः प्रभुं नमस्कृत्य, शक्राद्यास्त्रिदिवौकसः । कृष्णाद्याः पृथवीनाथाः, सर्वे जग्मुर्यथागतम् । / 2739 / / सदा सानिध्यकृद्यक्षो, गोमेधः स्वामिशासने । अम्बिकाम्बैव सङ्घस्य, तथा शासनदेवता । / 2740 / / एवं तत्र चतुर्मासी, निर्वाह्य त्रिजगत्पतिः । राकानन्तरमन्यत्र, व्यहार्षीत् प्रतिपत्तिऔ । / 2741 / / इतश्च हास्तिनपुरे, मुदिताः सन्ति पाण्डवाः । रममाणा वारकेण, द्रौपदीं कृष्णबन्धवः । / 2742 / / नारदर्षिः कुतोऽप्यागात्, द्रौपद्याः सदने तदा । मिथ्यादृग्वेशमालोक्य, सत्करोति स्म सा न तम् । / 2743 / / नारदो दध्यिवानेतत्, सच्चक्रे द्रौपदी न माम् । पञ्चानां वल्लभास्मीति, रूपसौभाग्यगर्विता । / 2744 / / तदिमां क्वापि सापत्ये, पातयामीत्यचिन्तयत् । परं कृष्णभयादत्र, कर्तास्याः कोऽपि नाप्रियम् । / 2745 / / धौतकीखण्डभरते, जग्मिवान् नारदस्ततः । तत्रास्त्यमरकङ्केति, पुरी सर्वपुरोत्तमा । / 2746 / / तस्यां पद्मः श्रियां सद्म, स्त्रीलोलः पृथवीपतिः । पारापत इवात्यन्त-मतृप्तो विषयेषु सः । / 2747 / / गच्छति स्म ततस्तत्र, नारदः स्वार्थसिद्धये । अभ्युत्थानासनाद्यैस्तं, स सत्कृत्यातिभक्तितः । / 2748 / / 0dhi0 2.4-9 / / चैव 2-9 / / ha0 8 / / 0ध्य0 6-9 / / इतः त्रयः श्लोकाः 6.8.9 प्रतिषु न सन्ति, इतः त्रिषु श्लोकेषु स्थानेषु अयं सार्द्धः श्लोकः 7 प्रतौ जगाम धातकीखण्डभरते नारदस्ततः । तत्र चम्पायुषो विष्णोः कपिलाख्यं ससेवकम् । / पुर्यां सोऽपरकङ्कायां, स्त्रीलोलं पद्ममभ्यगात् । / + 0thi0 2.4 / / 267 For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ 268 श्रीतिलकाचार्यविरचितटीकायुतम् । निनाय नारदं स्वान्तः-पुरे स्त्रीर्दर्शयन्निजाः । ऋषिमूचे त्वया दृष्टाः, किमीदृश्यः स्त्रियः क्वचित् ? / / 2749 / / सेत्सत्यनेन में कार्य-मिति तं नारदोऽब्रवीत् । रज्यसे त्वं किमेताभिः, कूपमण्डूकवन्नृपं ! / / 2750 / / जम्बूद्वीपस्य भरते, हस्तिनागपुरे पुरे । एकापि द्रौपदी पञ्च-पाण्डवानां प्रिया प्रिया । / 2751 / / . . . यस्याः पुरः सुरस्त्रैण-मपि जीर्णनृणायते । एतास्त्वद्योषितस्तस्या, नांहिरेणुसमा अपि । / 2752 / / इत्युक्त्वा नभसोत्पत्य, प्रययौ नारदोऽन्यतः । उत्वा तत्र कलेबीजं, पद्मपार्थिववक्षसि । / 2753 / / द्रौपदी कीदृशी सास्ति?, कथमत्र समेष्यति ? / अन्तरे लवणाम्भोधि-र्दुस्तरः पदचारिणाम् । / 2754 / / स्वर्गाङ्गनेव नानेतुं, शक्यासौ मानुषैर्यतः । देवतासाध्यमेवैतत्, कार्यमत्रैष निश्चयः । / 2755 / / अथादृतः पद्मनाभः, पातालावासवासिनम् । पूर्वसङ्गतिकं देवं, तपसाराधयत् तदा । / 2756 / / . स देवस्तपसाकृष्टः, प्रत्यक्षीभूय तं जगौ । आराधितो यदर्थेऽहं, तमर्थं वद साधये । / 2757 / / सोऽवदद् द्रौपदीमत्र, समानीय समर्पय । देवोऽवादीत् तया किं ते ?, धार्मिकी सा महासती । / 2758 / / नेहते मनसाप्यन्य, द्रौपदी पाण्डवान् विना । वृथा तद्भोगवाञ्छा ते, ज्योत्स्नापानाभिलाषवत् । / 2759 / / सोऽवदत् तव किं तेन ?, तावदानय तामिह । राज्यसर्वस्वदानाद्यैः, करिष्ये तामहं वशे । / 2760 / / * mat0 6.9.10 / / . 0प: 1.4-10 / / 1. भार्या । / 0 सुरा0 5 / / स्त्वस्या 5 / / है न्यदा 8 / / + 0pI0 5.7 / / . मत्रैव 6.8.9, 0मात्रैष 7.10 / / 2 न्यान् 6-10 / / For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ 269 श्रीदशवैकालिकसूत्रम् न चेन्मां मंस्यते कान्तं, तथाप्येतद् भविष्यति । तद्दर्शनाद् दृशोस्तद्वाक्-श्रवणात् कर्णयोः सुखम् । / 2761 / / ततः स तस्य निर्बन्धाद्, गत्वा गजपुरे सुरः । दत्वावस्वापिनीं तेषां, द्रौपदी शयितां सतीम् । / 2762 / / हत्वानीय समास्य, निजं स्थानं ययौ सुरः । / प्रातः प्रबुद्धास्तं लोक-मनालोक्याकुला सती । / 2763 / / दध्यौ सा किमयं स्वप्न: ?, किं वेन्द्रजालमीदृशम् ? / ज्ञातं देवेन केनापि, हृत्वा नीतास्मि निश्चितम् । / 2764 / / इति चिन्तापरां पद्म-स्तामूचे विधुरासि किम् ? / मा भैषीस्त्वं कुतोऽप्यत्र, शङ्कां कामपि मा कृथाः । / 2765 / / आनायिता मयासि त्वं, देवि ! देवस्य पार्श्वतः । द्वीपोऽयं धातकीखण्डः, क्षेत्रं भरतनामकम् । / 2766 / / पुरी चामरकङ्केय-मत्राहं पृथवीपतिम् । भुक्ष्व भोगान् मया सार्धं, सर्वस्वस्वामिनी भव । / 2767 / / सप्ताङ्गमपि राज्यं मे, तवायत्तमिदं प्रिये ? / अन्तःपुर्योऽपि चैता मे, कुम्भदास्यस्तवाखिलाः । / 2768 / / इति तद्वचनं श्रुत्वा, द्रौपद्येवमचिन्तयत् । एकाकिन्यबला व्योम्नः, पतितेवास्म्यरक्षिका । / 2769 / / मा मे शीलव्रतं भाङ्क्षीद्, बलादेषोऽधुना कुधीः । प्रत्युत्पन्नमतिद्रौप-धदात् तस्येदमुत्तरम् । / 2770 / / मासस्यैकस्य मध्ये चेन्, मदीयः कोऽपि नेष्यति । ततस्त्वया मया सार्द्धं, वाच्यमर्वाग् न किञ्चन । / 2771 / / मेने पद्मोऽपि तद्वाचं, ततः कोऽत्रागमिष्यति? / मानुषाणामसञ्चारो, लवणोदधिरन्तरे । / 2772 / / मासान्तेऽपि न भोक्ष्ये-'हमप्राप्तपतिसङ्गमा । करिष्येऽनशनमिति, चक्रे द्रौपद्यभिग्रहम् । / 2773 / / * ततः 2.6-10 / / , thi0 2.4-10 / / 1. वेश्यासमाः आज्ञाधीनाः । / 0 0tya yat 10 / / For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ 270 श्रीतिलकाचार्यविरचितटीकायुतम् उत्थिताः पाण्डवाः प्रात-रदृष्ट्वा द्रौपदीं गृहे । सर्वत्रान्वेषयन्ति स्म, क्रियासमभिहारतः । / 2774 / / तेद्वार्तापि परं प्रापि, न कुत्रापि ततो हरे : / तन्मात्राख्यायि यन् मूढे, क्षुतेऽर्कः स्मर्यते जनैः । / 2775 / / सर्वत्राप्यथ हस्यन्ते, वीराः केटरि पाण्डवाः । एकामपि न पत्नी स्वा-मभूवन् रक्षितुं क्षमाः । / 2776 / / हरिश्चाचिन्तयन्नार्द्ध-भरते कोऽपि मेऽधिकः । द्रौपदी केन जहे त-दित्यास्ते यावदुन्मनाः । / 2777 / / नारदस्तावदायातो-'न) स्वकृतमीक्षितुम् । / पृष्टः कृष्णेन सत्कृत्य, द्रौपदी क्वाप्यदृश्यता । / 2778 / / नारदः स्माह नो युक्ता, स्त्रीकथा ब्रह्मचारिणाम् । ह्यो द्वीपे धातकीखण्डे-'मरकङ्कापुरीं परम् । / 2779 / / आगच्छं तत्र पद्माख्य-क्ष्मापस्यान्तःपुरान्तरे । , अद्राक्षमेकां द्रौपद्याः, सदृक्षां हरिणेक्षणीम् । / 2780 / / इत्युक्त्वा नारदोऽन्यत्र, जगामोत्पत्य पक्षिवत् । दध्यौ हरिरनर्थोऽयं, कारितो नारदर्षिणा । / 2781 / / ऊचे पाण्डुसुतान् विष्णु-द्रौपदी पद्मभूभुजा । छद्मनापहता सुप्ता, रावणेनेव जानकी । / 2782 / / सीतां राम इवानेष्ये, तामब्धेः परतोऽप्यहम् । कर्तव्यः खेदलेशस्तद्, युष्माभिर्न मनागपि । / 2783 / / सनद्धसकलानीक-स्ततः कृष्णः सपाण्डवः । गत्वा मागधतीर्थेऽब्धे-स्तटे सैन्यं न्यवेशयत् । / 2784 / / अवोचन् पाण्डवाः कृष्णं, प्रभो ! लवणवारिधिः । अत्यन्तभैरवाकारः, संसार इव दुस्तरः । / 2785 / / दिव्ये योजनलक्षे द्वे, मानुष्याश्चाष्टकोटयः । विस्तारो विद्यतेऽमुष्य, शिखा चाभ्रङ्कषा पुनः । / 2786 / / 1. तस्याः 10 Ti0 / / 2. आश्चर्यसूचकोऽव्ययः । / * त्वां मल्लवन् 6-10 / / . 0शोऽपि 2.6-10 / / 3. 1600 गाउ अथवा 400 योजनका 1 दिव्ययोजन मालुम होता he 10 Ti0 / / For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् तलं पातालमूलं च, कल्लोलास्तारकस्पृशः । यादांसि पर्वतायन्ते, लेष्ट्रयन्तेऽत्र पर्वताः । / 2787 / / जलेऽप्यत्र ज्वलत्यग्नि-तैलवद्वडवानलः । वातेनावर्तितैर्विष्वक्, शीकरैर्थ्यामला दिशः । / 2788 / / वेलन्धराः सुराश्चात्र, शिखातः प्रसरज्जलम् 1 उपर्युपरि विद्यन्ते, कुर्वन्तो मान्त्रिका इव । / 2789 / / मनोऽप्युलङ्घनेऽमुष्या-भिप्रायं न चिकीर्षति । लङ्घिष्यते कथङ्कारं, स एष लवणार्णवः ? / / 2790 / / युष्माकमत्र का चिन्तेत्युक्त्वा कृष्णोऽम्बुधेस्तटे । निविश्याराधयामास तपसा सुस्थितामरम् । / 2791 / / साक्षाद्भूयामरः सोऽपि, बभाषे कार्यमादिश । कृष्णोऽप्युवाच पद्मेनं, भूभुजा द्रौपदी हता । / 2792 / / इह सा धातकीखण्ड-द्वीपादानीयते यथा । तथा विधियतां शीघ्रं जितमानी यतोऽस्ति सः । / 2793 / / देवोऽपि स्माह तस्यापि पूर्वसङ्गतिकः सुरः । आर्पयद् द्रौपदीं हृत्वा, तद्वद्वोऽप्यर्पयामि ताम् । / 2794 / / यद्वापराधिनं पद्मं, सदलं पाथसांनिधौ । निवेश्याहमिहानीय, द्रौपदीमर्पयामि वः । / 2795 / / कृष्णः स्माहेति माकार्षी-र्मम पण्डुसुतैः सह । षण्णां रथानां पन्थानं, देह्यस्खलितमम्बुधौ । / 2796 / / यथा तत्र स्वयं गत्वा, तं निगृह्यापराधिनम् । द्रौपदीमानयामोऽत्र, वीरवृत्तिरियं खलु । / 2797 / / सुस्थितः सुस्थमध्वानं, चक्रे कृष्णः सपाण्डवः । भुवीव वार्द्धा सञ्चर्या-मरकङ्कामगात् पुरीम् । / 2798 / / 1. जलजन्तु 10 Ti0 / / 2. वेलन्धरा नामे देवता शिखाथी प्रसरता पाणीने उपर उपर करता रहे छे अर्थात् उछालीने नांखी दे छे, जेथी पाटमे वधतु नथी, जेवी रीते मंत्रवादी उंचे झाडो करे छे 10 Ti0 / / दैत्यानां 10 अयं मूलपाठो 10 टिप्पण्यामपि । / 271 For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ 272 . श्रीतिलकाचार्यविरचितटीकायुतम् स्थित्वा परिसरारामे, शिक्षां दत्वा स्वयं हरिः । उपपद्मनृपं दौत्ये, प्रेषयामास दारुकम् । / 2799 / / पादेनाक्रम्य तत्पाद-पीठं भ्रूभङ्गभैरवः । कुन्ताग्रेणार्पयल्लेखं, पद्ममूचेऽथ दारुकः । / 2800 / / पाण्डवानां त्वया विष्णु-सखानां द्रौपदी प्रिया । जम्बूद्वीपस्य भरता-च्छलेनानायिताधम ! / / 2801 / / दत्तवार्णवेनापि, कंसध्वंसी सपाण्डवः । आयातोऽस्त्यर्प्यतां कृष्णा, तृष्णा चेज्जीवितस्य ते । / 2802 / / पद्मोऽप्याह स्वभूमौ स, विष्णुर्जिष्णुरिह त्वसौ । आत्मषष्ठो न मे किञ्चित्, समुद्रे शक्तुमुष्टिवत् । / 2803 / / आख्यत् तदुक्तमागत्य, दारुकश्चक्रपाणये । पद्मोऽप्युपागमत् सर्व-सन्नाहेन युयुत्सया । / 2804 / / तद्वलेषु प्रसर्पत्सु, तद्बलेष्विव तेजसा । रुचाम्बुवाहः सोत्साहः, पाण्डवानूचिवान् हरिः । / 2805 / / राज्ञा पद्मन सार्द्धं किं, यूयं युद्धं करिष्यथ ? / . अथवा युध्यमानं मां, प्रेक्षिष्यध्वे तटस्थिताः । / 2806 / / अवोचंस्ते समं तेन, वयं योत्स्यामहे प्रभो ! / अयं वापि वयं वापि, वरिष्यामो जयश्रियम् । / 2807 / / ततश्च तेन सार्द्धं ते, शस्त्राशस्त्रि रणं व्यधुः । भग्नाश्चाथ वलित्वैत्य, कृष्णमेवं बभाषिरे । / 2808 / / स्वामिन् ! शस्त्राणि नस्तत्र, निष्टितानीत्यनायुधाः । भग्ना इव ततो नंष्ट्वा-याताः कुरु यथोचितम् । / 2809 / / केशवोऽपि बभाषेऽथ, यूयं भग्नास्तदैव हि । यदैवोक्तमयं वापि, वयं वापि विजित्वराः । / 2810 / / 1. कृष्णसारथिम् । / * 0धुना 10 / / 2. द्रौपदी 10 Ti0 / / 3. सपाण्डवः कृष्णः । / 4. तेषाम् 10 Ti0 / / tra 6-10 / / For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 273 अहं जिष्णुर्न पद्मोऽय-मित्युक्त्वा कंससूदनः । अभ्यमित्रोऽभवत् तत्र, शङ्खमापूरयद् रणे । / 2811 / / पाञ्चजन्यध्वनेः पद्म-सैन्यत्र्यंशः प्रणेशिवान् । सिंहनादादिवोद्दामात्, कुरङ्गकुलमाकुलम् । / 2812 / / जीवां टङ्कारयामास, शार्णी शार्ङ्गस्य तद्ध्वनेः । बलत्र्यंशः पुनः पाद्मः पद्मनालमिवात्रुटत् । / 2813 / / शेषत्र्यंशबलान्वीतः, पद्मः सङ्ग्रामसद्मनः । पुर्याममरकङ्कायां, प्रणश्य प्राविशद् भयाद् । / 2814 / / द्वाराणीव कदर्यस्य, गोपुराणि प्यधापयत् । कृष्णोऽपि कृष्णवर्मेव, क्रोधेन प्रज्वलन्नधः । / 2815 / / . रथादुत्तीर्य दोर्वीर्य-निर्जीताशेषराजकः । भुवं पार्णिप्रहारेण, कम्पयामास केशवः । / 2816 / / युग्मम् प्राकारात् कपिशीर्षाणि, पेतुः सुभटशीर्षवत् । देवकुलाग्रग्रावाणो-'पतन् ब्रह्माण्डखण्डवत् । / 2817 / / शैलंवत् कुलिशाघातात्, प्रासादाः प्रापतन् पुनः । मूर्छिता नागरास्तत्र, कल्पान्तस्येव शङ्कया । / 2818 / / क्षम्यतां क्षम्यतां देवि !, कीनाशादीव केशवात् । रक्ष रक्षेति वाक् पद्मः, शरणं द्रौपदीमगात् । / 2819 / / सोचे प्रणम्य साष्टाङ्गं, केशवं मां त्वमर्पय । त्वदेकशरणोऽस्म्येष, मां त्रायस्वेति तं वदेः । / 2820 / / . इत्युक्ते स तथा सर्वं, चक्रे चक्री मुमोच तम् । द्रौपदीमार्पयत् पण्डु-सुतानामथ केशवः । / 2821 / / यथा तेनैव तैः सार्धं, ववले मोदमेदुरः । सिद्धसाध्यो हि को न स्या-दमन्दानन्दतुन्दिलः । / 2822 / / चम्पायां निःप्रकम्पायां, पूर्णभद्राभिधे वने । तदासीत् समवसृतस्तीर्थकृन्मुनिसुव्रतः । / 2823 / / व त्रस्यत्कु0 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / . नथ 2.3.5, 0निव 6:9 / / 0 शैला इव pave_तात् 2.6-10 / / 1. यमात् । / For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ 274 . श्रीतिलकाचार्यविरचितटीकायुतम् तदानीं कपिलो विष्णु-रासीनः पर्षदि प्रभोः । शङ्खस्वनं समाकर्ण्य, सम्भ्रान्तः पृष्टवान् प्रभुम् । / 2824 / / स्वामिन् ! किं कोऽपि नव्योऽत्र, निष्पन्नः केशवः पुनः । यदेष शङ्खनादोऽत्र, कर्णातिथिरभून्मम । / 2825 / / ततः प्रबन्धं साद्यन्तं, शङ्खस्वननिबन्धनम् । भगवान् कपिलस्याख्यत्, कपिलोऽप्येवमब्रवीत् । / 2826 / / कृष्णस्यातिथ्यमाधातुं, तत्र यास्याम्यहं प्रभो ! / स्वाम्युवाच पुमांसोऽत्र, मिलन्त्येकत्र नोत्तमाः । / 2827 / / निश्चये स्वामिनोक्तेऽपि, कृष्णालोकनकौतुकी । कपिलः प्राप्तवानब्धे-स्तटे जङ्घाललीलया । / 2828 / / मध्येसमुद्रं कृष्णस्य, गच्छतः पश्यति स्म सः । शक्रचापसगोत्राभान्, पञ्चवर्णान् रथध्वजान् । / 2829 / / विष्णुः कपिलनामाहं, दिदृक्षुस्त्वामिहागमम् । , तद् वलस्वेत्यक्षराणि, शङ्खस्य ध्वनिनाभ्यधात् । / 2830 / / आयाता भूयसी भूमि, sa~GgaH शब्देन नावभूत् । इत्यक्षरोगिरं पाञ्च-जन्यं कृष्णोऽप्यपूरयत् । / 2831 / / चलितः कपिलो विष्णु-स्तच्छङ्खध्वनितश्रुतेः । . गत्वाथामरकङ्कान्तः, सकोपः पद्ममभ्यधात् । / 2832 / / रे दुरात्मन्न जानासि, विभागं धर्मपापयोः । परदारापहारं यत्, कृतवानसि दुर्मते ! / / 2833 / / तमथान्यायिनं पापं, देशान्निर्वास्य तत्क्षणात् । अस्तेर्भूवत् सुतं तस्य, तत्साम्राज्ये न्यवेशयत् । / 2834 / / पारेनीराकरं यातः, केशवः स्माह पाण्डवान् । आपृच्छ्य सुस्थितं मार्ग-प्रदं यावदुपैम्यहम् । / 2835 / / * 0ध्वनि0 2 / / 1. मृग 10 Ti0 / / / शङ्ख0 2.4.5 / / 2. आवयोः 10 Ti0 / / * तावुभौ 2 / / सख्य0 1.10 / / है आस्तभूर्व0 5 / / 3. धातुवत् 10 Ti0 / / For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ 275 श्रीदशवैकालिकसूत्रम् तावद्गङ्गानदीं यूय-मुत्तरन्तः स्त सम्प्रति । द्वाषष्टियोजनपृथु, तोत्तीर्य मरुन्नदीम् । / 2836 / / युग्मम् पर्यालोच्य मिथो नावं, प्रेषयन्न हरिं प्रति । तरी विना कथं गङ्गां, हरिरुत्तरतीक्ष्यते । / 2837 / / इत्येकत्र क्वचित्तेऽस्थः, सुरस्रोतस्विनीतटे । कृतकृत्योऽथ गोपीन्द्रो-'प्युपगङ्गमुपागमत् । / 2838 / / तत्रादृष्ट्वा तरी विष्णु-र्दोष्णैकेन महारथम् । सोश्वं दधे परेणाथ, प्रारेभे तरितुं पयः । / 2839 / / अन्तर्गङ्गं परिश्रान्त-श्चिन्तयामास केशवः । समर्थाः पाण्डवा यत्तै-र्गङ्गोत्तेरे तरी विना । / 2840 / / गङ्गादेवी हरिं ज्ञात्वा, श्रान्तं स्ताघं ततो व्यघात् । विधैम्य तत्र तच्छेषं, सुखेनैवोत्ततार सः । / 2841 / / पप्रच्छ पाण्डवान् यूय-मुत्तीर्णा स्वर्णदी कथम् ? / ऊचुस्तेऽस्माभिरुत्तेरे, तरण्यासौ महानदी । / 2842 / / तत्कथं प्रेषिता नासौ, तरण्युत्तारणाय मे । ते प्रत्यूचुर्बलं ज्ञातुं, यौष्माकं प्रेषिता न नौः । / 2843 / / कृष्णोऽथ कृष्णलेश्यः स-नूचे तान् किमरेऽधमाः ! / बलं मम न विज्ञातं, द्रौपदीवालने तदा । / 2844 / / इत्युक्त्वामर्दयत् कोपा-लोहदण्डेन तद्रथान् । ततोऽभूनगरं तत्र, रथमर्दननामकम् । / 2845 / / कंसारातिस्ततश्चक्रे, पाण्डवान् देशताडितान् । सैन्यं समस्तमादाय, दारवती पुरीं ययौ । / 2846 / / आख्यन् कुन्त्या यथावृत्तं, पाण्डवाः स्वपुरं गताः । कुन्त्यपि द्वारिकां गत्वा, जगाद भ्रातृजं निजम् । / 2847 / / .व 2 / / 1. नौकया । / 2. अश्वेन सह रथम् । / 3. स्थलम् 10 Ti0 / / . 0zrA0 2 / / 0 नः 2-10 ॥ 4. देशपार 10 Ti0 / / त्यां ययुः पुरि 1.3.4, 0त्यां yayau puri 5 / / For Personal & Private Use Only Page #329 -------------------------------------------------------------------------- ________________ 276. श्रीतिलकाचार्यविरचितटीकायुतम् वत्स ! दुर्विनयादेते, मत्सुतास्त्याजिता भुवम् । भरतार्द्ध च भूः सर्वा, त्वदीयैव क्व यान्त्वितः ? / / 2848 / / कृष्णोऽभ्यधाद् दक्षिणाब्धे-स्तटे गत्वा नवां पुरीम् । निर्माय पाण्डुमथुरा, तत्र तिष्ठन्तु ते सुताः । / 2849 / / कुन्त्यागत्य तदाचख्यौ, पुत्रेभ्यस्तेप्यगुस्ततः । पाण्डुदेशे स्थितास्तत्र, तटेऽब्धेईंवरा इव । / 2850 / / . स्वस्य स्वसुः सुभद्राया, अभिमन्युस्तनूद्भवः । परीक्षिताख्यं तत्पुत्रं, न्यास हस्तिनापुरे हरिः । / 2851 / / इतश्च रविवन्नेमिः, पादैः पृथ्वीं पवित्रयन् । आययौ भहिलपुरं, भद्राणामिव सेवधिम् । / 2852 / / सुलसानागयोः पुत्रा, बभूवुस्तत्र षट् पुरे । . नैगमेषिमरुद्दत्ता, देवकीकुक्षिसम्भवाः । / 2853 / / एकैकः कन्यकानां द्वा-त्रिंशतं परिणीतवान् । , श्रीनेमिव्याख्यया बुद्धाः, सर्वेऽप्याददिरे व्रतम् । / 2854 / / द्वादशाङ्गभृतः सर्वे, सर्वे तद्भवसिद्धिकाः । व्यहार्षुः स्वामिना सार्दू, मूर्त्तः षोढेव संयमः । / 2855 / / अन्यदा विहरन् स्वामी, श्रीनेमिरिकामगात् । सहसाम्रवणोद्याने, भगवान् समवासरत् । / 2856 / / देवकीतनुजन्मानः, षट् ते षष्ठस्य पारणे । प्राविशन् द्वारिकापुर्यां, भूत्वा युगलिनस्त्रिधा । / 2857 / / तेभ्योऽनीकयशोऽनन्त-सेनौ द्वौ देवकीगृहम् । प्राप्तौ तौ देवकी वीक्ष्य, कृष्णतुल्यावमोदत । / 2858 / / सा प्रत्यलाभयद् भव्यै-मोदकैः सिंहकेशरैः । तयोः प्रयातयोरन्या-वागातां तत्सहोदरौ । / 2859 / / अजितसेननिहत-शत्रू नाम्ना मुनीश्वरौ । तौ प्रत्यलाभयद् यावत्, तावदन्यावुपागतौ । / 2860 / / * pa0 1.3 / / , pa0 1.3 / / 0 0zcA0 6-10 / / no0 6.8-10 / / For Personal & Private Use Only Page #330 -------------------------------------------------------------------------- ________________ 277 श्रीदशवकालिकसूत्रम् नाम्ना देवयशःशत्रु-सेनौ वाचंयमोत्तमौ । / तावपि प्रतिलाभ्यैवं, प्रश्नयामास देवकी । / 2861 / / दिग्मोहात् किं मुहुः प्राप्तौ ?, युवां किं वेति मे भ्रमः ? / किं वास्यां पुरि भक्ताद्यं, प्राप्नुवन्ति न साधवः ? / / 2862 / / न दिग्मोहादिशङ्कात्र, कार्या षट् सोदरा वयम् । भद्दिलपुरवास्तव्य-सुलसानागयोः सुताः । / 2863 / / धर्मं श्रुत्वा प्रभोः पार्श्वे, वयमादिष्महि व्रतम् । युग्मानि त्रीणि भूत्वा च, तवायाताः क्रमाद् गृहम् । / 2864 / / ततश्चाऽचिन्ति देवक्या, कथङ्कारं षडप्यमी । सर्वथा कृष्णतुल्याङ्गा-स्तद्दलैरिव निर्मिताः । / 2865 / / अतिमुक्तकसाधुर्मी, जीवदष्टसुतां पुरा । आचख्यौ तत्किमेते ते, सूनवो मत्तनूद्भवाः? / / 2866 / / विचिन्त्यैवं. द्वितीयेऽह्नि, श्रीमन्नेमिजिनान्तिके । समवसरणे गत्वा, देवकी पृच्छति स्म तत् । / 2867 / / तस्याः स्वाम्याह जीवन्तः, पुत्रास्ते नैगमेषिणा । सुलसाया मृतैः पुत्रैः, परावर्त्य समर्पिताः । / 2868 / / एवं श्रीनेमिना ख्याते, हर्षादुत्प्रस्रवस्तनी । वन्दित्वा स्वसुतान् साधून, स्तौति स्म स्निग्घया गिरा । / 2869 / / धन्या मेऽमी सुता येषां, संयमं गृह्णतां सताम् । श्रीनेमिपाणिपद्मोऽभू-च्छत्रवन्मस्तकोपरि । / 2870 / / मामेतदेव सञ्जात-मनिवृत्तिनिबन्धनम् । यन्नैकोऽप्यङ्कपर्यङ्क-क्रोडे क्रीडितवान् सुतः । / 2871 / / नेमिनथोऽप्यथोवाच, मा स्म देवकि ! खिद्यथाः । फलमेतद्विजानीहि, पूर्वोपाजितकर्मणाम् । / 2872 / / आगच्छन् मुक्तमर्यादः, पारावारोऽपि धार्यते । न तु कर्मपरीणामः, पूर्वजन्मविनिर्मितः । / 2873 / / 0वं 10 / / For Personal & Private Use Only Page #331 -------------------------------------------------------------------------- ________________ 278 श्रीतिलकाचार्यविरचितटीकायुतम् हृतानि सप्त रत्नानि, सपत्न्याः प्राग्भवे त्वया । रत्नमेकं पुनस्तस्या, रुदत्याः कृपयार्पितम् । / 2874 / / तत्प्रभावात् त्वया पुत्रः, स्वयं नैकोऽपि लालितः । षड् हृता सप्तमोऽस्त्येष, राज्यं कुर्वन् नरायणः । / 2875 / / तं दुःकर्मप्रभावं सा, श्रुत्वा वैराग्यरङ्गिता । स्मृत्वातिमुक्तकाख्यात- मिच्छन्ती सुतमष्टमम् । / 2876 / / गोविन्देनान्यदा पृष्टा, किमेवं मातरुन्मनाः । उवाचाजातपुत्रेव, सञ्जाततनयाप्यहम् । / 2877 / / सुलसा तेऽग्रजान् भ्रातृन्, यशोदा त्वामवीवृधत् । परभृद्वनितेवाहं, नैकं सुतमलालयन् । / 2878 / / ततो मातुस्तनूजार्थं, कृष्णेनाराधितः सुरः । नैगमैषी समक्षोऽभूत् पृष्टो mA~tuH सुताप्तये । / 2879 / / ऊचे देवः सवित्र्यास्ते-'ष्टमः सूनुर्भविष्यति । यौवने किन्तु चारित्रं, ग्रहीष्यत्यन्तिके विभोः । / 2880 / / गते तस्मिन् सुरे प्रात-र्मातुराख्यदिदं हरिः । मातापि मुमुदे तेन, प्राप्तपुत्रेव तत्क्षणात् । / 2881 / / तदा च देवकीकुक्षौ, गजस्वप्नेन सूचितः । विन्ध्यभूमाविव गजो ऽवतीर्णः स्वर्गतः सुतेः । / 2882 / / समयेऽसूत सा सूनुं, प्रतिबिम्बमिवाच्युतम् । तं गजसुकुमालाख्यं, प्रीत्या स्वयमलालयत् । / 2883 / / अतीव वल्लभः सोऽभूत्, भ्रातुर्मातुर्विशेषतः । क्रमेण यौवनं प्राप, तइयोराग्रहतस्ततः । / 2884 / / तनुजां द्रुमराजस्य, पर्यणैषीत् प्रभावतीम् । सोमाख्यां क्षत्रियाजां स, सोमशर्मद्विजात्मजाम् । / 2885 / / युग्मम् अन्यदा समवासार्षीत्, प्रभुस्तद्व्याख्यया गजः । प्रतिबुद्धः समं द्वाभ्यां, प्रियाभ्यां प्राव्रजत् सुधीः । / 2886 / / 0ल्या 2 / / 5 0ना 1 / / 0 व्याचष्ट सुष्टुवाक् 2.6-10 / / 02: 6.8-10 / / 1. कृष्णम् । / है यदुनेत्राम्बुजार्यमा 2,1-10 / / For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 279 तत्र दीक्षां प्रपन्नेऽथ, तद्वियोगाग्नितापिताः । रुदन्तो मातापित्राद्याः, स्वाङ्गं सिषिचुरश्रुभिः । / 2887 / / सायं पृष्ट्वा प्रभुं कायो-त्सर्ग पितृवने व्यधात् । बहिर्गतस्तदाद्राक्षीत् सोमशर्मा द्विजब्रुवः । / 2888 / / दध्याविति स मत्पुत्री, परिणीय विडम्ब्य च । एष पाखण्डमाधाय, स्थितोऽथामुष्य कोपतः । / 2889 / / चिताङ्गारभृतं मूर्ध्नि, घंटीकण्ठं न्यधत्त सः । स्वमूर्धनि पुनः पाप-भारमारोपयत् क्रुधीः । / 2890 / / युग्मम् हते कर्मान्धकारे तै-श्चिताङ्गारैः स निश्यपि । सञ्जाते केवलालोके, गजः शिवपुरीं ययौ । / 2891 / / यमिनं शमिनं नन्तुं, प्रातर्धातरमच्युतः । चचाल रभसोत्तालः, श्रीनेमिजिनसन्निधौ । / 2892 / / चैत्यार्थमिष्टिकां मूर्धा, वहन्तं वीक्ष्य वाडवम् । कृपालुरिष्टिंकापाकात्, तत्रैकां स्वयमिष्टिकाम् । / 2893 / / निन्ये विष्णुरथैकैकां, निन्युः सर्वेऽपि तज्जनाः । एवं द्विजं कृतार्थं तं, कृत्वा श्रीनेमिनोऽन्तिके । / 2894 / / गत्वा प्रभुं नमस्कृत्या-पृच्छद् गजः क्व मेऽनुजः । स्वाम्यप्याख्याद् गतो मोक्षं, वृत्तान्तात् सोमशर्मणः । / 2895 / / त्रिभिर्विशेषकम् भ्रातृशोकविषावेगान्, मुमूर्च्छ मधुभित्ततः । लब्धसंज्ञस्तु पप्रच्छ, स पापी ज्ञास्यते कथम् ? / / 2896 / / स्वाम्यूचे मा कुपस्तस्मै, तत्साहाय्यान् मुहूर्ततः । चिरघात्यानि ते भ्राता, घातिकर्माण्यघातयत् । / 2897 / / त्वया यथाद्य विप्रस्य, स्थविरस्येष्टिकार्पणात् । इष्टिका वर्षमेल्यास्ता, मुहूर्तेनापि मेलिताः । / 2898 / / 1. स्मशाने । / * स दध्यौ मम पुत्रीं यं 2.6-10, प्रदध्याविति मत्पुत्री 5 अयं मूलपाठः 10 टिप्पण्यामपि । / . लम्बिता 1.2.6-10 / / 2. स्फुटितघटस्य कण्ठदेशं [कांठो इति भाषा0] 10 Ti0 / / 3. द्विजम् । / 4. निभाडो इति भाषा0 / / For Personal & Private Use Only Page #333 -------------------------------------------------------------------------- ________________ 280 . श्रीतिलकाचार्यविरचितटीकायुतम् तथाद्य नगरीमध्ये, विशन्तं त्वां निरीक्ष्य यः । मरिष्यति शिरःस्फोटाज्-ज्ञेयः स भ्रातृघातकः । / 2899 / / युग्मम् रुदन्नुच्चैस्ततो भ्रातुः, संस्काराद्यां hariya'dhAt । विशन्नथ पुरीं सोम-मवलोक्य तथा मृतम् । / 2900 / / बन्धयित्वा पदोः पुर्यां, कर्षयित्वान्त्यजैनरैः । गृध्रादीनामिव बलिं, तमथाक्षेपयद् बहिः । / 2901 / / बहवो यदवः शोकात्, तस्माद् भवविरागिणः । / समुद्राद्या दशार्हास्ते, वसुदेवं विना नव । / 2902 / / शिवादेवी प्रभोर्माता, प्रभोः सप्तसहोदराः । अन्येऽपि हरिकुमारा-स्तथा राजीमती तदा । / 2903 / / नन्दसूरेकनासा च, बह्वयश्चान्या यदुस्त्रियः । हरेश्च कन्यकोद्वाह-प्रत्याख्यानात् तदङ्गजाः । / 2904 / / . देवकीकनकवती-रोहिणीभिर्विनापराः । वसुदेवाङ्गनाः सर्वाः, प्राव्रजन् प्रभुसन्निधौ । / 2905 / / चतुर्भिः कलापकम् अभूत् कनकवत्यास्तु, चिन्तयन्त्या भवस्थितिम् । गृहेऽपि केवलज्ञानं, भरतक्ष्मापतेरिव । / 2906 / / .. केवलज्ञानमहिमा, गत्वा तत्र कृतः सुरैः । संयमं स्वयमादाय, कृत्वा श्रीनेमिदर्शनम् । / 2907 / / गत्वोद्याने कृताहार-त्यागात् त्रिंशदिनान्यसो । क्षिप्त्वा कर्माण्यशेषाणि, महानन्दपदं ययौ । / 2908 / / युग्मम् तदा सागरचन्द्रश्च, नप्ता रामस्य नैषधिः । गृहीताणुव्रतः पूर्वं, प्रपन्नप्रतिमामथ । / 2909 / / स्मशाने कृतवान् कायो-त्सर्गं स्वीकृतपौषधः । छिद्रान्वेषी तदा तस्य, नभःसेनस्तमैक्षत । / 2910 / / तमथाह स पापात्मा, पाखण्डिन्नधुना तव । कमलाहरणछद्म-प्रायच्छित्तं ददाम्यहम् । / 2911 / / For Personal & Private Use Only Page #334 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् इत्युक्त्वा मस्तके तस्य, न्यस्य कुम्भस्य कण्ठकम् । अपूरयञ्चिताङ्गारै-रात्मानं च तमोभरैः । / 2912 / / सहमानः स तत्कष्टं, विपन्नः सागरः सुधीः । शुभध्यानसहायोऽसौ, सुखेन त्रिदिवं ययौ । / 2913 / / शक्रोऽन्यदा सदस्यूचे, मुक्त्वा दोषान् गुणान् हरिः । आदत्ते सज्जन इव, नीचयुद्धैर्न युध्यते । / 2914 / / अश्रद्दधानस्तत्कश्चि-दागमद् द्वारिकां सुरः । तदा श्रीनेमिनं नन्तुं, कृष्णोऽतिहस्तयन् ययौ । / 2915 / / दुर्गन्धः कुथितः श्याम-श्चलत्कृमिकुलाकुलः । विहितस्तेन मार्गेऽस्ति, शुभ्रदन्तः पुनः शुनः । / 2916 / / नासापुटस्फोटकृता-तदुर्गन्धेन बाधितः । राजलोकः पुरोगामी, रणभग्न इवावलत् । / 2917 / / पृष्टाः कृष्णेन ते यूयं, वलिताः किमु ? तेऽभ्यधुः । शुनः स्वरूपं राजोचे, गच्छतोपरि वायुना । / 2918 / / तथैव गच्छतां तेषा, दृष्ट्वा श्वानं पथे हरिः । ऊचेऽस्य दशनाः कुन्द-कलिकासदृशाः सिताः । / 2919 / / सुरोऽथाश्वहरो भूत्वा, जहाराश्ववरं हरेः । अन्वागतानि सैन्यानि, सर्वाण्यपि जिगाय सः । / 2920 / / अथान्वगात् स्वयं विष्णुः, प्रत्यासन्नं तमभ्यधात् । हृत्वाश्वरत्नं मा गास्त्वं, मुश्च नो चेन्मरिष्यसि । / 2921 / / देवोऽप्यूचे समीके मां, जित्वाश्वो गृह्यतामयम् । कृष्णोऽप्युवाच रथ्यस्मि, त्वमपि स्या रथी युधे । / 2922 / / ऊचे देवोऽपि पर्याप्तं, रभाश्वादिभिर्मम । युद्धैश्चान्यैर्मया सार्धं, युतयुद्धं विधीयताम् । / 2923 / / प्रच्यूचे वासुदेवोऽपि, जितोऽहं गृह्यतां हयः । न नीचयुद्धं विदधे, सर्वस्वहरणेऽपि हि । / 2924 / / * 0ङ्ग 1 / / किमथ तेऽभ्यधुः 1.3-5, किमदादितैः 2 / / 1. युधे 10 Ti0 / / 0 युधेः 1, युधि 5-10 / / * गुद0 5, पुनः 9 / / न नाचक्ष For Personal & Private Use Only Page #335 -------------------------------------------------------------------------- ________________ 282 . श्रीतिलकाचार्यविरचितटीकायुतम् तुष्टः सोऽथ सुरः शक्र-श्लाघाआमाख्याय शाङ्गिणः । ऊचे वरं वृणु हरे !, न मोघं देवदर्शनम् । / 2925 / / अथ कृष्णः सुरं स्माह, नगरी मम सम्प्रति । रोगोरगविषाक्रान्ता, तस्याः शान्त्यौषधं दिश । / 2926 / / विष्णोर्देवो ददौ भेरी-मचीकथदसौ त्वया । षड्भ्यः षड्भ्योऽथ मासेभ्यो, वादनीयात्मनः पुरे । / 2927 / / . अस्याः शब्दे श्रुते रोगा, यास्यन्ति प्राक्तनाः शमम् । नवीना न भविष्यन्ति, षण्मासी यावदच्युत ! / / 2928 / / इत्युदीर्य ययौ देव-स्तां भेरी कंससूदनः । तदैवावादयद् रोगो-पशमश्चाभवत् पुरे । / 2929 / / अथ लक्षेण लक्षण, भेर्यास्तस्याः पलं पलम् । . विक्रीणानो लुभा रक्षी, रोगिणां चोपरोधतः । / 2930 / / श्रीखण्डखण्डकैस्तस्या-स्तानि स्थानान्यपूरयत् । / भेरी चन्दनकन्यां तां, सकलामप्यचीकरत् । / 2931 / / अशिवे त्वन्यदा जाते, गोविन्दस्तामवीवदत् । अतिजर्जरनादां तां, श्रुत्वा चेतस्यचिन्तयत् । / 2932 / / . सुघोषघण्टानादाभूत्, पूर्वं कृतचमत्कृतिः । सेयं कथमिदानीं तु, जाता मशकनादिनी । / 2933 / / अथ प्रात्ययिकान् पुंसः, पृष्टवान् कंसहिंसकः । किं भेरीध्वनिरीदृक्ष-स्तेऽप्याचख्युर्यथास्थितम् । / 2934 / / कृष्णोऽवधीत् तमारक्षं, भेरी लेभेऽपरां ततः । देवादष्टमभक्तेन, किं दुःप्रापं महीयसाम् ? ॥ 2935 / / भेर्यास्तस्याः प्रणादेन, नीरोगाभूत् पुरी क्षणात् । सर्वज्ञवचनेनेव, पर्षनिःसंशयाखिला । / 2936 / / * इमौ द्वौ श्लोको 6-9 प्रतिषु न स्तः । / . 0न्त्यो0 1.3-5 / / 0 0तः 1.5-10 / / - विक्रीणन् रक्षको लोभाद् 2.6-10 / / / naiva 10 / / For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् आदिदेश च वैद्यौ द्वौ, दत्वा वृत्तिं निजां स्वयम् । निःस्वान् दर्शनिनोऽध्वन्यान् प्रति जागरितुं हरिः । / 2937 / / आद्यो वैतरणिर्वैद्य-श्चिकित्सति कृतादरः । निःस्वादीन् योगभैषज्य-दानेनाकृतनीरुजः । / 2938 / / धन्वन्तरिस्तु कुरुते, सावद्यं वैद्यकं भिषक् । अभ्यधुः साधवोऽस्माकं, बुध्यते नेहगौषधम् । / 2939 / / प्रत्यूचे तानसूयन् स, नैव युष्मत्कृते मया । अधीता वैद्यका ग्रन्था, मा कृढ्वं मद्वचस्ततः । / 2940 / / वैद्यौ द्वावपि तावेवं, कुर्वाते तत्र वैद्यकम् । प्रभुं कृष्णोऽन्यदाप्राक्षी-देतौ कां यास्यतो गतिम् ? / / 2941 / / भगवान् कंथयामास, सप्तमे नरके भिषक् । प्रतिष्ठामप्रतिष्ठाने, धन्वन्तरिरवाप्स्यति । / 2942 / / भावी वैतरणिर्वैद्यः, प्लवगो विन्ध्या । भविष्यति युवावस्थ- स्तत्र वानरयूथपः । / 2943 / / आयास्यन्त्येकदा तत्र, वने सार्थेन साधवः । तत्रैकस्य मुनेरंहि-तले शल्यं प्रवेक्ष्यति । / 2944 / / आक्रष्टुं तस्य शल्यं त-न्न शक्ष्यन्त्यन्यसाधवः । ततः प्रतीक्ष्यमाणांस्तान्, स वक्ष्यत्येवमत्र यत् । / 2945 / / मुक्त्वा मां यात सर्वेऽपि मा स्म मत्पृष्ठगा मृत । सार्थेन सह यास्यन्ति, च्छायायां ते विमुच्य तम् । / 2946 / / भविष्यति कथं साधु-रेकाक्येष विमानुषे । अपारेऽमुत्र कान्तारे, दुष्टश्वापदभीषणे । / 2947 / / न भक्तं नापि पानीयं क्षुत्तृषाबाधितस्ततः । दुःश्वापदहतो वापि, विपत्स्यते कथं हहा ! / / 2948 / / * देव्यौ 5 / / 0zi0 5 / / 0 0go0 1.3.4.9 / / 0स्था0 2.6.8-10 / / शक्षं 1.3.4, शक्यं 6.8 10 / / 283 For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ 284 श्रीतिलकाचार्यविरचितटीकायुतम् इत्यन्तश्चिन्तयन्तस्ते, सर्वे तद्दुःखदुखिताः । मनस्तदन्तिके मुक्त्वा, यास्यन्त्यङ्गेन साधवः । / 2949 / / इतः स कपियूथेश-स्तत्रैष्यत्यथ तं मुनिम् । दृष्ट्वाग्रेगाः करिष्यन्ति, सर्वे किलकिलायितम् । / 2950 / / तान् पश्चात्कृत्य यूथेशः, स पुरोभूय तं मुनिम् । निध्याय ध्यास्यति स्वान्ते, केदृक्षाः प्रेक्षिता मया ? / / 2951 / / स्मरिष्यति ततः सौर्व, प्राग्भवे वैद्यकं च तत् । आनेष्यत्यौषधी शैलाद्, विशल्यां रोहिणी च सः । / 2952 / / दन्तैः पिष्ट्वा विशल्यां स, साधोः पादे निधास्यति । ' विशल्यं तत्क्षणात् पादं, रौहिण्या रोहयिष्यति । / 2953 / / द्वारिकायां बभूवाहं, वैद्यो वैतरणिः पुरा । लिखिष्यत्यक्षराणि स्वं, ज्ञापनाय मुनेः पुरः । / 2954 / / तत्स्वरूपं muniqhatvA, धर्मं तस्योपदेक्ष्यति । . उत्पत्स्यते सहस्रारे, से त्र्यहानशनी सुरः । / 2955 / / स तदैवावधिज्ञानात्, तद् द्रक्ष्यत्यात्मनो वपुः । ददानं च नमस्कार, तं मुनिं निकरस्थितम् । / 2956 / / संतत्रत्याथ देवस्तं, मुनिं नत्वाभिधास्यति । दिव्या देवधिरेषाभूत्, त्वत्प्रसादान् मुने ! मम । / 2957 / / अथोत्पाट्य मुनिं तं स, स्वगच्छे मेलयिष्यति । आख्यास्यति स्वसाधूनां, स साधुस्तां कपेः कथाम् । / 2958 / / श्रुत्वा तच्चरितं विष्णु-धर्मभावितमानसः । नत्वागात् स्वामिनं स्वाम्य-प्यन्यतो विहतस्ततः । / 2959 / / वार्दवज्जगदानन्दी, प्रारम्भे प्रावृषोऽन्यदा । श्रीनेमिरिकापुर्या-मुपेत्य समवासरत् । / 2960 / / * जग्मुः कायेन 2.6-10 / / / सो यं 6-10 / / 0 0tyo0 1.3.4.7 / / * भविष्यति 2, सहस्रारे सुरो भावी 6-10 / / 1. कपिः । / है कपि 2.6-10 / / + तद्वक्ष्य0 1.3 / / . 0 1 / / 2. jaladavat 10 Ti0 / / rebhe 6-10 / / For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 285 नत्वा श्रीनेमिमप्राक्षीद्, विष्णुयूयं कथं प्रभो ! / विहरध्वे न वर्षासु, किमन्ये साधवोऽपि च । / 2961 / / स्वाम्याह प्रावृषि क्षोणी, भूरिजीवकुलाकुला । जीवहिंसाभयात् तत्र, महर्षीणां न सञ्चरः । / 2962 / / हरिरप्याह यद्येवं, स्वामिन् ! मम गतागतैः । भूयसा परिवारेण, भूयो जीवपरिक्षयः । / 2963 / / तन्नाहमपि वर्षासु, निःसरिष्यामि वेश्मनः । इत्यभिग्रहमादाय, हरिः सौधेऽगमन्निजे । / 2964 / / आषाढ्याः कार्तिकी यावत्, प्रवेशो मम वेश्मनि । प्रदातव्यो न कस्याप्या-दिशद् दौवारिकानिति । / 2965 / / आसीञ्च द्वारिकापुर्यां, कुविन्दो वीरकस्तदा । दृष्ट्वार्चित्वा च गोविन्दं, न्याद नैवान्यथा पुनः । / 2966 / / अनाप्नुवन् प्रवेशं स, प्रासादे श्रीपतेस्तदा । हरिं प्रति विमुच्यार्चा, द्वारे याति दिने देने । / 2967 / / श्रीपतेर्दर्शनाभावान्, न भुङ्क्ते स्म कदापि सः । वर्षात्ययेऽत्यगात् विष्णु-धिष्ण्यादुष्णांशुवद् घनात् । / 2968 / / विष्णोः सेवार्थमायासीद्, राजकं वीरकश्च सः । अप्राक्षीद् वीरकं वासु-देवः किं त्वं कृशोऽसि ? भोः ! / / 2969 / / तस्य दौवारिकाः सर्वे, कायेहेतुम्चीक्थ्न् । तुष्ट: कुष्णोऽथ तं चक्रे-'न्तःपुरेऽप्यनिवारितम् । / 2970 / / - हरिः सपरिवारोऽपि, नन्तुं श्रीनेमिनं ययौ । यतिधर्मं प्रभोरास्या-निःशमय्यैवमूचिवान् । / 2971 / / ने ! श्रामण्यमीशेऽहं, कर्तुं मे नियमोऽस्त्वसौ । ग्रहीष्यति व्रतं योऽत्र, वारयिष्याम्यहं न तम् । / 2972 / / कारयिष्ये सुतस्येव, तस्य निःक्रमणं पुनः । तथानुमोदयिष्यामि, व्रतस्वीकारकारकम् । / 2973 / / जे । / * pra0 1 / / . 0शः 3-5 / / * For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ 286 श्रीतिलकाचार्यविरचितटीकायुतम् इत्यभिग्रहरत् स, गृहीत्वागाद् गृहे हरिः । ऊचे च नन्तुमायाता, विवाहार्हाः स्वकन्यकाः । / 2974 / / किं स्वामिन्योऽथवा दास्यो, भाविन्यो ? यूयमुच्यताम् । ऊचुस्तास्तात ! स्वामिन्यो, भविष्यामस्ततो हरिः । / 2975 / / ऊचे श्रीनेमिनः पार्थे, तर्हि गृह्णीत संयमम् । स्वामिनीरिव वो येन, लोकः सर्वो नमस्यति । / 2976 / / युग्मम् । राज्ञी चैकाशिषत् पुत्री-मात्मीयां केतुमञ्जरीम् । पृष्टा पित्रा वदेः पुत्रि !, त्वं भविष्यामि दास्यहम् । / 2977 / / ततः प्रेषीन्नृपं नन्तुं, पृष्टा शिष्टमुवाच सा । / / दध्यौ विष्णुः पुत्रिका मे-'वमंस्यन्ते कथं परैः ? / / 2978 / / दध्यावुपायं नैवान्या, अप्येवं कुर्वते यथा । हुं विज्ञातस्तदुपायो, रह: पप्रच्छ वीरकम् । / 2979 / / अस्ति किञ्चित् त्वया शौर्य, कृतं नास्तीति सोऽवदत् । राज्ञोचे चिन्तय चिरं, चिन्तयित्वाथ सोऽभ्यधात् । / 2980 / / मया बदा~ सेरटः, पाषाणेन हतो मृतः । जलं शकटमार्गेण, वहद् वामांहिणा धृतम् । / 2981 / / धारिता मक्षिकाः पेया-घटीस्था वामपाणिना । द्वितीयेऽह्नि हरिः सर्व-राज्ञां मध्येऽब्रवीदिदम् । / 2982 / / श्रृणुतैतस्य वीरस्य, कुलं कर्म च कथ्यते । ते वदन् कथ्यतां देव !, कृष्णोऽथैवमभाषत । / 2983 / / येन रक्तफणो नागो, निवसन् बदरीवणे । आहतो भूमिशस्त्रेण, वैमतिः क्षत्रियो ह्ययम् । / 2984 / / चक्रोत्खाता येन गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, वेमतिः क्षत्रियो ह्ययम् । / 2985 / / येन घोषवती सेना, वसन्ती कलसीपुरे । निरुद्धा वामहस्तेन, वेमतिः क्षत्रियो ह्ययम् । / 2986 / / . *0नेन 10 / / 1. सर्पः । / . 0ददः 1.10 / / 2. तन्तुवायः । For Personal & Private Use Only Page #340 -------------------------------------------------------------------------- ________________ 287 श्रीदशवैकालिकसूत्रम् 287 जामाता मम योग्योऽसौ, प्रकटोत्कटपौरुषः । इत्युक्त्वा वीरकं स्माह, गृह्यतां केतुमञ्जरी । / 2987 / / सोऽनिच्छन् भृकुटिं कुत्वा, भाषितस्तामुपायत । निन्येऽथ निधिवद् गेहे, राजीवत् साऽस्ति तल्पगा । / 2988 / / वीरः सर्वं करोत्यस्या, राज्ञा पृष्टोऽन्यदाथ सः । करोति त्वद्वचः पत्नी, सोऽवक् तत्किङ्करोऽस्म्यहम् । / 2999 / / राजोचे यदि सर्वं न, कारयिष्यसि नासि तत् । तेन राजाशयं ज्ञात्वा, भणिता गृहमीयुषा । / 3000 / / मुश्च पर्यङ्ककमुत्तिष्ठ, त्वं पर्यायणिकां कुरु । कोलिकं प्रति सा क्रुद्धा, तेन रज्वाथ ताडिता । / 3001 / / रुदत्यगात् पितुः पार्श्व-'वोचत् तेनाहमाहता । राज्ञोचे त्वं पुरा पृष्टा, प्रार्थयामास दासताम् । / 3002 / / सो तेऽभूत् पुत्रि ! सोचेऽथ, मात्रानर्थेऽस्मि पातिता । ततोऽधुनापि मां तात !, प्रसद्य स्वामिनी कुरु । / 3003 / / कृष्णोऽवददिदानीं त्वं, वीरकस्य वशे ह्यसि । तत्कथं क्रियते वत्से !, दुःकरा स्वामिता तव । / 3004 / / निर्बन्धेन तयाथोक्तः, कृष्णो निर्मोच्य वीरकात् । नीत्वा श्रीनेमिपार्श्वे तां, प्रव्राज्य स्वामिनी व्यधात् । / 3005 / / __ अथान्यदा प्रभुं नन्तुं, सपरिवारमागतम् । समस्तै राजभिर्युक्तो-'नुगतो वीरकेण च । / 3006 / / समवसरणे गत्वा, नत्वा स्वामिपदाम्बुजम् । ततः समस्तसाधूनां, द्वादशावर्तवन्दनम् । / 3007 / / हरिददौ प्रहर्षेण, राजानोऽन्ये स्थिताः क्रमात् । वीरको वासुदेवानु-वृत्या निर्वहति स्म सः । / 3008 / / युग्मम् U~ce श्रीनेमिनं कृष्णः, श्रान्तवान् वन्दनादितः । यथा तथा विभोर्नेव, सषष्टित्रिशताहवैः । / 3009 / / 1. दासता । बद्धश्वेदोऽभवत् कृष्णः, श्रान्तवान् पृस्स्त्त्वानिद्म्। न सङ्ग्रामशतैरेवं, त्रिभिः श्रान्तः स्स्स्स्स्त्तिभिः। 2.6-10 / / For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ 288. श्रीतिलकाचार्यविरचितटीकायुतम् स्वाम्यूचे हारितं तत्र, जितमद्य पुनस्त्वया । तीर्थकृन्नाम गोत्रं च, सम्यक्त्वं क्षायिकं तथा । / 3010 / / सप्तम्याश्च तृतीयायां, पृथिव्यामायुराहितम् । / iyA~lAbho'bhavat कृष्ण-वन्दनस्य प्रभावतः । / 3011 / / युग्मम् अथ श्रान्तोऽपि कृष्णोऽवक्, पुनर्यच्छामि वन्दनम् । यथेश ! नरकायुमें, प्राग्वत् त्रुटति मूलतः । / 3012 / / . स्वाम्युवाच तवेदानी-मिदं स्याद् द्रव्यवन्दनम् । फलं तु प्राप्यते भाव-वन्दनादन्यथा तु न । / 3013 / / वीरकस्य फलं कृष्णो-'प्राक्षीदाख्यञ्च तत्प्रभुः । फलमस्य वपुःक्लेश-स्त्वं च स्वामी स्थिरोऽभवः । / 3014 / / प्रणिपत्य प्रभोः पादान्, भावयन् भाषितं विभो । द्वारवत्यां ययौ पुर्यां, कृष्णोऽथ सपरिच्छदः । / 3015 / / अन्यञ्चास्ति गदास्त्रस्य, प्राणेशा ढण्ढणाभिधा । तदङ्गभूढण्ढणाह्वः, कुमारः सुकुमारगीः । / 3016 / / अथासौ यौवनारूढः, प्रौढधामा दृढाशयः । प्रेयस्यस्तस्य चाभूवन्, भूयस्यो भूपकन्यका । / 3017 / / सोऽन्यदा भगवत्पाद्ये, शुश्राव श्रवणप्रियम् । कर्ममर्माविधं धर्मं, तेनाभूद् व्रतभावनः । / 3018 / / ततो दीक्षामुपायंस्त, शिक्षानुचरिकान्विताम् । त्यक्तान्यदयितः पित्रा, कृतनि:क्रमणोत्सवः । / 3019 / / व्यहार्षीत् प्रभुभिः सार्धं, श्रद्धानि|तकल्मषः । आसन्नीकृतनिर्वाणः, कुर्वाणः सर्वसंयमम् । / 3020 / / अथ तस्योदगात् तीव्र, प्राच्यं कर्मान्तरायकम् । स्वयं न लभते किञ्चित्, सहचार्यपि तस्य च । / 3021 / / श्रीनेमिं प्रणिपत्यैव-मप्राक्षुस्ते मुमुक्षवः । स्वर्भूभुवः प्रभोः शिष्यः, सूनुः कृष्णस्य ढण्ढणः । / 3022 / / 1. कृष्णस्य । / * गाम्य0 2.6-9 / / For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् धनाढ्यभाक्तिकोदार-लोकायामपि पुर्ययम् । न भिक्षामात्रमप्याप्नो-तीश ! किं तत्र कारणम् ? / / 3023 / / स्वाम्याह मागधो ग्रामो, यथार्थो धान्यपूरकः । तत्र राजनियुक्तोऽभून्, नाम्ना विप्रः पराशरः । / 3024 / / क्षेत्राणि राज्ञो ग्रामीणैः, खेटयन् वापयन् द्विजः । भक्ते प्राप्तेऽपि भुक्तयर्थं, निघृणस्तान् मुमोच न । / 3025 / / क्षुत्तृषातः परिश्रान्तै-रपि प्रेष्यैर्वृषैश्च सः । प्रसह्याकर्षयन् क्षेत्रे, सीतामेकां निजे द्विजः । / 3026 / / कर्मान्तरायमेवं सो-'र्जित्वा भ्रान्त्वा चिरं भवे । ढण्ढणः कृष्णसूर्जज्ञे, तत्कर्मास्याधुनोदितम् । / 3027 / / तत् समाकर्ण्य संवेगात्, कृष्णभूः प्रभुसन्निधौ । न भोक्ष्ये परलब्ध्याहं, स जग्राहेत्यभिग्रहम् । / 3028 / / स्वयमप्राप्नुवन् किञ्चित्, परलब्धिमनाहरन् । परीषहान् सहन्नस्थात्, कालं कमपि ढण्ढणः । / 3029 / / ___ अप्राक्षीत् पुण्डरीकाक्षः, प्रणम्य प्रभुमन्यदा । महर्षीणाममीषां कः, स्वामिन् ! दुःकरकारकः ? / / 3030 / / स्वाम्याख्यन् मुनयो राजन् !, सर्वे दुःकरकारिणः । ढण्ढणस्तु विशेषेण, सोढाऽलाभपरीषहः । / 3031 / / विष्णुः प्रभुं प्रणम्याथ, प्रविशन् द्वारीकापुरीम् । भिक्षाचर्याकृते साधु-मटन्तं वीक्ष्य ढण्ढणम् । / 3032 / / उत्तीर्य कुञ्जरस्कन्धात्, प्रणनाम जनार्दनः । श्रेष्ठिनैकेन दृष्टोऽसौ, वन्द्यमानो गदाभृता । / 3033 / / राजपूजित इत्येष, नीत्वा तेन निजे गृहे । मनःप्रमोदकैः प्राज्यैः, प्रत्यलाभ्यत मोदकैः । / 3034 / / उपेत्य ढण्ढणोऽथ श्री-नेमिं नत्वेदमभ्यधात् । स्वामिन् ! मे कर्म किं क्षीणं ?, यल्लेभे मोदकानहम् । / 3035 / / ग्रामो मगधदेशेऽस्ति 2.6-10 / / 1. क्षेत्रे हलरेखाम् । / 2. कृष्णः । / * ku0 6-10 / / For Personal & Private Use Only Page #343 -------------------------------------------------------------------------- ________________ 290 श्रीतिलकाचार्यविरचितटीकायुतम् स्वाभ्यूचे तन्न ते कर्म, क्षीणं लब्धिस्त्वियं हरेः । / हरिणा प्रणतोऽसीति, श्रेष्ठिना प्रतिलाभितः । / 3036 / / परलब्धिर्न भोग्येति, स गतः स्थण्डिलावनौ । तित्यक्षुर्मोदकांस्तेषु, क्षुधितोऽप्यकृतस्पृहः । / 3037 / / मोदकांचूरयंस्तत्र, घातिकर्माण्यचूरयत् । तदैव केवलज्ञानं, लेभेऽत्यद्भुतभावनः । / 3038 / / युग्मम् ढण्ढणपिरथागत्य, प्रभोर्दत्वा प्रदक्षिणाम् । आस्ते स्म केवलज्ञानी, पूर्वकेवलिपर्षदि । / 3039 / / अथो विहत्य भगवान्, प्रतिबोध्य बहून् जनान् । पर्वते द्वारिकासन्ने, रैवते समवासरत् । / 3040 / / रथनेम्येकदा भिक्षां, भ्रान्त्वा गच्छन्नुपप्रभुं । प्रविवेश गुहामेकां, पतति स्पर्शने घने । / 3041 / / श्रीमन्नेमिविभोर्व्याख्या-मुज्जयन्ताद्रिमूर्धनि । ' निशमय्यावरोहन्त्याः, साध्वीभिः सममेकदा । / 3042 / / राजीमत्यास्तदानीं च, पयोमुचि पयोमुचि । कापि क्वाप्यस्मनोऽध-स्तर्यामार्या स्थितानघा । / 3043 / / पयःस्पर्शनरक्षार्थं, राजीमत्येकका पुनः । रथनेमिं गुहामध्ये-'विशद् द्रुतमजानती । / 3044 / / सलिलार्द्राणि वासांसि, कम्बली च व्यसारयत् । तत्र चाग्रे रथनेमि-र्थ्यानासीनोऽभवन् मुनिः । / 3045 / / बहिः प्रदेशादेयुष्या, राजीमत्या स नेक्षितः । राजीमती पुनस्तेन, प्रत्यङ्गमवलोकिता । / 3046 / / तद्रूपालोककल्पान्त-कालप्रक्षुभितो मुनेः । स्वान्तश्रोतस्विनीनाथः, कामकल्लोलभागभूत् । / 3047 / / * 0kSa0 3-5.10 / / * re0 1.3.7 / / 0 0भुम् 2, 0भुः 5-10 / / - 0थवा 2, 0 नया 5, 0श्च ताः 69, यथा 10 / / है तदा गुहायामेकस्यां प्रविवेश महासती 2.6-10 / / + मनोम्भोधिस्ततश्चासौ, कामकल्लोललोलितः 2.6-10 / / For Personal & Private Use Only Page #344 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् प्रभूपदेशनगर - ग्रामाराममनोरमा । क्षमाप्लावि ततस्तेन, शीलशैलादिसङ्कुला । / 3048 / / ततोऽपि तत्र चारित्र-वहित्रं स्मरभूधरे । अगण्यपुण्यपण्याढ्यं, पुस्फोटास्फल्य तत्क्षणात् । / 3049 / / विलुप्य कुलमर्यादा- मुदस्थाद् रथम्यथ । सञ्चचार दुराचार - श्चिन्तयन्निति चेतसि । / 3050 / / वपुरि निरुपमानं, वक्त्रमस्याः प्रधानं, कटरि उरसिजानां, तुङ्गिमा चङ्गिमा च । अरिरि तनुसरस्यां पद्मवन्नाभिपद्यं, अहह चरणयुग्मे, कापि नव्या नखश्रीः । / 3051 / / मालिनी असरूपेण रूपेण, राजन्ती राजमत्यसौ । आसतां मानवा दूरे, देवानामपि दुर्लभा । / 3052 / / ज्ञात्वा पद्मरवाद् राजी-मती मानुषसञ्चरम् I & सपद्यादत्त वासांसि, वर्मेव सुभटी रणे । / 3053 / / . पुरस्तात् तावदासन्नं, रथनेमिं ददर्श च । दध्यौ दुर्धीः स्मरान्धोऽय-मागच्छति न शोभनः । / 3054 / / श्रीनेमिनातिवीरेण, जितोऽसौ सर्वथापि यत् । बन्धुवैरेण तद्बन्धुं, मथ्नात्यद्यापि मन्मथः । / 3055 / / नैवोच्छ्वसिति नो वक्ति, ध्यायत्युरसि निश्चलः । लक्ष्यते लक्षमध्येऽपि, कामग्रहवशंवदः । / 3056 / / तदीदृशममुं मुक्त्वा, चेद्गमिष्याम्यमुष्य तत् । स्मरज्वालातपोद्भूतं, चित्तदुग्धं विनङ्क्ष्यति । / 3057 / / ततः सौशील्यमन्त्रेण, रक्षां कृत्वात्मनो दृढाम् । मान्त्रिकीव स्थिता तस्य, निग्रहीतुं स्मरग्रहम् । / 3058 / / ` 0मः 1.5 / / 5 20लः 1 / / 0 0 चरणयुग्मे चारिमा कोऽपि नव्यः 1, रमणशोभा सिन्धुरोधः समश्रीः 2.6 10 / / वर्णवत् 6-9 / / चक्षुः कामातुरस्य यत् 2, चक्षुः कामातुरस्य tat 6-10 / / 291 For Personal & Private Use Only Page #345 -------------------------------------------------------------------------- ________________ 292 . श्रीतिलकाचार्यविरचितटीकायुतम् राजीमतीमुपागत्य, रथनेमिरथावदत् । परित्यज परिव्रज्यां, केलिशय्यामुरीकुरु । / 3059 / / / किमिदं यौवनवनं, विफलीक्रियते वृथा? / वार्धके पुनरावाभ्यां, व्रतमादास्यते शुभे ! / / 3060 / / राजीमत्यवदत् साधो !, किमात्मा विस्मृतस्तव ? / वान्तान् भोगान् यदेवं त्वं, भूयो भोक्तुं समीहसे । / 3061 / / संयतीप्रतिसेवाया, वाञ्छयाप्यधमाधम ! / दुर्लभं बोधिरत्नं ते, भवाम्भोधौ भविष्यति । / 3062 / / श्रीनेमिजिनशिष्योऽपि, भूत्वाभूस्त्वं किमीदृशः ? / किं हंसकुलजातोऽपि, बकवज्जातु जायते ? / / 3063 / / . तस्याप्यगन्धनानों, रथनेमे ! समो भवान् । यो जीवितनिराकाङ्क्षो, न वान्तं विषमात्तवान् । / 3064 / / ॥अग्न्ध्न्स्र्प्क्था । / / तत्कथा चेयं- कल्याणपुरनाम्नास्ति, पुरं कल्याणवासभूः । गृहे गृहे च पौराणां, यत्र कल्याणकोटयः । / 3065 / / श्रीमतां गृहिणां स्त्रैण-रत्नाभरणतश्युतैः । . नीतैर्वर्षाम्भसाकृष्य, रत्नै ratnAkaroM'bhavat / / 3066 / / राजा कल्याणचन्द्रोऽभूञ्च-चन्द्रोज्ज्वलगुणोत्करः । कल्याणसिद्धितो यस्य, साम्राज्यं चक्रवर्तिवत् । / 3067 / / यत्प्रतापो नवः कोऽपि, वैरिस्त्रीहद्गतानपि । अन्तः प्रविश्य शोकाग्नि-व्याजाद् दहति तानरीन् । / 3068 / / यत्कीर्तिनर्तकीभाल-स्थालालङ्कारकारकः । चान्दनश्चन्द्रक इव, राजते रजनीपतिः । / 3069 / / सर्वाङ्गसुन्दरी तस्य, प्रेयसी श्रेयसीतमा । यामालोक्य स्वरूपं च, लजन्तेऽप्सरसोऽपि हि । / 3070 / / * 0ती 7.9 / / . 0मप्यधमाधमाशया 8 / / 6 न त्वं तस्योरगस्यापि, रथनेमे समो भवः । गृह्णाति स्म विषं वान्तं, यतो ना गन्धनोरगः 2.6-10 / / 1. सुवर्णभूमिः 9 Ti0 / / ब्रह्माण्डं प्रति भासते 2.6-10 / / For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् स्वर्भूर्भुवस्त्रयी वीरो, वीरसिंहस्तयो सुतः । योद्धा पश्चाशतो वीरा-न तृणायापि मन्यते । / 3071 / / यद् गुणानां महाराशेः, कणानामिव तस्थुषः । मानाय हारक इव, ब्रह्माडं प्रतिभासते । / 3072 / / राजन्वानखिलो देशो, नगराण्यकराणि च । ग्रामाः सस्याभिरामाश्च, लोकश्चास्तोकवैभवः । / 3073 / / इहातिप्राज्यसाम्राज्य-सुखातिशयशालिनाम् । नृणां दिवीव देवानां, कालं यान्तमजानताम् । / 3074 / / दिदृक्षुरिव तद्देश-सम्पदं सर्वतोद्भुताम् । ऋतुराजो वसन्ताख्य-स्तत्रावासानुपाददे । / 3075 / / युग्मम् वितरन् सुवर्णराशि, विलसति वन्यां वसन्त ऋतुराजः । गीतेषु रज्यमानः, केलकण्ठीकण्ठलुठितेषु । / 3076 / / आर्या विस्मेरशुभ्रप्रैसवौघपूरिताः, अन्दोल्यमानाः पवनेन वीरुधः । वनेऽवतीर्णस्य वसन्तभूपते-राबिभ्रते चामरधारिकाश्रियम् । / 3077 / / उपजातिः पर्युल्लसद्विकचमञ्जरिपिञ्जरेषु, माकन्दशाखिषु वसन्तमहीश्वरस्य । गुष्यद्गुरुष्विव सुवर्णमयेषु भान्ति, दृग्दोषहाः प्र्भृतोऽन्य्ज्ञ्ह्स्त्काभाः॥3078vsnt0 वनावलीमद्भुतपत्रपुष्प-फलद्धिपूर्णां सकलां विधाय । आयातमात्रोऽपि किल द्विजेभ्यो, मधुनृपो ब्रह्मपुरीमिवादात् । / 3079 / / उपेन्द्रवज्रा धूलीकदम्बाः स्वपरागपुरैः, समुद्धतैर्गन्धवहप्रयोगात् । वसन्तराजागमनेऽन्तरिक्षे, चक्रुः किलोच्चैः पटमण्डपौघान् । / 3080 / / उपेन्द्रवज्रा खेलन्ति दोलासु वनेषु बालाः, समुल्लसञ्चम्पकपुष्पवर्णाः । लक्ष्या अलक्ष्याश्च मुहुर्धमेण, तडिद्वदब्देषु समुनतेषु । / 3081 / / उपेन्द्रवज्रा गते तपस्ये जगतः प्रकम्पने, निरस्तनिःशेषवनावलीदले । नवप्रवालाभरणश्रियो द्रुमाः, सर्वेऽप्यशोका इव जज्ञिरे मधौ । / 3082 / / उपेन्द्रवज्रा 1. प्रमाता 10 Ti0 / / * 0डमिदमस्थित 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / . स्ति 9 / / 0 दिवीव देववृन्दानाम् 2.6-10 / / 2. कोकिला 10 Ti0 / / 3. पुष्पम् । / * देग्चमूनृपाणाम् 2.6-9 / / 4. कोकिला । / 2002 / / - द्विजानां सत्पक्षिणां 2.6-10, अयं, मूलपाठः 10 टिप्पण्यामपि । / 5. फाल्गुने 10 Ti0 / / 6. वायोः । / For Personal & Private Use Only Page #347 -------------------------------------------------------------------------- ________________ 294 श्रीतिलकाचार्यविरचितटीकायुतम् उत्फुल्लकिंशुकमिषाद्विधिबन्धकर्त्ता, कौसुम्भरङ्गभरिताः परितोऽपि पात्र्यः । चक्रे वसन्तदयितापरिभोगहेतो- र्दातुं किलाभिनवघट्टयुगेषु रङ्गम् । / 3083 वसन्त0 उद्यानपालकेनाथ, वर्धाप्यते स्म तत्क्षणात् । वसन्तऋतुराजस्या-गमनेन महीपतिः । / 3084 / / वीरसिंहकुमारोऽथा-नुज्ञाप्य पितरं नृपम् । द्रष्टुमाराममभ्यगात् । / 3085 / / ऋतुराजस्य सामग्रीं, बालकैः केतकीहस्तैः क्रीडावासमचीकरत् । अन्तःसुगन्धिपुष्पौघैः, शय्यां पुष्पगृहं तथा । / 3086 / / पश्यन् पल्लवितांस्तत्र, पुष्पितान् फलीतांस्तरून् । गीयमानगुणान् भृङ्गै-र्वासन्तान् सुभटानिव । / 3087 / / वैतालिकानिव शुकान्, पठतः सुरभेर्गुणान् । कोकिलानां कलालापान्, गीती : कौतुकिनामिव । / 3088 / प्रेक्षणादिषु वादित्र-ध्वनित्रैरन्तरिक्षगैः । , शृण्वन् वसन्तराजस्य, नैःस्वानान्निःस्वनानिव । / 3089 / / भुक्त्वा पीत्वा च तत्रैव, पुष्पतल्पेऽस्वपीन्निशि । पुष्पगन्धेन तत्रैत्य, कुमारं दष्टवानहिः । / 3090 / / चतुर्भिः कलापकम् ! प्रातर्विज्ञातवृत्तान्ता, राजा राज्ञी च नागराः । सर्वे शोकाहिना दष्टाः, कुमार इव मूर्च्छिताः । / 3091 / / धर्म्यवाग्मन्त्रजपनैः, शोकापनोदमात्रिका : / zokAhiviSamUcchA~tAM, तेषां शीघ्रमवालयन् । / 3092 / / कुमारविषमूच्छ च, हर्तुं मान्त्रिकतान्त्रिकाः । अथाहूयन्त भूपेन, तथा सर्वेऽपि सर्वतः । / 3093 / / मन्त्रतन्त्रप्रयोगांश्च मन्त्रतन्त्रविदोऽखिलाः । प्रायुञ्जन् विकलास्ते तु बभूवुरवकेशिवत् । / 3094 / / महानरेन्द्रः कोऽप्यागात्, तदानीं तत्र पत्तने । आहूत इव कौमारे-णायुषा दैवयोगतः । / 3095 / / 1. बन्धुरौ 1 Ti0, बन्धारक 2 Ti0 / / तत्रैव 1, तत्रागात् 2.6-10 / / धर्मवा0 5.6.10 / / 2. अफलवृक्षवत् 10 Ti0 / / For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ ____295 श्रीदशवकालिकसूत्रम् ते मान्त्रिकेन्द्रमाकार्य, कुमारार्थे जगौ नृपः । स उवाच नरेन्द्रोऽहं, तदन्यायिनमानये । / 3096 / / राजोचेऽथ गतः क्वापि, कथमेष्यति सोऽवदत् । शृगाली सवितुर्नष्टा, कियदूरं गमिष्यति ? / / 3097 / / गव्यूतपञ्चकात् सर्पान्, सप्ताहाभ्यधिकायुषः । आनेष्यामि समाकृष्य, सर्वान् धृत्वेव पाणिना । / 3098 / / ते च दक्ष्यन्ति नायान्तो, बालादीनामुपर्यपि । सुकुमालानि शीतानि, नालानीवाम्बुजन्मनाम् । / 3099 / / महाराज ! ततः पञ्च-क्रोशी यावत् समन्ततः । घात्यः केनापि नैवाहि-रागच्छन्निति घोषय । / 3100 / / अघोषयत् सर्परक्षां, तदुक्तभुवि भूपतिः । नरेन्द्रोऽथ तदैकत्र, कुमारं न्यास मण्डले । / 3101 / / आस्तैकत्र स्वयं चक्रे, भोगिनां नवमण्डलीम् । कृत्वात्मरक्षोऽथाहीना-माकृष्टिं जपति स्म सः । / 3102 / / भोगिनः सर्वतोऽभ्येत्य, नरेन्द्र प्रणिपत्य च । विविशुः स्थानके स्वे स्वे, स्वामिनं सेवका इव । / 3103 / / प्राप क्षमापः पश्यंस्तान्, सर्पान् तद्विनयक्रियाम् । शोकावेगेऽतिगाढेऽपि, विस्मयातिशयङ्गतः । / 3104 / / अहो! आश्चर्यकारीदं, नरेन्द्रस्यास्य वल्गितम् । न दृष्टं न श्रुतं क्वापि, लोकः सर्वोऽप्यवोचत । / 3105 / / अथायातेषु सर्वेषु, सपेष्वित्यादिदेश सः । येन दष्टः कुमारोऽयं, स ऊर्वीभवतूत्फणः । / 3106 / / तेनाक्षिप्तः स ऊर्ध्वाऽभूत्, तत्रायतफणः फणी । तदैवाभिमुखस्तस्या-गन्धनो गन्धहस्तिवत् । / 3107 / / * मन्त्री तत्र तमानैषीत् 2.6-10, इतः श्लोका) 4 प्रतौ नास्ति । / 1. सर्पम् । / * गवा0 6-10 / / . एकत्रास्त 2.6-10 / / * 0पि 1-5 / / 3 हे 6-9 / / + तात् फणी 6.8-10 / / . ऊर्ध्वः कुमारदंप्यभूत् तत्रा0 1, ऊर्ध्वः कुमारदंष्टाभूत् तत्रा0 3.4, ऊर्ध्वः कुमारदंष्टाभूत् तेना0 5 / / For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ 296 . श्रीतिलकाचार्यविरचितटीकायुतम् उक्तोऽसौ तेन रे दुष्ट !, दष्टः सुप्तस्त्वयैष किम् ? / नरेन्द्रधर्मो यहुष्ट-निग्रहः शिष्टपालनम् । / 3108 / / निग्राह्यमपि मोक्ष्ये त्वां, गृहाण विषमात्मनः । एवमुक्तः सदर्पः स, सर्पोऽभूत् क्रोधदुर्द्धरः । / 3109 / / बंद्धस्फारफटाटोप-, पुच्छेनाच्छोटयद् भुवम् । ग्रसनायेव तस्योग्रं, मुखं प्रासारयन्महत् । / 3110 / / .. अथ तन्मण्डलासन्नं, मण्डयित्वाग्निमण्डलम् । ऊचेऽसौ चेन्न गृह्णासि, विषं तत्प्रविशानले । / 3111 / / अगन्धनकुलोत्पन्ना, न वान्तं गृह्णते विषम् । वरं म्रियते मानान्धाः, कुलं कलङ्कयन्ति न । / 3112 / / तं मान्त्रिकमभिद्रोतु-मशक्तः शक्तिमानपि । यतो भवन्ति प्रायेण, बलिनो बलिनामपि । / 3113 / / ततो निरीक्ष्य निःशेषान्, नवनागकुलोरगान् । , वान्तं न मद्वदादेयं, त्याज्यास्तृणमिवासवः । / 3114 / / इत्युदित्वेव तत्काल-मनाकुलमनोबलः । प्रविवेश ज्वलत्यग्नौ, न वान्तं विषमाददे । / 3115 / / ततोऽपरे नरेन्द्रेण, सर्वे मण्डलभोगिनः । आदिश्यन्ते स्म योतेति, यातास्तेऽथ यथागतम् । / 3116 / / ततो मन्त्रेणाभिमन्त्र्य, जलमाच्छोट्य राजसूः । विदधे निर्विषस्तेन, सद्यः सुप्त इवोत्थितः । / 3117 / / किमेतदिति सम्भ्रान्तः, पप्रच्छाथ नृपोऽभ्यधात् । कथाविधिं यथावृत्तं, कुमारोऽथ तमूचिवान् । / 3118 / / परोपकारसारत्व, स्तूयसे नैकजिह्वया । जीवितव्यस्य दानेना-धमर्णोऽहं त्वया कृतः । / 3119 / / समस्तेभ्योऽपि दानेभ्यः, प्राणदानमिहोत्तमम् । समग्रेभ्योऽपि धर्मेभ्यो, जैनो धर्म इवानघः । / 3120 / / / * बद्धकोप02, नद्धकोप0 6-10 / / 1. प्राणाः । / 2. गच्छत । / * स्त्वं 6-10 / / For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् उपकारपराः प्रायो, विरला एव मानवाः । उपकारमानिनस्तु, परं सन्ति न सन्ति वा । / 3121 / / महानरेन्द्र ! निस्तन्द्र !, परोपकृतिकर्मसु । आधमर्ण्यहरं किञ्चित्, तदस्माकं समादिश । / 3122 / / स~ उवाचार्द्रया वाचा, निरीहाणां शिरोमणिः । अलं प्रत्युपकारेण, कुमारवर ! मेऽधुना । / 3123 / / चन्द्रश्चम्पकचन्दने दिनकरः, पाथोधिपाथोधरौ, पुष्यौघाः सरितः सरांसि कमला, केलीवनं पर्वताः । भोज्यान्योदनसूपहव्यविकृती-त्यादीनि सर्वाण्यहो, , लोकानामुपकुर्वते किमपि ते वाञ्छन्ति लोकादपि ? / / 3124 / / शार्दूल0 तद्यामः स्वस्ति वो भूयादित्याशीर्वादपूर्वकम् । आपृच्छ्य वत्सलस्तस्मान्, निर्ययौ देशचर्यया । / 3125 / / रथनेमे, ! त्वमप्येतत्, सर्पवृत्तं मरालवत् । मानसे रमयस्व स्वे, वान्तान् भोगान् स्मरः स्म मा । / 3126 / / तथापि तस्य भोगेच्छा, न न्यवर्तत दुर्धियः । 297 राजीमती तमूचेऽथ, दुःश्रवं दुर्वचं वचः । / 3127 / / धिरत्थु ते जसो कामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ 7 ॥ धिक्शब्दः कुत्सायां धिक् ते- पौरुषं इति गम्यते । हे अयशः कामिन् ! यस्त्वं जीवितकारणात्-असंयमजीवितहेतोः । वान्तम् इच्छसि आपातुम्--वान्ताः-परित्यक्ताः भवता व्रतं गृह्णता भोगाः,ततस्तान् वान्तान् भोगानभिलषसि भोक्तुम्। अतोऽतिक्रान्तमर्यादस्य श्रेयः - शोभनतरम् । ते मरणम् न पुनरिदमकार्याचरणम् । किं च आवयोर्यत्कुलं तदपि न चिन्तयसि ? - अहं च भोयरायस्स, तं च सि अंधगवह्निणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥8॥ 0द्रः 1 / / 5 उवाच cA0 6.8-10 / / 1. megha0 10 Ti0 / / 0 0ga0 8 / / / 0 4-8 / / For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ 298. श्रीतिलकाचार्यविरचितटीकायुतम् अहं च भोजराज्ञः-उग्रसेनस्य दुहिता। त्वं च भवसि अंधकवृष्णे:-समुद्रविजयस्य सुत्ः। अतो मा एकैकस्मिन् प्रधाने कुले सन्तौ आवां गन्धनौ भूव-जघन्यसर्पकुलो भवाव इत्य्र्थ्ः। ततः संयमं निभृतश्चर-साधुक्रियाकलापम् अव्याक्षिप्तः कुरु । अपि चजइ तं काहिसि भावं, जा जा दच्छसि नारिओ। वायविद्धव हढो, अट्ठियप्पा भविस्ससि । / 9 / / यदि त्वं या या द्रक्ष्यसि । नारी:-रम्या रम्यतरा rmytmaashc। तासु भावम्कामसेवाभिप्रायं krissysi। tato वाताविद्ध इव हठ:-वातप्रेरित इवाबद्धमूलो vnsptivishessH। अस्थितात्मा-संयमगुणैरप्रतिबद्धमूलः भविष्यसि । / विषयवाञ्छावात्याप्रेरित इतश्चेतश्च संसारसागरे पर्यटिष्यसि । तीसे सो वयणं सोचा, संजयाए सुभासियं, अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ 10 ॥ तस्याः-राजीमत्याः । संयतायाः-प्रव्रजितायाः । स-रथनेमिः । वचनं सुभाषितम्-संवेगरङ्गकारणम् । श्रुत्वा-तेन व्च्नेन्। धर्म स्म्प्र्तिपादित्ः-स्थापित्ः। अङ्कुशेन यथा नागो-हस्ती हस्तिपकेन अपवर्त्य समभूमौ स्थापितः । अत्र चेयं कथा ॥सौभाग्य्सुन्द्रीक्था । / / वसन्तपुरनाम्नास्ति, वसन्तर्तुसमं पुरम् । प्रद्युम्नानन्दिसत्प्रेक्षं, विशालं सुमनःप्रियम् । / 3128 / / श्रेष्ठी तत्रेभ्यनामाभूत्, प्रेयसी तस्य धारिणी । , कान्ताननः पुनः पुत्रः, स्नुषा सौभाग्यसुन्दरी । / 3129 / / स्नान्ती दृष्ट्वान्यदा नद्यां, यूना केनापि सा स्नुषा । तदङ्गसङ्गमाकाङ्क्षी, स तामूचे ससम्भ्रमम् । / 3130 / / सुस्नातं पृच्छति ते, नद्येषा मत्तवारणकरोरु ! / एते च नदीवृक्षाः, अहं च पादेषु ते पतितः । / 3131 / / आर्या हृष्ट्वा दृष्ट्वा तं साप्यूचे* भूवं 5, भूत्वा 9.10 / / . 0u 5-8 / / 0 0a0 8 / / su0 6-10 / / 2 0u 4-10 / / For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 299 सुभगा भवतु नदीयं, चिरं च जीवतु ते नदीवृक्षाः । सुस्नातपृच्छकानां, प्रयतिष्येऽहं प्रियं कर्तुम् । / 3132 / / आर्या तस्या गृहाद्यजानन् स, डिम्भान् पप्रच्छ तत्रगान् । केयं तेऽभ्यधुरिभ्यस्य, स्नुषा सौभाग्यसुन्दरी । / 3133 / / सोऽथ दध्यौ कथं मेऽस्याः, सङ्गमः सम्भविष्यति । ततः प्रवाजिकामेकां, दानादिभिरुपाचरत् । / 3134 / / सा तेन प्रेषिता गत्वा, तदुक्तं तत्र तां जगौ । रुष्टयेवारुणीभूय, तर्जयित्वा तया स्वरम् । / 3135 / / प्रक्षालयन्त्या भाण्डानि, मषीलिप्तकरण सा । हत्वा चपेटया पृष्टे-'पद्वारेणापसारिता । / 3136 / / युग्मम् आख्यद् गत्वाथ सा तस्य, नामापि सहते न ते । ज्ञातं तेनातिदक्षा सा, विक्रीतासौ वराकिका । / 3137 / / मषीपञ्चाङ्गुलीदम्भात्, पृष्टेऽपद्वारकर्षणात् । आहूतः कृष्णपञ्चम्या-मपद्वाराहमेतया । / 3138 / / ___प्राप्तः सङ्केतकाले स, सुप्तावुपवनेऽथ तौ । भोजने मक्षिकेवागात्, कुतश्चित् श्वशुरस्तदा । / 3139 / / ददर्शायं न मे पुत्रः, kazcanopapatithi'vam / आचकर्ष स्नुषापादान्, नूपुरं स शनैस्ततः । / 3140 / / ज्ञात्वोचे स तया शीघ्रं, नश्य कुर्याः सहायताम् । साथ गत्वा पतिं प्रोचे, धर्मोऽन्तः सुप्यतां बहिः । / 3141 / / . अशोकवनिकामध्ये, सुप्तावथ मुहूर्ततः । उत्थाप्योवाच सा कान्तं, किमिदं वः कुलोचितम् ? / / 3242 / / मत्पादाच्छशुरोऽगृह्णान्-नूपुरं निरपो जरन् । / स ऊचे लप्स्यसे शेष्व, सुनोराख्यज्जरी प्रगे । / 3143 / / सोऽवदद्विकलोऽसि त्वं, सोऽवक् दृष्टः स्फुटं परः । भोक्ष्ये शुद्धव सोचेऽथो, ऊचुः सर्वेऽपि कुर्विति । / 3144 / / 1. स्वपिहि । / * श्रेष्ठि0 6-10 / / 2. विह्वल: 10 Ti0 / / 3. पिता 10 Ti0 / / / 0क्षे 1.10 / / 4. sA 10 Ti0 / / For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ 300 श्रीतिलकाचार्यविरचितटीकायुतम् तत्र स प्रत्ययो यक्ष-स्तत्पदोरन्तरे व्रजन् । ध्रियते दोषवांस्तेन, निर्दोषो याति तत्क्षणात् । / 3145 / / सा स्नाता स्वजनोपेता-'चालीद् यक्षालयान्तरे । उन्मत्तीभूय तेनासौ, श्लिष्टा लोकेन मोचिता । / 3146 / / सा च तत्र गतोवाच, यक्ष ! साक्षात् तवाखिलम् । मुक्त्वा स्वपतिमेतं च, न स्पृष्टोऽप्यधुनापरः । / 3147 / / इत्युक्त्वा मक्षु यक्षायो-भूत्वा मध्येन सा ययौ । ... तद्वचश्चिन्तयन्नेव, यक्षोऽस्थात् किं करोम्यहम् ? / / 3148 / / यक्षोऽपि वञ्चितो धूर्त्या-थाभून्नूपुरपण्डिता । सर्वैः शुद्धेति सा प्रोक्ता, लोकैर्वृद्धस्तु हीलितः । / 3149 / / तस्याधृत्यानशनिद्रा, ज्ञातमेतञ्च भूभुजा । चक्रेऽथान्तःपुरारक्षो, राज्ञा निर्निद्र इत्यसौ । / 3150 / / सौधोपान्तेऽस्ति हस्तीन्द्रो, राज्ञी तन्मिण्ठके रता । निशायां हस्तिहस्तेना-वरोहत्यधिरोहति । / 3151 / / तदा जाग्रति तस्मिंश्च, मुहुर्देवी निरीक्षते । ततः सोऽभ्यनयन्निद्रां, राज्ञी प्राग्वदवातरत् । / 3152 / / बृहद्वेला बभूवेति, हस्त्यारोहेण रोषतः । हता सङ्कलया राज्ञी, तं सोचे कान्त ! मा कुपः । / 3153 / / अद्यारक्षो नवः कोऽपि, न स निद्राति तन्मम । वेला जातेयती तञ्च, वृद्धः सर्वं निरीक्ष्य सः । / 3154 / / दध्यौ राज्योऽपि दुःशीला, यद्येवं रक्षिता अपि । तन्नः स्त्रीषु न दोषो य-त्रासां त्राता कुलं विना । / 3155 / / युग्मम् सोऽथ सुप्तो न जागर्ति, सर्वः कोऽप्युत्थितः प्रगे । सप्ताहादुत्थितः सोऽथ, सर्वामाख्यत् प्रभोः कथाम् । / 3156 / / 1. परपुंसा 10 Ti0 / / * 0नं 6-10 / / 2. यक्षना पगमाथी नीकली 10 Ti0 / / . 0वं 1 / / 0 0ताः 1 / / 3. महावत इति भास्सा0॥ ततः स्त्रीषु न दोषो यन्नास्ति trA0 6-10 / / For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ 301 श्रीदशवकालिकसूत्रम् तं विसृज्य नृपेणान्त-ma'nmayaH कारितः करी । राश्यः सर्वा नृपेणोक्ता, विवस्त्रास्तमलङ्घयन् । / 3157 / / सा तु राज्ञी जगादैवं, हस्तिनोऽस्माद् बिभेम्यहम् । हताथोत्पलनालेन, राज्ञा सा मूर्च्छयापतत् । / 3158 / / राजोचेऽथ न ते भीति-मत्तेभात् कृत्रिमात्तु भीः । नामूर्छ: सङ्कलाघातान्-मूर्छिता तूत्पलाहता । / 3159 / / तत्पृष्ठे सङ्कलाघातः, प्रेक्षितः क्ष्माभृता ततः । अरे! पापाधमा ! सैषा, वध्या सारोहकद्विपा । / 3160 / / सोऽथानाय्य गजारोहो, राज्ञोचे पाप ! सम्प्रति । सराज्ञीको गजारूढ-स्त्वं शैलाग्रादितः पतः । / 3161 / / स तथाद्रिं तदारुह्य, राजादेशाद् गजं दधौ । क्रमात् त्रीश्चरणान् व्योम्नि, विधाप्येकांहिणा स्थितम् । / 3162 / / रक्षेभमिति राजोचे, लोकैर्दोषोऽस्य न प्रभो ! / लोकवाक्यात् ततो राज्ञा, स ऊचे रक्ष हस्तिनम् । / 3163 / / सोऽभ्यघात् करिणं त्रास्ये, चेन्नौ यच्छसि जीवितम् । .दत्ते राज्ञाऽभये तेना-ङ्कुशेनाऽवालि कुञ्जरः । / 3164 / / अथोत्तार्य गिरे राज्ञा, कृतौ तौ देशताडितौ । / गच्छन्तौ च क्वचिद् ग्रामे, शून्ये देवकुले स्थितौ । / 3165 / / रात्रौ ग्रामेयकैस्तत्र, त्रासितः पोरिपन्थिकः । तदेव देवकुलकं, शरण्यं शरणं श्रितः । / 3166 / / वेष्टयित्वा तदारक्षा-स्तस्थुः श्वोऽसौ ग्रहीष्यते । स्पर्शाञ्चौरस्य सा तत्र, रक्ता चौरेऽभ्यधादिदम् । / 3167 / / भव त्वं मे पतिः सोऽपि, मेनेऽथारक्षकैः प्रगे । औरोहोऽक्षेपि शूलायां, सा चौरेण समं गता । / 3168 / / मार्गे दृष्ट्वा नदीं चौर-स्तामूचे देवि ! तेऽस्ति यत् । तदर्पयादौ येनेदं, सर्वमत्तारयाम्यहम् । / 3169 / / 1. मृन्मयकरिणम् । / 2. चौरः 10 Ti0 / / 3. हस्त्यारोहः । / For Personal & Private Use Only Page #355 -------------------------------------------------------------------------- ________________ 302 श्रीतिलकाचार्यविरचितटीकायुतम् त्वामनूत्तारयिष्यामि दुरुत्तारं सहखम् । शरस्तंबे विवस्त्रास्थात्, सर्वस्वं तस्य सार्पयत् । / 3170 / / नदीमुत्तीर्य चौरोऽथ, दधावे साथ तं जगौ । किमेवं यासि ? सोऽवादी - न विश्वसिमि ते शुभे ! / / 3171 / / त्वयैकोऽघात्यत यथा, तथा त्वं जातु मामपि । इत्युक्त्वा तस्करः सोऽगाद्, विलक्षा राज्यपि स्थिता । / 3172 / / शूलाप्रोतो हस्तिपकः, श्राद्धाज्जलमयाचत । स ऊचे चेन्नमस्कारं, ध्यायसि त्वं ददामि तत् । / 3173 / / ध्यास्यामीति स तेनोक्ते, श्राद्धोऽगाज्जलहेतवे । ध्यायन् स तं तदाख्यातं, मइइण्ठो मृत्वा सुरोऽभवत् । / 3174 / / श्राद्धश्चारक्षकैर्बद्ध-श्चौरार्थं जलमानयन् । देवोऽवधेः प्रेक्ष्य शिलां, विकुर्व्य तममोचयत् । / 3175 / / शरस्तम्बे च दृष्ट्वा तां, तदर्थं फैरुरूपभाक् । अर्वाग् मुक्त्वामिषं वक्त्रात्, तीरमत्स्याय धावितः । / 3176 / / आमिषं जगृहे स्येनो, मीनोऽन्तःसलिलं गतः । शृगालोऽथ विलक्षोऽस्थाद्, ध्यायंस्तमथ साब्रवीत् । / 3177 / / मांसखण्डं परित्यज्य, मत्स्यं याचसि जम्बुक ! / भ्रष्टो मांसाच मीनाच्च, दीनं ध्यायसि फेरव ! / / 3178 / / सोऽवक् पत्रपुटच्छन्ने ! अयशःकारिके ! पितुः । त्यक्त्वा पतिं चोपपतिं, दीनं ध्यायसि बैन्धकि ! / / 3179 / / इत्युक्ते व्रीडिता सास्थात्, सोऽथाभूद् दिव्यरूपभाक् । तस्याः स्ववृत्तमावेद्य, व्रतार्थित्वमजीजनत् । / 3180 / / तेन सन्तर्प्य राजाथ, तामग्राह्यत पुंश्चलीम् । अथ सत्कारपूर्वं सा, निःक्रम्य स्वर्गभागभूत । / 3181 / / तथा 1. हस्तिपकः । / 2. शृगालो जम्बुकः फेरु इत्यभिधानचिन्तामणौ 1289 / / 3. asati 10 Ti0 / / For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् एवं करिंति संबुद्धा, पंडिया पवियक्खणा । विणियट्टंति भोगेसु, जहा से पुरिसुत्तर्मं त्ति बेमि । / 11 / / एवं कुर्वन्ति । सम्बुद्धाः - ज्ञानविषयस्वरूपाः । पण्डिताः - वान्तभोगासेवनदोषज्ञाः । प्रविचक्षणाः- अवद्यभीरवः । विनिवर्तन्ते भोगेभ्यः । यथा असौ पुरुषोत्तमः र्थ्नेमिः। आह परः-कथमस्य पुरुषोत्तमत्वम् ?, यो हि प्रव्रजितोऽपि विस्स्यान्भिल्स्स्ति। उच्यते-तथाभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्तु अभिलषतानुरूपं चेष्टत एव । इति ब्रवीमि - तीर्थकृद्गणधरोपदेशेन, न स्वमत्या । I राजीमत्या महासत्या, तदैवं बोधितो मुनिः । तन्नवार्जितकर्मेधः, पश्चातापग्निनादहत् । / 3182 / / अचिन्तयचं धिग् धिग्मां, निःसत्वं स्मरकिङ्करम् । प्रकर्षप्राप्तमस्यास्तु, सत्त्वं कीदृक् स्त्रियोऽपि हि । / 3183 / / भोजराजाङ्गजामेवं, जगाद रथम्यपि । इतः प्रभृति मे साध्वि !, गुरुस्त्वमसि सर्वथा । / 3184 / / अगाधेऽत्र भवाम्भोधौ, दुर्ध्यानान्मज्जतः सतः । तवोपदेशैरक्लेशै-र्यानपात्रायितं मम । / 3185 / / राजीमती जगादैवं, त्वं सामान्योऽसि किं मुने ! / सहोदरोऽसि श्रीनेमेः, श्रीनेमेर्दीक्षितोऽसि च । / 3186 / / भवतः परिणामस्य, स्वयमेव वलिष्यतः । " निमित्तकारणं जाता, उपदेशा मुने ! मम । / 3187 / / अनिष्टवार्त्तया भद्रे ! त्वमसि क्लेशिता मया । मिथ्यादुःकृतमत्रार्थे, मदीयं भवतात् तव । / 3188 / / अहं पुनरिदं पाप-स्थानमालोच्य दुःकृतम् । अधुना निरतीचारं, पालयिष्यामि संयमम् । / 3189 / / इत्युक्त्वा सर्वमालोच्य, दुश्चरित्रं प्रभोः पुरः । ध्यानस्थो वत्सरस्यान्ते, कलयामास केवलम् । / 3190 / / 0 मो. 10 / / तत्तथा0 6-10 / / For Personal & Private Use Only 303 Page #357 -------------------------------------------------------------------------- ________________ 304 श्रीतिलकाचार्यविरचितटीकायुतम् अथान्यत्र विहत्यैत्य, भूयो रैवतकाचले । श्रीनेमिः समवासार्षीद्, देशनावारिसारणिः । / 3191 / / कृष्णः पुत्रानुवाचैवं, प्रातर्नन्ताऽद्य यः प्रभुम् । तस्य दास्येऽहमर्वन्तं, चलन्तमिव पर्वतम् । / 3192 / / तुरङ्गस्यैव लोभेन, पाश्चात्य प्रहरे निशः । अभव्यः पालको गत्वा, श्रीनेमि प्रणनाम स । / 3193 / / शाम्बस्तु प्रातरुत्थाय, स्वस्थानास्थित एव हि । नमश्चकार श्रीनेमि, तदेकायनमानसः । / 3194 / / प्रत्यूषे पालकेनाश्वं, याचितो विष्णुरूचिवान् । स्वाम्याख्यातस्य दास्येऽहं, प्राग्नन्तुर्नेतरस्य तु । / 3195 / / गत्वा नत्वा प्रभुं विष्णुः, पृष्टवान् शिष्टवान् प्रभुः । द्रव्यतः पालकः शाम्बो, भावतः प्राग् ननाम माम् । / 3196 / / किमेतदिति कृष्णेन, पृष्टः स्वाम्यवदत् पुनः । अभव्यपालकः पापः, शाम्बस्तद्भवसिद्धिकः । / 3197 / / ततः प्रकुपितः कृष्णः, पालकं निरवासयत् । शाम्बं माण्डलिकं चक्रे, ददावश्वं यथेप्सितम् । / 3198 / / देशनान्तेऽन्यदा विष्णुः, प्रभुमेवं व्यजिज्ञपत् । . किं प्रभो ! द्वारिकाप्येषा, विनक्ष्यति कदाचन । / 3199 / / अथावोचद् विभुः सौर्य-पुरासन्नाश्रमे पुरा । अभूत् परासरो भौतो, भेजे नीचकुला कनीम् । / 3200 / / अभूत् तदङ्गभूईपा-यनो ब्रह्मवती मुनिः । निवसन्नत्र शाम्बाद्यै-र्मदान्धैः स हनिष्यते । / 3201 / / स मुनिर्धक्ष्यति क्रुद्धो, द्वारिकां यादवैः सह । भ्रातुर्जराकुमाराच, जरासूनोर्मृतिस्तव । / 3202 / / / जराकुमारः श्रुत्वा तत्, मा भूवं बन्धुघात्यहम् । इत्यरण्येऽगमन्नत्वा, प्रभुं चापर्कलापभृत् । / 3203 / / 1. एकध्यानमनाः । / 2. व्याधः 10 Ti0 / / * वसन् वनेऽत्र0 6-9 / / 3. तूण 10 Ti0 / / For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 305 द्वीपायनोऽप्यदः श्रुत्वा, जनश्रुत्या वचः प्रभोः । यदून् द्वारवतीं चापि, रक्षितुं वनवास्यभूत् । / 3204 / / अथ स्वामिनमानम्य, हरिभरवतीमगात् । मद्यादनों भावीति, मद्यपानं न्यषेधयत् । / 3205 / / कृष्णादेशादुपान्ताद्रौ, कदम्बवनमन्तरा । दरी कादम्बरी नाम्नी, शिलाकुण्डेषु तत्र च । / 3206 / / सर्वे द्वारवतीलोका, मद्यानि प्राकृतान्यथ । क्षालकूपीजलमिव, क्षिप्त्वा कुम्भेषु तत्यजुः । / 3207 / / सिद्धार्थनामा सोदो, राममेवं व्यजिज्ञपत् । स्वकुलक्षयमीदृक्षं, कल्पान्तस्येव सोदरम् । / 3208 / / द्रष्टुं नाहं क्षमे भ्रातस् !, ततो विसृज मां यथा । गृह्णामि स्वामिपादान्ते, सर्वसंयममुत्तमम् । / 3209 / / रामोऽभ्यधत्तो हे भ्रात-र्धन्यस्त्वं यद् व्रतार्थ्यसि । देवीभूतो व्रतेन त्वं, बोधये मां विपद्गतम् । / 3210 / / ओमित्युक्त्वा प्राव्राजीत्, सिद्धार्थः स्वामिसन्निधौ । षण्मासीं च तपस्तत्वा, स मुनिः स्वर्गमीयिवान् । / 3211 / / इतश्च या शिलाकुण्डे-ष्वासीन्यस्ता पुरा सुरा । भूरिद्रुमसुमायेगात्, सातिस्वादुतमाऽभवत् । / 3212 / / तदा च मासि वैशाखे, पुमान् शाम्बस्य कश्चन । भ्रमंस्तत्र गतस्तृष्णक्, दृष्ट्वा तां मदिरां पपौ । / 3213 / / तदास्वादेन स प्रीतो, भृत्वाथैकां दृतिं तया । गत्वा शाम्बस्य सौधेऽसौ, ढौकने तामढौकयत् । / 3214 / / शाम्बोऽपि मदिरामोदं, तमाघ्राय प्रमोदभाक् । पायं पायमुवाचास्याः, सुधातोऽप्यधिको रसः । / 3215 / / शाम्बोऽप्राक्षीत् क्व लब्धेयं, तत्रस्थां सोऽभ्यधात् पुमान् । सानुगोऽगाद् द्वितीयेऽह्नि, शाम्बः कादम्बरीगुहाम् । / 3216 / / * नेमि0 6-10 / / 1. कुशम 1 Ti0, पुप्फ 2 Ti0, 'प्रसून कुसुमं सुमम्' इत्यभिधानचिन्तामणौ 1124 / / 2. मदिरया । / For Personal & Private Use Only Page #359 -------------------------------------------------------------------------- ________________ 306 . श्रीतिलकाचार्यविरचितटीकायुतम् . सुरापूर्णानि दृष्ट्वाथ, शिलाकुण्डानि दध्यिवान् । पातालानिर्गतानीव, सुधाकुण्डान्यमूनि किम् ? / / 3217 / / तामानाय्य निजैः पुम्भिः, शाम्बः सच्छायकानने । पानगोष्टी विधेत्ते स्म, मित्रभ्रात्रादिभिः सह । / 3218 / / चिरालब्धां च जीर्णां च, पुष्पादिद्रव्यसंस्कृताम् । तामाकण्ठं पिबन्तस्ते, ततृपुर्न सुधामिव । / 3219 / / / द्वीपायनर्षिआनस्थः, पूर्वं गिरिदरीस्थितः । / शाम्बाद्यैर्मद्यपानान्धैः, क्रीडद्भिस्तैरदृश्यत । / 3220 / / धक्ष्यत्यस्मत्पुरीमेष, कुलक्षयकरश्च नः । विचिन्त्येति प्रकोपात्तैः, पिट्टितः कुट्टितश्च स : / / 3221 / / घातैरोखेट्य कोपाग्निं, स्वपुरीदाहबीजवत् । . क्षेत्रे महाऋषेरुत्वा, तेऽगुः कर्षकवद् गृहम् । / 3222 / / मृतप्रायः कृतस्तैः स, रोषान् महाऋषिस्तदा । / पुर्दाहं यादवोच्छेदं, ययाचे स्वतपःफलम् । / 3223 / / ज्ञात्वा चरेभ्यस्तद्वृत्तं, दध्यौ चेतसि केशवः । अहो ! कुमारैर्दुदान्तैः, कृतान्तोऽयं खलीकृतः । / 3224 / / ययौ कृष्णः सरामोऽपि, तत्र द्वीपायनं मुनिम् । अन्तकस्येव रक्ताक्षं, कोपरक्ताक्षमैक्षत । / 3225 / / दिधक्षोत्रिपुरं रुद्र-स्येव रूपं भयङ्करम् । त्रिदण्डिनं सान्त्वयितुं, कृष्णस्तमुपचक्रमे । / 3226 / / मुने ! किं त्वं न वेत्स्ये तत्, क्षमारूपं तपस्विनाम् । नापराधिषु यत्कोपः, क्षमाया निकषः स तु । / 3227 / / तपः स्वर्णमिव ध्मात, मा हार्षीः फूत्कृतेन तत् । क्रोधोऽयं दुर्गतिं नेतुं, प्रतिभूस्तव निश्चितम् । / 3228 / / मद्यपानान्धलैर्यत्ते-'पराद्धं मम पुत्रकैः । तत्क्षमस्व महाशक्ते ! क्षमा शक्तस्य शस्यते । / 3229 / / *ति स्वां pu0 6-10 / / 1. खेटयित्वा 3 Ti0 / / 2. क्रूरः 10 Ti0 / / * कृपा0 6-10 / / 0 0तमहा0 1. 10 / / * pu0 1.4.6-9 / / For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् कृष्णेनेत्युच्यमानोऽपि न शाम्यति त्रिदण्डिकः । तिम्यमानः शणगुण-ग्रन्थिवद् याति गाढताम् । / 3230 / / शाम्बादिभिः सुतैः कुट्य-मानः कुट्टिमभूरिव । सलोकद्वारिकादाहे, निदानं बद्धवानहम् । / 3231 / / युवाभ्यामेव जीवद्भ्यां निर्गन्तव्यमितो बहिः । ज्वालितायां मया पुर्या-मस्यां नान्यस्य निर्गमः । / 3232 / / राजयक्ष्मेव रोगोऽयं, क्रोधोऽमुष्यानिवर्त्तकः । नेष्यत्ययं क्षयं सर्वं, स्वं पुनर्नरकावनिम् । / 3233 / / रामोऽवक् कृष्ण ! मुञ्श्चैनं, जिनोक्तं स्यात् किमन्यथा ? | सयदुद्वारिकादाह-मितः श्रीनेमिरभ्यधात् । / 3234 / / ततः कृष्णमुखः कृष्णो, रामश्च स्वपुरीं गतौ । असिद्धसाध्यः को न स्याद् ?, विच्छायवदनोऽथवा । / 3235 / / द्वीपायनन्रिदानं तत्, श्रुत्वा सर्वे पुरीजनाः । मुमूर्च्छस्तीक्ष्णभल्लाग्र-प्रहता इव वक्षसि । / 3236 / / कृष्णादेशात् ततस्तत्र, धर्मकर्मरता जनाः । द्वीपायनं विनिर्जेतुमिव सर्वे धृतोद्यमाः । / 3237 / / तदा श्रीनेमिरागम्य, रैवते समवासरत् । भाविप्रदीपनाल्लोक-माक्रष्टुं द्वारिकागतम् । / 3238 / / तत्र कृष्णश्च रामश्च, सर्वोऽपि च पुरीजनः । नत्वाश्रौषीत् प्रभोर्व्याख्यां भवमोहव्यपोहिनीम् । / 3239 / / , प्रद्युम्नशाम्बनिषधा, उल्मकः सारणादयः । मोहं विमुच्य राज्यादेः, कुमाराः शतशोऽपि हि । / 3240 / / रुक्मिणीजाम्बवत्याद्या, बह्व्योऽन्याश्च यदुस्त्रियः । प्रवव्रजुः प्रभोः पार्श्वे, भवभ्रमणभीरवः । / 3241 / / युग्मम् द्वीपायनो द्वारवतीं, धक्ष्यत्येष कदा प्रभो ! / इति कृष्णानुयुक्तः स्वा-म्यूचे द्वादशवत्सरे । / 3242 / / 1. क्लिनः 10 Ti0 / / मुष्यां पुर्यां नान्यस्य निर्गमः 6-10 / / 0miti 6-8, maiti 9 / / For Personal & Private Use Only 307 Page #361 -------------------------------------------------------------------------- ________________ 308 श्रीतिलकाचार्यविरचितटीकायुतम् कृष्णोऽभ्यधत्त धन्यास्ते, समुद्रविजयादयः । व्रतं ये जगृहुः पूर्वं, धिग् मां विषयलोलुपम् । / 3243 / / स्वाम्याह विष्णवः कृष्ण !, प्रव्रजन्ति कदापि न । निदानबद्धाः सर्वेऽपि, नाडीबद्धा इव द्विपाः । / 3244 / / ते चाधोगामिनः सर्वे, तेन त्वमपि यास्यसि । तृतीयोर्व्यामिति श्रुत्वा, कृष्णोऽजनि विषादभाक् । / 3245 / / युग्मम् मा विषादीरित्यवादीत् पुनः श्रीनेमिरच्युतम् । अत्रैव भरते भावी, त्वमुद्वृत्तस्ततो जिनः । / 3246 / / ब्रह्मलोके बलो देवी-भूय भावी ततो नरः । भूयो भूत्वा सुरः पश्चाद्, भाव्यत्र भरते पुमान् । / 3247 / / गच्छत्युत्सर्पिणीकाले, तार्त्ती । तव तीर्थपतेस्तीर्थे, सिद्धिसौधमसौ गमी । / 3248 / / श्रुत्वेति सपुरीलोकः, केशवः स्वां पुरीमगात् । भगवान्नेमिनाथोऽपि, विजहारान्यतः प्रभुः । / 3249 / / सविशेषं हरिः पौरान, धर्मे प्रावर्त्तयत् तदा । न चेद् विघ्नहरो धर्म-स्तथापि सुगतिप्रदः । / 3250 / / शय्योत्यायं व्यपायं, विमलजलभरै-निर्मलीकृत्य कार्य, व्यूतानीवेन्दुकान्त्या, शुचितमसिचया - न्याशु संवीय सद्यः । आदायादाय यस्मिन्नुपकरणगणं, सर्वदा श्राद्धलोकः, पूजामष्टप्रकारां, विरचयति विभोः, प्लुष्टकर्माष्टकस्य । / 3251 / / स्रग्धरा अथ जिनपतिगेहे, याति सर्वर्द्धियुक्तो, 2 घन इव धननीरैरर्थिभूमिषु वर्षन् । अभिगमविधिपूर्वं प्रत्यहं शुद्धचेताः, प्रविशति च तदन्तः, प्रोक्तनैषेधिकीकः । / 3252 / / मालिनी 1. तत उद्वृत्य मर्त्यस्त्वं, भावी वैमानिकस्ततः । च्युत्वा भाव्यत्र भरते, गङ्गाद्वारपुरेशितुः । जितशत्रोः सुतोऽर्हस्त्वं, द्वादशो नामतो ममः । / 8-11-51-52 इति त्रिषष्टिशलाकापुरुषचरित्रे pA~ThaH । / 2. पञ्चम्या त्वरायाम् 5.4.77 इति शब्दानुशासने । / 3. सिचयो वसनं चीराच्छादौ सिक् चेलवाससी 666 अभिधान0 / / For Personal & Private Use Only Page #362 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 309 धारालैः पतयालुभिः परिमल-प्राग्भारसारैर्जलैस्तीर्थेशप्रतिमां जनः स्नपयति, स्वं च प्रमोदाश्रुभिः । यान्त्युद्दामखलत्कृतध्वनिशतैः, स्नात्रक्रियाकारिणां, प्रत्युज्जागरयन्ति सङ्गमयितुं, कल्याणलक्ष्मीं किल 3253 / / शार्दूलविक्रीडितम् रोदःकुर्ति-म्भरिपरिमला-कृष्टभृङ्गीकुटम्बं, न्यस्यत्यङ्गे, त्रिभुवनविभो-श्चन्दनस्यानुलेपम् । सान्द्रज्योतिः-कवलिततमः-स्तोमसोमप्रकाशं, लब्धोल्लासं, मन इव निजं, रूपगध्यानहेतोः । / 3254 / / भन्दाक्रान्ता अथ रचयति पूजां, पूजनीयस्य पुष्पैनिजपरिमलपूर-प्लाविताशेषलोकैः । / विभुवदनमृगाङ्को-पान्तभागानुगामिप्रकटघटिततारा-चक्रवालाभिशङ्कः । / 3255 / / मालिनी चञ्चञ्चन्द्रमरीचिवीचिनिचय-च्छायैस्ततस्तन्दुलैमूर्त्तः पुण्यकणैरिवाद्भुततमै-स्तत्कालपूजोद्भवैः । अष्टौ माङ्गलिकानि विष्टपपते-रग्रे विधत्तेतरामष्टानां प्रलयं चिकारयिषुर्वत्, कर्माख्यविद्वेषिणाम् । / 3256 / / शार्दूल0 धूपोत्क्षेपमथादधाति भगव-द्विम्बस्य भूत्वा पुरः, प्रोत्सर्पद्गुरुधूमसन्ततिमहा-विस्ताररुद्धाम्बरम् । कान्तोपान्तवनान्तशाखिशिखर-प्रान्तस्थमालोकयद्, ये पाथोधरशङ्कया शिखिकुलं, केकाकुलं नृत्यति । / 3257 / / शार्दूलविक्रीडितम् प्रोद्यद्विष्टपनासिककन्धममहा-सौरभ्यलीलागृहैसिर्वासितभूतलैर्भगवतः, पूजां विधत्ते ततः । या सौभाग्यसुधातरङ्गतटिनी, संसारिणां दुर्लभा, सिद्धिर्द्रष्टुमपीह तामपि वशी-कर्तुं - चूर्णन्ति ये । / 3258 / / शार्दूलविक्रीडितम् .0लीकृ0 1.10 / / . 0kSa0 1.3 / / - जिन0 6-9, जनः 10 / / - syA0 6-10 / / 2 0ya0 10 / / * येनाम्भो0 2.6-9 / / . 0vi0 1 / / 6 ca 6-10 / / For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ 310 श्रीतिलकाचार्यविरचितटीकायुतम् तदनुसलिलं, शङ्ख कृत्वा, करोति पुरः प्रभोः , स्फटिकशकल-ज्योत्स्नाच्छायं, सुधारससोदरम् । कलिमलमषी-कालुष्येना-विलीकृतमान्तरं, किल विमलतां, नेतुं बद्धा-भिसन्धिरनेन सः । / 3259 / / हरिणी समयोचितफलढौकन-मग्रेजिनराजमथ सकः कुरुते । दृष्टमपि ज्ञापयते, यत्किल सफलत्वमर्चायाः । / 3260 / / आर्या प्रदीप्यते तेन ततः प्रदीपः, प्रभोः पुरस्तात् प्रविराजते यः । एष्यज्जिनार्चाफलभूतसञ्चित्-प्ररोहवनिर्दलयंस्तमांसि । / 3261 / / उपेन्द्रवज्रा ढोकयति जिनस्याग्रे, सद्यः पक्वान्नजातमनवद्यम् । सिद्धिवधूपाणिग्रह-महाय यत्किल कृतं प्रगुणम् । / 3262 / / आर्या मुद्राधिकारपदसम्पदमादधानो, विन्यस्तनेत्रयुगल: स तदीयमूत्तौ । सद्वर्णसुन्दरमंथार्थविशेषपुष्टो, भर्तुः करोति सुविशिष्टमनाः प्रशंसाम् । / 3263 / / वसन्ततिलका अथाभिवन्द्यांह्रियुगं गुरूणां, स द्वादशावर्तकवन्दनेन । प्रत्याख्यया चाविरतिं निवर्त्य, शृणोति सद्धर्मकथां सुधर्मा । / 3264 / / उपजातिः उत्सर्पद्भिः समन्तात्, घनततशुषिरा-नद्धवादिननादैजेतुं मोहादिशत्रू-निव समसमया-स्फालितैर्यतूर्यः । / चैत्ये स्याद्वादिनोऽपि, प्रतिदिनमतुली-भूय यंत्र त्रिसन्ध्यं, शब्दाद्वैतं समस्ते, जगति किल समुल्लास्यते तन्मतस्थैः । / 3265 / / स्रग्धरा दृष्टिमुष्टिलयभावरसाढ्यं, यन्नटन्ति जिनवेष्मनि नट्यः । तन्मिषानवरसा इव मूर्ताः, ख्यापयन्त्यनुदिनं जिनभक्तिम् । / 3266 / / स्वागता त्रिसन्ध्यं गाथकोद्गीत-गीतिव्याजाजिनालये । कुर्वन्ति श्रीजिनोपास्ति, श्रीरागाद्या इवाङ्गिनः । / 3267 / / 1. ज्ञानस्याङ्कुरवत् 10 Ti0 / / * 0लो जिनराज0 2.6-10 / / मथार्ण0 4, 0गतार्थ0 6-10 / / 2. महार्थ । / 0 सुधर्माम् 2, सधर्मा 5, सुधीनाम् 6-9, सुधीमा 10 / / 3. ततं वीणाप्रभृतिकं, तालप्रभृतिकं घनं, वंशादिकं शुषिरमानद्धं मुरजादिकम् [अभिधान0 286-287] 2 Ti0 / / * 00 8 / / है नौ स्थातुवादः 1.3-5 / / + गत्वा 6-10 / / For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ 311 श्रीदशवकालिकसूत्रम् स्फीताविगीतसङ्गीत-क्षणेनैवं प्रमोदवान् । / करोत्यारात्रिकं यत्र, जिनस्य प्रत्यहं जनः । / 3268 / / द्वीपायनस्तु मृत्वाऽग्नि-कुमारेषु सुरोऽभवत् । स्मृत्वा प्राग्भववैरं तद्, द्वारिकां दग्धुमागतः । / 3269 / / चतुर्थादितपोलीनं, वन्दनादिक्रियारतम् । धर्मध्यानानुरक्तं चा-दर्शद् द्वीपायनासुरः । / 3270 / / धर्मसंवर्मिते लोके, प्रहारा मत्कृता वृथा । च्छिद्राण्यन्वेषयंस्तस्थौ, वर्षाण्येकादशाथ सः । / 3271 / / प्राप्तेऽब्दे द्वादशे लोको, दध्यौ द्वीपायनोऽधुना । अस्माकीनैर्धर्मगुणे-षुकर्मभिरसौ हतः । / 3272 / / स्वैरं रन्तुमथो लाना, मद्यमसिरता जनाः । मुक्तसद्धर्मवर्माणो, दृष्टा द्वीपायनेन ते । / 3273 / / तदोषं द्वारिकापुर्यां, पेतुरुल्काः समन्ततः । प्रज्वलज्वलनाचिभिः, पुरीदाहस्य सूचिकाः । / 3274 / / पुरी जिघत्सोर्दिव्याग्नि-रक्षसः कर्तिका इव । एष्यदिव्याग्निराजस्यो-त्पर्याणा इव चाभितः । / 3275 / / भूमिकम्पोऽभवत् तत्र, हट्टकुट्टिमकम्पनः । कालज्वरप्रकम्पस्य, सूचीपुर्या जनस्य च । / 3276 / / निर्घाताश्चाभवन् पुंसां, द्वारिकान्तर्निवासिनाम् । शक्तिमुद्गरलेष्ट्वादि-घातपातनिवेदकाः । / 3277 / / ग्रहाः सर्वेऽपि धूमाय-मानास्तत्र तदाभवन् । एकैकशोऽपि ते धूम-केतुकान्तिविडम्बिनः । / 3278 / / भवति स्म तां कस्मात्, ग्रहणं चन्द्रसूर्ययोः । ग्रहणं सर्वलोकस्या-ख्याति स्मास्याः पुरोऽन्तरे । / 3279 / / नः सुरः 2.6-10 / / . 0थ 5-10 / / 1. धनुर्जीवाशरव्यापारैः 1.3 Ti0 / / 0 ओणैः su0 6-10 / / सोपजीविनः 2.6-10 / / 2. ऊपलाणा 3 Ti0, अश्वसज्जायां पल्यना 10 Ti0 / / 1 0वंस्तस्य 1.6.10, वस्तस्यां 2.7-9 / / + dA 6.8-10 / / For Personal & Private Use Only Page #365 -------------------------------------------------------------------------- ________________ 312 . श्रीतिलकाचार्यविरचितटीकायुतम् अङ्गारवृष्टिस्तत्राभूत्, सच्छिद्राद्रविमण्डलात् । द्वीपायनासुरात्तां सा, कथयामास भाविनीम् । / 3280 / / सञ्चरन्ति स्म पुर्यान्तः, श्वापदाः शशकादयः । स च द्वीपायनो भूत-वैतालाद्यैर्वृतोऽभ्रमत् । / 3281 / / स्वप्ने पुरीजनो रक्त-मालं रक्ताम्बरावृतम् । दक्षिणाशामुखं यान्त-मुष्ट्रारुढं स्वमैक्षत । / 3282 / / वातं विकृत्य संवर्तं, तेन काष्ठतृणादिकम् । आकृष्य नश्यतो नएण्श्च, पुरीमध्ये सुरोऽक्षिपत् । / 3283 / / कणान् सङ्कोच्य सङ्कोच्य, विष्वग् निपततो बहिः । खण्डनाय क्षिपत्यन्त-र्वनितावदुदूखले । / 3284 / / आसन्नेभ्यो वनेभ्योऽथ, वातेनोन्मूल्य शाखिनः । समग्रामपि तत्काष्ठे-नगरी तामपूरयत् । / 3285 / / शीरादीनि च रत्नानि, प्रणेशुर्नीलवाससः । . शङ्खचक्रगदादीनि, पुनश्चाणूरवैरिणः । / 3286 / / षष्टिं बाह्या कुलकोटी-र्दासप्ततिं च मध्यगाः । . कृत्वैकत्र पुरीमध्ये, सुरः सोऽदीपि पावकम् । / 3285 / / द्वीपायनतपःपुण्य-कर्पूरस्य ज्वलिष्यतः । स्फूर्जभ्रूमध्वजव्याजाद्, वीक्षते कल्मषोञ्चयः । / 3288 / / बन्दीकृतः पुरा राज्ञां, प्रतापः शाङ्गिणात्र यः । छुटितः सोऽधुना मन्ये, दन्दहीति पुरीं रुषा । / 3289 / / पुर्याः स्वर्णं द्रवीभूतं, सुरेण ज्वालिताग्निना । तापाधिक्यात् किलोद्भूत-मूर्ध्वज्वालापदेशतः । / 3290 / / किलातिजलसम्पर्का-ज्जातजाड्योऽत्र वाडवः । कम्पमानो भ्रमज्ज्वाला-च्छलादब्धेर्बहिः स्थितः । / 3291 / / * 0kSa0 1.3.5 / / 1. मनुष्यान् 10 Ti0 / / 2. धान्यानि पक्षे अङ्गारान् । / - सप्रयत्नव (र्व 1) निता 1.3-5 / / 0 0Ne0 1 / / * मुनेस्तस्यां हसश्च यः 2.6-10 अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 313 पुरीयं दह्यमानाट्ट-गृहाद्यङ्गारपूरिता । रुदत्यपि जनाक्रान्दै-हसन्तीवावभासते । / 3292 / / द्वारवत्यां तदा लब्धा-वसरो नटवच्छिखी । जगौ जनाक्रन्दरवै-ननाचिःकरैस्ततैः । / 3293 / / किल तस्याः पुरो दाहे, ज्वालयेन्दुः कलङ्कितः । लाञ्छनच्छद्मना सेयं, श्यामताद्यापि विद्यते । / 3294 / / पुरीदाहानलज्वाला-प्लुष्टाशेषतनोरदः । किलोद्धतं शिरो राहो-विध्याताङ्गारसोदरम् । / 3295 / / ज्वलति ज्वलने तत्र, पौरास्ते स्तम्भिता इव । यो हि यत्र स तत्रैव, बालो वृद्धो युवा स्थितः । / 3296 / / रामकृष्णौ वसुदेवं, देवकी रोहिणी रथे । आरोपयाम्बभूवाते, तानाक्रष्टुं प्रदीपनात् । / 3297 / / नार्वन्तो न वृषा नेभाः शक्तास्तद्रथकर्षणे । बलीयांसोऽपि ते तस्थु-रालेख्य लिखिता इव । / 3298 / / रामकृष्णौ ततो लग्नौ, क्रष्टुं तं स्यन्दनं स्वयम् । भग्नमक्षयुगं तस्य, स्थपुटाध्वनि कृष्टवत् । / 3299 / / पितृभक्तयाथ तौ मूर्ध्नि, तं निधाय रथं स्वयम् । निन्यतुर्गोपुरं यावत्, तावद् द्वारं सुरः प्यधात् । / 3300 / / हा कृष्ण ! कृष्ण ! हा राम !, रक्ष रक्षेति वादिनाम् । नागराणां गिरो दीनाः, शृण्वानौ तिष्ठतः क्षणम् । / 3301 / / कंसध्वंसे जरासन्ध-वधेऽभूत् तव यद्बलम् । विश्ववत्सल ! हा कृष्ण !, तद्बलं कुत्र ते गतम् ? / / 3302 / / प्रियङ्करा पुरी तेऽभूत्, सकलापि कलालया । दह्यमानामनेनैव-मुपेन्द्र ! किमुपेक्षसे ? / / 3303 / / 1. ज्योतिरूपहस्तैः । / 2. विस्तृतैः । / * भस्मीभूतो गतः कायः, पुरीदाहेऽनलार्चिषा । अभवन् मस्तकं rA0 2.6-10 / / OM हा कृष्ण vizvavatsala 6-10 / / For Personal & Private Use Only Page #367 -------------------------------------------------------------------------- ________________ 314 . श्रीतिलकाचार्यविरचितटीकायुतम् . वचांसीदृशि पौराणां, तो समाकर्ण्य दध्यतुः । पुरीदाहादितः पूर्वं, कथमावां मृतौ न हि । / 3304 / / अथ धीरत्वमालम्ब्य, रामो नेतुं पितॄन् बहिः । अभाङ्क्षीत् पार्णिघातेन, कपाटौ घटखण्डवत् । / 3305 / / उत्पाटयितुमारेभे, रथः कृष्णेन तत्क्षणात् । परं नाङ्गुलमप्येष, चचालाऽचलशृङ्गवत् । / 3306 / / ... उत्पाटिता कोटिशिला, वामदोष्णा मया पुरा । इदानीं रथमात्रस्या-प्यलं नोत्पाटनेऽस्मि हा ! / / 3307 / / अथ द्वीपायनोऽवादीद्, व्यामोहः कोऽयमत्र वः ? / कथितं वां मयाग्रेऽपि, निर्गमी न युवां विना । / 3308 / / अथ तो पितरोऽवोचन्, वत्सौ ! यातं युवां बहिः । युवाभ्यां चेत् परं वंशः, प्ररोहति कदाचन । / 3309 / / कृतं युवाभ्यां कर्तव्यं, तोलितं सत्त्वमात्मनः । . परं भावी भवत्येव, दैवेनापि न टाल्यते । / 3310 / / पूर्वं नानुसृतोऽस्माभिः, श्रीनेमिर्यज्जगत्प्रभुः । . उपस्थितं तदेतर्हि, तस्येदं कर्मणः फलम् । / 3311 / / धिग् धिग् नौ जीवितं तातौ !, यंद्युष्मान् जीवतः सतः । मुक्त्वा प्रदीपने यावे, इत्युचाते बलाच्युतौ । / 3312 / / वसुदेवो देवकी च, रोहिणी चाथ ते त्रयः । मनसा सन्निधौ नेमे-श्चक्रिरेऽनशनं तदा । / 3313 / / नास्माकीनं किमप्यत्र, सत्काः कस्यापि नो वयम् । इतः श्रीनेमिनाख्यात, आत्मीयो धर्म एव नः । / 3314 / / इत्येवं ध्यायतां तेषां, मूर्ध्नि वहिं ववर्ष सः । मृत्वा स्वर्गं गतास्तेऽथ, रामकृष्णौ निरीयतुः । / 3315 / / बहिः परिसरे पुर्या, जीर्णोद्याने स्थितावुभौ । अस्तोकशोकसन्तापौ, पुरीदाहमपश्यताम् । / 3316 / / * ते 1 / / . 0वो यातोः किं वक्ष्यतः padau 2.6-10 / / For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ 315 श्रीदशवैकालिकसूत्रम् खण्डिका इव दार्षद्यो-'भूवन रत्नानि चूर्णसात् । गोशीर्षचन्दनमयो, भस्मसात् काष्ठसञ्चयः । / 3317 / / निरन्तराभिर्ध्वालाभिः, प्रज्वलन् ज्वलनस्तदा । शोभते स्म सुरानीत-काञ्चनाचलखण्डवत् । / 3318 / / भ्रातस्त्रातुमहं नेशो, दह्यमानां पुरीमिमाम् । तथा न द्रष्टुमप्यार्य !, तद्यामोऽन्यत्र कुत्रचित् । / 3319 / / बभाषे बलदेवोऽपि, गम्यते पाण्डवान्तिके । ऊचे कृष्णोऽपराद्धास्ते, तत्पार्चे गच्छतां त्रपा । / 3320 / / बलभद्रोऽभ्यधाद् भूयो-'प्यपकारः सकृत् कृतः । उपकाराः पुनः सन्ति, लक्षशो विहितास्त्वया । / 3321 / / अलं विमृश्य तद् भ्रात-गम्यतां तत्र सम्प्रति । भवन्तमतिथिं प्राप्य, को न देवमिवार्चति ? / / 3322 / / ततः कृष्णः सरामोऽपि, तां पाण्डुमथुरां प्रति । पान्थवत् पादचारेण, चलति स्म महाभुजः । / 3323 / / ज्वलन्त्यामत्र पुर्यां च, रामसूः कुब्जवारकः । तदाधिरुह्य सौधाग्र-मुच्चैः स्वरमदोऽवदत् । / 3324 / / स्वामी चरमदेहं मा-माख्यात् तत्किमभूदिदम् ? / वदन्तमिति तं निन्यु-स्तत्क्षणात् जृम्भकामराः । / 3325 / / श्रीनेमिः पल्लवे देशे, तदानीं विहरन्नभूत् । मुक्तः स तत्र तं स्वामी, स्वयं प्रावाजयत् ततः । / 3326 / / षष्टिद्वासप्तती दग्धा, यदूनां कुलकोटयः । षण्मास्यैवं पुरी प्लुष्टा, प्लाविताथाम्बुराशिना । / 3327 / / इतो हरिः सरामो यान्, हस्तिकल्पपुरं गतः । क्षुधा मां बाधते बन्धो !, शंसति स्मेति शीरिणे । / 3328 / / बलदेवोऽवदद् भोज्य-मानेतुं भवतः कृते । यास्याम्यहं पुरस्यान्त-भवरत्र सचेतनः । / 3329 / / 1. पाषाणा 10 Ti0 / / * 0tA 1.3.6, 0te 5 / / For Personal & Private Use Only Page #369 -------------------------------------------------------------------------- ________________ 316 . श्रीतिलकाचार्यविरचितटीकायुतम् . स्यात् तत्र मम वैधुर्यं, यदि किञ्चित् कुतोऽपि हि । मत्कृतं सिहनादं तत्, श्रुत्वा सत्वरमापतेः । / 3330 / / इत्युदीर्य पुरे तत्र, प्रविवेशाच्युताग्रजः । पौरा: प्रेक्षन्त विस्मेरा-स्तं रूपापास्तदैवतम् । / 3331 / / द्वारिकायाः प्रज्वलन्त्या, मन्येऽसौ निर्ययौ बलः । स एवायमिहायातो, निश्चिकायेति तं जनः । / 3332 / / . . कोन्दुकादाददे भोज्य-मङ्गुलीयेन शीरभृत् । शौण्डिकान्मदिरां दिव्यां, सुवर्णकटकेन च । / 3333 / / तद् गृहीत्वा बलो यावत्, प्रतोलीसन्निधावगात् । आरक्षकास्तमालोक्य, विस्मिता भूभुजेऽभ्यधुः । / 3334 / / तत्राच्छदन्तो राजाभूद्, धृतराष्ट्रस्य नन्दनः । / मृतः प्रायः कृतः पूर्वं, पाण्डवैः कृष्णपाक्षिकैः । / 3335 / / आरक्षका नृपस्याख्यन्, महाये कटकोर्मिके । .. दत्वा मद्यं च भोज्यं च, चौरवत् त्वत्पुरेऽग्रहीत् । / 3336 / / मूर्त्या राम इवोद्दामः, सम्प्रत्यस्ति बहिर्वजन् । . नीलाम्बरो वा चौरो वा, स निश्चेतुं न पार्यते । / 3337 / / अथाच्छदन्तः सौंधे-णाप्यढौकत तं प्रति । प्यधापयत् प्रतोली च, यथासौ न पलायते । / 3338 / / मुक्त्वैकत्रानपाने ते, करिस्तम्भधृतायुधः । दण्डपाणिरिवाधावत्, कृतक्ष्वेडो रिपून् प्रति । / 3339 / / आकर्ण्य कृष्णस्तत्रैत्य, पार्णिप्रहतगोपुरः । प्रविवेश पुरस्यान्त-हरिवत् करिकाननम् । / 3340 / / कृष्णोऽप्यादाय परिघं, यावदायातवांस्ततः । अच्छदन्तोऽथ दन्तात्त-तृणो भीत्यानमत् तयोः । / 3341 / / ततोऽसौ रामकृष्णाभ्या-मपराध्यप्यमुच्यत । प्रणामान्तः प्रकोपो यद्, गुरूणामभिधीयते । / 3342 / / 1. वैकल्यम् 10 Ti0 / / 2. कन्दोय इति भाषायाम् । / 3. मद्यविक्रेतुः 10 Ti0 / / For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् गत्वाथ बहिरुद्याने, भुक्त्वा ते भक्तपानके । कौशाम्बं वनमियतुः । / 3343 / / सञ्जातौ निर्वृतौ तस्मात्, भीष्मग्रीष्मातपक्रान्तः, कृष्णस्तृष्णातुरस्तदा । तत्रास्थान् मृत्युनेवोक्तः, पयसे यान् बलोऽवदत् । / 3344 / / तिष्ठेस्त्वमप्रमत्तोऽत्र, भ्रातर्यावदुपैम्यहम् । न पुण्यं नापि देवास्ते, साम्प्रतं सन्ति रक्षकाः । / 3345 / / गते रामे हरिर्मार्ग-तरोर्मूलेऽस्वपीत् तदा । जानू परिक्रमं न्यस्याच्छाद्य स्वं पीतवाससा । / 3346 / / तत्रैवारण्यगर्भेऽथ, भ्रमन् जराकुमारकः । कृतान्तप्रेरितं इवा-भ्यागादादिष्टसर्पवत् । / 3347 / / कृष्णं पीताम्बरच्छंन्नं, दृष्ट्वा रुक्मकुरङ्गवत् । दारुणां यमजिह्वावद्, भल्लीमाकृष्य सोऽमुचत् । / 3348 / / सा कृष्णाहितलेऽविक्ष-दाक्रष्टुमिव जीवितम् । मुनेश्चिलातीपुत्रस्य, क्रमयोः कीटिका इव । / 3349 / / काण्डाहतः क्रोड इव, कृष्णोऽवक् सहसोत्थितः । प्रहतोऽहमनाभाष्य, निर्मन्तुः केन जन्तुना ? / / 3350 / / अज्ञातकुलगोत्राख्यः, कोऽपि न प्रहतो मया । त्वमप्यात्मीयमाख्याहि, कुलं गोत्रं च नाम च । / 3351 / / द्रुमान्तरस्थः सोऽप्याह, यदुवंशसमुद्भवः । जरोदरसरोहंसः, सूनुरानकदुन्दुभेः । / 3352 / / नाम्ना जराकुमारोऽहं, रामदामोदराग्रजः । मत्तो मृत्युं हरेराख्यन्, नेम्यतोऽहमिहावसम् । / 3353 / / युग्मम् ममात्र वसतो हन्त !, जाता द्वादशवत्सरी । अमानुषं वनमिदं, कस्त्वमत्रागतः कुतः ? / / 3354 / / कृष्णस्तमथ विज्ञाया-'वोचद् भ्रातरुपैहि भोः ! / सोऽहं भ्राता तवैष त्वं, यत्कृते क्लेशमन्वभूः । / 3355 / / 1. राक्षसः शूकरो वा 10 Ti0 / / 2. अनपराधी । / For Personal & Private Use Only 317 Page #371 -------------------------------------------------------------------------- ________________ 318 . श्रीतिलकाचार्यविरचितटीकायुतम् प्रवासस्य प्रयासस्ते, द्वादशाब्दीमभूद् वृथा । यदि वा तीर्थनाथोक्तं, कदापि स्यात् किमन्यथा ? / / 3356 / / सोऽपि तं प्रत्यभिज्ञाय, कृष्णं कृष्णतमाननः । रुदन्नुच्चैरुपायातो, मुमूर्छ विललाप च । / 3357 / / लब्धसंज्ञः कथमपि, शोकार्तः पृष्टवान् रुदन् । भ्रातः! किमीदृशमिदम् ?, किं प्रभूक्तोऽभवद् विधिः ? / / 3358 / / सर्वमाख्यातवान् कृष्णः, सार्वज्ञं नान्यथा वचः । ' जरासूः स्माह हातिथ्यं, चक्रे भ्रातुरुपेयुषः । / 3359 / / शुशोचात्मानमत्यन्तं, भ्रातृघातनदुःखतः । किं जातोऽहं यदुकुले ?, जातो वा न मृतः कथम् ? / / 3360 / / स्वामिनैवमथाख्याते, हतः स्वात्मा मया न किम् ? / यद्वा मया त्वया चापि, नोल्लध्या भवितव्यता । / 3361 / / विष्णुरूचे त्वमेवैको, यदुबीजमिवोद्धृतः । तद् याहि पाण्डवोपान्ते, सहायाः सन्तु तेऽधुना । / 3362 / / रामस्त्वामन्यथायातो, मा वधीन् मद्वधक्रुधा . / निजं कौस्तुभमुन्मूल्या-भिज्ञानाय समार्पयत् । / 3363 / / मद्वाचा क्षमयेः पाण्डु-सुतान् राज्ञोऽपरानपि । मया प्राक् प्राभवान्धेन, क्लेशितान् प्रेषणादिभिः । / 3364 / / वारंवारमसावेवं, कृष्णेनोक्तो जरासुतः । क्रमतामरसाद् विष्णोः, समाकृष्य शिलीमुखम् । / 3365 / / तदात्मनो जिगमिषो-निर्गमद्वारदर्शकम् । नत्वा पश्चात् पदैः किञ्चिद्, रामान्वेषणभीतितः । / 3366 / / गते जराकुमारेऽथ, पाण्डवानां पुरीं प्रति । पदवेदनयार्तोऽथ, विष्णुराराधनां व्यधात् । / 3367 / / उत्तराभिमुखीभूय, कोशीकृतकराम्बुजः । पञ्चभ्यः परमेष्ठिभ्यः, त्रैधं कृतनमस्कृतिः । / 3368 / / 1. क्रमकमलात् 10 Ti0 / / * त्रैविधं च na0 5, त्रैधिं कृत0 6-10 / / For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 319 स्वर्भूर्भुवस्त्रयीशाय, तस्मै श्रीनेमये नमः । विमुच्य विषयान् द्वैधं, तीर्थं येन प्रवर्तितम् । / 3369 / / इत्युक्त्वातीव संविज्ञः, तृणसंस्तरमास्थितः । जानूर्ध्वस्थपदो वस्त्रा-वृतो विष्णुरचिन्तयत् । / 3370 / / धन्यस्तत्र भवान्नेमि-ये च नेमि समाश्रिताः । न मग्नास्ते भवाम्भोधा-विवास्मिन्ननलाम्बुधौ । / 3371 / / गृहवासं परित्यज्य, सिद्धिवासकृतस्पृहाः । धन्याः प्रवव्रजुर्ये ते, धिग् धिग् मां प्राप्तदुर्दशम् । / 3372 / / सुखोपरि सुखं पूर्व, ममाभूदधिकाधिकम् । दुःखोपर्यधुना दुःखं, भवदस्ति हहा ! मम । / 3373 / / एवं भावयतस्तस्य, भावनामात्मपावनाम् । तृष्णाशोकांह्रिघाताद्यै-वेदनाजनि दुःसहा । / 3374 / / द्वीपायनेन राज्यादि-सर्वस्वेऽपहते तया । विवेकरत्नमन्तस्थ-मपि वेदनया हतम् । / 3375 / / अथाभवदपध्यानं, विष्णोद्वैइपायनं प्रति । आजन्मतोऽपि नैवाहं, परिभूतोऽस्मि केनचित् । / 3376 / / पितरौ येन मे दग्धौ, दग्धं सर्वं कुलं मम । सपौरापि पुरी चेयं, मम चेयं दशा कृता । / 3377 / / इदानीमपि तं पापं, वैरिणं चेद् विलोकये । स्वयं तं खण्डशः कुर्वे, कस्त्राता तस्य मे पुरः ? / / 3378 / / एवं क्रोधातिरेकेण, गुञ्जापुञ्जारुणेक्षणः । समासहस्रपूर्णायुः, कर्मभिः प्राग्निकाचितैः । / 3379 / / रौद्रध्यानविमानेन, दुर्लेश्यान्तःपुरीयुतः । स मोहच्छत्रधारश्च, मात्सर्यामात्यसङ्गतः । / 3380 / / सैकचत्वारिंशत्शत-कर्मप्रकृतिपत्तिभिः । सहितो गतवान् विश्वक्-सेनस्तार्तीयकावनौ । / 3381 / / आशु 6-10 / / / शतेनैकचत्वारिंशता कर्माख्यपत्तिभिः । युक्तोऽगाद्विष्णुः पातालस्वर्ग तार्तीयकावनौ 2.6-10 अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ 320 . श्रीतिलकाचार्यविरचितटीकायुतम् जातो विष्णुः षोडशाब्दी कुमारः, षट्पञ्चाशद्वत्सरी मण्डलेशः । दिग्यात्राकृद् वत्सराण्यष्ट यावत्, चक्रयासीत् तन्यूनमाब्दं सहस्रम् । / 3382 / / शालिनी अम्भः पुटकिनीपत्र-पुटे कृत्वानयद् बलः । वैकुण्ठस्योपकण्ठं स, सम्प्राप्तोऽशकुनैरपि । / 3383 / / निद्रामुद्रितनेत्राब्जः, सुखेनास्तीति स क्षणम् । स्थितः सन् दृष्टवान् रामः, रक्तं रक्तेन चीवरम् । / 3384 / / ततोऽज्ञासीन्मृतः किं मे ?, बन्धुः सद्योऽर्थे मूर्छितः । पतति स्म क्षमापीठे, पेरासुरिव निःस्वनः । / 3385 / / कथञ्चिलब्धचैतन्यः, सिंहनादं ततोऽमुचत् । सिंहागममिवाशय, तत्रास श्वापदव्रजः । / 3386 / / . ऊचे च येन केनापि, श्रान्तः सुप्तो ममानुजः । .. हतो दुरात्मनात्मानं, स मे शंसतु पातकी । / 3387 / / पुरस्तादत्र मे स स्ताद्,यदि वीरोऽस्ति कश्चन । सुप्तप्रमत्तभ्रूणर्षि-स्त्रीणां हत्यां करोति कः ? ॥ 3388 / / आक्रोशत्रुच्चकैरेवं, रामस्तद्वनमभ्रमत् । प्रतिशब्दमदात् तस्मै, वनमेव न नोपरः । / 3389 / / पुनः कृष्णमुपागत्य, मुञ्चन्नश्रूण्यवोचत । हा भ्रातर्भुवनत्रात-वीर ! धीरधुरन्धर ! / / 3390 / / भवन्तमन्तरेणाहं, न स्थातुं क्षणमप्यलम् । क्क सा प्रीतिर्गता बन्धो !-'धुनालापेऽपि संशयः । / 3391 / / यदि वा कुपितोऽसि त्वं, ततो वाचं न यच्छसि । कोपः कथमियांस्तेऽभून्-ममोपरि निरागसः । / 3392 / / गतस्य मे पयोऽर्थं वा, लग्ना वेलेति रुष्टवान् । कोपः पलालज्वालेव, सतां विध्यायति क्षणात् । / 3393 / / 1. 'मृणालिनी पुटकिनी नलिनी पङ्कजिन्यपि'-अभिधान0 1160 / / * vi0 6-10 / / 2. मृतमिव 10 Ti0 ॥ 3. शब्दरहितः 10 Ti0 ॥ 4. भवतात् । / 5. नरः । / For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ . 321 श्रीदशवैकालिकसूत्रम् बलस्तथाप्यजल्पन्तं, तं बन्धुं बन्धुवत्सलः । स्कन्धेऽध्यारोप्य सर्वत्रा-भ्राम्यञ्चान्वहमार्चयत् । / 3394 / / एवं चातीत्य षण्मासी, भ्रातृस्नेहविमूढधीः । भ्राता सिद्धार्थदेवेन, ददृशेऽवधिना भ्रमन् । / 3395 / / दध्यावहमनेनोक्तः, कृच्छ्रे मां बोधयेरिति । बोधनाय तदेतस्यो-पायान् कर्तुं प्रचक्रमे । / 3396 / / उत्तरन्तं महाशैला-चक्रे सोऽस्ममयं रथम् । उत्तीर्णं च ततो भग्नं, समभूमावदर्शयत् । / 3397 / / रथिरूपोऽथ देवस्तं, निर्मातुं प्रावृतत् तदा । ba~lo'bhyadhatta किं मूढ ! , न स्वविज्ञानवेद्यसि । / 3398 / / नियूंढः स्थपुटक्षोण्यां, यः सेमे खण्डशो गतः । तं रथं स कथङ्कारं, भवान् सज्जयितुं क्षमः ? / / 3399 / / सोऽप्यूचेऽनेकयुद्धानि, जित्वा सुप्तोऽप्यथो मृतः । चेज्जीविष्यति ते भ्राता, भावी सज्जो रथोऽपि मे । / 3400 / / पाषाणे वप्तुमारेभे, पद्मकन्दानथामरः । बलोऽभ्यधत्त किं रोह-न्त्यब्जकन्दा दृषद्यहो ! / / 3401 / / देवोऽप्याह यदायं ते, जीविष्यति मृतोऽनुजः । तदास्मन्यपि पद्मिन्यः, प्ररोक्ष्यन्ति न संशयः । / 3402 / / सिञ्चन्तं कश्चन प्रेक्ष्य, दग्घवृक्षं बलोऽवदत् । किं सिक्तोऽपि तरुर्दग्घो, मुग्ध ! मुञ्चति पल्लवान् ? / / 3403 / / तं प्रत्यूचे सुरः स्कन्ध-गतं तव शवं यदा । जीविष्यति तदा दग्धो-'प्येष वृक्षः प्ररोक्ष्यति । / 3404 / / गोशवास्ये क्षिपन् दूर्वां, कश्चिदउच्यत शीरिणा । मृताश्चरन्ति किं गावः ?, कदाचिन् मूढमानस ! / / 3405 / / देवोऽवदद् यदि स्कन्धे, जीविष्यति शवस्तव । गावो दूर्वां चरिष्यन्ति, मृता अपि तदा ध्रुवम् । / 3406 / / * vya0 6-10 / / - इतः श्लोकत्रयप्रमाणपाठः 6-9 प्रतिषु नास्ति । / 0 स्वं 5 / / 1. स्थले इति शेषः । / .. . दवा For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ 322 श्रीतिलकाचार्यविरचितटीकायुतम् इयद्भिरपि दृष्टान्तैः, प्रत्यबोधि न शीरभृत् । नरमेकं ततः कृत्वा, स्कन्धन्यस्ताङ्गनाशवम् । / 3407 / / शीरिणोऽदर्शयद् देवः, शीर्दूचे तं किमस्त्यदः ? / सोऽवदन् मत्प्रिया रुष्टा, मया सार्धं न जल्पति । / 3408 / / युग्मम् शीर्युवाचैष रुष्टोऽस्ति, मम भ्रातापि वक्ति न । ततः समानदुःखत्वा-दावयोरस्तु सङ्गतम् । / 3409 / / बद्धसख्यौ ततस्तौ द्वौ, वनान्तान् भ्राम्यतः समम् । पूनर्वसू इव व्योम्नि, देस्राविव सुरौकसि । / 3410 / / अथैकदा शवद्वन्द्वं, मुक्त्वैकत्र तरोस्तले । . . फलाद्यर्थं प्रतस्थाते, यावदन्तरितौ द्रुमैः । / 3411 / / तावत् सुप्त इवोत्तस्थौ, कृष्णः सा च तथाङ्गना । वार्ता कर्तुं प्रवृत्तौ तौ, सस्नेहं दम्पती इव । / 3412 / / आसन्नत्वात् तयोर्वार्ता, श्रुत्वा रामः पुमांश्च तौ । पादपान्ताहितौ स्थित्वा, शृण्वन्तौ विस्मिताननौ । / 3413 / / दध्यौ रामः कथमयं, केशवः सहसोत्थितः ? / कथं वा वार्तयत्येव-ममुया सह रामया ? / / 3414 / / ऊढः स्कन्धेन षण्मासान्, पूजितः प्रत्यहं मया । आलापितश्च सस्नेहं, चाटूक्तिभिरनेकशः । / 3415 / / परं वाचोऽपि मे नादा-दपूर्व इव सर्वथा । विस्मृतो बन्धुसम्बन्धः, साहचर्यं च तच्चिरम् । / 3416 / / क्षीरस्येव ममाद्यापि, स्नेहोऽमुं प्रति नात्रुटन् । नीरस्येव पुनर्नास्य, स्नेहलेशोऽपि मां प्रति । / 3417 / / एवं विचिन्त्य शृण्वानौ, यावद् रामः पुमांश्च सः । तावत् कृष्णेन सा योषि-दुक्ता त्वां वच्म्यहं शुभे ! / / 3418 / / भिक्षाकेणामुना किं ते ?, मम पत्नी भवाधुना । को नाम कुञ्जरं प्राप्य, न विमुञ्चति रासभम् ? / / 3419 / / . * अयं दृष्टान्तः त्रिषष्ट्यां नास्ति । / 1. देवदेवीयुग्मम् 2 Ti0, अश्विनीकुमारौ svavaidyau 10 Ti0 / / . 0% 1 / / 0 0Nuto 6-10 / / * 0kSu0 6.8-10 / / For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ 323 श्रीदशवैकालिकसूत्रम् एहि यामो वयं कञ्चिद्, भूपमुत्पाट्य लेष्टुवत् । करिष्यामः सुखेनैव, तद्देशे राज्यमात्मना । / 3420 / / यावन्नायाति मे बन्धु-र्बलो वरयिता च ते । तावदाश्वेव गच्छामः, पन्थानः सन्तु नः शिवाः । / 3421 / / इत्युक्त्वा चलितौ तौ द्वौ, यातौ जङ्घालवज्जवात् । मार्गश्रममजानन्ता-विव पश्चान्न पश्यतः । / 3422 / / रामं तस्याः स्त्रियः प्रेया-नूचे त्वद्वन्धुना सखे ! / विप्रतार्य ममानेन, धूर्तेनेव प्रिया हृता । / 3423 / / रामस्तं स्माह हे मित्र !, मुक्त्वा पतिमपैति या । तस्या उपरि कः स्नेह-स्त्याज्यतां तत्कथापि हि । / 3424 / / एवं विमोहं विज्ञाय, रामभद्रस्य मानसम् । सिद्धार्थस्तस्य बोधाय, स्वरूपस्थोऽभवत् पुरः । / 3425 / / ऊचे च प्राक त्वया भ्रात-व्रतार्थी प्रार्थितोऽभवम् । देवीभूतो व्रतात् त्वं मां, विधुरे बोधयेरिति । / 3426 / / ततश्चाहं तव भ्रातृ-मोहापोहार्थमागमम् । रथभङ्गप्रभृतीनि, निदर्शनान्यदर्शयम् । / 3427 / / कदम्बवन एवासौ, सुप्तस्तरुतले हरिः । जराकुमारबाणेन, परासुरभवत् तदा । / 3428 / / ऊचे रामोऽपि सिद्धार्थं, प्रतिज्ञा पालिता त्वया । किं. करोम्यधुना प्राणा-धिकबन्धुविनाकृतः ? / / 3429 / / अवादीदथ सिद्धार्थो, जिनदीक्षैव तेऽधुना । विधातुं बुध्यते बन्धो !, कालोचितमिदं यतः । / 3430 / / रामः स्वीकृत्य तद्वाचं, सार्धं तेन दिवौकसा । शाङ्गिणः कायसंस्कार, विदधे सिन्धुसङ्गमे । / 3431 / / ज्ञात्वा दिदीक्षिषु रामं, श्रीनेमिश्चारणं मुनिम् । प्रेषयामास तत्पार्श्वे, रामः संयममग्रहीत् । / 3432 / / *धवो 2, भर्ता 5 / / . 0क्षा च 1 / / 1. नदीसमुद्रयोर्मेलनं yatra 10 Ti0 / / For Personal & Private Use Only Page #377 -------------------------------------------------------------------------- ________________ 324. श्रीतिलकाचार्यविरचितटीकायुतम् तृङ्गिकाशिखरे, दर्या - मुपाश्रयमशिश्रियत् । श्रीवीरस्येव तस्यापि, सिद्धार्थो रक्षकः स्थितः । / 3433 / / मासपारणकेऽन्येद्यु- विशन्तं कुत्रचित् पुरे । सार्भाम्भोवाहिनी कैंपो - पगा कापि वपुर्निःप्रतिकर्मापि, बलस्य बेलभिन्निभम् । / / 3434 / / न धूलीधूसरमपि, रत्नं त्यजति रत्नताम् । / 3435 / / . तद्रूपप्रेक्षणाक्षिप्ता, विमना मदनातुराः । घटं विमुच्य पुत्रस्य, कण्ठे रज्जुं बबन्ध सा । / 3436 / / यावत् कूपे क्षिपत्यर्भं, तावद् दृष्टा बलेन सा । ततो वेगेन ववले, तां प्रबोध्य मृगीदृशम् । / 3437 / / अनर्थकूपं धिग् रूपं, ममेति विमृशन् बलः । इतोऽहं न प्रवेक्ष्यामि, वसग्रामपुरादिषु । / 3438 / / तदा मासोपवासी च, वनवासी च स स्थितः । , तृणकाष्ठादिहारिभ्यो, भिक्षया पारणं व्यधात् । / 3439 / / काष्ठादिहारकाः प्राहुः, स्वराज्येषु वनेऽत्र भोः ! / देवो वा दानवो वापि, दुस्तपं तप्यते तपः । / 3440 / / अस्मद्राज्यापहाराय, ko'pya'yaM किं तपस्यति ? / भूयांसो भूभुजोऽभ्येयु-स्तं हन्तुं तद्वनं ततः । / 3441 / / सिद्धार्थस्तत्समीपस्थः, सिंहांस्तस्य व्यधात् पुरः । दृष्ट्वा तांश्चकिताः सर्वे, नत्वा रामं ययुर्जवात् । / 3442 / / वने तपस्यतस्तस्य, तपसामनुभावतः । व्याला अपि समं प्रापु-म - र्मन्त्रैरिव वशीकृताः । / 3443 / / स्वाध्यायध्वनिना तस्य, केऽपि सिंहादयः पुनः । विमुक्तपिशिताहाराः, श्रावका इव जज्ञिरे । / 3444 / / शिष्या इव गुरोः केऽपि सत्त्वास्तं पर्युपासते । वैरायन्ते न तत्पार्श्वे, वैरिणोऽपि परस्परम् । / 3445 / / N 1. बालकेनसहिता । / कापि कूपगा बलमै0 2.6 - 10 / / 2. इन्द्रनिभम् 10 Ti0 / / स व्याघ्रादिव जम्बुकः 26 - 10, अयं मूलपाठः 10 टिप्पण्यामपि । / 0 saM0 5-8 10 / / For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ 325 श्रीदशवैकालिकसूत्रम् एंकः पुनर्मुगस्तस्य, जातजातिस्मृतिर्मुनेः । नित्यं चतुर्दिशं भ्राम्यन्, भिक्षादातॄनशोधयत् । / 3446 / / अन्येधुरागमत् कोऽपि, कुतश्चनापि पत्तनात् । तत्र चारूणि दारूणि, ग्रहीतुं काष्ठहारकः । / 3447 / / भूरिभृत्यपरिवारः, छेदं छेदं तरून् करान् । bhUyAsya'nAMsi तैः सन्ति, भ्रियमाणानि भृत्यकैः । / 3448 / / जाता रसवती तावद्, भोक्तुं काल उपस्थितः । अधोऽर्धच्छिन्नवृक्षस्य, रथकार उपाविशत् । / 3449 / / शुद्धिमेतामुपादाय, स मृगो मुनिमभ्यगात् । संज्ञया ज्ञापयित्वा तं, विहर्तुमुदतिष्ठिपत् । / 3450 / / भोक्तुं तेषूपविष्टेषु, बलदेवो महाऋषिः । मासान्तपारणायागात्, मृगदर्शितवर्त्मकः । / 3451 / / सोममूर्ति. बलं वीक्ष्य, राजर्षि रथकृद्दृशौ । हर्षबाष्पाम्बुसम्पूर्ण-चन्द्रास्मश्रियमापतुः । / 3452 / / सुसाधुदर्शनोद्भूत-महानन्दसुधोत्क्षितम् । धत्ते स्म रथकृत् क्षेत्रं, तदैव पुलकाङ्कुरान् । / 3453 / / प्रशमाम्भोभृति प्राप्ते, त्प्स्तेज्स्त्द्दित्व्ति। मुन्यम्भोमुचि केकीव, ननर्त रथकृन्मनः । / 3454 / / रथकृद् दध्यिवानागा-दवारण्येऽप्यसौ मुनिः । मम पुण्यैरिवाकृष्टः, कल्पद्रुरिव जङ्गमः । / 3455 / / सुलब्धमर्त्यजन्माहं, भावी दिव्यसुखोऽस्मि वा । सतामपि प्रशस्योऽहं, मुनिनातिथिनामुना । / 3456 / / अथ भक्तिभरानम्रः पञ्चाङ्गस्पृष्टभूतलः । प्रणम्य रामराजर्षि, स्वहस्तेन स्वयं तदा । / 3457 / / प्रासुकानन्नपानादीन्, दैत्तेऽसौ भावयन्निति । भवेनादौ बभूवेद-मेव मे फलवद्दिनम् । / 3458 / / युग्मम् 1. गाडु इति भाषायाम् । / * प्रीतः प्रणम्य rA0 2 / / * ददानो 2.6-10, दत्वासौ 5 / / For Personal & Private Use Only Page #379 -------------------------------------------------------------------------- ________________ 326. श्रीतिलकाचार्यविरचितटीकायुतम् मुनिरप्याददे सर्वं, भैक्षं शुद्धमगर्द्धनः । तस्यातिदानश्रद्धालोः, श्रद्धां श्राद्धस्य वर्धयन् । / 3459 / / उन्मुखो हरिणः सोऽपि, हर्षबाष्पायितेक्षणः । मुनिं च रथकारं च, पश्यन्नेवं व्यभावयत् । / 3460 / / अहो ! तपोनिधिः स्वामी, करुणाक्षीरसागरः । अगृद्धोऽप्याददेऽन्नादि, दातुः श्रद्धाभिवृद्धये । / 3461 / / - धन्योऽयं रथकारश्च, यस्यायं मुनिपुङ्गवः । ज्ञानपात्रं तपःपात्र-मागमद्दानपात्रताम् । / 3462 / / अहं पुनरभाग्योऽस्मि, तिर्यक्त्व प्रापि कर्मभिः । न तपो वा न दानं वा, विधातुं शक्यते मया । / 3463 / / सामग्री जात्वियं किं मे, भविष्यत्यनयोरिव । तपो-दानविहीनोऽस्मि, साम्प्रतं किं करोम्यहम् ? / / 3464 / / तेषां त्रयाणामप्येवं, समभावजुषां तदा । उपरिष्टात् पपातार्ध-छिन्नो वात्याहतस्तरुः । / 3465 / / वज्रपातादिव तत-स्रयोऽपि युगपन्मृताः । ब्रह्नलोकेऽभवन् देवाः, समं सर्वसमृद्धयः । / 3466 / / व्रतं वर्षशतं कृत्वा, बलदेवों दिवं गतः । पश्यति स्मावधिज्ञानात्, तृतीयोर्वीगतं हरिम् । / 3467 / / भ्रातृस्नेहेन देहं स्वं, विधायोत्तरवैक्रियम् । ततः कूपादिवाक्रष्टुं, ययौ तत्र हरिं हली । / 3468 / / तत्तेजोऽसहमानाश्च, परमाधार्मिकाः सुराः । नष्टाः कृष्णोऽपि नश्यंश्च, धृत्वालिङ्ग्याथ भाषितः । / 3469 / / बन्धो ! भ्राता बलस्तेऽस्मि, ब्रह्मलोकादिहागमम् । एहि तत्र यथैकत्र, बान्धव ! स्थीयते सुखम् । / 3470 / / इत्युक्त्वा पाणिनोद्धृत्य, कृष्णमुञ्चलितो बलः । गलित्वा न्यपतत् कृष्णो-'मिलत् पारदवत् पुनः । / 3471 / / *क्तां 1 / / For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ 327 श्रीदशवैकालिकसूत्रम् कृष्णोऽवादीदलं भ्रात-भोक्तव्यं स्वकृतं मया । निर्गन्तुं दुर्गतेरस्या, लभ्यते नायुषोऽक्षये । / 3472 / / दुःखाकरमितोऽप्येत-ल्लोकेऽभूद् यदवाच्यता । पश्यतोरनयोः सर्वं, दग्धं जातो यदुक्षयः । / 3473 / / तद्याहि भरते भ्रात-र्मां च स्वं च विमानगम् । दर्शयः सर्वलोकानां, द्विरूपमिव वासवम् । / 3474 / / . रामोऽगाद् भरतक्षेत्रे, स्वीकृत्य भ्रातृशासनम् । तथैव विदधे सर्वं, लुप्ता सर्वाप्यवाच्यताम् । / 3475 / / आवयोः पूजनीयत्वं, सर्वत्रापि च कारितम् । एवं भ्रातृवचः कृत्वा, ब्रह्मलोकमगात् पुनः । / 3476 / / इतश्चागाजरासूनुः, क्रमात् पाण्डवसन्निधौ । आचख्यौ द्वारिकावृत्तं, सर्वं कौस्तुभमार्पयत् । / 3477 / / सद्यस्तदुश्रवं श्रुत्वा, मग्नास्ते शोकसागरे । कृत्वा क्रन्दं चिरं चक्रुः, केशवस्यौर्ध्वदेहिकम् । / 3478 / / तान् व्रताभिमुखान् ज्ञात्वा, श्रीनेमिः करुणानिधिः । धर्मघोषं गुरुं प्रैषी-चतुर्ज्ञानचतुर्मुखम् । / 3479 / / . राज्यं दत्वा जरासूनो-स्ते द्रौपद्यादिभिर्युताः । प्राव्रजन् पाण्डवाः सर्वे, श्रुत्वा यदुकुलक्षयम् । / 3480 / / अधीतद्वादशाङ्गास्ते, चलन्ति स्म महर्षयः । नन्तुं श्रीनेमिनं बद्धो-त्कण्ठाः पञ्चापि पाण्डवाः । / 3481 / / " इतश्च भगवानार्या-नार्यदेशेषु सर्वतः । विहत्य सुचिरं भव्य-पद्मान् पूषेव बोधयन् । / 3482 / / आरभ्य केवलज्ञान-दिनाद्विहरतो महीम् । अष्टादशसहस्राणि, मुनीनामभवन् प्रभोः । / 3483 / / चत्वारिंशत्सहस्राणि, व्रतिनीनां च सङ्ख्यया । तथा शतानि चत्वारि, समस्तश्रुतधारिणाम् । / 3484 / / 1. 40, 000 10 Ti0 / / 2. 400 10 Ti0 / / 3. चतुर्दशपूर्व0 10 Ti0 / / For Personal & Private Use Only Page #381 -------------------------------------------------------------------------- ________________ 328 . श्रीतिलकाचार्यविरचितटीकायुतम् अवधिज्ञानिसाधूनां, सहस्रं सार्द्धमेव च । तति वैक्रीयलब्धीनां, तति केवलिनोऽपि हि । / 3485 / / सहस्रमनगाराणां, मनःपर्यवशालिनाम् । सम्पन्नवादलब्धीना-मष्टावेव शतानि च । / 3486 / / श्रावकाणां लक्षमेको-नसप्ततिसहस्रयुक् । श्राविकाणां त्रिलक्षी च, नवत्रिंशत्सहस्रयुक् । / 3487 / / . . एवंविधः परीवारः, त्रिजगज्जनतान्वितः । निर्वाणसमयं मत्वा, स्वाम्यागाद् वताचलम् । / 3488 / / समवसरणे देवैः, कृते श्रीनेमितीर्थकृत् । पर्यन्तदेशना चक्रे, विश्वोपकृतिहेतवे । / 3489 / / सुपुण्यं कारुण्यं, शुभविरचं, सत्यवचनम्, सदा हेये स्तेयं, कृतसुगतिर-ब्रह्मविरतिः । सतोषः सन्तोषः, प्रशमकरणं, शर्मशरणम्, , धनाधानं दानं, सुकृतविधिरे-षोऽद्भुतनिधिः । / 3490 / / शिखरिणी तया देशनया केचि-ञ्चारित्रं प्रतिपेदिरे । गृहिव्रतानि केचिच्च, केचित् कमप्यभिग्रहम् । / 3491 / / मासोपवासतपसा, पादपोपगमेन च । . षट्त्रिंशदधिकैर्वाचं-यमानां पञ्चभिः शतैः । / 3492 / / शुचौ मासे शिताष्टम्यां, शैलेशीकरणे स्थितः । चन्द्रे चित्रागते सायं, नेमिनिर्वाणमीयिवान् । / 3493 / / स्थितः कुमारः शरदां शतत्रयीं, दिनांस्त्रिपञ्चाशतमात्तसंयमः । तदूनसप्ताब्दशती च केवली, समा सहस्रायुरत शिवात्मजः । / 3494 / / वंशस्थः 1. 1500 10 Ti0 / / 2. 1500 10 Ti0 / / 3. 1500 10 Ti0 / / 4. 1,000 10 Ti0 / / 5. 800 10 Ti0 / / 6. 1,69,000 10 Ti0 / / 7. 3,39,000 / / * jJA0 2 / / . re0 1. 3 / / 0 चितं 6-10 / / 8. 536 10 Ti0 / / 9. अषाढशुक्लाष्टम्याम् 10 Ti0 / / 10. वर्षाणाम् । / For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ 329 श्रीदशवैकालिकसूत्रम् 'पूर्वं प्रद्युम्नशाम्बाद्याः, कोटिशः सिद्धिमइयरुः । राजीमतीप्रभृतयो, व्रतिन्योऽपि च लक्षशः । / 3495 / / गृही चतुर्वर्षशती, छद्मस्थो वत्सरं स्थितः । पञ्चवर्षशतीमासीद्, रथनेमिस्तु केवली । / 3496 / / राजीमत्या अपि तथा, कौमारं छद्मवासिता । केवलित्वं च सर्वेऽपि, पर्याया रथनेमिवत् । / 3497 / / नेमेवर्षशतेनाग्रे, ययौ राजीमती शिवम् । यद्रक्तो मा मुचन्नेमिः, सिद्धिः तां किल वीक्षितुम् । / 3498 / / महेन्द्रेऽगात् शिवादेवी, समुद्रविजयोऽपि च । दशार्हा अपरेऽप्यष्टौ, स्वर्गलक्ष्मीभुजोऽभवन् । / 3499 / / श्रीनमिस्वामिनिर्वाणाद्, वर्षलक्षेषु पञ्चसु । व्यतीतेषु प्रभोनेमे-निर्वाणं समजायत । / 3500 / / शक्रादेशात् प्रभोः श्रीदः, शिबिकां निर्ममेऽद्भुताम् । विधिना पूजयित्वाङ्गं, तस्यामिन्द्रः स्वयं न्यधात् । / 3501 / / . चक्रिरे दिशि नैऋत्यां, सुरा रत्नशिलोपरि । हिमवत्पर्वतानीतै-श्चितां गोशीर्षचन्दनैः । / 3502 / / उत्पाट्य शिबिकां तत्रा-निनाय मघवा स्वयम् । तस्यां चितायां श्रीनेमि-स्वामिनो वपुरक्षिपत् । / 3503 / / अग्निमग्निकुमाराश्च, तत्र शक्राज्ञया व्यधुः । देवा वायुकुमाराश्च, ज्वालयामासुराशु ताम् । / 3504 / / क्षीरोदाम्भोभिः कालेग्निं, स्तनिता निरवापयन् । शक्रेशानादयश्चेन्द्रा,दंष्ट्रा जगृहिरे प्रभोः । / 3505 / / शेषास्थीन्यपरे देवा-स्तदेव्यः कुसुमोञ्चयम् । नृपाश्चेलानि लोकस्तु, श्रीनेमभूतिमाददे । / 3506 / / 1. मेघकुमाराः 10 Ti0 / / For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ 330 . श्रीतिलकाचार्यविरचितटीकायुतम् . भर्तुः संस्कारभूमौ, त्रिदशपरिवृढः, प्रौढमुत्तुङ्गशृङ्गप्रारोहन्यस्तदण्ड-ध्वजपटपटली-प्रान्तपीतान्तरिक्षम् । प्रासादं रैवताद्रे-रुपरि गिरिवर-प्रायमायामरम्यं, श्रीनेमिस्वामिमूर्त्या, कलितमविकलं, कारयामास सद्यः । / 3507 / / स्रग्धरा कृत्वात्र निर्वाणमहं प्रजग्मु-नन्दीश्वरे सर्वसुरासुरौघाः । / अष्टाहिकां तत्र विभोविधाय, ययुर्यथास्थानमथामरास्ते । / 3508 / / उपजातिः इतश्च पाण्डोस्तनयास्तदानी-माजग्मिवांसः पुरि हस्तकल्पे । श्रीनेमिनाथप्रभुपादपद्मा-वलोकनायोत्सुकतां दधानाः । / 3509 / / उपजातिः इतो गिरिदिशयोजनानि, श्रीरैवतो यत्र जिनोऽस्ति नेमिः । प्रातः प्रभुं तत्प्रणिपत्य कार्या-स्माभिध्रुवं मासिकपारणेति । / 3510 / / उपजाति: एवं तेषां जल्पतां हस्तकल्पे, लोकादेतत्कर्णमार्गेऽवतीर्णम् । श्रीमान्नेमिनिवृतिं यज्जगाम, तैस्तैः सार्द्ध साधुभिः साधुवयः । / 3511 / / शालिनी श्रुत्वेति लोकाद् विमलादिमित्वा, पाण्डोः सुतास्तेऽनशनं विधाय । ययुः शिवं केवलमाप्य सर्वे, द्रौपद्यगात् पञ्चमदेवलोकम् । / 3512 / / उपजातिः इति श्रीतिलकाचार्यविरचितायां दशवकालिकटीकायां द्वितीयाध्ययनपर्यन्तं प्रस्तावागतं श्रीनेमिनाथचरित्राख्यानकं समाप्तम् । / 1. देवाधिप0 10 Ti0 / / 2. उच्छ्रये 10 Ti0 / / * re0 1-3.10 / / * re0 1-3 / / 3. गत्वा । / For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् । / तृतीयं क्षुल्लिकाचारकथाध्ययनम् । / इहानन्तराध्ययने श्रामण्यमुक्तं श्रमणेन च विशुद्धे आचारे धृतिः कार्याः इत्यनेन सम्बन्धेनायातं क्षुल्लिकाचारकथाध्ययनं तृतीयं व्याख्यायते । तचेदम् - संजमे सुट्ठियप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइन्नं, निग्गंथाण महेसिणम् । / 1 / / संयमे - सप्तदशभेदे चारित्रे । ते चामी - पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः, कषायजयः, दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः । अथ चैवं संयमः सप्तदशधा । पुढविदगागणिमारुय-वणसैबितिचौपणिदिअज्जीवे । पेप्पेहपमंजण-परिठवणमणोवैकाए । / 1 / / [ ] सुस्थित आगमनीत्या व्यवस्थित आत्मा येषां ते सुस्थितात्मानः । अत्र सूत्रे प्रथमार्थे षष्ठी । "यत्तदोर्नित्याभिसम्बन्धात्" ये संयमे सुस्थितात्मानः विविधैः सांसारिकैर्भावैः प्रकर्षेण मुक्तास्त्यक्ताः विप्रमुक्ताः । तायिन:- तीयृङ् पालने [ si0 dhA0 806 ] षड्जीवनिकायरक्षकाः । तेषां महर्षीणाम् निर्ग्रन्थानाम् - बाह्येन वसत्यादिना, आन्तरेण च क्रोधादिना, ग्रन्थेन परिग्रहेण रहितानाम् । एतद् वक्ष्यमाणमनाचीर्णं च धातुरार्षः, अनाचरितम् अकल्प्यमित्यर्थः । किं तदनाचीर्णमित्याह उद्देसियं कीयगडं, नियागमभिहडाणि य । भत्ते सिणा य, गंधमले य~ वीयणे ॥ 2 ॥ / उद्देशनं साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः, तत्रोद्देशे भवमौद्देशिकम्द्वितीयोद्गमदोषः । अथवा, उद्देशेन साधुसङ्कल्पेन यत् पचनादिनिर्वृत्तं तदौद्देशिकमाधाकर्मिकर्मप्युच्यते । क्रयणं क्रीतं भावे क्तः, तेन क्रयणेन कृतम् । साध्वर्थं गृहीतं वस्त्रादि क्रीतकृतम् । नित्यं - नित्यपिण्डं, आमन्त्रितस्य साधोः नित्यं तावत्प्रमाणपिण्डग्रहणम् । अभिहृतानि च - स्वग्रामादेः साध्वर्थमानीतानि, चः समुच्चये । रात्रिभक्तम्-नाम दिवागृहीतं रात्रौ भुक्तं, रात्रौ गृहीतं दिवा भुक्तं, रौत्रौ गृहीतं रात्रौ भुक्तं, दिवा 1. धातुः 10 Ti0 / / 0A0 8 / / 5 0i0 1.3.4 / / a vIaNe 8 / / 0mityu0 6.8-10 / / 331 For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ 332 श्रीतिलकाचार्यविरचितटीकायुतम् गृहीतं रात्रिं परिवास्य दिवा भुक्तमिति चतुर्विधम् । स्नानं - अपानशौचं विना मुखक्षालनाद्यपि देशतः स्नानं, सर्वतः स्नानं तु सर्वाङ्गक्षालनम् । गन्धः -कर्पूरादिवासः । माल्यम्पुष्पमालादि । वीजनम्-घर्मादौ तालवृन्तादिना । रायभत्ते इत्यादावेकारः "अत एत्सौ पुंसि मागध्याम्" [si0 सू 8.4.287] इति वचनात् । dossshcauddeshikaadissvaarmbhprvrtnaadiH|| तथा-- सन्निही गिहिभत्ते य~, रायपिंडे किमिच्छए । संवाहण दंतपहोअणा य, संपुच्छणा देहपलोयणा य ॥ 3 ॥ सन्निधीयते दुर्गतावात्मा अनेनेति सन्निधिः । आहाराणां स्वाश्रये स्वार्थं परार्थमपि वा स्थापनं गृहमात्रं गृहस्थभाजनम् । राजपिण्डः - नृपाहारः । कः किमिच्छतीत्येवं यो दीयते पिण्डः स किमिच्छकः । निरुक्त्या शब्दसिद्धिः । संवाहनम् - अस्थिमांसत्वग्रोमसुखदं मर्दनम् । दन्तप्रधावनम् - इस्स्त्तिकाचूर्न्नान्ग्गुल्यादिर्भिर्द्न्त्क्स्साल्न्म्। सम्प्रश्नः-सावद्यो गृहस्थादिविषयः कीदृशोऽहं रूपेणेत्यादिको वा । देहप्रलोकनम् - - आदर्शादौ, दोषाश्चैषु परिग्रह-प्राणिघात - शोभाद्याः । / " तथा अट्ठावए य नालीय, छत्तस्स य धारणट्ठाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो । / 4 / / अष्टापदम्-सारिद्यूतम्, अर्थपदं वा गृहिणामर्थार्जनाय निमित्तादिकथनम् । नालिका नालचएण्मिति प्रसिद्धं द्यूतम्, आस्तामान्धिकादि । छत्रस्य च धारणा-आत्मनः परस्य वा अर्थाय । आगाढग्लानादित्वं मुक्त्वा चैकित्स्यम् । उपानहौ-निः कारणं पादयोः । समारम्भश्च । ज्योतिषः - अग्नेः । एषु च दोषाः प्रतीता एव । / किंच सिज्जायरपिंडं च, आसंदीपलियंकए । गिहंतरनिसिज्जा य, गायस्सु वट्टणाणि य ॥ 5 ॥ 0न्ध0 1.2.10 / / 5 अ 8 / / 0a0 6-9 / / इत्यतः क्षालनं यावत् पाठः 12 प्रतौ नास्ति । / है दन्तकाष्ठाङ्गु0 2.6-8.10.11, दन्तकाष्ठैष्टिका0 5 / / + 0ना दन्त0 4 / / वाहणो 8 / / ऊ 0च्छ0 69.12, 0tva0 10 / / 0कत्वं 6 10.12 / / 0सीं 1 / / For Personal & Private Use Only Page #386 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 333 शय्यातरः-साधुवसतिदाता, तत्पिण्डः । आसन्दक:-मञ्चकः । पर्यङ्क:पटिकादिव्यूता खट्वा । गृहान्तरनिषद्या च-स्वाश्रयादन्यत्र गृहे निषद्या, निःकारणमासनम् । गात्रस्योद्वर्तनानि-पिष्टिकादिना । चशब्दाद्-अन्योऽपि विलेपनादि-संस्कारः । / तथागिहिणो वेयावडियं, जा य आजीववत्तिआ । तत्तानिव्वुडभोइत्तं, आउरसरणाणि या । / 6 / / गृहिणो वैयावृत्यम्-आसनाद्यर्पणम् । या चाऽऽजीववृत्तिता-जाति-कुलगण-शिल्पैरन्नार्थमहमपि त्वज्जातीय इत्यादिवाग्भिराजीवनमाजीवस्तद्वृत्तिता । तप्तानिवृत्तभोजित्वम्-तप्तं तप्तमात्र ने त्रिदण्डोत्कलितम्, अत एवानिवृत्तम् -अपरिणतं, तप्तानिर्वृत्तं अर्थादुदकमिति गम्यते, मिश्रोदकभोजित्वमित्यर्थः । आतुरस्मरणानि च-क्षुदाद्यातुरैः पूर्वोपभुक्तवालुकादेः स्मरणानि च । / मूलए सिंगबेरे य, उच्छुखण्डे अनिम्बुडे । कंदे मूले य सचित्ते, फले बीए य आमए । / 7 / / मूलक, शृङ्गबेरं, इक्षुखण्डं, अनिवृत्तम् इदं च त्रिष्वपि योज्यम् । कन्दःसूरणादेः । मूलम्-वृक्षादेः । सचित्तं फलम्-वालुकादि । बीजम्-तिलादि । आमकमपक्वसचित्तम् । / तथा- . . सोवाले सिंधवे लोणे, रोमालोणे य आमए । ... सामुद्दे पंसुखारे य, कालालोणे य आमए ॥ 8 ॥ सौवर्चल, सैन्धवं, लवणं, रुमालवणमाऽऽमकम्-रुमालवणखानिः, तज्जम् । समुद्रः-समुद्रासन्नः । पांशुक्षार:-अथवा शाकम्भरियाकरजः पांशुक्षारः । तत्र चास्थ्याद्यपि पतितं ल्व्न्नीभ्व्ति। कृष्णलवणम्-सिन्धुदेशीयपर्वतैकदेशजम् । आम्क्म्॥ tI0 2 / / . 0त्रमत्रि0 6-12 / / 1. अत्रिदण्डोद्वृत्तम्, अलिनम् इति चूर्णि-बृहट्टीकादिष्वभणितत्वादुत्सूत्रं ज्ञेयम् 1 Ti0 / / 2. त्रण उकाला इति भाषा0 / / 0 लक: 2.5.10.11, 0लं 6-9.12 / / 3. आदू: 10 Ti0 / / 4. काचुं 10 Ti0 / / * ru0 5.8 / / hai ze0 1 / / For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ 334 श्रीतिलकाचार्यविरचितटीकायुतम् तथा धूवणत्ति वमणे य, वत्थीकम्मविरेयणे । अंजणे दंतवणे य, गायाभंगविभूसणे । / 9 / / धूपनम्-वस्त्रादेः, अनागतव्याधिनिवृत्तये धूमपानं वा । वमनम्-निःकारणं मदनफलादिना । वस्तिकर्म-पुटकेनाऽपाने स्नेहदानम् । विरेचनम्-हरीतक्यादिना । अञ्जनम्-दृशोः । दन्तवनम्-दन्तकाष्ठं प्रतीतम् । गात्रस्याभ्यङ्गः -तैलादिना । विभूषणम्-विलेपनादि । / निगमनमाहसव्वमेयमणाइन, निगंथाण महेसिणं । / संजमंमि य जुत्ताणं, लहुभूयविहारिणं । / 10 ॥ सर्वमेतद्-औद्देशिकादि, अनाचीर्णम् । निर्ग्रन्थानां महर्षीणां संयमे । चशब्दात् -तपसि च । युक्तानाम्-उद्यतानाम् । लघुभूतविहारिणाम-लघुभूतो वायुः, तद्वत् प्रतिबद्धतया विहारो येषां ते तथा तेषाम् । / किमित्येतदेषामनाचीर्णं, यत एते एवम्भूता भवन्तीत्याहपंचासवपरिन्नाया, तिगुत्ता छसु संजया । पंचनिग्रोहणा धीरा, निग्गंथा उज्जुदंसिणो ॥ 11 ॥ पञ्चाश्रवाः-हिंसादयः, ते परिज्ञाताः-प्रत्याख्याता यैस्ते pnycaashrvprijnyaataaH| आहिताग्न्यादेराकृतिगणत्वात् परिज्ञातपञ्चाश्रवा इत्यर्थः । त्रिगुप्ता:-त्रिभिर्मनोवाक्कायैगुप्ताः । षड्जीवनिकायेषु-पृथिव्यादिषु । सम्यग्यताः । पञ्चेन्द्रियाणि निगृह्णन्तीति प्न्य्च्निग्र्ह्न्नाः। "कृत्यल्युटोऽन्यत्रापि च" [ ] इति कर्तरि युट् । धिया राजन्तीति धीराः- बुद्धिमन्तः स्थिरा वा । निर्ग्रन्थाः । ऋजु मोक्षं प्रति सरलमार्गकल्पं संयम पश्यन्तीत्येवं धर्माणः ऋजुदर्शिनः । / ते च यथाकालं यथाशक्तत्यैतत् कुर्वन्तिआयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया । / 12 / / * 0शोः दन्तकाष्ठं 1.3-12 / / For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 335 आतापयन्ति-आतापनां कायोत्सर्गस्थाः सहन्ते ग्रीष्मेषु । हेमन्तेष्वप्रावृत्ताःअप्रावरणाः शीतं सहन्ते । वर्षासु प्रतिसंलीना:-आश्रये एव गुप्ताङ्गाः सन्ति । संयता:-साधवः । सुसमाहिता:-सुष्ठु समाधानभाजः । / किं चपरीसहरिऊदंता, धुयमोहा जींदिया । सव्वदुक्खपहीणट्ठा, पक्कमंति महेसिणो । / 13 / / परीषहा:-kSudA~dyAH । तद्यथाखुहा पिवासा सीउणिं, दंसा चेलारैथिओ । चरिया निसीहिया सिज्जा, अक्कोस वह जायणा । / 1 / / अलाभरोगतणफासा, मलसक्कारपरीसहा । पन्ना अन्नाणसम्मत्तं, इय बावीसं परीसहा । / 2 / / [नवतत्त्व-27-28] त एव रिपवः, ते दान्ताः-शमं नीता यैस्ते दान्तपरीषहरिपवः इत्यर्थः । धुतमोहा:विक्षिप्ताज्ञानाः । जितेन्द्रियाः-शब्दादिष्वरक्तद्विष्टाः । सर्वेषां दुःखानाम्-शारीरमानसानां, प्रहाणार्थम् -प्रक्षयनिमित्तम् । प्रक्रमन्ते-प्रवर्तन्ते महर्षयः । / इदानीमेतेषां फलमाहदुक्कराइं करित्ताणं, दुस्सहाई सहिन य । के इत्थ देवलोगेसु, केई सिझंति नीरया । / 14 / / _ दुःकराणि-औद्देशिकत्यागादीनि कृत्वा । णं-वाक्यालङ्कारे । दुःसहानिआतपादीनि । सोढ्वा, केचिदत्र देवलोकेषु-सौधर्मादिषु, यान्तीति शेषः । केचित् सिध्यन्ति नीरजस:-क्षपितकर्माष्टकाः । / येऽपि देवलोकं गतास्तेऽपि ततश्च्युताः सन्तः साधुधर्मं प्राप्य खवित्ता पूव्वकम्माइं, संजमेण तवेण य । - सिद्धमग्गमणुप्पत्ता, ताइणो परिनिव्वुड त्ति बेमि । / 15 / / क्षपयित्वा पूर्वकर्माणि-अशेषाणि । संयमेन तपसा च, सिद्धिमग्र्यां-लोकाग्रस्थाम्, अनुप्राप्ताः, न तु अणिमादिसिद्धिम् । तायिनः । परिनिवृताः-परमां निर्वृतिं भेजुः। इति ब्रवीमि । / * dhU0.4 / / * 0dhA0 6-12 / / 1. वसति 3 Ti0 / / 2. संस्तारकः 4 Ti0 / / 0 0sa0 4 / / * 0स्ते परी0 1.3-5, 0स्ते परीषहरिपुदन्ताः दान्त0 6-12 / / For Personal & Private Use Only Page #389 -------------------------------------------------------------------------- ________________ 336 . श्रीतिलकाचार्यविरचितटीकायुतम् ॥ चतुर्थं षड्जीवनिकायिकाध्ययनम् । / अनन्तराध्ययने आचारः कथितः । स च षड्जीवनिकायगोचर इत्यनेन सम्बन्धेनायातं षड्जीवनिकायिकाध्ययनं व्याख्यायते तञ्चेदम् सुयं मे आउसं तेणं भगवया एवमक्खायं । सुधर्मस्वामी जम्बूस्वामिनमाह- श्रुतम्-आकर्णितं गृहीत्म्। मे-म्या। हे आयुष्मन् ! तेन भगवता-श्रीवर्धमानस्वामिना । एवमाख्यातम्-केवलज्ञानेनोपलभ्यावेदितम् । किं तदित्याह इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहिज्जिडं अज्झयणं धम्मपन्नत्ती ॥ ____ इह-प्रवचने जैने । खलु-निश्चयेन नान्यत्र । षड्जीवकायिकानामांध्ययनम् - -इत्यध्ययनरूपा । श्रमणेन भगवता महावीरेण काश्यपेन-काश्यपसगोत्रेण । प्रवेदिता -केवलालोकात् प्रकर्षेण वेदिता ज्ञाता । स्वाख्याता-सदेवमनुजासुरायां पर्षदि कथिता । सुप्रज्ञप्ता-यथैवाख्याता तथैवासेविता, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः [ ] / अतः श्रेयो मेऽध्येतुम्ध्ययनम्-षड्जीवनिकायिकाख्यम् इह पुनरध्ययनाभिधानं पूर्वोक्तानुवादमात्रमेव । धर्मप्रज्ञप्ति:-धर्मस्य प्रज्ञप्तिर्यतस्तद्धर्मप्रज्ञप्तिः । शिष्यः पृच्छति कयरा खलु सा छज्जीवणीयानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपनत्ता, सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती । ख्यं * 0यं 2-5.12 / / . 0ma0 1.4.8.12 / / 0 नं zrama0 2.6-10.12 / / * 0dai0 1.2.10 / / hai dharmapra0 2.6-10.12 / / For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 337 गुरुराह इमा खलु सा छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपनत्ता, सेयं मे अहिजिउं अजयणं धम्मपन्नत्ती । उक्तार्थं सूत्रम् । तं जहा तद्यथा-षड्जीवनिकायानाह पुठविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणसैकाइया तसकाइया । . . पृथ्वी-काठिन्यलक्षणा । आपः-द्रवाः । तेजः-उष्णम् । वायु:-च्ल्न्ध्र्मा। वनस्पतिः-लतादिरूपः । त्रसा:-त्रसनशीलाः । तत्तद्रूप: कायो येषां ते पृथ्वीकायाद्याः। स्वार्थे इकणि [ ] पृथ्वीकायिकाः, अप्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः, त्रसकायिकाः । इह सर्वभूताधारत्वात् पृथ्व्या इति प्रथमं पृथ्वीकायानामुपन्यासः । ततस्तत्प्रतिष्ठितत्वादप्कायिकानाम् । अथ तत्प्रतिपक्षत्वात् तेजस्कायिकानाम् । तदनु तेजस उपष्टम्भकत्वाद्वायुकायिकानाम् । अनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाद् वनस्पतिकायिकानाम् । अथ वनस्पतेस्रसोपयोगित्वात् त्रसकायिकानामिति । पुनरेषां जीवत्वं प्रकटयन्नाह1. पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणए.णं, AU चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तेऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अनत्थ सत्थपरिणएणं, वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अनत्थ सत्थपरिणएणं, वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, पृथ्वी चित्तमती-सचित्ता अथवा चित्तमात्रा, चित्तं-चैतन्यं तत् स्तोकम् एकेन्द्रियाणाम्, ततोऽधिकाधिकं द्वीन्द्रियादीनाम् । आख्याता-सर्वज्ञेन कथिता । अनेकजीवा:-असङ्ख्यातजीवाः तेषामेव दृश्यत्वात् । * 0a0 1-3.8.11 / / . 0sa0 1. 3 / / For Personal & Private Use Only Page #391 -------------------------------------------------------------------------- ________________ 338 . श्रीतिलकाचार्यविरचितटीकायुतम् तथा चागमःएगस्स दुह्र तिह्न य, संखिज्जाण व न पासिउं सक्का । दीसंति सरीराइं, पुढविजियाणं असंखिज्जा । / 1 / / [ पृथक्सत्त्वा-अङ्गुलासङ्ख्येयभागमात्रावगाहनया अनेकजीवसमाश्रिता । अत्राह पर:-यद्येवं जीवपिण्डरूपा पृथ्वी ततस्तत्रोञ्चारादिकरणे साधूनामहिंसकत्वानुपपत्तिः । अत्रोत्तरम्-शस्त्रपरिणतां विना पृथ्वी चित्तवती । शस्त्राणि चास्या:-अनिलानलस्नेहाम्ललवणादीनि । एवं परिणतपृथ्व्यामुञ्चारादिकरणेऽपि साधूनामहिंसकत्वमित्यागमः । अनुमानमप्यत्र-सात्मका विद्रुमलवणोपलाद्या, पृथ्वीसमानजातीयाङ्कुरोत्पत्युपलम्भात् भ्रूणमांसाङ्कुरवत् । एवमागमोपपत्तिभ्यां व्यवस्थितं पृथ्वीकायिकानां जीव्त्व्म्। उक्तं चआगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणं । अंतीन्द्रियाणामर्थानां, सद्भावप्रतिपादने । / 1 / / . आगमो ह्याप्तवचन-माप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसम्भवात् । / 2 / / [ एवमप्-तेजो-वायु-वनस्पतिसूत्राण्यापि व्याख्येयानि । अनुमानान्यपि चैवम् -सात्मकं जलं भूमिखननाऽभ्रतलतः स्वभावेन सम्भवात्, दर्दुरकाङ्काहिकादिवत् । सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालवत् । सात्मकः पवनः, अपराप्रेरिततिर्यग्नियमितदिग्गमनात्, गोवत् । सात्मकास्तरवः, सर्वत्वगपहरणे मरणात्, गर्दभादिवत् । वनस्पतीनां जीवविशेषेणाह अग्गबीया मूलबीया पोरबीया खंधबीया बीयरूहा समुच्छिमा तणलया, वणस्सैकाईया सबीया चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । khe0 6-8.10 / / 0ता: 4.5.9.11.12 / / 1. केवलिगम्यानामनाम् * 0हं 2.8 / / OM ya 6-8.10 / / 0 10 Ti0 / / 10GkI0 7.9 / / For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 339 अंग्रेबीजा:-कोरण्टकाद्याः । मूलबीजा:-उत्पलकन्दाद्याः । पर्वबीजा:इक्ष्वाद्याः । स्कन्धबीजा:-शल्लक्याद्याः । बीजरुहाः-शाल्याद्याः । सम्मूर्छन-सम्मूर्छा, सम्मूर्च्छया निर्वृताः समूर्छिमाः, "भावादिमः" [si0 सू. 6.4,21] इतीमः, अबीजाः सर्वसङ्ग्रहार्थं चैतत् । तृणलता:-वनस्पतिकायिकाः, तृणशब्देन तृणजातेः, लताशब्देन वृक्षजातेर्ग्रहणम् । वनस्पतयः-प्रत्येकजीवासङ्ख्यातजीवानन्तजीवाद्यनेकभेदाः । सबीजाः चित्तवन्त-इत्यर्थः प्राग्वत् । अत्राशङ्का-किं बीजजीव एव मूलजीवो भवत्युतान्यः पृथ्वीकायिकादिः तस्मिन् व्युत्क्रान्ते उत्पद्यते । ___अत्रोत्तरम्-बीजजीव एव व्युत्क्रम्य मूलजीवत्वेनोत्पद्यते ततः किशलयावस्थामनन्तजीवाः कुर्वन्ति । तेषां स्थितिक्षये मूलजीव एव तत्तनूं स्वशरीरतया परिणम्यावतिष्ठते । यावत् प्रथमपत्रं शेषपत्रपुष्पफलाद्यन्ये जीवाः कुर्वन्ति । अथ त्रसाधिकारे इदमाह से जे. पुण इमे अणेगे बहवे तसा पाणा तं जहा अंडया पोयया जराउया रसया संसेयमा समुच्छिमा अब्भिया उववाइया । सेशब्दः-अथशब्दार्थः । अथ ये पुनरमी । अनेके-अनेकसङ्ख्याः । बहवःबहुप्रकाराः । त्रसा:-प्राणाः । प्राणा:-उच्छवासादयो विद्यन्ते येषां ते, अभ्रादित्वाद् [ ] मत्वर्थीयेऽचि प्राणाः प्राणिनः इत्यर्थः । तद्यथा अन्न्द्द्जा:प्क्स्सिगृहोलिकाद्याः। पोतादिव जायन्ते इति पोतजाः-हस्तिवल्गुल्यादयः । जरायुवेष्टिता जायन्ते इति जरायुजा:-गोमहिष्यजाविकमनुष्याद्याः । रसजा:-तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति । संस्वेदजा-मत्कुणयूकाद्याः । समूर्छनजा:पिपीलिकामक्षिकाद्याः । उद्भेदजा:-भुवमुद्भिद्य जाताः, पतङ्गखञ्जरीटाद्याः । औपपातिका:-पल्यङ्के देवदूष्यमध्ये उपपातमात्राजाताः, न तु गर्भजाः देवा naarkaashc। एषां लक्षणमाह* तया ni0 6-10.12 / / . 0vI 3-5 7, vA bhavantyu0 1 / / - NA: ucchva0 1.10 / / For Personal & Private Use Only Page #393 -------------------------------------------------------------------------- ________________ 340 श्रीतिलकाचार्यविरचितटीकायुतम् __ जेसिं केसिंचि पाणाणं अभिक्कंतं पडिक्वंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइगइविनाया जे य कीडपयंगा जा या कुंथुपिवीलिया सव्वे बेंदिया, सव्वे तेइंदिया, सव्वे चौरिंदिया, सव्वे पंचिंदिया, सब्वे तिरिक्खजोणिया, सब्वे नेरइया, सब्वे मणुया, सब्वे देवा, सवे पाणा परमाहम्मिया । येषां केषांचित् । प्राणानाम्-प्राणिनाम् । अभिक्रान्तम्-अभिमुखं क्र्म्न्न्म्। प्रतिक्रान्तम्-प्रतिक्रमणम् । सङ्कुचितम्-गात्रसङ्कोचनम् । प्रसारितम्-गात्रस्य विततकरणम् । रुतम्-शब्दकरणम् । भ्रान्तम्-इतश्चेतश्च भ्रमणम् । त्रस्तम्-त्रसनम् उद्वेगात् । पलायितम्-पलायनं, भयान्नाशनम् । तथा आगते:-कुतश्चित् । गते:क्वचित् । विज्ञातारः । आह पर:-अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद् भेद इति किं भेदेनाभिधानम् ? / ___उच्यते-त्रसा हि विज्ञायाभिक्रमणप्रतिक्रमणे कुर्वन्ति । लतादयस्त्वोघसंज्ञयैव वृत्यादिकं प्रति अभिक्रामन्ति इति ज्ञापनार्थम् । __ येच कीटपतङ्गा:-कीटा:-कृमयः, पतङ्गाः-शलभाः । याश्च कुन्थुपिपीलिकाः, किं बहुना ? / सर्वे द्वीन्द्रियाः, सर्वे त्रीन्द्रियाः, सर्वे चतुरिन्द्रियाः, सर्वे पञ्चेन्द्रियाः, सामान्येन । विशेषतश्च सर्वे तिर्यग्योनिकाः, सर्वे नैरयिकाः, सर्वे मनुजाः, सर्वे देवाः । सर्वे प्राणा:-त्रसाः स्थावराश्च । परमधर्मप्रभावमुपचारात् सुखमपि परमधर्मः, तमभिलषन्तीति "क्रीतादित्वाद्" [ ]इकणि परमधार्मिका:-सुखाभिलाषिण इत्यर्थः । जा या परमाहम्मिया इत्यत्र दीर्ध: प्राकृतत्वात् । / एसो खलु छट्ठो जीवनिकाओ तसकाउ त्ति पवुछई । / (sU01) स्पष्टम् । एषां दण्डपरिजिहीर्षया आह*य 4.6-12 / / . परमा0 3-5.11 / / - eso kha0 6-10.12 / / For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 341 इच्छेसिं छण्हं जीवनिकायाणं नेव सयं दण्डं समारंभिजा, नेव्|हिण् दंडं समारंभाविजा, दंडं समारंभंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । (sU0 2) इत्येषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारम्भे, नैवान्यैर्दण्डं समारम्भये, दण्डं समारभमाणानप्यन्यान समनुजानामि-नानुमोदयामि, अत्र प्राकृतत्वात् सप्तमीस्थाने वर्तमानैव व्याख्येया । यावज्जीवनम्-यावज्जीवा "भिदादित्वाद्"[ ] अङि यावज्जीवा, तया यावज्जीवया । त्रिविधम्-करणकारणानुमतिरूपं दण्डम् । त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्येति पञ्चम्यर्थे षष्ठी, ततः-दण्डात् । "गुरुसाक्षिकी व्रतप्रतिपत्तिः साध्वी" इति भदन्त ! -भवान्त ! भयान्तेति गिरा गुरूनामन्त्र्य प्र्तिक्रामामि-निव्र्त्ते। इह वर्तमानक्रियया अतीतानागतप्रतिक्रमणमपि ग्राह्यम्, यष्टेर्मध्यग्रहणे आद्यन्तग्रहणवत् । निन्दामि गर्हे-इति दण्डप्रवृत्तस्यात्मन आत्मसाक्षिकी निन्दा, गुरुसाक्षिकी गर्हा-जुगुप्सा । एतद्दण्डकारिणम्-आत्मानं व्युत्सृजामि-त्यजामि । .....एष सामान्येन षड्जीवकायदण्डनिषेध उक्तः, विशेषतश्च महाव्रतरूपतया स्वीकार्यः । अतो महाव्रतान्याह___पढमे भंते महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते पाणाइवायं पलक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, नेव सयं पाणे ऐवाइजा, नेवन्नेहिं पाणे ऐवायाविजा, पाणे ऐवायंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते, पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । (sU0 3) प्रथमे भदंत ! महाव्रते-श्रावकाणुव्रतापेक्षया महति व्रते । प्राणा:-इन्द्रियादयः, तथा coktam .00 1-3 / / For Personal & Private Use Only Page #395 -------------------------------------------------------------------------- ________________ 342 . श्रीतिलकाचार्यविरचितटीकायुतम् । पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिच्छ्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्ता-स्तेषां वियोगीकरणं च हिंसा । / 1 / / इन्द्रवज्रा [ ] तेषामतिपातः प्राणातिपातः-जीवस्य दु:खोत्पादनं, न तु जीवातिपातः तस्य नित्यत्वात् । तस्माद् विरमणम्-निवर्तनं भगवतोक्तमिति शेषः । सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामि-प्रति-अविरतिप्राप्तिकूल्येन, A-सामास्त्येन, ख्यामि-प्रतिषेधामि, प्राणातिपातविरतिं करोमीत्यर्थः । अथ सूक्ष्मं वा बादरं वा-अत्र सूक्ष्मःअल्पैः परिग्रहः, न तु सूक्ष्मनामकर्मोदयात् सूक्ष्मः, तस्य व्यापादनाभावात्, बादर:स्थूल: / एकैकोऽपि द्विघा त्रसः स्थावरश्च-सूक्ष्मस्रसः कुन्थ्वादिः, सूक्ष्मस्थावरः पनकादिः, बादरनसो गवादिः, बादरस्थावरः पृथ्व्यादिः । नेव सयं पाणे इत्यादि स्पष्टं प्राग्वत् । निगमनमाह पढमे भंते महव्वए उवढिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥ 1 ॥ (sU0 3) उपस्थितोऽस्मि-उप-सामीप्येन तत्परिणामापत्त्या स्थितः । इतः आरम्भ मम सर्वस्मात् प्राणातिपाताद् विरमणम् । अत्र पुनर्भदन्तग्रहणं स्वीकृतमपि व्रतं पुनर्गुरोनिवेदितमाराधितं स्यादित्येतदर्थमुक्तं प्रथमं महाव्रतम् । / द्वितीयमाह अहावरे दुचे भंते महव्वए मुसावायाओ वेरमणं, सव्वं भंते मुसावायं पञ्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वएजा, नेवहिं मुसं वायाविजा, मुसं वायंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतं पि अत्रं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । दुछे भंते महब्बए उवढिओमि सव्वाओ मुसावायाओ वेरमणं । / 2 / / (sU04) अर्थः प्राग्वत् । * ल्पविग्रहः 2.11 / / For Personal & Private Use Only Page #396 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् उक्तं द्वितीयं महाव्रतम्, तृतीयमाह - अहावरे तचे भंते महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते अदिन्नादाणं पञ्चक्खामि, से गामे वा नगरे वा रने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं अदिन्नं गिह्निज्जा, नेवनेहिं अदिनं गिह्नाविज्जा, अदिनं गिरूंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायए, काएणं, न करेमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । त भंते महव्वए उवट्टिओमि सव्वाओ अदिन्नादाणाओ वेरमणम् ॥3॥ (sU05 ) 343 अर्थः प्राग्वत् । उक्तं तृतीयं महाव्रतम्, चतुर्थमाह अहावरे चउत्थे भंते महव्वए मेहुणाओ वेरमणं, सव्वं भंते मेहुणं पद्मक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेवा, नेवनेहिं मेहुणं सेवाविजा, मेहुणं सेवंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, काएणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । चउत्थे भंते महव्व उवट्टिओमि सव्वाओ मेहुणाओ वेरमणं । / 4 / / (sU06) अर्थः प्राग्वत् । उक्तं चतुर्थं महाव्रतम्, पञ्चममाह अहावरे पंचमे भंते महव्वए परिग्गहाओ वेरमणं, सव्वं भंते परिग्गहं पक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गहं परिगिण्हिज्जा, नेवन्नेहिं परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिगिण्हंते वि अन्ने न समणुजाणामि, जावज्जीवाए For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ 344 . श्रीतिलकाचार्यविरचितटीकायुतम् . तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करतंपि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । पंचमे भंते महब्बए उवढिओमि सव्वाओ परिग्गहाओ वेरमणं । / 5 / / (sU07) अर्थः प्राग्वत् । उक्तं पञ्चमं महाव्रतम् , षष्ठं व्रतमाह अहावरे छटे भंते वए राईभोयणाओ वेरमणं, सव्वं भंते राईभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजिजा, नेवन्नेहिं राइं भुंजाविजा, राइं भुंजते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । छठे भंते वए उवढिओमि सव्वाओ राईभोअणाओ वेरमणं । / 6 / / (sU08) अस्याप्यर्थः प्राग्वत् । एषां निगमनमाहइन्छेइयाइं पंच महव्वयाइं, राइभोयणवेरमणछट्ठाई । अत्तहियट्ठाए, उवसंपजित्ता णं विहरामि । / (sU0 9) / इत्येतानि पंच महाव्रतानि रात्रिभोजनविरमणषष्ठानि, आत्म्हित्:-मोक्स्स्ः। त्द्र्थ्म्। उपसम्पद्य-स्वीकृत्य । विहरामि-साधुविहारेण । / इह षड्जीवनिकायिकासम्बद्धानि महाव्रतान्येतदर्थमुक्तानि, येनाभिनवशिष्य एतदर्थज्ञातैवोपस्थापना) भवति । उक्तं च पढिए य कहिय अहिगय, परिहर उवट्ठावणाइ जोगुत्ति । छक्कं तीहिं विसुद्धं, परिहर नवएण भेएण । / 1 / / [ पडयासाउ रमाई, दिटुंता हुंति वयसमारुहणे । *छट्टे भं0 1.4.6.12 / / For Personal & Private Use Only Page #398 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् जहमलिणाहसु दोसा, सुद्धासु नेव हि पि । / 2 / / [ एतयोर्लेशोद्देशेनार्थः कथ्यते पठितायां शास्त्रपरिज्ञायामाचाराङ्गप्रथमाध्ययनरूपायां, दशवैकालिकषड्जीवनिकायिकायां वा "सुयं मे आउसं तेणं" इत्यादि "इवेयं छज्जीवणियं सम्मदिट्ठी सयाजए" इति गाथान्तायाम्, अर्थतः कथितायाम् - मनोवाक्कायैः कृतकारितानुमतिभेदेन सम्यगधिगतायाम् । परिहरति-अधिगतषड्जीवनिकायस्य शैक्षस्योपस्थापनार्थं परीक्षा क्रियते । सा चैवम् गीतार्थसाधुः शैक्षं पृष्ठतः कृत्वा बहिर्गच्छन् हरितकायोपरि भागेन गच्छति, ततः शैक्षोऽपि यद्युपरि गच्छति तन्नोपस्थापनार्हः, यदि च स्वयं स्थित्वैवं वक्ति "गणिमिश्राः ! साधूनां हरित्कायोपरि गन्तुं न बुध्यते, तत्कथं यूयं गता" इति, ततो गीतार्थः साधुः शीघ्रं वलति, वक्ति च " क्षुल्लक ! अपचित्ततया वयं गताः, अत्रार्थे मिथ्या मे दुःकृतम्" इत्युक्त्वा गुरुपार्श्वे गत्वा सर्वं निवेदयति । ततो गुरवः षड्जीवनिकायविराधनापरिहरणाद् योग्य इति । छक्कंति-षट्कं षड्जीवनिकायरूपं परिहरति । नवकेन भेदेन नवभिभेदैर्मनसा परिहरति, परिहारयति, परिहरन्तमनुमोदते, एवं वाचा, एवं कायेन, इति ज्ञात्वा शैक्षमुपस्थापयन्ति नान्यथा । अत्र पटादयोदृष्टान्ताः-मैलो पडो न रंगिज्जइ, सोहिओ रंगिज्जइ । असोहिए मूलपाए पासाओ न किज्जइ, सोहिए किज्जइ । वमणाईहिं असोहिए आउरे ओसहं न दिज्जइ, सोहिए दिज्जइ । असंठविए - असंस्कृते रयणे आहरणे पडिबन्धो न किज्जइ, संठविए किज्जइ । एवं पढियकहियाईहिं असोहीए सीसे वयारोवो न किज्जइ, सोहिए किज्जइ । असोहियकरणे गुरुणो दोसो, सोहियस्स अपालणे सीसस्स दोसुत्ति । कृतं प्रसङ्गेन । , ] अधुना षड्जीवनीकाययतनामाह से भिक्खू वा भिक्खुणी वा संजय - विरय- पडिहय-पचक्खायपावकम्मे दिया वा राउ वा एगौ वा परिसागड वा सुते वा जागरमाणे वा । स- इति योऽसौ महाव्रतयुक्तः । भिक्षुर्वा भिक्षुणी वा आरम्भपरित्यागात् धर्मपरिपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषज्येष्ठो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि भिक्षुक्या अपि ज्ञेयानीत्याह । संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा For Personal & Private Use Only 345 Page #399 -------------------------------------------------------------------------- ________________ 346 . श्रीतिलकाचार्यविरचितटीकायुतम् -सम्यग् यतः-संयतः सप्तदशविधसंयमोपेतः, विविधे द्वादशप्रकारे तपसि रतः-विरतः, प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन, प्रत्याख्यातं हेत्वभावाद् वृद्ध्यभावेन पापकर्म ज्ञानावरणीयादि येन स । तथा दिवा वा रात्रौ वा एको वा-कारणात् । परिषङ्गतः शेषकालम् । सुप्तो वा जाग्रद् वा इदं च वक्ष्यमाणं न कुर्यात् । से पुढविं वा, भित्तिं वा, सिलं वा, लेखें वा, ससरक्खं वा कार्य, ससरक्खं वा वत्थं, हत्थेण वा, पाएण वा, कटेण वा, कलिंचेण वा, अंगुलियाए वा, सिलागाए वा, सिलागाहत्थेण वा, नालिहिज्जा, न विलिहिज्जा, न घट्टिजा, न भिंदिजा, अन्नं नालिहाविजा, न विलिहाविजा, न घट्टाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा, विलिहंतं वा, घटुंतं वा, भिंदतं वा, न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं,न करेमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि, तस्स भंते पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । / 1 / / (sU0 10) पृथ्वी-लोष्टादिरहिता । भित्तिः-नदीतटी । शिला-विशाल: पाषाणः । लोष्टःमृन्मयो दृषन्मयो वा । सह रजसा-असञ्चरभूमिरेणुना वर्तत इति सरजस्कं कायं, सरजस्कं वा वस्त्रम्-सजातीयत्वात् पात्राद्यापि । हस्तेन वा, पादेन वा, काष्ठेन वा, कलिंचेन वा-क्षुद्रकाष्ठेन । अङ्गुल्या वा शिलाकया वा-अयोमय्या । शिलाकाहस्तेन वा-शिलाकाकलापेन । न A-ईषद् लिखेत्-रेखां कुर्यात् । न विशेषेण-गाढं लिखेत्। न घट्टयेत्-न चलयेत् । न भिन्द्यात्-विदारयेत् स्वयम् । नान्येनालिखनादि कार्येत्। अन्यमालिखनादि कुर्वन्तं न समणुजाणामीत्यादि प्राग्वत् । तथा से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राउ वा एगौ वा परिसागौ वा सुत्ते वा जागरमाणे वा । प्राग्वत् । * gR0 1-10.12 / / . hiM0 1-4 / / 0 hiM0 1-3.7 / / For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ 347 श्रीदशवैकालिकसूत्रम् से उदगं वा, उसं वा, हिमं वा, महियं वा, कारगंवा, हरतणुगं वा, सुद्धोदगं वा, उदउल्लं वा कायं, उदउल्लं वा वत्थं, ससिणिद्धं वा कायं, ससिणिद्धं वा वत्थं । ____ उदकम्-शिरापानीयम् । अवस्यायः-नेहः । हिमम्-स्त्यानोदकम् । महिका-धूमरी । करक:-कठिनोदकरूपः । हरतनुः-भुवमुद्भिद्य दूर्वादेरग्रे भवति । शुद्धोदकम्-गगनोदकम् । उदकार्द्र वा कायं, उदकाढू~ वा वस्त्रम्-उदकार्द्रता च गलद्विन्दुता । सस्निग्धं वा कायं सस्निग्धं वा वस्त्रम्-स्नेहनं स्निग्धं "भावे निष्ठा" [ ] सह स्निग्धेन वर्तत इति सस्निग्धं, सस्नेहता चेह बिन्दुरहितता । एतत् नामुसिज्जा, न संफुसिज्जा, नावीलिजा, न पवीलिजा, न अक्खोडिज्जा, न पक्खोडिज्जा नायाविजा, न पयाविजा, अन्नं नामुसाविजा, न संफुसाविजा, नावीलाविज्जा, न पवीलाविज्जा, न अक्खोडाविजा, न पक्खोडाविज्जा नायाविजा, न पयाविजा, अन्नं आमुसंतं वा, संफुसंतं वा, आवीलंतं वा, पवीलंतं वा, अक्खोडितं वा, पक्खोडितं वा, आयाविंतं वा, पयावितं वा, न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । / 2 / / (सूत्र 11) - नामृशेत्, न संस्पृशेत्, नापीडयेत्, न प्रपीडयेत्, नास्फोट्येत्, न प्रस्फोटयेत्, * नातापयेत्, न प्रतापयेत्, कारणानुमतिपदानि च सुगमानि शेषं प्राग्वत् । . तथा से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपश्चक्खायपावकम्मे दिया वा राउ वा एगौ वा परिसागौ वा सुत्ते वा जागरमाणे वा । प्राग्वत् । से अगणिं वा, इंगालं वा, मुमुरं वा, अचिं वा, जालं वा, अलायं वा, सुद्धागणिं वा, उक्कं वा । 1. ठारणुपाणी 10 Ti0 / / * 0DaM0 2 / / . DaM0 2 / / 0 00 2 / / 00 2 / / For Personal & Private Use Only Page #401 -------------------------------------------------------------------------- ________________ 348 . श्रीतिलकाचार्यविरचितटीकायुतम् .. इहाय:पिण्डानुगतः-अग्निः । ज्वालारहितः-अङ्गारः । विरलाग्निकणो भस्म-मर्मुरः । मूलाग्निविच्छिन्ना ज्वाला-अचिः । अग्निप्रतिबद्धा तु-ज्वाला । अलातम् -उल्मुकम् । शुद्धाग्निः-निरिन्धनः । उल्का-गगनाग्निः । एतान्- ____na उंजिजा, न घट्टिजा, न उज्जालिजा, न निव्वाविजा, अन्नं न उंजाविज्जा, न घट्टाविज्जा, न उजालाविज्जा, न निव्वाविजा, अन्नं उंजंतं वा, घट्टितं वा, उज्जालिंतं वा, निव्वाविंतं वा, न समणुजाणमि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । / 3 / / (sU0 12) / नोत्सिंचेत्, न घट्टयेत्, न उज्ज्वालयेत्, न निर्वापयेत्-विध्यापयेदित्यर्थः । कारणानुमतिरूपं पदाष्टकं स्पष्टम् । न समणुजाणामि इत्यादि प्राग्वत् । / तथा से भिक्खू वा भिक्खूणी वा संजयविरयपडिहयपश्चक्खायपावकम्मे दिया वा राउ वा एगौ वा परिसागौ वा सुत्ते वा जागरमाणे वा । प्राग्वत् । से सिएण वा, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पेहुणेण वा, पेहुणहत्थेण वा, चेलेण वा, चेलकानेण वा, हत्थेण वा, मुहेण वा, अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमिजा, न वीइजा, अन्नं न फुमाविजा, न वीयाविजा, अन्नं फुमंतं वा, वीयंतं वा, न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । / 4 / / (sU0 13) सितेन वा-चामरेण । विधूननेन-वीजनेन । तालवृन्तेन-चर्ममयेन, वंशमयेन वा द्विपुटेन मध्यग्रहणच्छिद्रेण । पत्रेण-पद्मिनीपत्रादिना । ptrbhnggen-kdliiptrkhnndden| For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ 349 श्रीदशवकालिकसूत्रम् शाखाया-वृक्षादेः । शाखभङ्गेन-शाखैकदेशेन । पहुणेन-मयूरपिच्छेन । पेहुणहस्तेन -मयूरपिच्छकलापेन, यथा केशहस्तः केशकलापः तथात्रापि । चेलेन वा-वस्त्रेण । चेलकर्णेन-चेलाञ्चलेन । हस्तेन वा मुखेन वा । एभिः किम् ? आत्मनः कायं बाह्यं वापि पुद्गलम्-उष्णौदनादि । न फूत्कुर्यात् न वीजयेत् । अन्यं न फूत्कारयेत् न वीजयेत् । अन्यं फूत्कुर्वन्तं वीजयन्तं वा । न समणुजाणामीत्यादि प्राग्वत् । / से भिक्खू वा भिक्खूणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राउ वा एगौ वा परिसागौ वा सुते वा जागरमाणे वा । ___प्राग्वत्- से बीएसु वा, बीयपैडेसु वा, रूढेसु वा, रूढपैडेसु वा, जाएसु वा, जायपैडेसु वा, हरिएसु वा, हरियपैडेसु वा, छिन्नेसु वा, छिन्नपैडेसु वा, सचित्तेसु वा, सचित्तकोलपैडेसु वा । इह बीजम्-शाल्यादि । बीजप्रतिष्ठितम्-बीजोपरि स्थापितं शयनासनादि, एवं सर्वत्र वेदितव्यम् । रूढानि-विरूंढानि । जातानि-स्तम्बिभूतानि । हरितानिदूर्वादीनि छिन्नानि-वृक्षाद्यङ्गान्यपरिणतानि । सचित्तानि-अण्डकादीनि । कोल:घुणः; तत्प्रतिष्ठितानि-तदुपरिवर्तीनि । तेषु न गच्छिज्जा, न चिट्ठिज्जा, न निसीइजा, न तुयट्ठिज्जा, अन्नं न गच्छाविज्जा, न चिट्ठाविजा, न निसीयाविजा, न तुयट्ठाविजा, अन्नं गच्छंतं वा, चिटुंतं वा, निसीयंतं वा, तुयटुंतं वा, न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । / 5 / / (sU0 14) न गच्छेत्, न तिष्ठेत्, न निषीदेत्, न त्वग्वर्तयेत्, न स्वपेदित्यर्थः । करणानुमत्यष्टपदी स्पष्टा । न समनुजानामीत्यादि प्राग्वत् । / से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राउ वा एगौ वा परिसागौ वा सुत्ते वा जागरमाणे वा । 1. अङ्करितानि 10 Ti0 / / For Personal & Private Use Only Page #403 -------------------------------------------------------------------------- ________________ 350 श्रीतिलकाचार्यविरचितटीकायुतम् प्राग्वत् । से कीडं वा, पयंगं वा, कुंथु वा, पिवीलियं वा, हत्थंसि वा, पायंसि वा, बाहुंसि वा, ऊरुसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा; रयहरणंसि वा, गुच्छंसि वा, पडिग्गहंसि वा, कंबलंसि वा, उडगंसि वा, दंडगंसि वा, पीढंसि वा, फलगंसि वा, सिजंसि वा, संथारगंसि वा, अन्नयरंसि वा तहप्पगारे उवगरणजाए, तओ संजयामेव पडिलेहिय, पडिलेहिय पमज्जिय पमज्जिय, एगंतमवणिजा, नो णं संघायमावजिजा । / (sU0 15) हस्तादिषु अन्यतरस्मिन् तथाप्रकारे साधुक्रियोपयोगिन्युपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितम् । ततस्तस्मात् स्थानात् संयत एव्-य्त्नावानेव्। प्रत्युपेक्ष्य प्रत्युपेक्ष्य । प्रमृज्य प्रमृज्य एकान्ते-तदनुपघातकस्थाने । अपनयेत्-परित्यजेत् । नैनम्-कीटादिकम् सङ्घातम् विनाशं मिथो गात्रस्पर्शरूपं वा-तेषां पीडामापादयेत्जनयेदित्यर्थः । शेषं स्पष्टम् । नवरम् उण्डकम्-स्थण्डिलं, योगोत्सर्गाय मात्रकम् । शय्या-वसतिः । / उक्ता यतना । साम्प्रतमुपदेशमाह:अजयं चरमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥ 1 ॥ अजयं चिट्ठमाणो य, पाणभूयाइं हिंसई । " बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥ 2 ॥ अजयं आसमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्म, तं से होइ कडुयं फलं । / 3 / / अजयं सयमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥ 4 ॥ अजयं भुंजमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्म, तं से होइ कडुयं फलं । / 5 / / * 0थं 3 / / . 0नुघा0 1. 3, नघा0 2, 0नुपात0 5 / / For Personal & Private Use Only Page #404 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् अजयं भासमाणो य, पाणभूयाई हिंसई । बंध पावयं कम्मं तं से होइ कडुयं फलं । / 6 / / अयतमिति क्रियाविशेषणम्, अयतनया ईर्यासमितिं विना, चरन्- गच्छन् । प्राणभूतानि हिनस्ति । प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृता । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः । / 1 / / [ ] प्राणभूतानीति बहुवचनात् सर्वानप्येतान् प्रमादानुपयोगाभ्यां व्यापादयति । तानि हिंसन् बध्नाति पापकं कर्म । तत् से - तस्य । भवति । कटुकफलम्-दारुणविपाकफलं, कटुकानुस्वारोऽलाक्षणिकः । अयतं तिष्ठन् अस्थाने । अयतम् आसीनः -आकुञ्चनादि कुर्वन् । अयतं स्क्पन्-अप्रत्युपेक्ष्य परिवर्तनादिना । अयतं भुञ्जान:- निः कारणं प्रणीतादि सरागाद्वेषं वा । अयतं भाषमाणः - गृहस्थभाषया निष्ठुरम्, अन्तरभाषादिना वा । शेषं सर्वगाथासु पूर्ववत् । अत्राह शिष्यः । यद्येवं कर्मबन्धस्ततः कहं चरे ? कहं चिट्टे ?, कहमासे ? कहं सए ? | कहं भुंजतो ? भासन्तो ?, पावं कम्मं न बंधै ॥ 7 ॥ 351 गुरुराह जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुजंतो भासतो, पावं कम्मं न बंधै ॥8॥ किं बहुना - सव्वभूयप्यभूयस्स, सम्मं भूयाई पासओ । पिहियासव्वस्स दंतस्स, पावं कम्मं न बंधै । / 9 / / इह द्वितीयार्थे षष्ठी, सर्वाणि भूतानि आत्मभूतानि आत्मप्रायाणि यस्य स तथा तम् । सम्यग्भूतानि पृथ्व्यादीनि पश्यन्तम् । पिहिताश्रवम् - स्थगितप्राणातिपातादिकम् । दान्तम्-कर्मतापनम् । पापं कर्म कर्तृ न बध्नाति । / I एवं तर्हि दयैव कार्या, किं ज्ञानाभ्यासेनेत्याह For Personal & Private Use Only Page #405 -------------------------------------------------------------------------- ________________ 352 . श्रीतिलकाचार्यविरचितटीकायुतम् पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अनाणी किं काही ?, किंवा नाही छेयपावगं ? ॥ 10 ॥ प्रथमं ज्ञानम्-जीवाजीवादेः । ततो दया, एवं तिष्ठति । srvsNytH-srvsNymvaan| अज्ञानी किं करिष्यति ?, किं वा ज्ञास्यति ? श्रेयः पापकं वा । / अतो ज्ञानाभ्यासः कार्य इत्याहसुशा जाणइ कल्लाणं, सुशा जाणइ पावगं । .. उभयं पि जाणई सुचा, जं सेयं तं समायरे । / 11 / / स्पष्टः । नवरं यत् श्रेयः तत् समाचरेत् । उक्तमेवार्थं गाथाद्वयेन स्पष्टयन्नाहजो जीवेवि न याणइ, अज्जीवेवि न याणाइ । जीवाजीवे अयाणंतो, कहसो नाही संजमं । / 12 / / जो जीवे वि वियाणइ, अज्जीवे वि वियाणइ । जीवाजीवे वियाणंतो, सो हु नाही संजमं । / 13 / / गाथाद्वयमपि स्पष्टम् । नवरं हुरेवार्थे । नाही-ज्ञास्यति । अधुना धर्मफलमाहजया जीवमजीवे य, दो वि एए वियाणई । तया गई बहुविहं, सव्वजीवाण जाणई । / 14 / / गैं-नरकगत्यादिकम् । जया गई बहुविहं, सव्वजीवाण जाणई । तया पुत्रं च पावं च, बंधं मुक्खं च जाणई । / 15 / / जया पुत्रं च पावं च, बंधं मुक्खं च जाणई । तया निविंदई भोए, जे दिवे जे य माणुसे ॥ 16 ॥ निर्वित्ते-असारत्वेन हेयतया विचारयति । * 0310 / / For Personal & Private Use Only Page #406 -------------------------------------------------------------------------- ________________ 353 श्रीदशवैकालिकसूत्रम् जया निविंदए भोए, जे दिव्वे जे य माणुसे । तया चयै संजोगं, सब्भितरबाहिरं । / 17 / / जया चयै संजोगं, सब्जिंतरबाहिरं । तया मुंडे भवित्ताणं, पव्वए अणगारियं । / 18 / / जया मुंडे भवित्ताणं, पव्वए अणगारियं । तया संवरमुक्टुं, धम्मं फासे अणुत्तरं । / 19 / / उत्कृष्टसंवरम्-प्राणातिपातादि पञ्चाश्रवविरमणरूपम् । जया संवरमुक्कटुं, धम्मं फासे अणुत्तरं । तया धुणै कम्मरयं, अबोहिकलुसंकडं । / 20 / / अबोधिकलुषकृतम्-अबोधिकलुषेण-मिथ्यात्वमलिनेनोपात्तं, मध्यानुस्वारोऽलाक्षणिकः । जया धुणै कम्मरयं, अबोहिकलुसंकडं । तया सव्वत्तगं नाणं, दंसणं चाभिगच्छई । / 21 / / जया सव्वत्तगं नाणं, दंसणं चाभिगच्छई । तया लोगमलोगं च, जिणो जाणइ केवली । / 22 / / जया लोगमलोगं च, जिणो जाणइ केवली । तया जोए निरंभित्ता, सेलेसिं पडिवजइ । / 23 / / जया जोए निलंभित्ता, सेलेसिं पडिवाइ । तया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरओ । / 24 / / कर्म-भवोपग्राह्यपि । जया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो, सिद्धो हवै सासओ ॥ 25 / / सम्प्रति यस्य धर्मफलं दुर्लभं, तमाह For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ 354 श्रीतिलकाचार्यविरचितटीकायुतम् सुहसायगस्य समणस्स, सयाउलस्स निगामसाइस्स । उच्छोलणा पहोइस्स, दुलहा सोगै तारिसगस्स । / 26 ॥ . सुखास्वादकस्य-प्राप्तशब्दरसादि रसभोक्तुः । श्रमणस्य-द्रव्यसाधोः । साताकुलस्यभाविसुखार्थं व्याक्षिप्तचित्तस्य । निकामशायिनः-सूत्रार्थवाचनावेलायामपि शयानस्य । उच्छोलनाप्रधाविनः-उच्छोलनया उदकायतनया प्रकर्षेण धावति पादादिशुद्धिं करोति यः स तथा तस्य । दुर्लभा सुगति:-सिद्धिपर्यवसाना । तादृशकस्य-भगवदाज्ञालोपिनः । अथ यस्य धर्मफलं सुलभं, तमाहतवोगुणपहाणस्स, उज्जुमै खंतिसंजमरयस्स । .. परीसहे जिणंतस्स, सुलहा सोगै तारिसगस्स । / 27 / / तपोगुणप्रधानस्य रूजुमतेः-सरलाशयस्य । शान्तिसंयमरतस्यक्षमाप्रधानसंयमासेविनः । परीषहान्-क्षुदादीन् । जयतः सुलभा । सुग्तिः-सिद्धिरूपा। तादृशकस्य-भगवदाज्ञाकारिणः । ये चादौ सुखशीलाः पश्चात् कुतोऽपि वैराग्याद् व्रतोद्यता भवन्ति तेषां किमित्याहपच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई । जेसिं पिओ तवो संजमो य, खंती य बंभचेरं च । / 28 ॥ पश्चादपि ते प्रयाताः-मोक्षं प्रति प्रयातुमारब्धः, आर्द्रकुमार-नन्दिषेणादिवत् । क्षिप्रं गच्छन्तीत्यादि सुगमम् । / षड्जीवनिकायिकोपसंहारमाहइछेयं छज्जीवणियं, सम्मदिट्ठी सया जए । दुलहं लभित्तु सामनं, कम्मुणा न विराहिज्जासि त्ति बेमि । / 29 / / इत्येतां षड्जीवनिकायिकां सम्यग्दृष्टिजीवः । सदा यतः-यत्नपरः । दुर्लभं लब्ध्वा श्रामण्यम् कर्मणा-मनोवाक्कायक्रियया प्रमादेन । न विराधयेत्-न खण्डयेत् । अप्रमत्तस्तु कथञ्चिद् विराधनायामप्यविराधक एव । एतेन जले जीवाः स्थले जीवाः, आकाशे जीवमालिनी । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः । / 1 / / [ इति प्रत्युक्तं ब्रवीमीति पूर्ववत् । / * e0 1.3.4 / / For Personal & Private Use Only Page #408 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ____ 355 * ॥ पञ्चमं पिण्डैषणाध्ययनम् । / ॥ पिण्डैषणाध्ययनेप्रथमोद्देशकः । / अनन्तराध्ययने साध्वाचारः कथितः, स च पिण्डादिशुद्ध्या शुद्धो भवति इत्यनेन सम्बन्धेनायातं "पिण्डैषणाध्ययनम्" अधुना व्याख्यायते । तच्चेदमसंपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ । इमेण कमजोगेण, भत्तपाणं गवेसए ॥ 1 ॥ सम्प्राप्ते भिक्षाकाले । असम्भ्रान्तः-अनाकुलः । अमूर्छितः-अगृद्धः । अनेनवक्ष्यमाणेन । क्रमयोगेन-परिपाटीव्यापारेण । भक्तपानं गवेषयेत् । . क्व गवेषयेदित्याह से गामे वा नगरे वा, गोयरग्गगओ मुणी । चरे मंदमणुविग्गो, अव्वक्खित्तेण चेयसा ॥ 2 ॥ सोऽसम्भ्रान्तोऽमूर्छितो मुनिः ग्रामे वा नगरे वा । गोचराग्रगतः-गौरिव चरणं गोचरः, उच्चनीचगृहेषु भिक्षाटनं, तस्याग्रे प्रथमं गतो गन्तुमारब्धः । चरेन्मन्दम्शनैरद्रुतम् । अनुद्विग्न:-अलाभानिष्टलाभादौ । अव्याक्षिप्तेन-शब्दादिष्वागतेन एषणोपयुक्तेन चेतसा । अत्र च वत्सकवणिग्जायादृष्टान्त: ॥व्त्स्क्व्न्निग्जायाक्था । / एकस्य वणिजो जाया, रूपातिशयशालिनी । पौलोमीव भुवं प्राप्ता, जगलोचनमोहिनी । / 1 / / वसाना दिव्यवासांसि, दिव्याभरणभारिणी । अनन्यसमसौभाग्या, भाग्यानां परमावधिः । / 2 / / भोजयित्वा समस्तं स्वं, कुटुम्बं भोजनक्षणे । धान्यपिण्डं करे कृत्वा, गच्छन्ति वत्सवत्सला । / 3 / / वत्सकः सम्भ्रमात् तस्या, न रूपं भूषणानि वा । / वीक्षते किन्तु धान्यस्य, पिण्डिकामेव केवलम् । / 4 / / 1. इन्द्राणीव 10 Ti0 / / For Personal & Private Use Only Page #409 -------------------------------------------------------------------------- ________________ 356 . श्रीतिलकाचार्यविरचितटीकायुतम् श्रमणोऽपि तथा दात्री-रूपादौ न मनः क्षिपेत् । कुर्यात् पिण्डेषणामेव, भिक्षाहेतोहं गतः । / 5 / / यथा चरेत् तथाहपुरओ जुगमायाए, पेहमाणो महिं चरे । वजितो बीयहरियाई, पाणे य दगमट्टियं ॥ 3 ॥ पुरतो युगमात्रया कोऽर्थः- युगप्रमाणाम् । महीं प्रेक्ष्यमाणश्चरेत् । वर्जयन् बीजहरितानि, प्राणान्-द्वीन्द्रियादीन् । दगमृत्तिकाम्-पृथ्वीकायाप्कायौ । चशब्दात्तेजोवायू च । / उक्तः संयमविराधनापरिहारः । अधुनात्मसंयमविराधनापरिहारमाह ओवायं विसमं खाणु, विजलं परिवजए । संकमेण न गच्छिज्जा, विजमाणे परक्कमे ॥ 4 ॥ अवपातम्-गर्तादिरूपम् । विषमम्-निम्नोन्नतम् । स्थाणुम्-कीलकम् । विजलम्-विगतजलं कर्दमं परिवर्जयेत् । तथा सङ्क्रमेण-काष्ठपाषाणरचितेन पट्यारूपेण जलगर्तादौ तेन न गच्छेत् । संयमात्मविराधनासम्भवात् । विद्यमाने पराक्रमे-अन्यस्मिन् मार्गे, तदभावे सङ्क्रमेणापि कार्यवशाद् यतनया यायात् । / अवपातादौ दोषमाहपवडते व से तत्थ, पक्खलंते व संजए । हिंसेज पाणभूयाई, तसे अदुव थावरे । / 5 / / प्रयतन् वा स तत्र-गर्तादौ । प्रस्खलन् वा संयतः हिंस्यात् प्राणभूतान् त्रसानथवा स्थावरान् । यतश्चैवम्तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए । सइअनेण मग्गेण, जयमेव परक्कमे । / 6 / / तस्मात् तेन-अवपातादिना । न गच्छेत् । संयतः -सुसमाहितः । satyanyasmin *Sa 1 / / For Personal & Private Use Only Page #410 -------------------------------------------------------------------------- ________________ 357 श्रीदशवैकालिकसूत्रम् समे मार्गे, सप्तमीस्थाने तृतीया । असति च समे मार्गे तेनैवावपातादिना विराधनाद्वयं परिहरन् यतमेव-यतनयैव पराक्रमेत् । / अत्रैव विशेषतः पृथ्वीकाययतनामाहैंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहि, संजओ तं नाक्कमे । / 7 / / अङ्गाराणामिमम्-आङ्गारम् । एवं क्षारं, राशिम् । तुषराशिम् । गोमयम्गोमयराशि, राशिशब्दोऽत्रापि सम्बध्यते । सरजस्काभ्याम्-सचित्तपृथ्वीकायरजोगुण्डिताभ्यां पादाभ्यां संयतस्तं राशिं नाक्रामेत् । मा भूत् पृथ्वीरजोविराधनेति । अत्रैवाप्काययतनामाहन चरिज वासे वासन्ते, महियाए वि पडंतिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा । / 8 / / न चेरद् वर्षे वर्षति-बहिर्गतस्य वर्षणे तु प्रच्छन्ने तिष्ठेत् । म्हिकायाम्धूम्र्याम्। महावाते वा वाति सति । तिर्यक् सम्पतन्तीति तिर्यक्सम्पातास्त एव सम्पातिमाः पतङ्गादयः, तेषु वा सत्सु न चरेत् । / उक्ता प्रथमव्रतयतना साम्प्रतं चतुर्थव्रतयतनोच्यन्तेन चरिज वेससामंते, बंभचेरवसाणए । बंभयारिस्स दंतस्स, हुजा तत्थ विसुत्तिया । / 9 / / न चेरद् वेश्यासामन्ते-गणिकागृहसमीपे । ब्रह्मचर्यं अवसानयतीति इति इनि पुणि वष्टि भागुरिरल्लोपे ब्रह्मचर्यवसानकं तास्मिन् brhmcryvsaanke-brhmcrypryntkaarke| tatra gatasya ब्रह्मचारिणो दान्तस्य भवेद् विश्रोतसिका-वेश्यादर्शनस्मरणापध्यानस्वरूपकचवरावस्थानात् ज्ञानश्रद्धाजलापगमात् । विरूपं श्रोत इव प्रणालमिव श्रान्तोऽन्तकरणं तदेव निरुक्त्या विश्रोतसिका सपङ्कप्रणालिकाः सकल्मषचित्तता इत्यर्थः । . अत्रैव विशेषमाह अणायणे चरंतस्स, संसग्गीइ अभिक्खणं । - हुज वयाणं पीडा, सामनंमि य संसओ । / 10 ॥ . 1. वष्टि भागुरिरल्लोप-मवाप्योरुपसर्गयोः । आपं चैव हलन्तानां, यथा वाचा निशा दिशा । / (सिद्धान्तकौमुद्यामव्ययप्रकरणे) For Personal & Private Use Only Page #411 -------------------------------------------------------------------------- ________________ 358 . shriitilkaacaaryvircitttiikaayutm| अनायतने-अस्थाने, वेश्यासामन्तादौ । चरतः संसर्गी-नदादेराकृति-गणत्वादीप्रत्यये तया । अभीक्ष्णं भवेद् व्रतानां पीडा । कथं वेश्यागतभावस्य चतुर्थव्रतं पीड्यते ? अनुपयोगेनैषणाया अरक्षणेऽहिंसा, केनाप्यपचित्तताप्रश्नेऽपलपनात् सत्यव्रतम्, अननुज्ञातवेश्यावलोकनाददत्तादानं, तन्ममत्वकरणे परिग्रहव्रतम्, एवं सर्वव्रतपीडा, द्रव्यश्रामण्येऽपि संशयः कदाचिदुनिःक्रमणात् । / एतन्निगमयन्नाहतम्हा एवं वियाणित्ता, दोसं दुग्गइवठ्ठणं । वजए वेससामंतं, मुणी एगंतमस्सिए । / 11 / / सुगमः । नवरम् एगन्तमस्सिए-एकान्तं मोक्षमाश्रितः । / अत्रैव विधिविशेषमाहसाणं सूइयं गाविं, दित्तं गोणं हयं गयं । संडिब्भं कलहं जुद्धं, दूरओ परिवजए ॥ 12 ॥ श्वानम् । सूतिकाम्-नवप्रसूतां गवीम् । दृप्तं गां, हयं, गजम् । सडिम्भम्बालक्रीडास्थानम् । कलहम्-प्रतीतम् । युद्धम्-शस्त्रादिभिः । एतानि दूरतो वर्जयेत् । आत्म-संयमविराधनासम्भवात् । युद्धं हि पश्यतां कदाचित् प्रहारलगनादात्मविराधना, तत्प्रशंसाया संयमविराधना । श्वानादिभ्यश्च संयमात्मविराधना स्वयमभ्यूह्या । / अत्रैव विशेषमाहाणुनए नावणए, अप्पहिढे अणाउले । इंदियाणि जहाभागं, दमइन्ना मुणी चरे ॥ 13 / / अनुन्नतः-द्रव्यतो भावतश्च, द्रव्यतो नोर्ध्वमुखः, भावतो न जात्याद्यभिमानी । नावनतः-द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकायः, भावान्व्न्तोऽलाभादिनादीन्ः। अप्रहृष्टः-लाभादौ अहर्षः । अनाकुल:-क्रोधादिरहितः । इन्द्रियाणि यथाभावम्-यथाविषयम् । दमयित्वा-इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिश्चरेत् । विपर्यये दोषः-द्रव्योन्नतो लोकहास्यः, भावोन्नतो जात्याद्यावेशादीर्यां न रक्षति । द्रव्यावनतो For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् । राना रक्त इति । 359 बक इति सम्भाव्यते, भावावनतः तुच्छसत्त्व इति । प्रहृष्टो योषिद्दर्शनाद् रक्त इति । आकुलो लाभार्थी । अदान्तः प्रव्रज्यानर्ह इति । / किं चदवदवस्स न गच्छिज्जा, भासमाणो य गोयरे । हसंतो नाभिगच्छेजा, कुलं उच्चावयं सया । / 14 / / स्पष्टम् । नवरम् दवदवस्स-द्रुतं त्वरितमित्यर्थः । दोषश्च उभयविराधना । पुनरत्रैव विधिमाहआलोयं थिग्गलं दारं, संधिं दगभवणाणि य । चरंतो न विनिज्झाए, संकट्ठाणं विवजए । / 15 / / आलोकम्-गवाक्षादि । थिग्गलम्-चितद्वारादि । संधिम्-चितखात्रादि । उदकभुवनानि च चरन् भिक्षार्थं न विनिध्यायेत्-न विशेषेण पश्येत् । शङ्कास्थानमेतदवलोकादि । अतो विवर्जयेत् । तत्तद्दर्शिनि नष्टवस्तुनः अनेन गृहीतमिति शङ्का स्यात् । अपि चरनो गिहिवईणं च, रहसारक्खियाण य । . संकिलेसकरं ठाणं, दूरओ परिवजए । / 16 / / राज्ञो गृहपतीनाम्-श्रेष्ठयादीनाम् रहःस्थानम्, आरक्षकाणां च सक्लेशकरं स्थानं दूरतः परिवर्जयेत् । रहःस्थानावलोकने हि अस्मदालोचादिजिज्ञासवो मी इति तेषां सङ्क्लेशः स्यात्, साधूनां वा तैनिःसारणादिसक्लेशः क्रियेत । / . किं च पडिकुटुकुलं न पविसे, मामगं परिजए । अचियत्तकुलं न पविसे, चियत्तं पविसे कुलं । / 17 / / प्रतिकुष्टम्-लोकनिषिद्धं मलिनादिकुलम् न प्रविशेत-शासनलघुत्वप्रसङ्गात् । मामकम्-यो वक्ति मा मे गृहं कश्चिदागच्छतु । तद्गृहं वर्जयेत् । अचियत्तकुलम्*ण 9. 10.12 / / / च्छि0 6-12 / / 0 vha0 6.7.9-12 / / मीति 4.10.11, 0स्मीति 5 0मीति इति 6-9.12 / / र निर्वासनादि0 10 / / For Personal & Private Use Only Page #413 -------------------------------------------------------------------------- ________________ 360 श्रीतिलकाचार्यविरचितटीकायुतम् अप्रीतिकुलम् । यत्र साधुप्रवेशे गृहिणामप्रीतिर्भवति तत्र न प्रविशेत् । यत्र तु प्रीतिः स्यात्, तत्र चियत्तकुले-प्रीतिमति । प्रविशेत् । तेषामनुग्रहसद्भावात् । / किं चसाणीपावारपिहियं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसे अजाइया । / 18 / / शाणी-शणातसीवल्कलजापटी । प्रावार:-कम्बलादिः । एभिः पिहितम्-स्थगितम् । गृहमिति शेषः । आत्मना नापवृणुयात् । भुञ्जानानां प्रद्वेषसम्भवात् । कपाटं न प्रणोदयेत् । अवग्रहम् से-तस्य । अयाचित्वा-विधिना ध्र्म्लाभ्म्कृत्वेत्य्र्थ्ः॥ विधिविशेषमाह । पूर्वमेव साधुना संज्ञाकायिकोपयोगं कृत्वा गोचरे प्रवेष्टव्यम् । कथञ्चिन्न कृतः अथवा कृतेऽपि पुनस्तत्कार्यं भवेत् तदेष विधिः गोयरग्गपविढे u, वञ्चमुत्तं न धारए । ओवासं फासुयं नशा, अणुनायंमि वोसिरे ॥ 19 ॥ पूर्वार्धं स्पष्टम् । अवकास प्रासुकम् ज्ञात्वा, अनुज्ञाप्य । अनुज्ञाते व्युत्सृजेत्। नीयदुवारं तमसं, कुट्ठगं परिवजए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा । / 20 ॥ स्पष्टं नवरम् । तमसम्-सान्धकार कोष्टकम् । ' जत्थ पुप्फाइं बीयाई, विप्पइन्नाइं कुट्ठए । अहुणोवलित्तं उल्लं, दट्टणं परिवजए । / 21 / / ईदृशं दृष्ट्वा द्वारत एव निवर्तते । धर्मलाभमपि न कुर्यात् संयमात्मविराधनापत्तेः किं चएलगं दारगं साणं, वत्सगं वावि कुट्ठए । उल्लंघिउं न पविसे, विहूइत्ताण व संजए । / 22 / / स्पष्टः । नवरम्, विहूइत्ताण व-विधूय वा प्रेर्येत्यर्थः । विधिविशेषमाह1. नीचद्वारम् 2 Ti0, नीचा 10 Ti0 / / * 020 1, 0ri0 10 / / 2. अपवरकम् 2 Ti0 |! दृष्टि0 6-10.12 / / For Personal & Private Use Only Page #414 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 361 असंसत्तं पलोइज्जा, नाइदूरावलोयए । उप्फुल्लं न विनिजाए, नियट्टिज अयंपिरो । / 23 / / असंसक्तं प्रलोकयेत्-न योषिद्दष्टेईष्टिं मीलयेदित्यर्थः । नातिदूरम्दायकस्यैवागमनमार्गदेशं प्रलोकयेत् । परतश्चौरादिशङ्का स्यात् । उत्फुल्लम्-विकसितनेत्रं गृहोपस्करमपि न विनिध्यायेत् । अदृष्टकल्याण इति लाघवोत्पत्तेः । निवर्तेत अलब्धेऽपि अजल्पन दीनं दातृदोषं वा । तथा ऐभूमिं न गच्छिज्जा, गोयरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता, मियं भूमिं परिक्कमे । / 24 / / ___अतिभूमिम्-यत्रान्ये भिक्षाचरा न यान्ति । तां गृहस्थैरननुज्ञातां न गच्छेत् । गोचराग्रगतो मुनिः । कुलस्य-श्रद्धालोरश्रद्धालोर्वा । भूमि-मर्यादां ज्ञात्वा । मितां भूमिम्-तदनुज्ञातां परिक्रामेत् । विशेषमाह: तत्थेव पडिलेहिज्जा, भूमिभागं वियक्खणो । सिणाणस्स य वचस्स, संलोगं परिवजए । / 25 / / तत्रैव-तस्यामेव भूमौ मितायां प्रत्युपेक्षेत । भूमिभागम्-उचितं भूप्रदेशम् । विचक्षणो-गीतार्थः । स्नानस्य वर्चसश्च संलोकं परिवर्जयेत् । तत्राप्रावृतस्त्रीदर्शनेन रागादिभावात् । तथा- . . दगमट्टियआयाणे, बीयाणि हरियाणि य । परिवजितो चिट्ठिज्जा, सबीदयसमाहिए । / 6 / / उदकमृत्तिकादानम्-आदीयतेऽनेन आदानो मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः । शेयं स्पष्टम् । *. skA0 8-10, 0रिकर0 9.12 / / 1. स्थंडीलनी जग्या जोवामां Ave 10 Ti0 / / For Personal & Private Use Only Page #415 -------------------------------------------------------------------------- ________________ 362 श्रीतिलकाचार्यविरचितटीकायुतम् तत्थ से चिट्ठमाणस्स, आहरे पाणभोयणं । अकप्पियं न इच्छिज्जा, पडिगाहिज कप्पियं ॥ 27 ॥ तत्रोचितभूमौ तस्य तिष्ठतः दात्री आहरेत्-आनयेत् । पानभोजनयोग्यवस्तु पानभोगजनम् । उत्तरार्धं स्पष्टम् । अत्राशयोत्तरम्-अकल्प्यनिषेधे कल्प्यग्रहणं सिद्धमेव, परं द्रव्यतः शोभनमशोभनं वा कल्प्यं ग्राह्यमिति दर्शनार्थं तदप्युक्तम् आदरंती सिया तत्थ, परिसाडिज्ज भोयणं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 28 ॥ आहरंती-आनयन्ती । स्यात् कदाचिद् दात्री परिशाटयेत् सिक्थादि ददती प्रत्याचक्षीत् न मे कल्पते तादृशम् । अत्र घृतबिन्दुष्टान्तः । स चायम् ॥घृत्बिन्दुक्था । नाम्ना वसुन्धरेत्यस्ति, पुरी यद्व्यवहारिणाम् । ' वसुभिः सर्वतो न्यस्तै-यथार्थाख्या बभूव या । / 1 / / तत्रैकगृहिणो गेहे, हेयोपादेयतत्त्ववित् । क्षुधार्तिमुपसंहां, विहर्तुं यातवान् मुनिः । / 2 / / धारिण्या हर्षधारिण्या, गृहिण्या तद्गृहेशितुः । बहुप्रकारैराहारैः, स~ यतिः प्रतिलाभितः । / 3 / / आनयन्त्या मुनेर्दातुं, कांस्यपात्री हविर्भूताम् । कथञ्चन प्रमादेन, पात्रीतो घृतबिन्दुकः । / 4 / / गृहाङ्गणे पपातकः, पातकैकनिबन्धनम् । / गृह्णाति स्म घृतं तन्न, मुनिश्छर्दितदोषतः । / 5 / / युग्मम् गृहलोकेन सर्वेणा-प्यत्यन्तादरपूर्वकम् । क्रियासमभिहारेण, भण्यमानोऽप्यसौ मुनिः । / 6 / / न स्वकर्णे सकर्णः स, वचस्तेषामधारयत् । ववले घृतमादातुं, न हि निस्पृहताधनः । / 7 / / * संयतः 6-10 / / For Personal & Private Use Only Page #416 -------------------------------------------------------------------------- ________________ स्मृतश्रुतार्थरूपात्म-रक्षामन्त्रः सचेतनः । न लोल्यताख्यशाकिन्या, शक्यश्छलयितुं यतः । / 8 / / गन्धसम्बन्धतोऽभ्येयु-र्घृतबिन्दौ च कीटिकाः । सौरभ्यारम्भसंरम्भाद्, भ्रमरा इव जातिषु । / 9 / / पतितानां कीटिकाना - मुपादाने गृहोलिका । चटकानामुपागत्य, श्येनवत् समुपस्थिता । / 10 / / ओतुर्जिग्रसिषुस्तां च समेत्य निभृतः स्थितः । बद्धध्यानो बक इव, शफरीग्रहणासयः । / 11 / / एकतस्तद्गृहश्वागात्, तत्र तस्य जिघांसया । निहन्तुं वृकवच्छागान्, शसकानिव चित्रकः । / 12 / / अन्यतोऽभ्यागमत् तंत्र, प्रातिवेश्मिककुक्कुरः । ग्रहीतुं सोऽपि मार्जारं, तमेव कृतमानसः । / 13 / / अथो मिथोऽभवद्, युद्धं तयोः कुक्कुरयोर्द्वयोः । एकद्रव्याभिलाषित्वं यतो वैरस्य कारणम् । / 14 / / गृहेशोत्रासितेश्वाने, द्वितीये प्रातिवेश्मिकः । श्रीदशवैकालिकसूत्रम् ,, संनह्यं योद्धुमभ्यागात्, तद्गृहस्वामिना सह । / 15 / / ततस्तयोर्द्वयोर्जज्ञे, शस्त्राशस्त्रिरणो महान् 1 पक्षद्वयेऽपि चान्योन्यं, तत्राजनि जनक्षयः । / 16 / / अभविष्यन्मुनिः तस्य, पापारम्भस्य कारणम् अगृहीष्यद् घृतं यद्य-नात्ते दोषलवोऽपि न । / 17 / / `ग्राह्यं न तस्मात् परिशाटिदोष - दुष्टं मुनीन्द्रैरशनादि किञ्चित् । विशेषतस्तैलघृतादिलेप- द्रव्यं पुनस्तत्परिवर्जनीयम् । / 18 / / उपजातिः संमदमाणी पाणाणि, बियाणि हरियाणि य । असंजमकरिं नचा, तारिसिं परिवज्जए । / 29 स्पष्टः । नवरम् । असंजमकरिम् - साधुनिमित्तमसंयमकरणशीलाम् । / एकताना-5 / / गृहश्वानेन पर्यस्ते 2.6-11 अयं मूलपाठः 10 टिप्पण्यामपि । / स्यात्, कारणं मुनिरप्यसौ । तघृतं यदि गृह्णीतानात्ते दोषलवोऽपि na 2.6- 11 / / For Personal & Private Use Only 363 पापारम्भस्य तस्य व्यंति 1.3-5 / / Page #417 -------------------------------------------------------------------------- ________________ 364 श्रीतिलकाचार्यविरचितटीकायुतम् साहट्ट निक्खिवित्ताणं, सचित्तं घट्टियाणि य । तहेव समणट्ठाए, उदगं संपणुल्लिया । / 30 / / संहृत्य करोटिकादेः सिक्थादि । सचित्तोपरि निक्षिप्य । सचित्तम्-बीजहरितपुष्पादि । घट्टयित्वा तथैव श्रमणार्थम् । उदकं भाजनस्थम् सम्प्रणुद्य-प्रेर्य । / तथाआगाहइत्ता चलैत्ता, आहारे पाणभोयणं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं । / 31 / / वर्षासु गृहाङ्गणादिरहितं जलम् अवगाह्य । चलयित्वा तिनिर्गमार्थं वाहं कृत्वा। आहरेत-आनयेत् । पानभोजनम् । शेषं प्राग्वत् । / पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 32 ॥ पुरःकर्म-दानात् पूर्वमप्कायेन क्षालनं यस्य हस्तादेस्तेन हस्तेन । दा भाजनेन करोटिकादिना । शेषं प्राग्वत् । / उदउल्ले ससिणिद्धे, ससरक्खे मट्टियाऊसे । हरियाले हिंगलए, मणोसिला अंजणे लोणे । / 33 / / गेरुयवत्रिय सेडिया-सोरट्ठियपिट्ठकु कुसकए य उक्कट्ठमसंसट्टे, संसट्टे चेव बोधव्वे । / 34 / / युग्मम् udakAi~Na-गलदुदकबिन्दुना । सास्निग्धेन-ईषदुदकयुक्तेन । सरस्केन-पृथ्वीरजोगुण्डितेन । मृतिका- कर्दमस्तद्युक्तेन । तथा ऊषः-पांशुक्षारः । हरितालः हिंगुलक: म्न्ःसिला। अञ्जनम्-सौवीरादि । लवणम्-सामुद्रादि । गैरिकः-धातुः । वर्णिकापीतमृत्तिक्त । श्वेतिका-खटिका । सौराष्ट्रिका-तुर्वरी पिष्टम्- आमतण्डुलक्षोदः । कुक्कुसाः प्रतीताः । कृतेनेति-एभिर्गुण्डितेन हस्तादिनेति गम्यम् । उत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालाबुपुष्पफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डान्युच्यन्ते । चिञ्चिणिकादिपत्रसमुदायो * 0t पान0 6-10.12 / / 1. सौराष्ट्रमृत्तिका 10 Ti0 / / For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 365 वा उदूखलखण्डितः । असंसृष्टेन- व्यञ्जनादिनालिप्तेन संसृष्टेन- लिप्तेन । बोधव्यो हस्त इति विधिमूर्ध्वं स्वयमेव वक्ष्यति । / असंसद्रुण हत्थेण, दबीए भायणेण वा दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे । / 35 / / असंसृष्टेन-अन्नाद्यलिप्तेन । हस्तेन, दा भाजनेन च दीयमानं न इच्छेत् । यत्र हस्तादेः क्षालनादिरूपं पश्चात् कर्म भवति । निर्लेपं तु मण्डकादि गृह्णीयात् । / संसटेणं तु हत्थेणं, दव्वीए भायणेण वा । दिजमाणं पडिछिज्जा, जं तत्थे सणियं भवे ॥ 36 ॥ संसृष्टेन-अन्नादिलिप्तेन । हस्तादिना दीयमानं प्रतीच्छेत् । यत्तत्रैषणीयमन्यदोषरहितं भवेत् । / दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिजमाणं न इच्छिज्जा, छंद से पडिलेहए ॥ 37 ॥ स्पष्टः । नवरम् । छन्दम्- अभिप्रायम् । से-तस्य द्वितीयस्य प्रत्युपेक्षेत । इष्टं चेत् तस्य दीयमानं तदा गृह्णीयात् । न चेनैव । दोण्हं तु भुंजमाणाणं, दोवि तत्थ निमंतए । दिजमाणं पडिछिज्जा, जं तत्थेसणियं भवे ॥ 38 ॥ स्पष्टः । विधिविशेषमाहगुब्बिणीए उवण्णत्थं, विविहं पाणभोयणं । भुंजमाणं विवज्जित्ता, भुत्तसेसं पडिच्छए । ॥ 39 ॥ गुर्विण्या उपन्यस्तम्-उपकल्पितम् । विविधम्- द्राक्षापानखण्डखाद्यादि पानभोजनम् । तया भुज्यमानं विवर्जयेत् । मा भूत् तस्या अल्पत्वेनाभिलाषानिवृत्तो गर्भपातादिदोषः । भुक्तशेषम्-भुक्तोद्धरितं प्रतीच्छेत् । किं ca For Personal & Private Use Only Page #419 -------------------------------------------------------------------------- ________________ 366 . श्रीतिलकाचार्यविरचितटीकायुतम् . सिया य समणढाए, गुब्बिणी काल्मासिन्नी। उट्ठिया वा निसीइजा, निसीइजा, निसन्ना वा पुणुट्ठए । ॥ 40 ॥ स्यात् कदाचित् श्रमणार्थं गुर्विणी कालमासिनी-गर्भाधानानवममासवती । उत्थिता-ऊर्ध्वस्था सती दानाय निषीदेत् । निषना वा सती उत्तिष्ठेत् । तत्र किम्तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 41 ॥ . गुर्विण्या संयतार्थ कृतोत्थानया कृतासनया वा दीयमानं संयतानामकल्पिकम् । तस्याः तद्गर्भस्य वा कष्टसम्भवात् । शेषं स्पष्टम् । तथाथणगं पंजोमाणी, दारगं वा कुमारियं । तं निक्खिवित्तु रोयंतं, आहरे पानभोयणं ॥ 42 ॥ स्तनं पाययन्ती दारकं वा कुमारिकां वा तद्दारकादि निक्षिप्य रुदद् भूमौ आहरेत् पानभोजनम् । तत्र बालस्य स्तन्यपानान्तराय: / मार्जारादितश्चापायः । / अत: तं भवे भत्तपाणं तुं, संजयाण अकप्पियं । / दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 43 ॥ स्पष्टः । किं बहुनेत्युपदेशसर्वस्वमाहजं भवे भत्तपाणं तु, कप्पाकप्पंमि संकियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 44 / / स्पष्टः । नवरम् । किमिदमुद्गमादिदोषयुक्तं न वेत्याशङ्गाकारि । / किं ca * 0tam 6-10.12 / / * pi 6-10.12 / / For Personal & Private Use Only Page #420 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 367 दगवारएण पिहियं, निस्साए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण व केणै ॥ 45 / / देयं वस्तु भाजनस्थं दकवारकेण-उदककुम्भेन । पिहितम् स्थगितम् । नीसाइत्तिनिसोदिकया पीषिण्येत्यर्थः । पीठकेन वा- आसनपट्टेन । लोढेण वापि-shilaaputrken। लेपेन- मृल्लेपादिना । श्लेषेण वा केनचिद्-जतु-लाक्षादिना । / तं च उब्भिंदिउं दिजा, समणट्ठा एव दायए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 46 ॥ तश-पिहितलिप्तादिकम् । उद्भिज्य श्रमणार्थं दायको देयात् । उत्तरार्धं प्राग्व्त्॥ किं चासणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिजा वा, दाणट्ठा पगडं इमं । / 47 / / स्पष्टः । नवरम् । दानार्थं प्रकृतम्- साधुवादनिमित्तम् । / तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 48 / / स्पष्टः । असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, पुनट्ठा पगडं इमं । / 49 / / तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं । / 50 / / असणं पाणगं चेव, खाइमं साइमं तहा । जं जाणिज सुणिजा वा, वणिमट्ठा पगडं इमं । / 51 / / तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 52 / / For Personal & Private Use Only Page #421 -------------------------------------------------------------------------- ________________ 368 श्रीतिलकाचार्यविरचितटीकायुतम् असणं पाणगं वावि, खाइमं साइमं तहा । / जं जाणिज सुणिज्जा वा, समणट्ठा पगडं इमं । / 53 / / श्रमणा:-निर्ग्रन्थशाक्यादयः । तं भवे भत्तपाणं तु, संजयाण अकप्पियं । / दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 54 / / दानार्थं पुण्यार्थं श्रमणार्थं प्रकृते-आरम्भे साधूनां गृह्णताम् आरम्भसंविभागो दोषः । वनीपकार्थं प्रकृते त्वन्तरायः । अतस्तदादाननिषेधः । / ... किं चउद्देसियं कीयगडं, पूइकम्मं च आहड । अजोअरपामिझं, मीसजाय च वजए । / 55 / / औद्देशिकम्-साधूद्देशेन दन ओदनस्य मीलनेन करम्बकरणम् । सङ्खण्डिकोद्धृतमोदकचूर्णेन गुडपादादि क्षिप्त्वा मोदककरणं च । क्रीतम् प्रतीतम् । पूतिकर्मापिआधार्मिकावयवमिश्रम् । आहतम्-स्वग्रामाहृतादि । अध्यवपूरकम्-स्वार्थं मूलाद्रहणादौ, साध्वर्थम् अधिकप्रक्षेपरूपम् । प्रामित्यम्-साध्वर्थमुद्धार्यानीय दानम् । मिश्रजातम्ही साध्वर्थं मूलत एव मिश्रमुपस्कृतं वर्जयेत् । / औद्देशिकादिसन्देहे किं कुर्यादित्याहउग्गमं से पुच्छिज्जा, कस्सट्टा केण वा कडं ? / सुद्धा निस्संकियं सुद्धं, पडिगाहिज्ज संजए । / 56 / / उद्गमं से- तस्य शङ्कितस्यान्नादेः पृच्छेत् तत्स्वामिनं कर्मकरं वा । कस्यार्थं केन वा कृतमेतद् । न भवदर्थं किन्त्वन्यार्थमिदमिति तद्वचः श्रुत्वा निःशङ्कितं शुद्धं प्रतिगृह्णीयात् संयतः । विपर्यये दोषात् । असणं पाणगं चेव, खारमं साइमं तहा । पुष्केसु हुज उम्मीसं, बीएसु हरिएसु वा । / 57 / / इह तृतीयार्थे सप्तमी । पुष्पै/जैर्हरितैः unmizram । For Personal & Private Use Only Page #422 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 369 तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 58 / / असणं पाणगं चेव खाइमं साइमं तहा । उदगंमि हुजा निक्खित्तं, उत्तिंगपणगेसु वा । / 59 / / स्पष्टः । तं भवे भत्तेपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं । / 60 ॥ असणं पाणगं चेव, खाइमं साइमं तहा । अगणिमि हुन निक्खित्तं, तं च संघट्टिया दए । / 61 / / अग्रौ भवेनिक्षिप्तम्-आरोपितं दुग्घादि तन्मम भिक्षां ददत्या तापातिशयेन मा उद्भूत् । इत्यग्निं संघट्य अज्वलन्तं कृत्वा अशनादि दद्यात् । / तं भवे भसपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं । / 2 / / एवमुसक्किया ओसक्किया, उज्जालिया पज्जालिया निव्वाविया । उसिंचिया निस्सिंचिया, उवत्तिया उयारिया दए ॥ 63 / / मम भिक्षां ददत्या माग्निविध्यायतु इति उल्मुक (कानि) उत्सर्म्य अग्नेमध्ये प्रेर्य द्दाति। ओसक्किया-अपसर्प्य अतिदाहभयादुल्मुकानि उत्सार्य । उज्ज्वाल्य-अर्धविध्यातं स्तोकेन्धनप्रक्षेपेण । प्रज्वाल्य-बहुतरेन्धनप्रक्षेपेण । निर्वाप्य-पाक्यदाहभयाद् विध्याप्य्। उत्सिङ्ग्य-उद्भवनादुज्झनभयेन कियदप्यन्यत्रोत्सार्य । तथा udbhavantamudakena nissicy| apavartya-अग्न्युपरिस्थभाजनवस्तुभाजनान्तरे सञ्चार्य । अवतार्य-दाहभयाद् दानार्थं वा अग्न्युपरिस्थं भाजनं बहिर्विमुच्य साधोभिक्षां दद्यात् । / / तं भवे भत्तपाणं च संजयाण अकाप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं । / 64 / / . 1. जीवोना dara 10 Ti0 / / * o0 3 / / . 0ka0 5-12 / / For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् गोचरप्रविष्टस्य चहुज कटुं सिलं वा वि, इट्टालं वा वि एगया । ठवियं संकमट्ठाए, तं च हुज चलाचलं । / 65 / / न तेण भिक्खू गच्छिज्जा, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, सब्बिंदियसमाहिए । / 66 / / युग्मम् आद्यः स्पष्टः । द्वितीयस्यायमर्थः । गम्भीरम्-अप्रकाशम् । शुषिरं प्रतीतम् । तत्र चलने जीवोपमर्दनरूपोऽसंयमो दृष्टस्ततः सर्वेन्द्रियसमाहितो भिक्षुस्तस्मिन्न ग्च्छेत्॥ तथा निस्सेणिं फलगं पीठं, ऊसवित्ताणमारुहे । मंचं कीलं च पासायं, समणट्ठा एव दावए । / 67 ॥ दुरूहमाणी पवडिजा, हत्थं पायं च लूसए । पुढविजीवे विहिंसिज्जा, जेय तनिस्सिया जगा । / 68 / / एयारिसे महादोसे, जाणिऊण महेसिणो । / तम्हा मालोहडं भिक्खं, न पडिगाहंति संजया ॥ 69 / / . त्रिभिर्विशेषकम् निश्रेणी फलकं पीठं मशं कीलं च उच्छ्रित्य-ऊर्वीकृत्य । आरोहेत् प्रासादं श्रमणार्थमेव दायकः । मालादानीय श्रमणानां भिक्षां दातुम् । अत्र दोषमाह-दुरुहमाणी-आरोहन्ती प्रपतेत् । प्रपतन्ती च हस्तं पादं वा लूषयेत् । तथा पृथ्वीकायान् विहिण्स्यात्। कथंचित् तत्रस्थान् ये च तत्रिःश्रिताः-तदाश्रिताः । जगत्ति-गमधातुः, गच्छन्तीत्येवं शीलाः, द्युतिगमोझै च क्विपि जगच्छन्दनिष्यत्तिः । ततो जगच्छब्देन गमनशीलास्त्रसाः प्राणिनः उच्यन्ते । तांश्च हिंस्यात् । तृतीया गाथा स्पष्टा । / अन्यदपि प्रतिषेध्यमाहकंदं मूलं पलंबं वा, आमं छिन्नं व सनिरं । तुंबागं सिंगबेरं च, आमगं parivajaye । / 70 // * jA0 10 / / For Personal & Private Use Only Page #424 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 371 1 कन्दम्-सूरणादेः । मूलम्-मूलकादेः । प्रलम्बम्-तालफलादिः । आमं छिन्नं सन्निरम्-समयभाषया पत्रशाकम् । तुम्बागम् - तुम्बकमेव । शृङ्गबेरं चआमकं परिवर्जयेत् । / आर्द्रकम् । तहेव सत्तुचुन्नाइं, कोलचुन्नाइं आयणे । सक्कल फाणियं पूयं, अन्नं वा वि तहाविहं । / 71 / / विक्कायमाणं पसढं, रएण परिकासियं दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं । / 72 / / युग्मम् तथैव शक्तचूर्णान्, शक्तून् कोलचूर्णान्- बदरचूर्णान् । आपणे-हट्टे । शष्कुलीम्तिलपर्पटिकाम् । फाणितम्-द्रवगुडम् । पूपम् - कणिक्खादिमयम् । अन्यद् वा-तथाविधं मोदकादिकं विक्रीयमाणम्- आपणे प्रसढम् - प्रसोढं विक्रयाभावात् चिरस्थापितं, प्राकृतत्वादोकारस्य अकारः । अत एव रजसा परिस्पृष्टम् - व्याप्तम् । तद्दद्दतीं प्रत्याचक्षीत न मे कल्पते तादृशमिति गाथाद्वयार्थः । / किञ्च बहुअट्ठियं पुग्गलं, अणमिसं वा बहुकंटयं । अत्थियं तिंडुयं बिल्लं, उच्छखंडं च सिंबलिं । / 73 / इह वनस्पत्यधिकारः । बहुस्थिकम् - बहुबीजम् । पुद्गलम् पुद्गलाख्यवृक्षफलम् । अनिमिषं वा-अनिमिषनाम्नो वृक्षस्य फलम् । बहुकण्टकम् । अत्थियमस्तिकवृक्षफलम् । तिण्डुकम्-टिम्बरुकीफलम् । बिल्लम् इक्षुखण्डं च प्रतीतम् । सिंबलिम्-शाल्मली वल्लादिफलिकां वा । / अत्र दोषमाह - अप्पे सिया भोयणज्जाए, बहु उज्झियधम्मिए । दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं । / 74 ॥ अल्पं स्याद् भोजनजातं बहूज्झनधर्मकमेतत् । शेषं स्पष्टम् । / उक्तोऽशनविधिः । अधुना पानविधिमाह - 1 vya0 1.3-5 / / ti0 2.3.5 / / - तिड्डु 1.3-5.10 / / For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ 372 . श्रीतिलकाचार्यविरचितटीकायुतम् तहेवुद्यावयं पाणं, अदुवा वारधोयणं । संसेइमं चाउलोदगं, अहुणाधोयं विवजए । / 75 / / यथा प्रागशनमुञ्चावचमुक्तं तथैव पानम् । उनम्-वर्णाद्युपेतं, द्राक्षापानादि । अवचम्-वर्णादिहीनं, आरनालादि । अथवा वारकधावनम्-गुडघटक्षालनं, धान्यस्थालीक्षालनाद्यपि । संस्वेदजम्-पिष्टस्वेदसङ्गतोदकादि । तन्दुलोदकमाष्टिकरकमुच्यते । तदधुना धौतम्-अपरिणतम् । विवर्जयेत् । . . अत्रैव विधिमाहजं जाणिज चिराधोयं, मईए दरिसणेण वा । पडिपुच्छिया व सुचा वा, जं च निस्संकियं भवे । / 76 / / यत्-तन्दुलोदकादि । जानीयात् चिरधोतं मत्यादर्शनेन वा कलुष्याधोनिविष्टतया कियती वेला धौतस्यास्येति प्रतिपृच्छय वा गृहस्थम् । सुश्शा वा वाशब्दश्चार्थे, महती वेलेति तत्प्रतिवचः श्रुत्वा च । यदेव निःशङ्गिकतं भवेत् तद् गृह्णीयादित्यर्थः । / उष्णोदकादि विधिमाहाज्जीवं परिणयं नशा, पडिगाहिज्ज संजए । अह संकियं भविजा, आसाइत्ता ण रोवए । / 77 / / अजीवं परिणतम्-त्रिदण्डपरिर्तनदिरूपम् । गृहस्थप्रश्नेन ज्ञात्वा प्रतिगृह्णीयात् संयतः । तदभावे चतुर्थरसमपि देहोपकारकं मत्यादिना ज्ञात्वा । अथ शङ्कितं भ्व्ते। कुथिताम्लत्वादिना तत आस्वाद्य रोचयेत्-निश्चयं कुर्यात् । / तचैवम् थोवमासायणट्ठाए, हत्थगंमि दलाहि मे॥ मा मे अझंबिलं पूइं, नालं तन्हविणित्तए । / 78 / / स्तोकमास्वादनाय हस्ते देहि मे । मा मम अत्यम्लं कुथितं वा, नालं तृष्णानिवर्त्तनाय । ततः किमस्योपादानेन? / प्रायोग्यं चेद् ग्राह्यम् । / तं च अवंबिलं पूइ, नालं तण्हविणित्तए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ 79 / / * इयं गाथा 1-7.9-12 प्रतिषु नास्ति । / For Personal & Private Use Only Page #426 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् तं च हुज्ज अकामेणं, विमणेण पडिच्छियं । तं अप्पणा न पिबे, नो वि अन्नस्स दावए । / 80 / / I तच भवेत् । अकामेन - निरभिलाषेण । विमनस्केन प्रतीप्सितम् । तत्र देहापकारकमित्यात्मना न पिबेत्, नाप्यन्यस्य दापयेत् । / तर्हि कथं तत्कार्यं तद्विधिमाह एगंतमवक्कमित्ता, अचित्तं पडिलेहिया । जययं परिट्ठविज्जा, परिट्ठप्य पक्किमे । / 81 / / स्पष्टः । नवरं पडिक्कमे-ऐर्यापथिकीं प्रतिक्रामेत् । / एवमन्नपानग्रहणविधिमभिधाय भाजनविधिमाहसिया य गोयरगगओ, इच्छिज्जा परिभुत्तुयं । कुट्टगं भित्तिमूलं वा, पडिलेहित्ताण फासूयं । 82 / / स्याद् गोचराग्रगतो दूरे ग्रामान्तरे वा भिक्षाप्रविष्टो बालादिस्तृषाद्यभिभूत्ः । इच्छेत् परिभोक्तुम् । कोष्टकम् - शून्यागारमठादि । भित्तिमूलं वा कुट्यकोणं वा । प्रत्युपेक्ष्य-दृशा रजोहत्या च प्रमृज्य । प्राशुकम् - बीजादिरहितम् । / अणुत्रवित्तु मेहावी, पडिच्छन्नंमि संवुडे । हत्थगं संपमज्जित्ता, तत्थ भुंजिज्ज संजओ । / 83 / / 373 अनुज्ञाप्य गृहस्थं, मेधावी साधुः, प्रतिच्छन्ने स्थाने, संकृत्तः इर्यां प्रतिक्रम्य, हस्तकं उपलक्षणत्वाद् देहं मुखवस्त्रिका, प्रमृज्य कवलादानकाले च हस्तं मुखं च तत्र भुञ्जीत संयतः । / तत्थ से भुंजमाणस्स, अट्ठियं कंटओ सिया । तणकट्ठे सक्करं वा वि, अन्नं वावि तहाविहं ॥ 84 ॥ स्पष्टः । अन्नं वावि-अन्यद्वापि, ईलिकाकेशधान्यकीटिकादि गृहस्थप्रमादेन अशोधिते धान्ये राद्धे । 050 10 / / 0स्थ्या 1 5.11 / / For Personal & Private Use Only Page #427 -------------------------------------------------------------------------- ________________ 374 . श्रीतिलकाचार्यविरचितटीकायुतम् तं उक्खिवित्तु न निक्खिवे, आसएण न छट्ठए । हत्थेण संगहेऊणं, एगंतमवक्कमे । / 5 / / तदुत्क्षिप्य न यत्र कुत्रचिनिक्षिपेत् । आस्येन न छर्दयेत् मा भूत् कस्यापि विराधनेति । शेषं स्पष्टम् । / एगंतमवक्कमित्ता, अचित्तं पडिलेहिया । जययं परिदृविजा, परिठ्ठप्प पडिक्कमे । / 86 / / त्रिभिर्विशेषकम् एषोऽपि स्पष्टः । वसत्यागतस्य भोजनविधिमाहसिया यभिक्खू इच्छिज्जा, सिजमागम्म भुत्तुयं । सपिंडपायमागम्म, उंडुयं पडिलेहिया । / 87 ॥ स्याद् भिक्षुरिच्छेत् । शय्याम्-वसतिम् । आगम्य भोक्तुं सह पिण्डपातेनभिक्षया । भिन्नवाक्यत्वान पौनरुक्तयम् । आगम्य वसतिद्वारे बहिरेव । उण्डुकम्स्थानं प्रत्युपेक्ष्य पिण्डपातं विशोधयेदितिशेषः । / विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ य पडिक्कमे ॥ 48 ॥ विशोध्य पिण्डं विनयेन-कृताञ्जलिः, "नैषेधिको नमः क्षमाश्रमणेभ्यः" इत्युच्च्र्न्। प्रविश्य वसतिं गुरुसकाशमागतः । ऐपिथिकीमादाय-इच्छामि पडिक्कमिउं इत्यादि पठित्वा । प्रतिक्रामेत्-कायोत्सर्गं कुर्यात् । / आभोइत्ताण नीसेसं, अईयारं जहक्कम । गमणागमणे चेव, भत्तपाणं च संजए । / 89 / / तत्र कायोत्सर्गे आभोगपित्वा निःशेषमतिचारं यथाक्रमं गमनागमनयोश्चैव भक्तपानयोश्च योऽतिचारस्तम् । संयतः कायोत्सर्गस्थोह्रदये स्थापयेदिति शेषः । / उत्सार्य च कायोत्सर्गमुज्जुपन्नो अणुब्बिग्गो, अव्वक्खित्तेण चेयसा । आलोए गुरुसगासे, जं जहा गहियं bhave । / 10 / / For Personal & Private Use Only Page #428 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 375 ऋजुप्रज्ञः-अकुटिलमतिः । अनुद्विग्नः-क्षुदादिजयात् प्रसन्नः । अव्याक्षिप्तेन चेतसा-अन्यत्र अगतचित्तेन । शेषं स्पष्टम् । तदनु चन सम्ममालोइयं हुजा, पुब्बिं पच्छा व जं कडं । पुणो पडिक्कमे तस्स, वोसट्ठो चिंतए इमं । / 91 ॥ न सम्यगालोचितं भवेत् । सूक्ष्ममज्ञानाद् विस्मरणाद्वा पूर्व पश्चाद्वा यत्कृतं दात्र्या पुरःपश्चात्कर्म वेत्यर्थः । पुन:-आलोचितान्तरम् । प्रतिक्रामेत् । त्स्य्-सूक्स्स्मातिचार्स्य्। "इच्छामि पडिक्कमिउं गोयरचरियाए" इत्यादि "तस्स मिच्छामि दुक्कडम्" इत्यन्तं सूत्रं पठित्वा । व्युत्सृष्टः-कायोत्सर्गस्थः । चिन्तयेदिदम् । / किं ततहो जिणेहिं असावजा, वित्ती साहूण देसिया । मुक्खसाहणहेउस्स, साहूदेहस्स धारणा । / 12 / / अहो जिनैरसावद्या वृत्तिः साधूनां देशिता, मोक्षसाधनहेतोः साधुदेहस्य धार्न्नेति। प्राकृतत्वाल्लुप्तचतुर्थीकं धारणायै इत्यर्थः । ततश्चनमुक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्जायं पट्ठवित्ताणं, वीसमिज खणं मुणी ॥ 13 ॥ नमस्कारेण-नमो अरिहंताणमित्यनेन । पारयित्वा । कृत्वा जिनसंस्तवम-चतुर्विंशतिस्तवं भणित्वेत्यर्थः । स्वाध्यायं प्रस्थाप्य विश्राम्ये त क्षणं मुनिः । / - वीसमंतो इमं चिंते, हियमटुं लाभमट्ठिओ । ... जै मे अणुग्गहं कुजा, साहू हुजामि तारिओ । / 14 / / .. विश्राम्यन्निदं चिन्तयेद् । हितमर्थम् उत्तरार्द्धन वक्ष्यमाणम् । लाभार्थिकःकर्मनिर्जरार्थी । यदि मे अनुग्रहं कुर्युः साधवो मदीयानीतप्रासुकपिण्डादानेन, ततो' हं स्यां तारितो भवाब्धेः । / * पुरः 6-10.12 / / For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ 376 . श्रीतिलकाचार्यविरचितटीकायुतम् इति विचिन्त्य भोक्तुमासीनान् गुरून् निमन्त्रयेत् । यदि गृह्णन्ति, ततो भव्यं, नो चेद् वाच्यम् । प्रभो ! बालवृद्धेभ्यो दत्त । ददते चेत् ततः सुन्दरम् । अथ भणेत् त्वमेव यच्छ ततः साहवो तो चिअत्तेणं, निमंतिज जहक्कम । जै तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए । / 15 / / साधूंस्ततो मनःप्रीत्या निमन्त्रयेत् । यथाक्रमम्-रत्नाधिकंक्रमेण । यदि तत्र केचिदिच्छेयुः । ततः तैः सार्धं संविभज्य भुञ्जीत । / अह कोइ न इच्छिज्जा, तओ भुंजिन एगओ । आलोए भायणे साहू, जयं अप्परिसाडियं । / 16 / / स्पष्टः । नवरम् । आलोके-सप्रकाशे । यतम्-यत्नेन । अपरिशातयन्हस्तमुखाभ्यां सिक्थाद्यनुज्झन् । / भोजनमाश्रित्य विशेषमाहतित्तगं व कडुयं व कसायं, अंबिलं व महुरं लवणं वा । . एयं लद्धमन्नत्थ पौत्तं, महुधयं व भुंजिज संजए । / 17 / / पूर्वार्द्धं स्पष्टम् । उत्तरार्द्धस्यार्थः । एतल्लब्धम्-आगमोक्तविधिना प्राप्तम् । अन्यार्थम्-मोक्षसाधकदेहोपष्टम्भार्थं प्रयुक्तम् । मधुघृतमिव-सखण्डाज्यमिव । भुञ्जीत संयतः । कोऽर्थस्तिक्ताद्यनिष्टादौ अद्विष्टः । / किं चारसं विरसं वावि, सूइयं वा असूइयं । उल्लं वा जै वा सुक्रं, मंथुकुम्मा भोयणं । / 18 / / अरसम्-संस्काराभावादनाप्तरसम् । विरसम्-पुराणौदनादि । सूचितं वा असूचितम्-कथनाकथनेन दत्तम् । आ वा- सुकुमारम् । शुष्कं वा-कठिनम् । मंथुबदरचूर्णादि । कुल्माषा:-राद्धमाषाः । तद्भोजनम् । एतत्किमित्याह For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 377 उप्पन्नं नाइहीलिजा, अप्पं वा बहु फासुयं । मुहालद्धं मुहाजीवी, भुंजिजा दोसवज्जियं । / 19 / / उत्पन्नम्-ईदृशमेव विधिना प्राप्तम् । नातिहीलयेत् । अल्पम् स्तोकम् । बहु वा- असारप्रायम् । किं विशिष्टं, प्रासुकम् । मुधालब्धम्-मायया आलापाद्यैपनावर्जया प्राप्तम् । मुधाजीवी-जात्याद्यनाजीवकः । भुञ्जीत दोस्स्व्र्जित्म्-स्ण्योज्ञादिदोस्स्र्हित्म्॥ एतद्दुरापमिति दर्शयन्नाहदुल्लहा हु मुहादाई, मुहाजीवी वि दुल्लहा । मुहादायी मुहाजीवी, दोवि गच्छंति सोगई ति बेमि । / 10 / / स्वजना अमी, कुलगुखोऽमी, अस्मत्कुटुम्बेऽतीव ममत्वम्, अस्मान्प्रति बहुतमं वात्सल्यं कुर्वन्ति । इत्यादिकारणैरुपरोधं विना चारित्रिणोऽमी, महासत्त्वा, निर्ममा, इहलोकनिरपेक्षाः, मोक्षमार्गकदृष्टयः, सत्पात्रभूता इति बुद्ध्या भक्तपानवस्त्रपात्रादिभिस्तेषामुपकुर्वते । इत्येते मुधादायिनो दुर्लभाः । मुधाजीविनः-ज्योतिष-निमित्त-मन्त्रतन्त्रसस्नेहालापा-सनाद्यर्पणासद्भूतस्वाजन्यकरण-ममत्वदर्शनादि-वात्सल्यैभक्तपान-वस्त्राद्यर्थं निरीहतया गृहस्थानावर्जयन्ति ते दुर्लभाः मुधादायिनो मुधाजीविनश्च द्वयेऽपि गच्छन्ति द्वावपि गच्छतः । सुगतिम्-सिद्धिगतिमिति, कदाचिदनन्तरमेव कश्चिद् देवलोकंसुमानुषत्वप्रत्यागमनपरम्परया । इति-समाप्तौ ब्रवीमिति पूर्ववत् । अत्र मुधादायकत्वे धर्म प्रपित्सुभद्रकः श्रेष्ठी, मुधाजीवित्वे च साधुद्वयं दृष्टान्तः । तत्कथा चैवम् ॥मुधादायि-मुधाजीविन्ः कथा । / लक्ष्मीपुरं नाम पुरं समस्ति, प्रशस्तवास्तूंनतिमत् समस्तम् । ' सहाप्सरोभिः सुमनःसमूहै:, स्वर्वद् बभुर्बाह्यभुवोऽपि यस्य । / 1 / / उपजातिः सुदर्शनेन प्रतिभाति निघ्नन्, पद्माधिनाथो नरकाद्यरातीन् । सन्नन्दको यत्र जनोऽच्युतश्री:, चित्रं न वैकुंठतया प्रसिद्धः । / 2 / / उपजातिः यत्पौरलक्ष्मीक्षणकाङ्क्षयेव, दिनावसानेऽपि वियोगभीरुः । तस्थौ विभज्यात्मतनुं दिनेशः, प्रदीपमालामिषतोऽनुगेहम् । / 3 / / उपजातिः * समस्तव0 2, समस्तवा0 6-10 / / , स्तत्व0 5, स्तन्नभि0 6-9 / / 1. पक्षे जलसरोभिः । / . हेरध्यासिता0 1, 0हैराध्यासिता 2.6-10 / / सुपर्वनन्दी 1.3-5, 10 टिप्पण0 / / dra0 1.3-5 10 टिप्पण0 / / For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ 378 श्रीतिलकाचार्यविरचितटीकायुतम् तस्मिन्नपेन्द्रो नरदेवनामा, सुगूढमन्त्रो नगरव्यथार्त्तः । निस्त्रिंश उग्रो भुजगः स यस्य, लग्नः परैर्न क्षणमप्यसाहि । / 4 / / उपजातिः निर्लक्ष्मपीयूषमयूखभांसि, यशांसि यस्य प्रसरन्ति सन्ति । दिग्दन्तिगण्डस्थितभृङ्गमालां, नयन्ति मुक्ताफलदामलक्ष्मीम् । / 5 / / उपजातिः श्रेष्ठी गरिष्ठप्रवरप्रतिष्ठः, तस्मिन् पुरे तिष्ठति साधुनिष्ठः । नाम्ना धनः प्राज्यधनः प्रशस्यः, साधर्म्यमभ्येति न कोऽपि यस्य । / 6 / / उपजातिः सर्वेषु पौरेषु सदानुकूलः, प्राज्यैर्गुणौधैर्दृढबद्धमूलः । पुत्रैश्च पौत्रैश्च वृतः कृती स, स्वयं च यं शंसति मेदिनीशः । / 7 / / उपजातिः दीनेषु दुस्थेषु च सानुकम्पः, हर्षोन्मुखोऽन्येषु च याचकेषु । . यः पुष्करावर्त्तकवत्तडित्वान्, ववर्ष नित्यं स्वपरानपेक्षः । / 8 / / उपजातिः .. A~bAlakAlAdapi यः स्वभावा-दनन्यसामान्यगुणोल्वणश्रीः । स्वार्थे प्रमादी प्रगुणः परार्थे, न कस्य कस्येह स वल्लभोऽभूत् । / 9 / / उपजातिः । अजातशत्रुर्जगदेकमित्रं, कुटुम्बबुद्धिर्नगरे समग्रे । / निसर्गतोऽत्युज्वलचित्तवृत्तिः, परं न धर्म क्वचन प्रवृत्तिः । / 10 / / उपजातिः अथान्यदा रात्रिविरामयामे, श्रेष्ठी प्रबुद्धः कुरुते स्म चिन्ताम् । भवेऽत्र पुण्यानि पुरा कृतानि, तिष्ठान्ति भोग्यत्वमुपागतानि । / 11 / / उपजातिः नूनं मया किञ्चन कर्म चक्रे, तत् तादृशं पुष्करमल्पधैर्यात् । तपांस्यखण्डानि कृतानि सम्यक्, विवृद्धभावं प्रददे च दानम् । / 12 / / उपजातिः एषा विभूतिर्जनमान्यता च, जातेयमीदृक् कथमन्यथा मे । लुनात्यनुप्तं न हि कोऽपि यस्मात्, न चान्यदुत्वान्यतरद् लुनीते । / 13 / / उपजातिः करोमि तद्भाविभवस्य हेतोः, कर्माद्भुतं सम्प्रति किञ्चनापि । जायते यत् तत् सहसं चरिष्णु, कोशोपमं जीवनृपप्रयाणे । / 14 / / उपजातिः एवं विचिन्त्योत्थितवान् प्रभाते, प्राभातिकं कृत्यविधिं विधाय । परीक्षितुं धर्मगुरुं स धर्मा-काङ्क्षी ययौ दर्शनिनां मठेषु । / 15 / / उपजातिः * स्तुं0 1-5 / / - शशिप्रभाभांसि परोरजांसि 2.6-10, अयं मूलपाठ: 10 टिप्पण्यामपि । / - जनस्य सर्वाणि समीहितानि कार्याणि कुर्वन्नुपकारकारी 2.6-10 / / स्वभावतो 2.6-10 / / 2. दुष्करमल्पकैर्यत् 1-5 / / + 2 0 6-10 / / . haM0 1.10 / / For Personal & Private Use Only Page #432 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 379 न भौतिका वा न च कोपिला वा, नौशाम्बरा वा न सिताम्बरा वा । नापि द्विजा वा न च सौगता वा, चित्ते तदीये न्यविशन केचित् । / 16 / / उपजातिः आरम्भसंरम्भभृतः समस्ता, मठाधिपपत्येन धृताभिमानाः । लुप्तव्रता द्रव्यपरिग्रहेण, मिथ्योपदेशा रसगृद्धिभाजः । / 17 / / उपजातिः मायाविनश्चाटुरवप्रपञ्चास्तिष्ठन्ति सर्वेऽपि गृहस्थकल्पाः । मन्त्रैश्च यन्त्रैश्च महौषधैश्च, दातॄन् गृहस्थान् वशयन्ति धूर्ताः । / 18 / / उपजातिः न ब्रह्मचर्यं न तपो जपो वा, कुर्वन्ति चान्यत् कथयन्ति चान्यत् । तत्कीदृशं धर्मगुरुत्वमेषा-मेवं विमृश्यापसृतः स तेभ्यः । / 19 / / उपजातिः अशुद्धदृष्टिश्चरणोज्झितश्च, स्यात् किं नृणामिष्टगतौ सहायः ? / किं तारयेल्लोहमयं वहिलं ?, दद्याद् दरिद्रोऽर्थिषु वैभवं किम् ? / / 20 / / उपजातिः । वैरङ्गिको वेषतपोनेभ्यः, हट्टोपविष्टः परितोऽस्ति पश्यन् । आगच्छतः कांश्चन धर्मवित्तान्, संसारभावेषु निरीहचित्तान् । / 21 / / उपजातिः अथैकदा यान्तमपश्यदेकं, भौतं मुनिं दूरतरप्रदेशात् । अमन्दवेगां गतिमादधानं, कौपीनमात्रं वसनं वसानम् । / 22 / / उपजातिः भूत्या समुद्धूलितसर्वगात्रं, सञ्चन्दनेनेव कृतानुलेपम् । प्रलम्बमानाग्रजटाकलापं, न्यग्रोधवल्लोललुन्प्ररोहम् । / 23 / / उपजातिः विष्वक् स्नसाजालकशालमानं, अनोवदाजिनवर्धवेष्टम् । शिप्रोपमानांहिनखं महर्षि, निरीक्ष्यसाक्षादिव मूर्तमीशम् । / 24 / / उपजातिः ..उत्थाय तस्मै कृतवान् प्रणामं, बद्धाञ्जलिर्भक्तिभरावनम्रः । पप्रच्छ पीयूषसमैर्वचोभि-र्मुनेविलुम्पन्निव मार्गखेदम् । / 25 / / उपजातिः कुतो भवानागतवान् ? महर्षे !, यातासि कुत्र ? क्व च वा मठस्ते? / कथं त्वमेकाक्यसि ? किं तवास्ति?, ग्रामः क्षितिर्वा न हि शासने ते । / 26 / उपजाति: सोऽथाह तीर्थानि नमनिहागां, कुत्राप्यहो भद्र ! न मे मठोऽस्ति । स्थानं न वा चिन्तितमस्ति यातुं, ग्रामः क्षितिर्वापि न शासने मे । / 27 / / उपजातिः 1. शिवमती 10 Ti0 / / 2. साङ्ख्यमतवाला 10 Ti0 / / 3. दिगम्बराः 10 Ti0 / / 4. बौद्ध 10 Ti0 / / * 0वसन्न 2.4-10 / / na0 6-9 / / 5. शकटवत् 10 Ti0 / / 6. carma0 / / 0 0na 1-5 / / For Personal & Private Use Only Page #433 -------------------------------------------------------------------------- ________________ 380 . श्रीतिलकाचार्यविरचितटीकायुतम् एकः समायाति च याति चैकः, जीवस्य न कोऽप्यपरः सहायः । श्रेष्ठी वचस्तस्य निशम्य हृष्टो, दध्यौ च सोऽयं गुरुरात्मनीनः । / 28 / / उपश्2आतिः अथार्थयामास निवासहेतोः, परीक्षितुं धर्मरहस्यमस्य । न चेत् तवाग्रेऽस्ति विशेषकार्य, वर्षां महर्षेऽत्र ततः कुरुष्व । / 29 / / उपजातिः श्रेष्ठी महात्मेति वचस्तदीयं, तपोधनोऽपि प्रतिपद्यते स्म । गुरुर्गरीयानपि युक्तियुक्तां, न मन्यते किं निजशिष्यवाचम् ? / / 30 / / उपजातिः श्रेष्ठी पुनः स्माह मुनेऽस्मदीया, त्वया विधेया न कदापिचिन्ता । किञ्चिद् विनश्यद् यदि वा प्रणश्यद्, दृष्ट्वापि नस्तन्न निवेदनीयम् । / 31 / / उपजातिः मेने तदप्येष ततः स्वगेहा-सन्ने गृहे स्थापयति स्म तं सः । देवं यथा देवकुलस्य मध्ये, सर्वस्ववद् वा स्वमभीष्टदेशे । / 32 / / उपजातिः स्थितः स तत्रास्ति सुखं सुखेन, नैवोदितं नास्तमितं च वेद । श्रेष्ठी धनस्तस्य करोत्युपास्ति, सदैव तत्कृत्यमेवेक्षते च । / 33 / / उपजातिः अन्येचुरश्वोऽश्वहरेण जहे, सर्वोत्तमः श्रेष्ठिगृहानिशान्ते । तदा स निर्वाहयितुं न वाहं, शशाक भूतोऽनुगवाजिसैन्यात् । / 34 / / उपजातिः अन्तर्नदीकोटरमश्वरत्नं, बद्ध्वा स्वयं स स्थितवानदृश्यः । स्वः श्रेष्ठिनो वाजिनियुक्तपुंसा; न्यवेदि निश्यद्य हृतोऽश्वराजः । / 35 / / उपजातिः श्रेष्ठी तदाकर्ण्य विवर्णवक्त्रो, भूपाय विज्ञापयति स्म सद्यः । तमश्वमन्वेषयितुं समन्तात्, अश्वाः छुटन्ति स्म नृपाज्ञयाथ । / 36 / / उपजातिः पदान्यपि क्वापि हरेर्न तस्य, पथेषु पाथः स्विव वीक्षितानि । विष्वक् परिभ्रम्य ततो वलित्वा, समागतान्यश्वदलानि पश्चात् । / 37 / / उपजातिः तपस्व्यपि श्रेष्ठिनमश्वहानेः, दुःखार्त्तमालोक्य सदु:खचित्तः । गत्वा स नद्यां कृतवान् स्वकृत्यं, स्नानादि सर्वं मनसा विनापि । / 38 / / उपजातिः स क्लिन्नकौपीनविसारणार्थं, गिराविवोच्चस्थलकेऽधिरूढः । विसारयंस्तद्विटपे धनस्य, हरिं सरि त्कोटरगं ददर्श । / 39 / / उपजातिः बुद्ध्या मुनिर्बोधयितुं तुरङ्ग-वार्ता धनं तत्र तथैव मुक्त्वा । . कौपीनमागाद् वलितस्तदैव, वलन् धनेनउच्यत भो ! क्व यासि? / / 40 / / उपजातिः *स्ति तद्रदेशे 6-10 / / 1. पाणीने विषे 10 Ti0 / / . 0bhA0 6-10 / / For Personal & Private Use Only Page #434 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् सोऽवग् महात्मन्नधुना वलित्वा, कौपीनमानेतुमहं प्रगस्ये । सरित्तटोच्चस्थलकद्रुमाग्रे, विलम्बितं विस्मृतमस्ति यत्तत् । / 41 / / उपजातिः श्रेष्ठी तमूचे मुनिराजमागाः, स्वमादिशत् कर्मकरं तदर्थे । गत्वाशु गृह्णन् तदसौ तटिन्यास्तं कोटरान्तस्तुरङ्ग लुलोक । / 42 / / उपजातिः तदैव तद्दर्शनजात् स हर्षात्, रोमाञ्चमुचैर्बिभराञ्चकार । कौपीनमादाय समागतः सन्, धनं से वर्द्धापयति स्म सद्यः । / 43 / / उपजातिः कौपीनमेतस्य समाददानः, स्वामिन्नपश्यं तमहं त्वदश्वम् । श्रेष्ठी प्रहृष्टस्तरसा तुरङ्ग-मानाययामास तमुत्सवेन । / 44 / / उपजातिः श्रेष्ठी घनो भौतमुनिं बभाषे कृतस्य नः प्रत्युपकार एषः । , त्वया कृतो घोटकदर्शनेन, तद्गम्यतां सम्प्रति ते नमोऽस्तु । / 45 / / उपजातिः श्रेष्ठी धनो निर्मलधर्मकर्म, निर्माय निर्माणकृतेऽपरेद्युः । हट्टे निविष्टो हरिविष्टरेऽस्ति, द्रष्टुं मुनीनध्वनि दत्तदृष्टिः । / 46 / / उपजातिः चारित्रधर्मः कृतमूर्तियुग्मो, द्वेषं च रागं च किल प्रहन्तुम् । शान्तो रसो वाहयुगेन जज्ञे, दुर्ध्यानयुग्माग्निशमाय यद्वा । / 47 / / उपजातिः धर्मं च शुक्लं च किलेह यद्वा, ध्याने उभे मूर्त्तिमती अभूताम् । चन्द्रश्च सूर्यश्च मनुष्यरूपौ, तमोविघाताय किलावतीर्णौ । / 48 / / उपजातिः एवं विंकल्पास्पदमानताङ्गं, दूरादुपागच्छदतुच्छशोभम् । जैनं महर्षिद्वितयं पुरस्तात्, श्रेष्ठी धनः प्रेक्षत विस्मिताक्षः । / 49 / / उपजातिः श्रेष्ठी समुत्थाय समेत्य पार्श्वे, प्रणम्य पप्रच्छ गमागमाद्यम् । बृहन्मुनिस्तस्य समस्तमाख्यत्, यथास्थितं सत्यगिरो हि सन्तः । / 50 / / उपजातिः श्रेष्ठी ततः प्रार्थयते स्म वर्षा - हेतोर्मुनी तौ प्रतीपन्नमाभ्याम् । पुनर्बभाषे स यथास्मदीयं, यान्तं न वायान्तमपीह वाच्यम् । / 51 / / उपजातिः साधुस्तमूचे किमिदं त्वयोक्तं - मस्त्यागमे न्यस्तमिदं जिनेन्द्रैः । 'यथा विधेया गृहिणां न काचि - चिन्ता शुभे वाप्यशुभे मुनीन्द्रैः । / 52 / / उपजातिः 0yA0 6-10 / / 5 0केर 6-10 / / समर्थापयते 6-10 / / 9. प्रवाहयुग्मेन 10 Ti0 / / 2. * विकल्पस्थानम् 10 Ti0 / / 381 For Personal & Private Use Only Page #435 -------------------------------------------------------------------------- ________________ . . . पानन तथाषधश्व । 382 . श्रीतिलकाचार्यविरचितटीकायुतम् आगच्छ गच्छेत्यपि नैव वाच्यं, उत्तिष्ठ तिष्ठेत्यपि वा किमन्यत् । / दध्यौ धनस्तन्निशमय्य सम्यग्, धर्मो न जैनादपरोस्ति मन्ये । / 53 / / उपजातिः जाने जिनेन्द्रादपरो न देव-स्तच्छिष्यवर्गादपरो गुरुर्न । मनीषितं स्वं तदिदं मयाप्तं, साधुद्वयं यद् ददृशे दशैतत् । / 54 / / उपजातिः धनस्ततो निःप्रतिकर्मिकाया-मस्त्रीपशुक्लीबगतौ वसत्याम् । निजस्य गेहस्य समीपगाया-मतिष्ठिपत् तन्मुनिराजयुग्मम् । / 55 / / उपजातिः कृताञ्जलिर्व्यज्ञपयञ्च भक्त्या, भक्तेन पानेन तथौषधैश्व । अन्येन केनापि च येन कार्य, ग्राह्यं तदेतद्भवने ममैव । / 56 / / उपजाति: तत्र स्थितौ तौ व्रतमुत्तमं स्वं, यथास्थितं पालयतो नितान्तम् । सर्वात्मना हर्षविषादमुक्तौ, सिद्धान्तपीयूषरसं पिबन्तौ । / 57 / / उपजातिः श्रेष्ठी धनस्तौ श्रमणावुपास्ते, विलोकते तच्चरितं चिरं च । बृहन्मुनि हैस्वमुनेर्दिशन्तं, शृणोति नित्यं श्रुतसारमुच्चैः । / 58 / / उपजातिः । न हट्टवार्ता न च गेहवार्ता, कुतो भवन्तः ? क्व च गन्तुकामाः ? / इत्यादि ताभ्यां न स सम्बभाषे, सद्धर्म एवास्य पुनर्बभाषे । / 59 / / उपजातिः अथान्यदा श्रेष्ठिसुतो धुरीणः, कार्ये च कस्मिन्नपि यो न रीणः । महाज्वरस्तस्य स कोऽपि नाम, जन्मान्तरं नेतुमिवाजगाम । / 60 / / उपजातिः अत्याकुलं तस्य ततः कुटुम्ब, आजूहवत् पौरभिषक्कदम्बम् । आयुर्विदस्तेऽथ समेत्य सर्वे, साध्यं विदित्वेव गदं तदीयम् । / 61 / / उपजातिः भैषज्ययोगं शतशस्त्रकल्प-मादाय सङ्ख्ये सुभटा इवाथ । रोगं महाशत्रुमिव प्रहन्तुं, प्रयोजयामासुरथाशु तस्य । / 62 / / उपजातिः तद्भेषजास्त्रं प्रबभूव नैव, तद्रोगराजे दृढतापवर्मके । अनीकभग्ना इव ते विलक्षाः, जग्मुः समस्ता अपि वैद्यभूभुजः । / 63 / / उपजातिः साराकृते श्रेष्ठिसुतस्य तस्य, सज्ञातयः पौरजनाश्च सर्वे । राजा स्वयं तत्परिधिः समग्रा, नासौ न यस्तस्य गृहे तदागात् । / 64 / / उपजातिः 1. मनोवांछितम् 16 Ti0 / / 2. अकृत्रिमभूषायाम् 10 Ti0 / / 3. लघुमुनिने देखाडतां 10 Ti0 / / 4. वैद्यसमूहम् 10 Ti0 / / 5. सङ्ग्रामे 10 Ti0 / / 6. bakhatara 10 Ti0 / / For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् साधू न वार्तामपि चक्रतुस्तौ, किं कथ्यते भद्र कभावभाजाम् ? / उपासकश्वेत् स भवेत् तदानी-माराधनां कारयतस्तमोघ्नीम् । / 65 / / उपजातिः कुटुम्बकं श्रेष्ठिनमाख्यदेव-मलौकिको नूनमिमौ मुनी ते । नैवोषितौ क्वापि वसत्प्रदेशे, दाक्षिण्यलेशोऽप्यनयोर्न यस्मात् । / 66 / / उपजातिः मन्त्रं च तन्त्रं च सुतस्य तेऽमू, किञ्चिद् विदन्तावपि नाकृषाताम् । ततोऽर्घमर्णोऽसि किमेतयोस्त्वं, किं वा त्वमाभ्यां वशगः कृतोऽसि? / / 67 / |उप्जातिः श्रेष्ठ्यूचिवांस्तन्न मदीयचिन्ता, कार्या युवाभ्यामिति वारितौ प्राक् । ऊचे च ताभ्यामपि गेहिचिन्ता, श्रुते निषिद्धास्ति जिनैर्यतीनाम् । / 68 / उपजातिः एवं सति श्रेष्ठिसुतः स लेभे, कर्मानुरूपं परलोकजन्म । सज्ञातिलोके च सुहृज्जने च, शोकस्य साम्राज्यमभूत् तदानीम् ॥69॥उप्जातिः तस्यउदेहिकमथ स्वकुलानुरूपं, कृत्वा धनः सवनमुख्यमतो विशोकः । / राज्ञा स्वयं स्वकुलजैः स्वजनैः सुहद्भिः, श्रेष्ठी न्यवेशि विपणौ कृतमाङ्गलिक्यः । / 70 / / वसन्ततिलका लोकाचारं, तो मुनीन्द्रौ तदापि, श्रेष्ठिप्रष्ठं, प्रत्यकाषीं न कश्चित् । हृष्टः श्रेष्ठी, तत्क्रियायाः प्रकर्षात्, अङ्गीचक्रे, तत्समीपे स धर्मम् ॥71॥shaalinii ददौन स्वाजन्यान च परिचयान्नैव यशसे, मुधादायी यद्वद्, धन इह तथा, देयमपरैः । यथान्नाद्यैर्वृत्तिं, व्यधित मुनियुग्मं तदमलम् , मुधाजीवित्वात्तैस्तदिव च परेऽपि स्युरृषयः । / 72 / / शिखरिणी ॥ पिण्डेषणाध्ययने प्रथमोद्देशकः समाप्तः । / *स्तदावाम् 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / 1. देनदार छे सुं 10 Ti0 / / . jA0 6-10 / / 2. खान0 10 Ti0 / / For Personal & Private Use Only Page #437 -------------------------------------------------------------------------- ________________ 384 श्रीतिलकाचार्यविरचितटीकायुतम् । / पिण्डेषणाध्ययने द्वितीयोद्देशकः । / पिण्डेषणायाः प्रथमोद्देशके प्रक्रान्तोपयोगि यन्त्रोक्तं, तदाहपडिग्गहं संलिहित्ता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डुए ॥1॥ 1 पतद्ग्रहं पात्रकम् । संलिह्य- प्रदेशिन्या निरवयवं कृत्वा । लेपमादाय - उपजीव्य । संयतः दुर्गन्धं वा सुगन्धि वा सर्वं भुञ्जीत । न छर्दयेत् । अत्रार्धव्यत्ययो युक्तः परं पतद्ग्रहाभिधानं मङ्गलार्थमित्येवमुद्देशकादावुपन्यासः । / / विधिविशेषमाह सिज्जा निसीहियाए, समावन्नो य गोयरे । अयावयट्ठा भुआ णं, जै तेण न संथरे ॥ 2 ॥ शय्यायाम्-वसतौ । नैषेधिक्याम् - स्वाध्यायभूमौ । समापन्नो वा गोचरेक्षपकग्लानादिः । अयावदर्थम् - अपरिपूर्णम् । छात्रमठादौ भुक्त्वा । यदि तेन भुक्तेन न संस्तरेत् । / तओ कारणमुप्पन्ने, भत्तपाणं गवेष ए । विहिणा पुव्वउत्तेणं, इमणं उत्तरेण य ॥ 13 ॥ ॥ ततः कारणे-वेदनादौ । उत्पन्ने भक्तपानं गवेषयेत् । विधिना पूर्वोक्तेनानेन । उत्तरेण वा वक्ष्यमाणेन । स चायमित्याह काण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥ 4 ॥ यो यत्र ग्रामादावुचितो भिक्षाकाल:, तेन कारणभूतेन निःक्रामेत् भिक्स्सुर्भिक्स्सार्थ्म्। कालेन- यावता स्वाध्यायवेला स्यात्, तावता प्रतिक्रामेत्- निवर्तेत । अकालं c। विवर्ज्य । भिक्षाटनयोग्यः कालोऽपि भिक्षा । ततश्च भिक्षासमये भिक्षां I समाचरेत्- कुर्यादित्यर्थः । / अकालचरणे दोषमाह 1. गाथापश्चार्धस्य 10 Ti0 / / For Personal & Private Use Only Page #438 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् अकाले चरसि भिक्खू, कालं न पडिलेहसि । अप्पणं च किलामेसि, सन्निवेसं च गरिहसि । / 5 / / अकालचारी साधुः केनचित् साधुना भिक्षा प्राप्ता न वेत्युक्तः सन्नेवं वदेत् । कुतो तद्दुःसन्निवेशे भिक्षा ? / सोऽथ तेनोच्यते । अकाले चरसि भिक्षो !, प्रमादात् कालं न प्रत्युपेक्षसे । अकालचरणादात्मानं च क्लमयसि । अपूर्णपात्रतया सन्निवेशं च गर्हसे । / अतोऽकालाटनं न कार्यमित्याह सइ काले चरे भिक्खू, कुज्जा पुरिसकारियं । अलाभुत्ति न सोइज्जा, तवृत्ति अहियास ॥ 6 ॥ सति काले-जाते समये । चरेद् भिक्षुः । कुर्यात् पुरुषकारम् - वीर्याचारं न लङ्घयेत् । भिक्षायाः कथञ्चिदलाभे, अलाभ इति न शोचयेत् । किन्तु तपो भविष्यतीत्यधिसहेत . / / उक्ताकालयतना, क्षेत्रयतनामाह तहेवुवावया पाणा, भक्तट्ठाय समागया । तौज्जयं न गच्छिज्जा, जयमेव परक्कमे । / 7 / / 385 तथैवोच्चावचाः । प्राणिनः - कार्पटिक - काक-श्वानादयः । भक्तार्थम् - भिक्षा बलिप्राभृतिकाहेतोः आगताः । तदृजुकम् - तेषामभिमुखम् । तन्मध्ये न गच्छेत्, तदधिकरणसन्त्रासनान्तरायदोषात् । किन्तु यतमेव पराक्रमेत् । तेषामुद्वेगमकुर्वन् । / गोयरग्गपविट्ठो u, न निसीइज्ज कत्थई । कहं च न पबन्धिज्जा, चिट्ठित्ता ण व संजाए ॥8॥ गोचराग्रप्रविष्टो न निषीदेत् । गृहादौ, स्थित्वा वा तत्र संयतः कथां चधर्मकथादिकाम् । न बध्नीयात् - प्रबन्धेन कुर्यात् । अनेषणाद्वेषादिदोषप्रसङ्गात् । / उक्ता क्षेत्रयतना, द्रव्ययतनामाह अग्गलं फलिहं दारं, कवाडं वावि संजए । अवलंबिया न चिट्टिज्जा, गोयरग्गगओ मुणी । / 9 / / For Personal & Private Use Only Page #439 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् अर्गलाम्- गोपाटकादौ । परिधम्-प्रतोल्यादौ । द्वारम् द्वारशाखारूपम् । कपार्ट वापि संयतः । अवलम्ब्य न तिष्ठेत् । गोचराग्रगतो मुनिः । लाघवापत्ते: / / उक्ता द्रव्ययतना, भावयतनामाह समणं माहणं वावि, किविणं वा वणीमगं । 386 उवसंकमंतं भत्तट्ठा, पाणट्ठाए व संजए । / 10 / / स्पष्टः ! नवरम् । कृपणम्-क्षुद्रभिक्षाचरम् । उप-सामीप्येनं, सङ्क्रामन्तम्गच्छन्तम् । / तमैक्कमित्तु न पविसे, न चिट्टे चक्खुफास । एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए । / 11 / / तान् अतिक्रम्य-उल्लङ्घया । न प्रविशेत्, न तिष्ठेत् तेषां चक्षुर्गोचरे । उत्तरार्थं स्पष्टम् । / तत्र प्रवेशे चैते दोषा इत्याह वणीमगस्स वा तस्स, दायगस्सुभयस्स वा । अप्पत्तियं सिया हुज्जा, लहुत्तं पवयणस्स वा । / 12 / / स्पष्टः । नवरम् । अहो ! अलौकिकतैषामिति लघुत्वं प्रवचनस्येति । / तस्मात् तत्र न गच्छेत्, किन्तु - पडिसेहिए व दिने वा, तओ तम्मि नियत्तिए । उवसंकमिज्ज भत्तट्ठा, पाणट्ठाए व संजए । / 13 / / स्पष्टः । परपीडाप्रतिषेधाधिकारादिदं चाह उप्पहं पउमं वावि, कुमुयं वा मगदंतियं । अन्नं वा पुप्फसचित्तं तं च संलुंचिया दए । / 14 / / उप्पलम्-नीलोत्पलम् । पद्मम्- अरविन्दम् । कुमुदम्- कैरवम् । मगदंतियंमेत्तिका, या बालादिभिर्नखरञ्जनार्थं वर्त्तित्वा हस्ताङ्गुलीषु दीयते । मल्लिका वावि च किल कलिका ताम् । अन्यद्वा पुष्पं सचित्तम् । तच संलुञ्च्य - छित्त्वा । भक्तपानादि 1 दद्यात् । * sparze 1-5. 11 / / 0lo0 1-5 / / For Personal & Private Use Only Page #440 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं । / 15 / / प्राग्वत् । उप्पलं परमं वावि, कुमुयं वा मगदंतियं । अन्नं वा पुप्फसचित्तं तं च सम्मद्दिया दए । / 16 / / स्पष्टः । नवरम् । संमृज्य छिन्नानामेव अपरिणतानां मर्द्दनं कृत्वा । अत्राह परः-"सम्मद्दमाणी पाणाणां" इत्यादि प्रागुक्तमेव । उच्यते-तत्रे सामान्येनोक्तम् । इह तु विशेषोक्तेर्न दोषः । / तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं । / 17 / / तथा सालुयं वा विरालियं, कुमूप्पलनालियं । मुणालियं सासवनालियं, उच्छुखण्डं अनिव्वुडं । / 18 / / शालूक्रम्-उत्पलकन्दम् । बिरालिकाम् - पलाशकन्दरूपाम् । कुमुदोत्पलनालिके- अल्पं नालं नालिका । मृणालिकाम् मृणालं पद्मनालं, अल्पं मृणालं मृणालिकाम् । सर्षपनालिकाम्-सिद्धार्थमञ्जरीम् । इक्षुखण्डम् अनिर्वृतम् । इदं च पूर्वेष्वपि योज्यम् । / किं च तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वावि हरियस्स, आमगं परिवज्जए । / 19 / / युग्मम् तरुणंकम्-कठिनीभूतं पत्रम् । प्रवालं वा पल्लव वृक्षादेः । तृणकस्य वामधुरतृणादेः । अन्यस्य वा हरितस्य - आर्यकादेः । आमम् - अपरिणतम् । वर्जयेत् । / तथा तरुणियं वा छिवाडिं, आमियं भज्जियं सई । दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं । / 20 / / 0 yo0 6 10.12 / / 1. कुमुदोत्पलयोः 10 Ti0 / / 2. शस्त्र लाग्या वगरनुं 10 Ti0 / / 387 For Personal & Private Use Only Page #441 -------------------------------------------------------------------------- ________________ 388 . श्रीतिलकाचार्यविरचितटीकायुतम् तारुणिकां वा-अपूर्णतारुण्याम् । छिवाडिम्-मुद्गादिफलीम् । आमामपक्वाम् । तथा भर्जिताम् । सकृद्-एकवारम् । शेषं स्पष्टम् । / तथातहा कोलमणस्सिनं, वेलूयं कासवनालियं । तिलपप्पडगं नीम, आमगं परिवजए । / 21 / / कोलम्-वरदम् । अश्विनम्-वह्नयुदकयोगेनाप्राप्तविकारम् । वेलुकम्- वंशकरिल्लम् । कासवनालिकम्-श्रीपर्णीफलम् । अश्विन्नमित्यनयोरपि योज्यम् । तिलपर्यटम्सतिलपिष्टमयम् । नीमम्-नीमफलम् । आमकं परिवर्जयेत् । / तहेव चाउलं पिटुं, वियडं वा तत्तनिव्वुडं । तिलपिट्टपूइपित्रागं, आमगं परिवजए । / 22 / / . ... तथैव ताण्डुलपिष्टम्-लोष्टमित्यर्थः । वितटम्-विशिष्टनदीकूपतटादेरानीतं, यद्वा विगततटम्-आन्तरिक्षं धौतश्वेतपट्यादिना गृहीतम् । तप्तानिवृतम्-अवलितत्रिदण्डम् । तिलपिट्ठम्-तिलवर्तिका । पूति-पवित्रम् । पिण्याकम्-सर्षपखलम् । आमकं प्रिव्र्ज्येत्॥ कविट्ठ माउलिंगं च, मूलगं मूलगत्तियं । / आमं असत्थपरिणयं, मणसा वि न पत्थए । / 23 / / कपित्थम् । मातुलिङ्गगम् । मूलकम्-सपत्रडालम् । मूलकर्तिकाम्मूलकन्दस्य चक्कलाम् । शेषं स्पष्टम् । / तहेव फलमंथूणि, बीयमंथूणि जाणिया । बिभेलगं पियालं वा, आमगं परिवजए । / 24 / / तथैव फलमन्थून्-बदरचूणान् । बीजमन्थून्-यवादिचूणान् । ज्ञात्वा । बिभीत्क्म्। पियालम्-राजादनम् । आमकं परिवर्जयेत् । / विधिमाहसमुयाणं चरे भिक्खू, कुलं उचावयं सया । नियं कुलमैक्कम्म, ऊसठं नाभिधारए । / 25 / / / * laM0 1-4.11 / / . la0 1-4 / / For Personal & Private Use Only Page #442 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 389 समुद आनाः प्राणाः साधूनां यत्र तत् समुदानम्-शुद्धभैक्षम् । आश्रित्य चरेद् । भिक्षुः । कुलं उच्चावचम्-अगर्हितत्वे सति आढ्यानाढ्यम् । सदा । नीचम्-अनाढ्यकुलम् |atikrmy-ullngghy| ucchritam-आढ्यकुलम् । नाभुधारयेत्प्रधानाशनादिलाभलोभेन, धातूनामनेकार्थत्वात् नाभिगच्छेत् । / किं वाअदीणो वित्तिमेसिज्जा, न विसीइज पंडिए । अमुच्छिओ भोयाणंमि, माइन्ने एसणारए । / 26 / / अदीनः । वृत्तिम्-प्राणवर्त्तनम् । एषयेत् । अलाभेऽपि न विषीदेत् । पण्डितः-साधुः । लाभेऽपि अमूर्छितो भोजने । मात्राज्ञः-स्वादिष्टमपि भोज्यं नाधिकमाददीत । एषणाशुद्धौ रतः । / एवं च भावयेत्- बहुं परघरे अस्थि, विविहं खाइसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा । / 27 / / पूर्वार्द्धं स्पष्टम् । न तस्मिनाददाने । पण्डितः-साधुः । कुप्येत् । इच्छयास्वेच्छया । परः-गृही । दद्यान्न वेति । / . एतदेव सामान्येनाहसयणासणवत्थं भत्तं पाणं व संजए । अदितस्स न कुष्पिज्जा, पञ्चक्खे वि अ दीसओ । / 28 / / पूर्वार्धं स्पष्टम् । अददानस्य-गृहिणो । न कुप्येत् । प्रत्यक्षेऽपि दृश्यमानेशयनादौ । / . किं च इत्थियं पुरिसं वावि, हरं वा महल्लगं । वंदमाणं न जाइजा, नो अन्नं फरुसं वए । / 29 / / - स्त्रियं पुरुषं । वापि-अपिशब्दानपुंसकं वा 'हरं वा महल्लकम्-बालं वा वृद्धं वा, वाशब्दान्मध्यमम् । वन्दमानं न याचेत । अन्नाद्यभाले याचितादाने । नो एनं परुषं For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ 390 श्रीतिलकाचार्यविरचितटीकायुतम् वदेत्-वृथा ते वन्दनमित्यादीति । / तथाजे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामन्नमणुचिट्ठई ॥ 30 ॥ यो-गृही । न वन्दते । से-तस्य । न कुप्येद् । वन्दितः-केनचिन्नृपादिना । न समुत्कर्षेत्-नोत्कर्ष कुर्यात् । एवमन्वेषमाणस्य-जिनाज्ञां पालयतः । श्रामण्यम्शुद्धम् । अवतिष्ठते । स्वपक्षस्तेय प्रतिषेधमाहसिया एग्गयओ लद्धं, लोभेणं विनिगृहए । मामेयं दाइयं संतं, दट्टणं सयमायए ॥ 31 ॥ स्यात् कदाचित् । एकक:-जघन्यसाधुः । लब्धम्-उत्कृष्टं भोज्यम् । लोभेन विनिगहते-अहमेवेदं भोक्ष्ये, इत्यान्तप्रान्तेन पिधत्ते । मा ममेदम्-भोज्यम् । दर्शितं सन् । द्रष्ट्वा-आचार्यादिः । स्वयमाददीतेति ॥ अस्य दोषमाहात्तट्ठागरुओ लुद्धो, बहुं पावं पकुबई । दुत्तोसओ य सो होइ, निव्वाणं च न गच्छई ॥ 32 ॥ आत्मार्थ एव गुरुर्यस्य स आत्मार्थगुरुरुदरम्भरिर्जघन्यो न प्रायोग्यं गुर्वादि योग्यं दर्शयति । स बहु पापं प्रकरोति । दुस्तोश्च स भवति-सदा स्वादिष्टालाभात् । अत्र निर्वाणम्-सुखं, परत्र निर्वाणम्-मोक्षम् । न गच्छति-गृह्या प्रबलमोहत्वेन गुर्वभक्तव्या अनन्तसंसारित्वात् । / एष प्रत्यक्षापहारी, परोक्षापहारिमाहसिया एगयओ लद्धं, विविहं पाणभोयणं । भद्दगं भद्दगं भुशा, विवन्नं विरसमाहरे ॥ 33 / / स्यादेकक:-भिक्षागतः । प्राग्वद् लब्ध्वा । विविधं पानं भोजनम् । भद्रकं भद्रकम्घृतपूर्णादि बहिरेव क्वापि भुक्त्वा । विवर्णं विरसम्-शीतोदनादि । वसतावाहरेत्-Anayet । / For Personal & Private Use Only Page #444 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् स किमर्थमेवं करोतीत्याह जाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्ठो सेवई पंतं, लूहवित्ती सुतोसओ ॥34॥ स्पष्टः । नवरम् । आयतार्थी - आयतो दीर्घोऽनन्तो मोक्षस्तदर्थी । / ईदृशं कथं करोतीत्याह । पूयणट्ठा जसोकामी, माणसंमाणका बहुं पसवई पावं, मायासल्लं च कुव्वई । / 35 / / पूजार्थं यशस्कामी । मानसम्मानकामः- मानो वन्दनादिः, सम्मानो वस्त्रादिः । स चैवम्भूतो बहु-अतिप्रचुरम् । पापं प्रसूते निवर्तयत् । तच्च सम्यगनालोचयन् मायाशल्यं च - अनन्तरभवहेतुकं करोति । / प्रतिषेधान्तरमाह सुरं वा मेग्गं वावि, अन्नं वा मज्जगं रसं । संसक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो । / 36 / / सुरां वा पिष्टादिनिष्पन्नाम् । मेरकम् - मद्यविशेषम् । अन्यं वा मद्य गम्मद्यगामिनम् । रसम्-इक्षुरसादिकं धातुकीपुष्पभावितम् । सदा परित्यागे केवल्यादयः साक्षिणो यस्य तत् ससाक्षिः । न पिबेद् भिक्षुः - अनेनात्यन्तिकस्तत्प्रतिषेधः । यशस्करत्वेनोपचारात् संयमो यशः तत्सम्यगात्मनो रक्षन् । / तत्पाने दोषानाह पियाइ एग्गओ तेणो, न मे कोइ वियाणइ । तस्स पस्सह दोसाई, नियडिं च सुणेह मे । / 37 / / पिबति । एक:- अद्वितीयः, धर्मसहायरहितः । न मां कश्चिज्जानाति इति धिय । स्तेनः-चौरोऽसौ । भगवददत्तग्रहणात् तस्य पश्यत दोषान्- ऐहिकानामुष्मिकांश्च । निकृतिं च-मायाम् । शृणुत मे - मम कथयत इति गुरूक्तिः । / किं ca 0va0 1 5.11 / / 391 For Personal & Private Use Only Page #445 -------------------------------------------------------------------------- ________________ 392. श्रीतिलकाचार्यविरचितटीकायुतम् वड्डई सुंडियातस्स, मायामोसं च भिक्खुणो । अयसो य अनिव्वाणं, सययं च असाहुया ॥ 38 ॥ वर्धते । शौण्डितातस्य-शुण्डापिपासा । मायया मृषावादो मायामृषा चपीतापलापेन भिक्षोः । अयशश्च सर्वत्र । तदलाभे च अनिर्वाणम् । सततं चासाधुता-अत्रामुत्र च संयमात्मविराधनाम् । / किं चनिझुब्बिग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंते वि, न आराहेइ संवरं । / 39 ॥ स्पष्टः । नवरम् । तादृशः-किलष्टचित्तः । संवरम्-प्राणातिपातादिपञ्चाश्रवनिरोधरूपम् । / तथाआयरिए नाराहेइ, समणे आवि तारिसो । गिहत्थावि णं गरिहंति, जेणं जाणंति तारिसं । / 40 / / स्पष्टः । नवरम् । नादृश:-दुराचारः । णमिति-तम् । / एवं तु अगुणप्पेही, गुणाणं च विवजओ । तारिसो मरणंते वि, न आराहेइ संवरं । / 4 / / एवम्-उक्तविधिना । अगुणप्रेक्षी-अगुणदर्शी अगुणशीलश्च । गुणानां चाप्रमादादीनां स्वकीयानामनासेवनेन परगतानां प्रद्वेषेण विवर्जकः । तादृशः-क्लिष्टचित्तः मरणान्तेऽपि नाराधयति संवरम् । / एतद्विपरीतमाहतवं कुव्वै मेहावी, पणीयं वजए रसं । मजपमाय विरओ, तवस्सी ऐउक्कसो । / 42 / / स्पष्टः । नवरम् । मजप्पमायविरमो-मद्यादिप्रमादविरतः । ऐउक्कसो-अहं तपस्वीत्युत्कर्षरहित इत्यर्थः । / For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 393 तस्स पस्सह कल्लाणं, अणेगसाहुपूइयं । विउलं अत्थसंजुत्तं, कित्तैसं सुणेह मे ॥ 43 / / तस्य-इटएण्ग्गुणवतः साधोः पश्यतः । कल्याणहेतुत्वात् कल्याणम् । संयमस्तम् अनेकैः साधुभिः पूजितम्-आराधितम् । विपुलम्-मोक्षसुखवहत्वात् । अर्थ:-तत्त्वतः कर्मनिर्जररूपस्तेन संयुक्तः । संयमस्तदासेविनं कर्मनिर्जराया दर्शनात् कीर्तयिष्ये । शृणुत मे कथयत इति गुरूक्तिः । / एवं तु गुणप्पेही, अगुणाणं विवजओ । तारिसो मरणंते वि, आराहेइ संवरं । / 44 / / प्राक्तनव्यत्ययेनास्य व्याख्या । / आयरिए आराहेइ, समणे यावि तारिसा । गिहित्थावि णं पूइंति, जेण जाणंति तारिसं ॥ 45 / / एषोऽपि प्राक्तनव्यत्ययेन व्याख्येयः । / / तवतेणे वयतेणे, रूवतेणे य जे न्रे। आयारभावतेणे य, कुब्बई देवकिविसं । / 46 / / तपःस्तेनो, वक्स्तेनो, रूपस्तेनो, यो नरः आचारभावस्तेनः । कुरुते देवकिल्बिषम्-किल्बिषदेवत्वमित्यर्थः । तत्र तपस्तेनः-क्षपकवत् क्रुशः कश्चित् केनचित् पृष्टः क्षपकस्त्वम् ? स स्वपूजार्थं प्राह । अहम्, अथवा साधवः क्षपका एव, तूष्णीं वा स्तः । वास्तेनः-तत्र त्वं धर्ममाख्य ? इत्यायुक्तो वक्ति । एवम् । रूपस्तेन:-त्वद्रूपं ममाग्रेऽमुकेन श्लोघितम्, इत्युक्तः स्माह । एवम् । आचारस्तेनः-सदाचारो भवान् श्रूयते? इत्युक्तः स्माह । सदाचारास्तपोधनाः । भावस्तेनः-शुभभावो भवान् भव्यैरभिधीयते? - इत्युक्तो वक्ति । एवम् । / अयं चेत्यम्भूतःलभ्रूणवि देवतत्तं, उववन्नो देवकिब्बिसे । तत्थावि से न याणाइ, किं मे किया इमं फलं ॥ 47 / / .दं gu0 6-10.12 / / / 0Na: 6-10.12 / / For Personal & Private Use Only Page #447 -------------------------------------------------------------------------- ________________ 394 श्रीतिलकाचार्यविरचितटीकायुतम् लब्ध्वापि देवत्वम् । उपपन्नो देवकिल्बिषः-किल्बिषिकदेवः । तत्रापि सन जानाति-विशुद्धावधिज्ञानाभावात् । किं कृत्वा ममेदं फलं जातमिति शेषः । / अस्यैव दोषान्तरमाहतत्तो वि से चैत्ताणं, लब्भिही एलमूययं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥ 48 ॥ स्पष्टः । से-इत्यसौ । एडमूकताम्-अवाक्श्रुतित्वम् । / . . प्रकृतमुपसंहरन्तिएयं च दोसं दट्टणं, नायपुत्तेण भासियं । / अणुमायंपि मेहावी, मायामोसं विवजए । / 49 / / . ज्ञातपुत्रेण-श्रीमहावीरेण भाषितम् । अणुमात्रमपि-स्तोकमपि । मेधावीसाधुः । मायामृषावादम्-अनन्तरोक्तम् । विवर्जयेत् । / __ अध्ययनार्थमुपसंहरन्नाहसिक्खिऊण भिक्खेण सोहिं, संजयाण बुद्धाणं सगासे । तत्थ भिक्खू सुप्पणिहिदिए, तिव्वलजगुणवं विहरिजासित्ति बेमि ॥ 50 ॥ पूर्वार्धं स्पष्टम् । उत्तरार्द्धस्यायमर्थः । तत्र भिक्षुः सुप्रणिहितेन्द्रियः । तीव्रो लजागुणः-यस्यासंयमकरणे स तीव्रलज्जागुणवान् । विहरेत् । ब्रवीमीति प्राग्वत् । / / / इति पिण्डषणाद्वितीयादेशकः । / / / पिण्डेषणाध्ययनटीका समाप्ता । / ॥ षष्ठं महाचारकथाध्ययनम् । / अनन्तराध्ययने पिण्डशुद्धिरुक्ता । तत्र च गृहादौ पृष्टेन, न सविस्तरः स्वाचारो वाच्यः । किन्तु स्वाश्रये । स च क्षुल्लिकाचारकथातो महान् महाचारकथायां सविस्तरं वाच्य इति महाचारकथाध्ययनं व्याख्यायते । तच्चेदम् नाणदंसणसंपन्नं, संजमे य तवे रयं । / गणिमागमसंपन्नं, उज्जाणम्मि समोसठं ॥ 1 ॥ 1. बधिरश्चासौ मूकः 10 Ti0 / / For Personal & Private Use Only Page #448 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 395 ज्ञानम्-श्रुतज्ञानादि । दर्शनम् - क्षायोपशमिकादि । ताभ्यां सम्पन्नम्-युक्तम् । I संयमे तपसि च रतम् । गणिनम् - आचार्यम् । आगमसम्पन्नम्-विशिष्टश्रुतधरम् । उद्याने-उद्यानस्थे प्रासादे । समवसृतम् - अवस्थितम् । / * तत्र च रायाणो रायमचा य, माहणा अदुव खत्तिया । पुच्छंति निहुयप्पाणे कहं भे आयारगोयरं ? / / 2 / / पूर्वार्द्ध स्पष्टम् । पृच्छन्ति । निभृतात्मानः - एकाग्रचित्ताः । कथं भो भवताम् आचारगोचर इति । / तेसिं सो निहू दंतो, सव्वभूयसुहावहो । सिक्खाए सुसमाउत्तो, आयक्ख वियक्खणे ॥3॥ स्पष्टः । नवरम् । शिक्षया-ग्रहणासेवनरूपया । सुष्ठु समायुक्तः । / हंदि धम्मत्थ कामाणं, निगंथाण सुणेह मे । आयारगोयरं भीमं सयलं दुरहिट्ठियं ॥ 4 ॥ 1 हंदीति - सम्बोधने । धर्मः चारित्रधर्मः, तस्यार्थः- प्रयोजनं मोक्षस्तत्र, कामो ऽभिलाषो येषां ते धर्मार्थकामास्तेषां धर्मार्थकामानाम् । निर्ग्रन्थानां शृणुत । मे मम पार्श्वात् । आचारः क्रियागोचरो, महत्वाल्लक्षणया कलापः तम्, आचारगोचरम्-क्रियाकलापम् । भीमम्-कर्मशत्रून् प्रति रौद्रम् । सकलम् - सम्पूर्णम् । दुरधिष्ठम् - हीनसत्त्वैर्दुःपालम् । / अस्यैवाचारगुरुतामाह नत्रत्थ एरिसं वृत्तं, जं लोए परमदुवरं । विउलट्ठाणभाइस्स, न भूयं न भविस्सइ ॥ 5 ॥ I नान्यत्र - मिथ्यादृग्मते । ईदृशम् - आचारललितम् । उक्तम् । यल्लोके - षष्ठ्यर्थे सप्तमी, लोकस्य सामान्यजनस्य । परमदुश्चरम् - अत्यन्तदुःकरम् । विपुलं-विशालमनन्तं, स्थानं - अवस्थानं, यत्र स विपुलस्थानो मोक्षस्तद्धेतुत्वात् संयमोऽपि विपुलस्थानं तद् भाजिनः - तदासेविनः । न भूतं न भविष्यति - अन्यज्जिनमतात् । / 1. असम्भ्रातः 10 Ti0 / / For Personal & Private Use Only Page #449 -------------------------------------------------------------------------- ________________ 396 . श्रीतिलकाचार्यविरचितटीकायुतम् सखुड्डुगवियत्ताणं, वाहियाणं च जे गुणा । / अखंडफुल्ला कायव्वा, तं सुणेह जहा तहा । / 6 / / सक्षुल्लकव्यक्तानाम्-सबालवृद्धानां द्रव्यभारूपाणाम् । व्याधिमतां च । ये गुणाः-वक्ष्यमाणाः । ते अखण्डस्फुटिताः कर्तव्याः-अखण्डा-देशाविराधनया, अस्फुटिताः । सर्वाविराधनया । तच्छृणुत । यथा-कर्तव्याः । तथेति । / ते चागुणत्यागेन स्युरित्यगुणास्तावदुच्यन्तेदस अट्ठ य ठाणाणि, जाइं बालोवरजई । .. तत्थमन्नयरे ठाणे, निग्गंथत्ताउ भस्सई । / 7 / / दशाष्टौ च स्थानानि यानि बाल:- अज्ञोऽपराध्यति । तत्र -तेषाम् । अन्यतरे स्थाने-प्रमादाद् वर्तमानः । निग्रन्थभावाद् भ्रस्यति । कानि पुनस्तानि स्थानानीत्यह वयछक्कं कायक्वं, अकप्पो गिहिभायाणं । पलियंकनिसिज्जा य, सिणाणं सोहवजणं । / 1 / / [दशवै0 नियुक्ति 268] प्राणातिपातविरत्यादीनि रात्रिभोजनविरतिषष्ठानि व्रतानि व्रतषट्कम् । अस्यानासेवनेना गुणत्वम् । कायषटकम्-पृथ्वादयः षट्जीवानिकायाः । एषामरक्षणेनागुणत्वम् । अकल्पशिक्षकस्थापनाल्पादिः । गुहिभाजनम्-कांस्यस्थालम् । पल्यङ्कः-खट्वा । निषद्या-गृहे निषदनम् आसनम् । स्नानम्-देशसर्वभेदभिन्नम् । अकल्पादीनां प्न्य्चानामासेव्नेनागुन्न्त्व्म्। शोभया अवर्जनमगुणः । द्वारगाथेयम् । गुणा अष्टादशसु स्थानेषु अखण्डस्फुटिताः कर्तव्या इत्युक्तम् । तत्र विधिमाहतत्थिमं पढमं ठाणं, महावीरेण देसियं । अहिंसा निउणा दिट्ठा, सव्वभूएहि संजमो । / 8 / / तत्रेदम्-अष्टादशसु स्थानेषु प्रथमं स्थानं महावीरेण देशितम् । किं तत् ? अहिंसेति-इयमन्यैरप्युक्ता । परं निपुणा-आधाकर्मादिभोगत्यागेन सूक्ष्मा स्वामिनैव । दृष्टा-साक्षाद् धर्मसाधकत्वेनोपलब्धा । अतोऽस्यामेव श्रीमहावीरदेशितायां सर्वभूतेषुसर्वभूतविषयः । संयमः-नान्यत्र आधाकर्मादिभोगात् । / तदेव स्पष्टयन्नाह* गाथेयम् 2.3 / / For Personal & Private Use Only Page #450 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 397 जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे नो हणावए । / 9 / / यावन्तो लोके प्राणाः नसा अथवा स्थावराः । तान् जानन्-प्रयोजनेनापि । अजानन् वा- प्रमादेनापि । न हन्यात्, नापि घातयेत् । उभयग्रहणे तृतीयमनुक्तमपि लभ्यते । अतो जातोऽप्यान्यानानुजानीयादित्यर्थः । / अहिंसैव कथं साध्वीत्याहसव्वजीवावि इच्छंति, जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वजयंति णं । / 10 / / स्पष्टः । . उक्तः प्रथमस्थानविधिः, द्वितीयविधिमाहाप्पणट्ठा परट्ठा वा, कोहा वा जै वा भया । हिंसगं न मुसं बूया, नो वि अन्नं वयावए । / 11 / / आत्मार्थम्-अग्लानोऽपि ग्लानोऽहं ममानेन कार्यमित्यादि । प्रार्थ्-म्प्येव्मेव्। क्रोधाद् वा-त्वं दास इत्यादि । एकग्रहणे तज्जातीयग्रहणमिति । मानादबहुश्रुतोऽप्यहं बहुश्रुत इत्यादि । मायातः भिक्षाटनालस्यान्ममाद्यपीडेत्यादि । लोभात् स्वादिटनान्नलाभे सति प्रान्तमेषणीयमप्यनेषणीयमित्यादि । यदि वा भयात्-कृतमप्यकृत्यमपलपति । एवं हास्यादेरपि । हिंसकाम्-परपीडाकराम् । न मृषां ब्रूयात्। नाप्यन्यं वादयेत्ब्रुवतोऽप्यन्यान्नांनुजानीयात् । / किमेतदेवमित्याहमुसावाओ य लोयम्मि, सव्वसाहूहिं गरहिउ । / अविस्सासो य भूयाणं, तम्हा मोसं विवजए । / 12 / / स्पष्टः । नवरम् । भूतानाम्-प्राणिनाम् । / उक्तो द्वितीयस्थानविधिः, तृतीयमाह * दिएवं 2.4-9.11.12 / / . 0mA0 1.3 / / 0 0lampati 1, ti 3 / / For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ 398 . श्रीतिलकाचार्यविरचितटीकायुतम् चित्तमंतमचित्तं वा, अणुं वा जै वा बहुं । दंतसोहणमित्तंपि, उग्गहं से अजाइया । / 13 / / स्पष्टः । नवरम् । से-तस्य गृहस्थस्य । / . तं अप्पणा न गिन्हंति, नो वि गिन्हावए परं । अन्नं वा गिन्हामाणं पि, नाणुजाणंति, संजया ॥ 14 ॥ स्पष्टः । / उक्तस्तृतीयस्थानविधिः, चतुर्थमाहाबंभचरियं घोरं, पमायं दुरहिट्ठयं । नायरंति मुणी लोए, भेयाययणवजिणे । / 15 / / अब्रह्मचर्यम्-प्रतीतम् । घोरम्-रौद्रं दुर्गतिहेतुत्वात् । किं विशिष्टं प्रमादम्विषयाणां प्रमादरूपत्वात् । दुष्टैरधिष्ठीयते यत्तद् दुरधिष्ठम्-सुसाधूनामसेव्यम् । अतो नाचरन्ति- न सेवन्ते । मुनयः । लोके- जगति वर्तमाना इति शेषः । भेदः-चारित्रस्य भेदः, सङ्गरूपः । तस्यायतनं स्थानं अब्रह्म । ततस्तद् वर्जिनः । एतदेव निगमयतिमूलमेयमहंमस्य, महादोसमुस्सयं । . तम्हा मेहुण संसग्गं, निग्गंथा वजयंति णं । / 16 / / स्पष्टः । नवरम् । महादोषाणां-चौर्यप्रवृत्यादीनां, समुच्छ्रयः-उन्नतिर्यत्र तं महादोषसमुच्छ्रयम् । / उक्तश्चतुर्थस्थानविधिः, पञ्चममाहबिडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति, नायपुत्तवओरया । / 17 / / बिडम्-पक्वम्, अग्नितापादिना प्रासुकम् । उद्भेदिमम्-उद्भेदाज्जातम् । सामुद्रम् अप्रासुकं द्विधापि लवणम् । तैलम् । सर्पिः-घृतम् । फाणितम्--गुडम् । इत्यादि । न ते -साधवः । सन्निधिम् इच्छन्ति-कर्तुं न वाञ्छन्ति । ज्ञातपुत्रवचसि रताः । / 1. महादोषनुं उत्पत्तिस्थान 10 Ti0 / / For Personal & Private Use Only Page #452 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् सन्निधिं दोषमाह लोभस्सेसणुफासो, मन्ने अन्नमव । जे सया सन्निही कामे, गिही पव्वइए न से । / 18 / / लोभस्यैषोऽणुस्पर्शः- लोभांशो यत्सन्निधिकरणम् । अतो मन्ये- अहम् । अन्यतरमपि स्तोकमपि । यः सदा सन्निधिं कामयते स गृही । प्रव्रजितो न सः । / तर्हि वस्त्रादिधारयतां साधूनां कथं न सन्निधिरित्याह जं पि वत्थं व पायं वा, कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा, धारिंति परिहरंति य । / 19 / / यदपि वस्त्रं वा, पात्रं वा, कम्बलं, पादप्रोञ्छनम् । तदपि । संयमलज्जार्थम् -संयमार्थं पात्रादि, लज्जार्थं लज्जनीयाङ्गाच्छादनार्थं वस्त्रम् । धारयन्ति परिहरन्ति चकारणे परिहरन्ति, परिभुञ्जते मूर्च्छारहिता इति । / यतश्चैवमतः न सो परिग्गहो वृत्तो, नायपुत्त्रेण ताइणा । मुच्छापरिग्गहो वृत्तो, II वृत्तं महेसिणा ॥20॥ पूर्वार्धं स्पष्टम् । उत्तरार्धस्यार्थः । मूर्च्छापरिग्रहः । श्रीवीरेण उक्तः । इत्युक्तं सूत्रे। महार्षिणा-श्रीसुधर्मस्वामिना । / प्रायो वस्त्राद्यभावेऽपि तृष्णया मूर्च्छा भवति । भावे साधूनां कथं न मूर्च्छत्याहसव्वत्थुवहिणा बुद्धा, संरक्खणपरि । अवि अप्पणो वि देहंमि, नायरंति ममाइयं । / 21 / / सर्वत्र उचितक्षेत्रे काले वा । उपधिना - आगमोक्तेन वस्त्रादिना सतापि बुद्धाज्ञाततत्त्वा साधवः संरक्षणाय - षण्णां जीवनिकायानां वस्त्रादिपरिग्रहः संरक्षणपरिग्रहः । तस्मिन्, एकोऽपि शब्दश्चार्थे, ततो न केवलं संरक्षणपरिग्रहे आत्मनोऽपि च देहे नाचरन्ति । ममायितम् - ममत्वम् । / उक्तः पञ्चमस्थानविधिः, षष्ठमाह 1. वस्त्रादि0 10 Ti0 / / For Personal & Private Use Only 399 Page #453 -------------------------------------------------------------------------- ________________ 400 . श्रीतिलकाचार्यविरचितटीकायुतम् . अहो निचं तवो कम्मं, सब्बबुद्धेहिं वन्नियं । जा य लज्जासमावत्ती, एग्गभत्तं व भोयणं ॥ 22 ॥ . अहो-विस्मये । नित्यम्-नित्यकृत्यं । तपःकर्म-तपःप्रधानं कर्म क्रियाकलापः । सर्वबुद्धेः-सर्वैर्जिनैः । वर्णितम्-कथितम् । या च । लज्जाप्रतिपन्नाऽनिर्वाहे व्रीडा । समासमभावा । वृत्तिः-वर्तनम् । एकभक्तं च भोजनम्-एकम्-एकवेलं, भक्तम्-अशनखाद्यरूपं, यत्र भोजने तदेकभक्तं, न पुनः स्वादिमजले अप्येकवेलं, ते अपि दिवसे एव न रात्रौ । / रात्रिभोजने दोषामाहसंतिमे सुहुमा पाणा, तसा अदुव थावरा । जाई राओ अपासन्तो, कहमेसणियं चरे ? / / 23 / / सन्ति इमे-प्रत्यक्षाः । प्राणाः । वसा अथवा स्थावराः जाइंति-ये सूक्ष्मा जीवाः । प्राकृतत्वाल्लिङ्गव्यत्ययः । "यत्तदोनित्यसम्बन्धात्" [ ]तानिति गम्यम् । तान् जीवान् रात्रावपश्यन् कथमेषणीयं चरेत्-रात्रावीर्याशुद्धिरेव नास्ति । / पुनस्तद्दोषमाहउदउल्लं बीयसंसत्तं, पाणा निवडिया महिं । दिया ताई विवजिजा, राओ तत्थ कहं चरे ॥ 24 ॥ उदकाम्-बीजसंसक्तम्-बीजमिश्रमोदनादि, अथवा बीजानि पृथक् संसक्तंसंसक्तिमद् धान्यादि । प्राणाः-सम्पातिमादयः । मह्याम् । निशि निपतिताः स्म्भ्व्न्ति। दिवा तानुकादीन् वर्जयेत् रात्रौ तत्र-अचक्षुर्विषये । कथं चरेत् । / इदमुपसंहरन्नाहएयं च दोस दट्टणं, नायपुत्तेण भासियं । सव्वाहारं न भुंजंति, निग्गंथा राइभोयणं । / 25 / / एतं दोषम्-प्राणिहिंसारूपं, आत्मविराधनालक्षणम् । च दृष्ट्वा ज्ञातपुत्रेण भाषितम् । सर्वाहारम्-चतुर्विधमप्यशनादि । न भुञ्जत्ते । निग्रन्थाः-साधवः । रात्रिभोजनम् । / * 0o 6-10.12 / / . 0vi0 6-12 / / For Personal & Private Use Only Page #454 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 401 उक्तं व्रतषट्कम्, अधुना कायषट्कमुच्यते । तत्र पृथ्वीकायमधिकृत्याहपुढविकायं न हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएणं, संजया सुसमाहिया ॥ 26 / / पृथ्वीकार्य न हिंसन्ति । मनोवचनकायैः । त्रिविधेन करणयोगेनकरणकारणानुमतिरूपेण । संयताः । सुसमाहिताः-सुष्ठु समाधानभाजः । / अत्रैव हिंसादोषमाहपुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे । / 27 / / पृथ्वीकायं विहिंसन् हिनस्त्येव । तुशब्द-एवार्थे । तदाश्रितान्-पृथ्वीकायाश्रितान् । सांश्च-चकारात् स्थावरांश्च । विविधान् प्राणिनः । चाक्षुषांश्च-चक्षुरिन्द्रयग्राह्यानग्रांश्च । / निगमयन्नाहतम्हा एवं वियाणित्ता, दोसं दुग्गइवड्डणं । पुढविकायसमारंभं, जावजीवाइ वजए । / 28 / / स्पष्टः । नवरम् । समारम्भम्-घट्टनमर्दनादिकम् । / उक्तः सप्तमस्थानविधिः, अष्टममाहआउक्कायं न हिंसंति, मणसा रयस कायसा । तिविहेण करणजोएणं, संजया सुसमाहिया । / 29 / / आउक्कायं विहिंसंतो, हिंसई उ तपस्मिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे । / 30 / / तम्हा एवं वियाणित्ता, दोसं दुग्गइवड्डणं । आउक्कायसमारंभं, जावजीवाइ वजए । / 31 / / त्रयमपि प्राग्वत् । उक्तमष्टमं, नवममाहजायतेयं न इच्छंति, पावगं जलैत्तए । तिक्खमन्नयरं सत्थं, सव्वओ वि दुरासयं ॥ 32 ॥ For Personal & Private Use Only Page #455 -------------------------------------------------------------------------- ________________ 402 . श्रीतिलकाचार्यविरचितटीकायुतम् .. जाततेजसं पावकम्-अग्निम् । ज्वालयिम्-उत्पादयितुं, वृद्धिं नेतुम् । न इच्छन्ति । तीक्ष्णम् अन्यतरद्-एकं पृथ्व्यादीन् प्रति । शस्त्रं स्र्व्तोऽपि-स्म्न्ताद्पि। ज्वालारूपत्वाद् दुराश्रयम्-अनाश्रयणीयमित्यर्थः । / . एतदेव स्पष्टयन्नाहपाईणं पडिणं वावि, उड्डे अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओ वि य । / 33 / / प्राचीनं प्रतीचीनं वापि-पूर्वपश्चिमयोर्यदस्ति । ऊर्ध्वम्-ऊर्ध्वदिशि । अनुदिक्षुसप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः । अधो दक्षिणतश्चापि दहति दाह्यम् । उत्तरतोऽपि चसर्वासु दिक्षु विदिक्षु वा आसन्नं दाह्यं दहतीत्यर्थः । / यतश्चैवमत:भूयाण एसमाधाओ, हव्ववाहो न संसओ । तं पईवयावट्ठा, संजया किंचि नारभे ॥ 34 ॥ भूतानाम्-स्थावरादीनाम् एषः । आघातहेतुत्वाद् आघातः । ह्व्य्वाह्ःअग्निः। न संशयः । तं प्रदीपार्थम्-दीपनिमित्तम् । प्रतापार्थम्-प्रकर्षेण तापनार्थं शीतापनयनार्थम् । संयताः किञ्चिन्नारभन्ते । / तम्हा एवं वियाणित्ता, दोसं दुग्गइवड्डणं । तेउकायसमारंभ, जावजीवाइ वजए । / 35 / / प्राग्वत् । / उक्तो नवमस्थानविधिः, दशममाहानिलस्स समारंभं, बुद्धा मन्नति तारिसं । सावजबहुलं चेयं, नेयं ताईहि सेवियं । / 6 / / अनिलस्य-वायोः । समारम्भम्-तालवृन्तादिभिः करणम् । बुद्धाः-जिनाः । मन्यन्तो । तादृशम्-वढ्यारम्भसमम् । सावजबहुलं चैतमिति । नैनं तायिभिः । सेवितम्-आचरितम् । इत्यपि बुद्धा मन्यन्ते, इत्यत्रैव सम्बन्धः । / . एतदेव स्पष्टयनाह For Personal & Private Use Only Page #456 -------------------------------------------------------------------------- ________________ 403 श्रीदशवकालिकसूत्रम् तालियंटेण पत्तेण, साहाविहुयणेण वा । न ते वीउमिच्छंति, वियावेऊण वा परं । / 37 / / स्पष्टः । उपकरणात् तद्विराधनेति परिहरनाहजंपि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वाउमुदीरंति, जयं परिहरंति य । / 38 / / यदपि वस्त्रं वा, पात्रं वा, कम्बलं पादप्रोञ्छनम्-एषां धर्मोपकरणं तेनापि । न ते वातमुदीरयन्ति-अयतं प्रत्युपेक्षणादिक्रियया । यतम् । परिहरन्ति c-प्रिभुन्य्ज्ते॥ तम्हा एवं वियाणिन्ता, दोसं दुग्गइवड्डणं । वाउकायसमारंभं, जावजीवाइ वजए । / 39 / / प्राग्वत् । / उक्तो दशमस्थानविधिः, एकादशमाहवणस्सैकायं न हिंसंति, मणसा वयसकायसा । तिविहेण करणजोएणं, संजया सुसमाहिया । / 4 / / वणस्सैकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे । / 41 / / तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । वणस्सैकायसमारंभं, जावजीवाइ वजए ॥ 42 ॥ सूत्रत्रयं प्राग्वत् । / उक्तमेकादशं, द्वादशमाहतसकायं न हिंसंति, मणसा वयसकायसा । तिविहेण करणजोएणं, संजया सुसमाहिया ॥ 43 ॥ तसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे cakkhuse ya acakkhuse // 44 // For Personal & Private Use Only Page #457 -------------------------------------------------------------------------- ________________ 404 - श्रीतिलकाचार्यविरचितटीकायुतम् . तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । तसकायसमारंभं, जावजीवाइ वजए । / 45 / / सूत्रत्रयं प्राग्वत् । त्रसकायं न हिंसन्ति-आरम्मप्रवृत्त्येति ज्ञेयम् । / . उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम् । एतत्प्रतिपादनादुक्ता मूलगुणाः । अधुनैतवृत्तिभूतोत्तरगुणावसरः । ते चाकल्पादयः षट् । तत्रालल्पो द्विविधः । शिक्षकस्थापनाकल्पः, अकल्पस्थापनाकल्पश्च । तत्राद्यः । अनधीतपिण्डनियुक्त्यादिना शैक्षेण आनीतमाहारादि साधूनां न कल्पते । उक्तं च- . अणहीया खलु जेणं, पिंडेसणसिज्जपाएसा । तेणाणियाणि z2ऐणो, कप्पंति न पिंडमाईणि । / 1 / / ऊबद्धंमि न अनला, नपुंसका वासावासासु दोवि नो सेहा । दिक्खिज्जंति सहेट्ठवणाकप्पो इमो होइ । / 2 / / [ ] अकल्पस्थापनाकल्पं त्वाहजाइं चत्तारि भुजाई, इसिणाहारमाइणि । ताई तु विवजितो, संजमं अणुपालए ॥ 46 / / यानि चत्वार्यभोज्यानि-उद्गमादिदोषैरकल्पनीयानि । ऋस्सीन्नाम्-साधूनाम्। आहारादीनि-आहारशय्यावस्त्रपात्राणि । तु विवर्जयेत्-अगृह्णन् । स्ण्य्म्म्नुपाल्येत्॥ एतदेव स्पष्टयतिपिंडं सिजं च वत्थं च, चउत्थं पायमेवय । अकप्पियं न इच्छिज्जा, पड्रिगाहिज कप्पियं । / 47 / / स्पष्टः । अकल्पिके दोषमाहजे नियागं ममायंति, कीयमुद्देसियाहडं । वहं ते समणुजाणंति, इई वुत्तं महेसिणा । / 4 / / ये-केचिद् द्रव्यसाध्वादयः । नियागंति-नित्यमामन्त्रितं पिण्डम् । ममायन्ति-गृह्णन्ति । क्रीतमौदेशिकाहृतं च-एतानि क्षुल्लकाचारकथोक्तवत् । वधम्-त्रसस्थावरादिघातम् । ते समनुजानन्ति-दायकप्रवृत्त्यनुमोदनेन । इत्युक्तं महर्षिणा-श्रीवीरस्वामिना । / For Personal & Private Use Only Page #458 -------------------------------------------------------------------------- ________________ 405 श्रीदशवैकालिकसूत्रम् तम्हा असणपाणाई, कीयमुद्देसियाहडं । वजयंति ठियप्पाणो, निग्गंथा धम्मजीविणो । / 49 / / स्पष्टः । नवरम् । स्थितात्मानः-स्थितः संयमे आत्मा येषां ते तथा । / उक्तम् अकल्पाख्यं त्रयोदशं स्थानं, चतुर्दशमाहकंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजंतो अलणपाणाई, आयारा परिभस्सइ । / 5 / / कांस्येसु-कञ्चोलकादिषु । कांस्यपात्रेषु-स्थालादिषु । कुण्डमोदेषुहस्तिपादाकारमृन्मयभाजनेषु । भुजानः । शुद्धमप्यशनपानादि । आचारात्साधुसत्कात् । परिभ्रश्यति । / कथमित्याहसीओदगसमारंभे, मत्तघोयणछड्डणे । जाई छनंति भूयाई, दिट्ठो तत्थ असंजमो । / 51 / / शीतोदकेन-सचेतनोदकेन कांस्यभाजनधावनारम्भे । अमत्रधावनछर्दनेकुण्डमोदादिक्षालनजलोज्झने । यानि क्षण्यन्ते-हिंस्यन्ते । भूतानि-अप्कायादीनि । एष तत्र गृहिभाजने । साधोः असंयमाख्यो दोषः स्वामिना दृष्टः । / किच्चपच्छाकम्मं पुरेकम्मं, सिया तत्थ न कप्पए । एयमटुं न भुंजंति, निग्गंथा गिहिभायणे । / 52 / / स्पष्टः । उक्तं चतुर्दशं, पञ्चदशममाह आसंदीपलियंकेसु, मंचमासालएसु वा । . अणायरियमज्जाणं, आसइत्तु सइत्तु वा । / 53 / / . आसन्दी-आसनविशेषः, चूडीयक इति प्रसिद्धः । पल्यको मञ्चः । आसामस्त्येन शालते, आसनेषु शोभते आशालक:-अवष्टम्भनयुक्तमासनं, सिंहासनमित्यर्थः । एवनाचरितम् । आर्याणाम्-साधूनाम् । आसितुं शयितुं वा । / रूप: 10 / / For Personal & Private Use Only Page #459 -------------------------------------------------------------------------- ________________ 406 . श्रीतिलकाचार्यविरचितटीकायुतम् अपवादमाहनासंदीपलियंकेसु, निसिज्जा न पीठए । निग्गंथापडिलेहाए, बुद्धवुत्तमहिट्ठगा । / 54 ॥ नासन्दीपर्यङ्कयोः । न निषद्यायाम्-गब्दिकाचक्कलकादिकायाम् । न पीठकेवेत्रमयादौ । निर्ग्रन्था अप्रतिलेख्य नोपवेशनादि कुर्वन्तीति शेषः । कथम्भूतास्ते ? बुद्धोक्ताधिष्ठातार:-जिनोक्तानुष्ठानपराः । यतः आसन्धादीनां प्रत्युपेक्षा न शुध्यति । आसन्धादिषु अप्रत्युपेक्ष्य साधव उपवेशनं न कुर्वन्ति । अत्र द्वौ नौ प्रकृत्यर्थ gmytH। tatazca एतेषु प्रत्युपेक्ष्यदृष्ट्वा राजकुलादिषु उपविशन्ति । / एतदेवाहगंभीरविजया एए, पाणा दुष्पडिलेहगा । आसंदी पलियंका य, एयमटुं विवजिया । / 55 / / यो विशिष्टजयो भवति, तं लोका आश्रयन्ते । ततो लक्षणया विजयशब्देन आश्रयोऽभिधीयते । ततश्च गम्भीरविजया:-अप्रकाशाश्रयाः । एते आसन्दादयः । एषु प्राणा दुःप्रत्युपेक्षाः ॥ उक्तं पञ्चदशं, षोडशमाहगोयरग्गपविट्ठरस, निसिज्जा जस्स कप्पई । इमेरिसमणायारं, आवजइ अबोहियं । / 56 / / गोचराग्रप्रविष्टः-इह षष्ठी प्रथमार्थे, गृहे । निषद्याम्-निषदनं यः साधुः । कल्पते- अनेकार्थत्वात् करोति । स ईदृशम्-वक्ष्यमाणम् । अनाचारं अबोधिकम्मिथ्यात्वफलम् । आपद्यते । / अनाचारमाहविवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्घाओ, पडिकोहो अगारिणं । / 57 / / विपत्तिर्ब्रह्मचर्यस्य-चिरदर्शनेन मिथोऽनुरागसम्भवात्, तत्र स्त्रियः चिर्स्ण्स्र्गात्। स्त्रिया आधाक्रमादिकरणात् प्राणानां च वधे वधः स्यात्-आद्यव्रतविघातः स्यात् । For Personal & Private Use Only Page #460 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 407 साधौ गृहोपविष्टे वनीपकप्रतीघातो ग्रासानाप्तिः । साध्वाक्षिप्तत्वाञ्च स्त्रियः प्रति क्रोधः अगारिणाम-तत्स्वजनाना तद्भर्तुश्च । / तथा अगुत्ती बंभचेरस्स, इत्थीओ आविसंकणं । कुसीलवड्डणं ठाणं, दूरओ परिवजए । / 58 / / अगुप्तिर्ब्रह्मचर्यस्य-चिरावस्थानेन योषिदिन्द्रियाद्यवलोकनात् । उत्फुल्ललोचनायाः पश्यन्त्या स्त्रीतोऽपि शङ्का स्यात् । अतः कुशीलवर्धनं गृहनिषदनं दूरतः प्रिव्र्ज्येत्॥ अत्रापवादमाह- . तिन्हमन्नयरागस्स, निसिज्जा जस्स कप्पइ । जराए अभिभूयस्स, वाहियस्स तवस्सिणो । / 59 / / त्रयाणामन्यतरस्य-गोचरप्रविष्टस्य । यस्य- गृहे । निषद्या कल्पते-तस्य प्रागुक्तदोषा न सम्भवन्ति । कस्य पुनः कल्पन्ते ? इत्याह । जरयाऽभिभूतस्यातिवृद्धस्य । व्याधितस्य-रोगिणः । तपस्विन:-मासक्षपकादेः । एते च भिक्षाटनं न कार्यन्त एव । आत्मलब्धिकानां त्वेषामेषानुज्ञा । / उक्तं षोडशं, सप्तदशमाह वाहिओ वा अरोगी वा, सिणाणं जो उपत्थए । . वुक्कतो होइ आयारो, जढो भवै संजमो । / 6 / / व्याधिमान् वा अरोगी वा स्नानं यः । प्रार्थयते-सेवते । तेन व्युत्क्रान्तो भवत्याचारः-साधूनां स्नाननिषेधात् । जढः-त्यक्तः । संयमः-प्राणिरक्षादिः, अप्कायविराधनात् । / प्राशुकाम्बुस्नाने कथं संयमत्याग इत्याहसंतिमे सुहुमा पाणा, घसासु भिलुगासु य । जे य भिक्खू सिणायंतो, वियडेणुप्पिलावए । / 61 ॥ .. सन्तीमे-प्रत्यक्षाः । सूक्ष्माः । प्राणा:-द्वीन्द्रियाद्याः । द्यसासु-शुषिरभूमिषु । भिलुषासु-भूमिराजिषु । यान्-भिक्षुः । तान् स्नानं कुर्वन् । विकटेन-विपुलेनाम्भसा1. पोली स्वारभूमीमां 10 Ti0 / / 2. फाटली 10 Ti0 / / For Personal & Private Use Only Page #461 -------------------------------------------------------------------------- ________________ Xo श्रीतिलकाचार्यविरचितटीकायुतम् प्रासुकेनापि उत्प्लावयेत् । ततः संयमविराधना । / तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावजीवं वयं घोरं, असिणाणमहिटगा । / 6 / / तस्मात् । ते-साधवः । न स्नान्ति । शीतोदकेन उष्णोदकेन वा । यावज्जीवं व्रतं घोरम्-दुरनुचरम् । अस्नानम् । अधिष्ठातार:-अस्यैव व्रतस्य कर्तारः । / सिणाणं अदुवा कक्वं, लुद्धं पउमगाणि य । .. गायस्सुबट्टणट्ठाए, नायरंति कयाइवि । / 63 ॥ स्नानम् अथवा । कल्कम्-चन्दनकल्कादि । रोध्रम्-गन्धद्रव्यम् । पद्मकानिकुङ्कुमकेशराणि । अन्यदप्येवंविधंध गात्रस्योद्वर्तनाथ नाचरन्ति कदाचिदपि साधवः । / उक्त: सप्तदश स्थानविधिः, अष्टादशमाहनिगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारियं ॥ 64 / / नग्नाः सर्वथा जिनकल्पी, उपचारात् प्रमाणोपेतवस्त्रधार्यपि नग्नः । तस्य मुण्डस्य-कृतलोचस्य । दीर्धरोमनखांशिनः-रोमाणि-कक्षादेः, नखांशाःपाणिपादनखावयवाः । मैथुनादुपशान्तास्य-निवृत्तस्य । किं विभूषया कार्यम् ? / / विभूषाया अपायमाहविभूसावत्तियं भिक्खू, कर्म बंधै चिक्कणं । संसारसागरे घोरे, जेणं पडै दुरुत्तरे । / 65 / / विभूषाप्रत्ययम्-विभूषानिमित्तम् । शेषं स्पष्टम् । मनः सङ्कल्पितविभूषापायमाहविभूसावत्तियं चेयं, बुद्धा मन्त्रंति तारिसं । सावजबहुलं चेयं, नेयं ताईहि सेवियं । / 6 / / विभूषानिमित्तं चेतः । बुद्धाः-जिनाः । मन्यन्ते । taadRshm-क्र्म्ब्न्ध्हेतुभूत्म्। सावद्यबहुलं चैतत्-आर्त्तध्यानकारि । नेदं साधुभिः तायिभिः । sevitm-कृत्मित्य्र्थ्ः॥ उक्तः शोभावर्जनास्थानविधिः । तदभिधानादष्टादशं पदं, त्द्भिधानान्य्चोत्त्र्गुन्नाः। For Personal & Private Use Only Page #462 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् साम्प्रतमुक्तफलदर्शनेनोपसंहारमाह खवंति अप्पाणममोहदंसणो, तवेरया संजमाज्जवेगुणा । धुणंति पावाइं पुरेकडाई, नवाइं पावाइं न ते करंति । / 67 / / क्षपयन्ति- शोधयन्ति । आत्मानं - जीवं पूर्वोक्तविधिविधानेन, अमोहं पश्यन्तीत्येवं शीला: अमोहदर्शिनः - यथावत्स्थितार्थदर्शिनः साधवः । तपसि रताः । किं विशिष्टे संयमार्जवी गुणौ यस्य तस्मिन् संयमार्जवगुणे-विचालैकारोऽलाक्षणिकः । उत्तरार्धं स्पष्टम् । / सओवसंता अममा अकिंचणा, सविज्जविज्जा अणुगयाजसंसिणो । ऊप्पसत्रे विमलेन्द्र चंदमा, सिद्धिं विमाणाई उविंति ताइणो त्ति बेमि । / 68 / / सदोपशान्ताः । अममाः । अकिञ्चनाः- स्वर्णमिथ्यात्वादिद्रव्यरहिताः । स्वविद्या-सिद्धान्तरूपा, तस्याविद्या वेदनं स्वविद्याविद्या । तयानुगता यशस्विनः ऋतौ प्रसन्ने-शरदादौ । विमल इव चन्द्रमाः - निकर्मत्वेन विमलात्मानः । सिद्धिम् - सावशेषकर्माणः विमानानि - सौधर्मादीनि । उपयन्ति । तायिनः साधवः । इति ब्रवीमि - -इति प्राग्वत् । / / / समाप्ता महाचारकथाध्ययनटीका । / / / सप्तमं वाक्यशुद्धयध्ययनम् । / अनन्तराध्ययने वसत्यागतस्य स्वाचारः सविस्तरः कथयितव्य इत्युक्तम्, तच्च वचनदोषगुणाभिज्ञेन निरवद्य वचसा वाच्यमित्यनेन सम्बन्धेनायातं वाक्यशुद्धयध्ययनं व्याख्यायते । तस्येदमादिसूत्रम् 409 चउन्हं खलु भासाणं, परिसंखाय पन्नवं । दुहं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥ 1 ॥ खशब्दोऽवधारणे । चतसृणामेव भाषाणाम् नातोऽन्या भाषा विद्यते । परिसङ्ख्याय सर्वैः प्रकारैर्ज्ञात्वा । प्रज्ञावान् । द्वयोः- भाषयोः । विनयम् - विनीयतेऽनेन कर्मेति विनयः । तं विनयं प्रयोगं शिक्षेत । द्वे च भाषे न भाषेत सर्वशः - सर्वथा । / विनयमाह 1. स्वविद्या चासौ विद्या च तया 10 Ti0 / / For Personal & Private Use Only Page #463 -------------------------------------------------------------------------- ________________ 410 श्रीतिलकाचार्यविरचितटीकायुतम् जा य सङ्ख्या अवत्तव्वा, सामोसा य जा मुसा । जाय बुद्धेहिं नाइना, न तं भासिज्ज पन्नवं । / 2 / / या च सत्या अवक्तव्या-इत्थं गतो मृग इति व्याधेन पृष्टे, तस्याग्रे गतो मृग इति, सत्यमपि न वाच्यं, सावद्यत्वात् । सत्यामृषा च अत्र नगरे दश दारका जाता इत्यादिका। या मृषा-सर्वथाप्यसत्या । या च बुद्धैरनाचीर्णा - असत्यामृषा आमन्त्रिणी हे हो हले त्यादिका । राज्ञो राजानं प्रत्याज्ञापनी यथास्मै द्विजाय स्वदेशे मदादेशादेको महीयान् ग्रामो देय इत्यादिका कर्कशा न तां भाषेत प्रज्ञावान् । / उक्ता अवाच्या, वाच्यामाह असमोस सयं च अणवज्जमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पत्रवं ॥ 3 ॥ असत्यामृषां, सत्यां, च अनवद्याम्, अकर्कशाम । समुत्प्रेक्ष्य- विचार्य स्वपरोपकारिणी । असन्दिग्धाम्- स्फुटाम् । गिरं भाषेत् प्रज्ञावान् । / 1 सत्यामृषां पुनर्विशेषेण प्रतिषेधयति एयं च अट्ठमन्नं वा, जं तु नामेइ सासयं । सभासं सामोसंपि, तंपि धीरो विवज्जए ॥ 4 ॥ I एतं चार्थम्-अनन्तरप्रतिषिद्धं सावद्यं कर्कशम्-अन्यं वा एवंजातीयम् । एतन्मध्याद् यः कश्चिदर्थी नामयति-अननुगुणं करोति । शाश्वतम् - मोक्षम् । तम् अर्थं स्वीकृत्य स-साधुः । पूर्वोक्तभाषा भाषकत्वेनाधिकृतः । भाषां सत्यामृषामपि-अपिशब्दाद् या सत्या तामपि धीरो विवर्जयेत् । आह परः-ओघतः सत्यामृषा, सावद्यरूपा सत्या च, प्रागेव निषिद्धा किं पुनरिदम् ? मोक्षपीडाकरम् अर्थमङ्गीकृत्य कापि भाषा न भाषणीयेति प्रदर्शनार्थमिति । तथा ओघतोऽग्रेऽपि मृषा प्रतिषिद्धा, विशेषतः पुनराह - वितर्हपि तहामुत्ति, जं गिरं भासई नरो । तम्हा सो पुट्ठो पावेणं, किं पुण जो मुसं वए ? ॥ 5 ॥ तथा मूत्र्त्त्यापि स्वीकृतपुरुषवेषमपि स्त्र्यादिकम् आश्रित्य यां गिरं भाषते नरः । 1. प्रतिकूल 10 Ta0 / / For Personal & Private Use Only Page #464 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 411 इयं स्त्री आगच्छतीत्यादि । तदपि वितथम् । तस्मादपि भाषणात् । स्पृष्टः-बद्धः । स मृषाभाषणकर्मणा । किं पुनर्यः सर्वथा मृषा वक्ति । स सुतरां बध्यत एव । / तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ । / 6 / / यस्मादेवं तस्माद् गमिष्याम एव प्रातरितोऽन्यत्र । वक्ष्याम एव त्त्त्द्दोस्स्निमित्त्म्। अमुकं वा नः कार्यं वसत्यादिकं भविष्यत्येव । अहं वेदं लोचादि करिष्यामि नियमेन । एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति । / एवमाइ उ जा भासा, एसकालम्मि संकिया । संपयाईयमढे वा, तंपि धीरो विवजए ॥ 7 ॥ एवमादि-कापि या भाषा, एष्यत्काले शङ्किता । साम्प्रतातीतेऽपि वाकाले । तामपि धीरो विवर्जयेत् । निश्चितं न वदेत् । निश्चितोक्तस्यान्यथाभावेन व्यभिचारात् मृषावादापत्तिरिति । / किं चाईयम्मि य कालम्मि, पशुपनमणागए । जमटुं तु न जाणिजा, एवमेयंति नो वए । / 8 / / स्पष्टः । अयमज्ञातभाषणप्रतिषेधः । / किं चाईयम्मि य कालम्मि, पशुपनमणागए । जत्थ संका भवे जंतु, एवमेयं ति नो वए । / 9 / / स्पष्टः । / .. अईयम्मि य कालम्मि, पचपन्नमणागए । निसंकियं भवे जंतु, एवमेयं ति आलवे । / 10 / / स्पष्टः । / तहेव फरुसा भासा, गुरुभूओवघाइणी । सचा वि सा न वत्तव्वा, जओ पावस्स आगमो । / 11 / / यथा अज्ञातं शङ्कितं वा एवमेतदिति न वाच्यम् । तथैव-कस्यचित् - दोष0 1.2, 0दोषध0 3.4, 0दौषध0 5 / / OM नालवे 1-3.5 / / For Personal & Private Use Only Page #465 -------------------------------------------------------------------------- ________________ 412 श्रीतिलकाचार्यविरचितटीकायुतम् पूर्वं दासस्य सतः कुत्रापि गतस्य । गुरुभूतस्य-प्रधानीभूतस्य । उपघातिनी-छायापातकरी त्वं दासोऽभूदित्येवंरूपा फरुसा भासा सत्यापि न वक्तव्या । ytH-tsyaasmaadhaanen| svasya पापस्यागम: स्यात् । / तहेव काणं काणित्ति, पडगं पडगित्ति वा । वाहियं वावि रोगित्ति, तेणं चौरत्ति नो वए । / 12 / / अप्रीत्यादिदोषप्रसङ्गात् । अर्थः सुगमः । / एएणनेण अटेण, परो जेणुवहम्मै । आयारभावदोसन्नू, न तं भासिज पन्नवं । / 13 / / ... एतेनान्येनार्थेन-उक्तेन सता । परो येनोपहन्यते । आचारभावदोषज्ञःयतिः । न तं भाषेत प्रज्ञावान् । / तहेव होले गोलित्ति, साणे वा वसुलत्ति य । दमए दूहए वावि, नेवं भासिज पन्नवं । / 14 / / तथैव होले गोल इति । श्वा वा पांशुल इति । द्रमको दुर्भगो वापि नैव भाषेत प्रज्ञावान् । होलादिशब्दा देशान्तरेषु सम्बोधने नैष्ठुर्यवाचका इति नोच्यन्ते । / एवं सामान्येन स्त्रीपुंसयोराभाषणनिषेधं विधायाधुना स्त्रीमधिकृत्याहाज्जिए पजिए वावि, अम्मो माउसियत्ति य । पिउस्सिए भायणिजत्ति, धूए नत्तुणि इत्ति y.॥15॥ आर्थिक ! प्रार्यिके ! वापि । अम्बं ! मातृस्वसः ! इति । पितृस्वसः ! भागिनेयीति । दुहितः ! नप्तृके ! इति च । एतानि आमन्त्रणवचनानि प्र्तीतानि। नवरम् । पितुर्मातुर्माता-आर्यिका । तस्यापि माता प्रार्यिका । / किं चहले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुल्लित्ति, इत्थियं नेवमालवे । / 16 / / हले ! हले ! अन्ये ! भट्टे ! स्वामिनि ! / होले ! गोले! वसुले ! इति-एतानि 1. वसुल छीनाल 10 Ti0 / / For Personal & Private Use Only Page #466 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 413 नानादेशापेक्षया गौरवकुत्सागर्भाणि स्त्र्यामन्त्रणानि । ततः स्त्रियं नैतेरालपेत् । एवमालापनेऽनुरागाप्रीतिकप्रवचनलाघवादिदोषाः । / कथं तर्ह्यालपेदित्याह-- नामधिज्जेण णं बूया, इत्थिगुत्तेण वा पुणो । जहारिहमभिगिज्ज, आलविज्ज लविज्ज वा । / 17 / / नामधेयेन - प्रशस्तेन नाम्नैव । स्त्रीगोत्रेण वा - हे काश्यपगोत्रे इत्यादि । यथार्हम्-यथायोग्यं, वयोदेशैश्चर्याद्यपेक्षपया । गुणदोषानालोच्य बालां युवतिं वृद्धां च बाले !, भद्रे !, धर्मशीले ! इत्येवं आ - ईषलपेत् । बहुतरं वा कार्यवशात् लपेत् । / उक्तः स्त्रीं प्रत्यालापनिषेधो विधिश्च साम्प्रतं पुरुषमाश्रित्याह अज्जए पज्जए वावि, बप्पो चुल्लपिउत्ति य । माउला भायणि त्ति, पुत्ते नत्तुणियत्ति य । / 18 / / आर्यक : - पितामहो मातामहश्च । प्रार्यकः - प्रपितामहः प्रमातामहश्च । बप्पः वप्ता । चुल्लपिउत्ति-पितृव्यः । मातुलः, भागिनेय, पुत्रः । नप्तेति च - पौत्रः । / किं च हे हो हलित्ति अनित्ति, भट्टे सामिय गोमिय । हाले गोले वसुलित्ति, पुरिसं नेवमालवे । / 19 / / हे भो !, हला !, अन्य !, भर्त्तः !, स्वामिन् !, गोमिन् !, होल !, गोल!, वसुल ! इति पुरुषं नैवमालपेत् । अत्र भावार्थः पूर्ववत् । / कथं तर्ह्यालपेत् नामधिज्ज्रेण णं बूया, पुरिसं गुत्तेण वा पुणो । जहारिहमभिगिज्ज, आलविज्ज लविज्ज वा । / 20 / / अर्थः प्राग्वत् । उक्तः पुरुषालापनिषेधविधी, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह For Personal & Private Use Only Page #467 -------------------------------------------------------------------------- ________________ 414 . श्रीतिलकाचार्यविरचितटीकायुतम् पंचेंदियाण पाणाणं, एस इत्थि अयं पुमं । जाव णं न विजाणिजा, ताव जाइत्ति आलवे । / 21 / / स्पष्टः । नवरम् । जाइत्ति आलवे-जात्या आलपेत् । एषः- प्रश्नादिकार्ये । दूरे गां दृष्ट्वा, इतो गोरूपाद् वामेन दक्षिणेन वा मार्ग ? इत्यादिकं गोपालादि पृछ्यते । अन्यथा लिङ्गव्यत्ययेनौक्तौ मृषावाददोषः स्यात् । / आह पर:-एकेन्द्रियाणां नारकाणां च नपुंसकत्वे सत्यपि मृत्तिका, पाषाण, आपो, घनरसः, ज्वलनः, पवनः, तरुलता, शङ्खः, शुक्तिका, कीटिका, मत्कोटकः, भृङ्गी, भृङ्गः नारक इत्यादीनां लिङ्गव्यत्ययेनोच्यमानत्वान्न मृषावादः ? ___ गुरुराह-व्यवहारसत्येन सत्यमेवैतत् । यथा दह्यते गिरिः । गलति भाजनम् । अनुदरा कन्या । ततो नात्र मृषादोषः । / तहेव मणुसं पस्सु, पखि वावि सरीसिवं । थूले पमेइले वझे, पायमित्त य नो वए । / 22 / / तथैव मनुष्यं पशु पक्षिणं । सरीसृपम्-अजगरादिकम् । स्थूल:-अत्यन्तमांसलो मनुष्यादिः । तथा प्रमेदूरः-मेदस्वी । वध्यः-व्यापाद्यः । पाक्यः-पाकप्रायोग्यः, कोल्प्राप्त्ः। इति वा-इत्यादि । नो वदेत् । अप्रीत्यादिदोषप्रसङ्गात् । / कारणे त्वेवं ब्रूयात्परिवूढत्ति णं बूया, बूया उवचियत्ति य । संजाए पीणिए वावि, महाकाइत्ति आलवे । / 23 / / परिवृद्धः-परिसमन्ताद् वृद्धः, वृद्धिं गतः । अयं स्थूलमनुष्यादिरिति । ब्रूयादुपचितमिति च । सञ्जातः । प्रीणित:-सस्निग्धः । महाकाय इति चाल्पेत्॥ किं चतहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति य । वाहिमा रहजोगत्ति, नेवं भासिज पनवं ॥ 24 ॥ * तथैव । गावो दोह्या:-दोहामु । दम्याः पग्नयोग्याः । गोरथिकाः For Personal & Private Use Only Page #468 -------------------------------------------------------------------------- ________________ 415 श्रीदशवैकालिकसूत्रम् गोभिराकृष्यो रथः गोरथः शकटं, तत्र योज्यन्त इति क्रीतादित्वादिकणि गोरथिकाः कल्होडाः । वाह्या रथयोग्या इति नैव भाषेत प्रज्ञावान् । अधिकरणदोषप्राप्तेः । / कार्ये तु दिगुपलक्षणादौ एवं ब्रूयात्जुवं गवित्ति णं बूया, घेणुं रसदैति य । हस्से महल्लए आवि, वए संवहणित्ति य । / 25 / / दम्यं गां युवेति ब्रूयात् । धेनुं रसदेति । गोरथिकं हस्वम् । बाह्यं महल्लक वदेत् । रथयोग्यं संवहन:-धुर्योऽयमिति । / अपि चतहेव गंतुमुजाणं, पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं । / 26 / / तथैव गत्वोद्यानं पर्वतान् वनानि च । वृक्षान् महतः प्रेक्ष्य नैवं वक्ष्यमाणं भाषेत प्रज्ञावान् । / अलं पासायखंभाणं, तोरणाण गिहाण य । फलिहग्गलमावाणं, अलं उदगदोणिणां ॥ 27 ॥ * अलम्-पर्याप्ताः, समर्था, योग्याः । प्रासादानां, स्तम्भानाम् । तोरणानाम् -नगरसत्कानाम् । गृहाणाम्-सामान्यवेश्मनाम् । तथा परिघार्गलानावाम् । तथा अलं उदकद्रोणीनाम्-उदकद्रोण्यः-अरघट्टजलधारिकाः । / तथा- . पीढए चंगबेरे य, नंगले मैयं सिया । जंतलट्ठी व नाभी वा, गंडिया व अलंसिया ॥ 28 ॥ . इह चतुर्थ्यर्थे प्रथमा । पीठकाय-काष्ठासनाय । चङ्गबेरम्-काष्ठपात्री त्स्यै। लागलायमयिकम्-उप्तबीजाच्छादनं तस्मै । यन्त्रयष्ट्यै वा । नाभि:-शकटचक्रतुम्बं तस्मै । गण्डिका-सुवर्णकाराणाम् अधिकरणी तस्यै । अलम्-योग्याः । स्युरेते वृक्स्साः॥ तथा For Personal & Private Use Only Page #469 -------------------------------------------------------------------------- ________________ 416 .. श्रीतिलकाचार्यविरचितटीकायुतम् आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणिं भासं, नेवं भासिज पन्नवं । / 29 / / आसनम्-आसन्दिकादि । शयनम्-पर्यङ्कः । यानम्-वाहनम् । भवेत् किञ्चिदुपाश्रये-द्वारपत्रादिः । एतैर्वृक्षरित्येतां भूतोपघातिनीम्-सत्त्वपीडाकरीम् । भाषां नैवं भाषेत । प्रज्ञावान-साधुः । दोषश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत् । संयमात्मविराधनैव । / अत्रैव विधिमाहतहेव गंतुमुजाणं, पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए, एवं भासिज पनवं ॥ 30 ॥ . विश्रमणाय मार्गप्रश्नकथनादौ, कार्ये महावृक्षप्रेक्षणे चैवं वदेत्जाइमंता इमे रुक्खा, दीहवट्टा महालया । पयायसाला विडिमा, वए दरिसणित्ति य । / 31 / / जातिमन्तः-उत्तमजातयः । इमे-अशोकदयो वृक्षा । दीर्घवृत्ता महालया:दीर्घा-नालिकेर्यादयः, वृक्षाः-सहकाराद्याः, महालया:-वटाद्याः । प्रजातशाला:निःपन्नशाखाः । विटपिनः । वदेद् दर्शनीया इति । / तहा फलाणि पक्खाणि, पायखजाणि नो वए । वेलोइमाइं टालाई, वहिमाई त्ति नो वए । / 32 ॥ तथा । फलानि-आम्रफलादीनि । पक्वानि । पाकखाद्यानि-पाकेन खाद्यानि। गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानि इति नो वदेत् । वेलोचितानि-ग्रहणकालप्राप्तानि । टालानि-टालनीयानि, अबद्धास्थीनि अद्यापि कोमलानि । द्वैधिकानि- द्वेधीभावकरणयोग्यानि । नो वदेत् । गृहिणां साधुवचनात् तद्ग्रहणादौ साधोः संयमविराधना । / मार्गदर्शनादौ च कार्य एवं वदेत् 1. प्रशाखावन्तः 10 Ti0 / / For Personal & Private Use Only Page #470 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् असंथंडा इमे अंबा, बहुनिवट्टिमाफला । वैज्ज बहुसंभूया, भूयरूवत्ति वा पुणो । / 33 / / असंस्तृता:- फलभारं संस्तरीतुं निवोढुं न समर्थाः । इमे आम्रा:- : - एतेन पक्वार्थ उक्तः । बहुनिवृत्तफलाः - बहु यावन्निर्वृत्तानि - बद्धास्थीनि फलानि येषु ते, तथा - अनेन पाकखाद्यार्थ उक्तः । वदेत् । बहसम्भूतानि - पाकातिशयाद् ग्रहणकालोचितानि फलानि येषु ते, तथा-एतेन वेलोचितार्थ उक्तः । भूतरूप इति वा पुनः - भूतरूपाणिअबद्धास्थीनि-कोमलानि फलानि येषु ते, तथा - अनेन टालाद्यर्थ उक्तः । / तहेवोसहिओ पक्काओ, नीलियाओ छवीइ य । लाइमा भज्जिमाउत्ति, पिहुखज्ज त्ति नो वए ॥ 34 ॥ तथैवौषधयः - शाल्याद्याः । पक्वः । nilikaashchvyH-vllcplkaadyH| फलिकाः । लवनयोग्याः । भर्जनयोग्याः । पृथुकखाद्या इति नो वदेत् । दोषः संयमविराधना । / कार्ये तु मार्गदेशनादौ एवमापतेद्, इत्याह रूढा बहुसंभूया, थिरा उसढाइ य । गब्भियाओ पसुयाओ, संसाराउ ति आलवे । / 35 / / रूढाः-प्रादुर्भूताः । बहुसम्भूताः - निःपन्नप्रायाः । स्थिराः - उत्खायान्यत्र रोपितत्वादचाल्याः । उत्सृताः - प्रवृद्धाः । गर्भिताः - अनिर्गतशीर्षाः । प्रसूताः - निर्गतशीर्षाः । संसाराः - सञ्जाततन्दुलाः । इत्यालपेत् । / तहेव संखडि नचा, किचं कज्जयंति नो वए । तेगं वा वि वज्झित्ति, सुत्तित्थित्ति य आवगा । / 36 / / तथैव । सङ्घण्ड्यन्ते प्राणिनो यस्यां सा सङ्घण्डिका । पित्रादिनिमित्तं सांवत्सरिकादिका कृत्या कार्येवैषेति यतिर्न वदेत् - मिथ्यात्वोपबृंहणात् । स्तेनकं वापि वध्योऽयमिति नो वदेत् -- प्राणातिपातदोषात् । सुतीर्थेति चापगा - चकाराद् दुस्तीर्थेति न वदेत्, अधिकरणदोषात् । / 417 For Personal & Private Use Only Page #471 -------------------------------------------------------------------------- ________________ 418 श्रीतिलकाचार्यविरचितटीकायुतम् संखडिं संखडिं बूया, पणियढि त्ति तेणगं । बहुसमाणि तित्थाणि, आवगाणं वियागरे । / 37 / / सङ्खण्डिकां सङ्खण्डिकैवैषेति ब्रूयात् । प्रकर्षण नीतोऽर्थोऽनेनेति प्रणीतार्थोऽयमिति स्तेनकं वदेत् । बहुसमानि तीर्थानि । आप्गानाम्-न्दीनाम्। व्यागृह्णीयात् । / * तहा नईओ पुनाओ, कायतिजत्ति नो वए । नावाहिं तारिमाउत्ति, पाणिपिज्जत्ति नो वए । / 38 / / तथा नद्यः पूर्णाः कायतरणीया इति नो वदेत् । नौभिस्तरणीया इति, तटस्थैः पाणिपेया इति च न वदेत्-साधुवचनतः प्रवृत्त्यादिदोषात् । साधुमार्गकथनादौ चैवं भाषेतेत्याह- | बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा यावि, एवं भासिज पन्नवं । / 39 / / बहुभृताः । अगाधा:-गम्भीराः । बहुनां सलिलानां उत्पीलं उदकं यासां ताःबहुसलिलोत्पीलोदका:-प्रतिश्रोतोवाहितापरसरितः । बहुविस्तीर्णोदका:स्वतीरप्लावितप्रसृतजलाः । एवं भाषेत प्रज्ञावान् । / तहेव सावजं जोगं, परस्सट्ठाइ निट्ठियं । कीरमाणंति वा नचा, सावजं न लवे मुणी । / 40 / / तथैव सावधं योगम्-व्यापारम् । परस्यार्थाय-परस्य निमित्तम् । निष्ठितम्-नि:पन्नम् । क्रियमाणं वा-वाशब्दाभाविनं वा । ज्ञात्वा सावधं न वदेत्-केनापि पृष्टो न कथयेत् मुनिः । / अथैकेनैव श्लोकेन सावद्यवर्जनानवद्यावर्जनं चाहसुकडित्ति सुपक्वित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्ठिए सुलट्ठित्ति, सावजं वजए मुणी । / 41 / / सुकृतमिति-सुष्ठ कृतं सभादि । सुपक्वमिति-सुष्टु पक्वं सहस्रपाकादि । For Personal & Private Use Only Page #472 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 419 सुच्छिन्नमिति-सुष्ठु च्छिन्नं वनादि । सुहतमिति - सुष्ठु हतं क्षुद्रस्य वित्तम् । सुमृतमिति-सुष्ठु मृतः प्रत्यनीकः । अत्रापि सुशब्दोऽनुवर्तते । सुनिष्ठितमिति - सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तम् । सुलष्टेति - सुष्ठु - सुन्दरा कन्या । इत्येव सावद्यं वर्जयेत् मुनिः- अनुमत्यादिदोषप्रसङ्गात् । निरवद्यं न वर्जयेद् यथा । सुकृतमिति सुष्ठु कृतं वैयावृत्यमनेन । सुपक्वमिति-सुष्ठु पक्वं ब्रह्मचर्यं साधोः । सुच्छिन्नमिति - सुष्ठु च्छिन्नं स्नेहबन्धनमनेन । सुहृतमिति - सुष्ठु हृतं शिष्यस्य कोपकरणमुपसर्गे । सुमृत इतिसुष्ठु मृतः पण्डितमरणेन साधुः । अत्रापि सुशब्दोऽनुवर्तते । सुनिष्ठितमिति सुष्ठु निष्ठितं कर्माप्रमत्तसंयतस्य । सुलष्टेति - सुष्ठु - सुन्दरा, साधुक्रित् । / उक्तानुक्तापवादविधिमाह पयत्तपक्कत्ति व पक्वमालवे, पयत्तच्छिन्नत्ति व छिन्नमालवे । पयत्तलट्टत्ति व कम्महेउयं, पहारगाढत्ति व गाढमालवे । / 42 / / प्रयत्नपक्वमेतत् । पक्वम् - सहस्रपाकादिग्लानार्थम् । प्रयत्नछिनमिति । छिन्नम् दुःकर्म तपसा । प्रयत्नलष्टेति - प्रयत्नेन पालनया लष्टा - सुन्दरा कन्या दीक्षार्हा । इत्येवमालपेत् कर्महेतुकम् - सर्वमपि सुकृतादि कर्मनिमित्तमित्यालपेत् । prahAragADhamiti"gADhaprahAraM नरम् । गाढमित्यालपेत् - पुनः पुनरालपेदित्यस्याख्यानं भूयोऽप्येतदालपतां न दोष इति ज्ञ्याप्नार्थ्म्॥ क्वचिद् व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा साधुर्नैवं ब्रूयात्सव्वुक्कसं परग्घं वा, औलं नत्थि एरिसं । अवक्कियमवत्तव्यं, अचियत्तं चैव नो वए ॥43 ॥ एतन्मध्ये इदं सर्वोत्कृष्टं परार्धं वा प्रकृष्टार्घं महार्घम् । इदम् अतुलं . मास्तीदृशमन्यत्र । अवक्कियं - असंस्कृतं सुलभमीदृशमन्यत्रापि । अवक्तव्यम् - अनन्तगुणमप्यस्त्येतत् । अप्रीतिकरमेतदिति नो व्देत्-अधिक्र्न्नादिदोस्स्प्र्स्न्ग्गात्॥ किं ca For Personal & Private Use Only Page #473 -------------------------------------------------------------------------- ________________ 420 श्रीतिलकाचार्यविरचितटीकायुतम् . सव्वमेयं वैस्सामि, सव्वमेयंति नो वए । अणुवीई सव्वं सव्वत्थ, एवं भासिज पन्नवं । / 44 / / केनचित् साधुना साधोः सन्देशे कथिते त्वया सर्वमिदं वाच्यमित्युक्ते सर्वमेतद् वक्ष्यामीति न वदेत्-सर्वस्य स्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् मृषावाददोषः । स्वयमपि सन्देशता सर्वमेतत् त्वया वक्तव्यमिति न वाच्यम्-प्रागुक्त एवात्र दोषः । अतोऽनुविचिन्त्य सर्वं सर्वत्र । एवम्-यथा मृषावादो न स्यात् तथा भाषेत प्र्ज्ञ्यावान्॥ किं चसुक्कीयं वा सुविक्कीयं, अकिजं किजमेव वा । इमं गिण्ह इमं मुंच, पणीयं नो वियागरे ॥ 45 ॥ केनचित् क्रीते दर्शिते सुक्रीतमिति । विक्रीते सुविक्रीतमिति । क्रीते दर्शिते अक्रेयमिदम् । क्रेयमेवेदमिति वा । इदं गृहाण पण्यं महायं भविष्यति । इदं मुञ्च-समधैं भविष्यति । इति न व्यागृणीयात् । / अप्पग्घे वा महग्घे वा, कए वा विक्कएवि वा । पणियढे समुप्पन्ने, अणवजं वियागरे ॥ 46 ॥ अल्पाचे वा । महाघे वा । क्रये वा । विक्रयेऽपि वा । पणितार्थेपण्यवस्तुनि । समुत्पन्ने-केनचित् पृष्टः सन् । अनवद्यम्-अपापं व्यागृणीयात् । यथात्र तपस्विनां नाधिकार इति । / किं चतहेवासंजयं धीरो, आस एहि करेहि वा । सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पनवं ॥ 47 / / तथैवासंयतम्-गृहस्थम् । धीरः- साधुः । आस्व इह । एहि इतोऽत्र । कुरु वा इदं कार्यं । शेष्व निद्रया । तिष्ठ क्षणम् । व्रज ग्रामम् । नैवं भाषेत prjnyaavaan॥ api ca For Personal & Private Use Only Page #474 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् बहवे इमे असाहू, लोएवुचंति साहूणो । न लवे असाहु साहु त्ति, साहू साहु त्ति आलवे । / 48 / / बहव: इमे - आजीवकादयोऽसाधवः । लोके - लोकमध्ये । उच्यन्ते साधवः । अतो नालपेदसाधुं साधुमिति - मृषावादप्रसङ्गात् । साधुं साधुमित्यालपेत् । / किं विशिष्टं साधुं साधुमित्यालपेदित्याहनाणदंसणसंपन्नं, संजमे य तवे रयं । एवं गुणसमाउत्तं, संजयं साहूमलवे । / 49 / / स्पष्टः । / तथा देवाणं मणुयाणं च, तिरियाणं च वग्गहे । अमुयाणं जओ हौ, मा वा हौ त्ति नो वए । 50 / / देवानाम्-देवासुराणाम् । मनुजानाम् - राजादीनाम् तिरश्चाम् - महिषादीनाम् । व्युद्ग्रहे । अमुकानां जयो भवतु । मा वा भवत्विति नो वेदत् - तत्पक्षपाति - द्वेषप्रसङ्गात् । / 421 . किं च वाउ वुटुं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज्ज एयाणि, मा वा हउत्ति नो वए । / 51 / / वायुर्वातः-मलयमारुतादिः । वृष्टम् - वर्षणम् । शीतम् उष्णम् । क्षेमम्राजादिविड्वरशून्यम् । ध्रातम्-- सुभिक्षम् । शिवमिति वा । कदा नु भवेयुरेतानि मा वा भवेयुरिति धर्माद्यभिभृतो न वदेत् उभयथापि केषाञ्चित् सत्त्वानां पीद्दास्म्भ्वात्॥ तहेव मेहं व नहं व माणवं, न देवदेवत्ति गिरं वैज्जा । समुच्छिए उन्नइए वा पओए, वैज्ज वा वुटुं बलाहग त्ति । / 52 / / तथैव मेघं वा, नभो वा, मानवं वा प्रति देवदेव इति गिरं नो वदेत्मृषावादप्रसङ्गात् । कथं तर्हि वदेत् ? उन्नतं मेघं दृष्ट्वा सम्मूर्च्छित उन्नतो वा पयोदः । For Personal & Private Use Only Page #475 -------------------------------------------------------------------------- ________________ 422. श्रीतिलकाचार्यविरचितटीकायुतम् वदेद् वा वृष्टो बलाहकः । इति । / अंतलिक्खित्त णं बूया, गुज्झाणुचरियत्ति य । रिद्धिमंतं नरं दिस्स, रिद्धिमंतं ति आलवे । / 53 / / णमिति एतन्नभः अन्तरिक्षमिति ब्रूयात् । गुह्यकानुचरितमिति वा-गमनागमनेन देवैः सेवितमित्यर्थः । तथा ऋद्धिमन्तं नरं दृष्ट्वा ऋद्धिमानयमित्यालपेत् । / तहेव सावजणुमोयणी गिरा, ओहारिणी जा य परोवघाइणी । सो कोह लोह भय हास माणवो, न हासमाणोवि गिरं वैजा । / 54 ॥ तथैव सावद्यानुमोदिनी गी:-यथा, सुष्ठु हतो ग्राम इति । अवधारिणी-यथा, इदमित्यमेव । या च परोपघातिनी-यथा, मासं न दोषायेति । स-इति तां क्रोधाद् लोभाद् भयाद् हास्यात् । मानवः-साधुः । हसन्नपि गिरं नो वदेत्-प्रभूतकर्मबन्धहेतुत्वात् । / वाक्यशुद्धिफलमाहसव्वक्कसुद्धिं समुपेहिया मुणी, गिरं च दुटुं परिवजए सया । मियं अदुटुं अणुवीइ भासए, सयाण मझे लहई पसंसणं ॥ 55 ॥ सती चासो वाक्यशुद्धिश्च सद्वाक्यशुद्धिः, स्ववाक्यस्य वा शुद्धिः स्ववाक्यशुद्धिस्ताम्, अथवा स मुनिर्वाक्यशुद्धिम् । समुत्प्रेक्ष्य गिरं तु । दुष्टम्सावधादिरूपम् । परिवर्जयेत् सदा । मिताम् अदुष्टाम् अनुविचिन्त्य भाषमाणः सतां मध्ये लभते प्रशंसनम् । / यतश्चैवमतःभासाय दोसे य गुणे य जाणिया, तीसे य दुढे परिवजए सया छसु संजए सामिणीए सया जए, वयज बुद्धे हियमाणुलोमियं । / 56 / / भाषाया दोषांश्च गुणांश्च ज्ञात्वा, तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा षट्सु-जीवनिकायेषु । संयतः श्रामण्ये सदा यत । वदेत् बुद्धः हितम् । अनुलोम्नि भवम् आनुलोमिकम्-अत्यन्तमनुकूलं प्रियङ्करम् । / / उपसंहरन्नाह For Personal & Private Use Only Page #476 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 423 परिक्खभासी सुसमाहियंदिए, चउक्कासायावगए अणिस्सिए । से निद्धुणे धुनमलं पुरे कडं, आराहए लोगमिणं तहा परं त्ति बेमि । / 57 / / परीक्ष्यभाषी-आलोचितवक्ता । सुसमाहितेन्द्रियः । अपगतकषायचतुष्कः । अनिश्रितः-निश्रारहितः । स-साधुः । निधनुयात् अपनयेत् । धून्योऽपनेयो, मलः कर्मरूपः स धून्यमलः, तम् । पुराकृतम् । ओराधयेत् । इहलोकं परलोकं च । ब्रवीमि - इति पूर्ववत् । / 1 / / वाक्यशुद्ध्यध्ययनटीका समाप्ता । / / / अष्टमम् आचारप्रणिध्यध्ययनम् । / अनन्तराध्ययने वाक्यशुद्धिरुक्ता । सा चाचारे प्रणिहितस्य भवतीत्यनेन सम्बन्धेनायातमाचारप्रणिध्यध्ययनं व्याख्यायते । तच्चेदमायारपणिहिं लद्धुं, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुव्विं सुणेह मे । / 1 / / आचारः-साध्वनुष्ठेयः, तस्य प्रकृष्टो निधिः प्रणिधिः तं लब्ध्वा - प्राप्य । यथा कर्तव्यं भिक्षुणा । तम् - प्रकारम् । भे- भवद्भ्यः । उदाहरिष्यामि - कथयिष्यामि । आनुपूर्व्या । शृणु मे - मम कथयतः । श्रीगौतमादयः स्वशिष्यानाहुः । / तं प्रकारमाह पुढविदगागणिवऊ, तणरुक्खसबीयगा । तसा य पाणा जीवत्ति, इई वृत्तं महेसिणा ॥2॥ पृथव्युदकाग्निवायवः । तृणवृक्षसबीजाः । त्रसादयः । प्राणाः - प्राणिनः । जीवा इति । इत्युक्तं महर्षिणा - श्रीवीरजिनेन्द्रमुखात् श्रीगौतमस्वामिना । / यतश्चैवमतः तेसिं अत्थणजोएण, निचं होयव्वयं सया । मणसा कायव्वकेणं, एवं हवै संजए ॥ 3 ॥ 1. निर्धूय 10 Ti0 / / 2. आराधयति 10 Ti0 / / 3. स्थितस्य 10 Ti0 / / 4. मारुअ 10 Ti0 / / For Personal & Private Use Only Page #477 -------------------------------------------------------------------------- ________________ 424 . श्रीतिलकाचार्यविरचितटीकायुतम् . तेषाम्-जीवानाम् । अक्षणयोगेन-अहिंसाव्यापारेण । नित्यं भवितव्यम् -वर्तितव्यं स्यात् । भिक्षुणा मनसा कायेन वाक्येन । एवम्-वर्तमानः । संयतो भवति । नान्यः । / विशेषविधिमाहपुढविं भित्तिं सिलं लेलं, नेव भिंदे न संलिहे । तिविहेणं करणजोएणं, संजए सुसमाहिए ॥ 4 ॥ . अर्थः प्राग्वत् । / तथासुद्धपुढवीइ न निसीए, ससरक्खंमि आसणे । पमजित्तु निसीइजा, जाइत्ता जाइ उग्गहं । / 5 / / शुद्धायाम्-सवित्तायां वा अनन्तर्हितायाम् । पृथिव्यां न निषीदेत् । सरजस्के -पृथ्वीकायरजोगुण्डिते । आसने च न निषीदेत् । अचेतनां तु पृथ्वी जाणित्ता -ज्ञात्वा । प्रमृज्य-रजोहरणेन प्रोञ्छनकं क्षिप्त्वा निषीदेत् । जाइ उग्गहं याचित्वा -अवग्रहं यस्य पृथिवी तं याचित्वानुज्ञाप्यावग्रहमित्यर्थः । उक्त: पृथ्वीकायविधिः, अप्कायविधिमाहसीओदगं न सेविज्जा, सिलावुटुं हिमाणि य । उसिणोदगं तत्तफासुयं, पडिगाहिज्ज संजए ॥ 6 ॥ सीतोदकम्-पृथव्युद्भवम् । न सेवेत । शिलावृष्टं हिमानि च-शिला:करका, वृष्टम्-वर्षणम्, हिमं प्रतीतम् । तीयं कथं वर्ततेत्याह । उष्णोदकं तप्तप्राशुकम् -तप्तं त्रिदण्डोत्कलितं सन् प्रासुकम् । नोष्णोदकमात्रं प्रतिगृह्णीयात् संयतः । / उदउल्लं अप्पणो कार्य, नेव पुंछे न संलिहे । समुप्पेह तहाभूयं, नाणं संघट्टए मुणी । / 7 / / उदकाम्-नद्युत्तरणे बहिर्गतस्य वा वृष्टौ । आत्मनः कायं नैव पुंछे-पुंसः भिमर्दने नैव पुंसेत् नाभिमर्दयेत् वस्त्रतृणादिना । न संलिखेत्-पाणिना । smutprekssy। For Personal & Private Use Only Page #478 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् तथाभूतम् - जंलक्लिन्नम् । नैनं सङ्घट्टयेत् मुनिः । / I अथ तेजस्कायविधिमाह इंगालं अगणि a,i अलायं वा सजोइयं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वावर मुणी ॥8। अस्यार्थः प्राग्वत् । / अथ वायुकायविधिमाह-- तालविंटेण पत्तेण, साहाविहूयणेण वा । न वीज अप्पणो कायं, बाहिरं वावि पुग्गलं । / 9 / / अस्याप्यर्थः प्राग्वत् । / वनस्पतिकायविधिमाह तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीयं, मणसा वि न पत्थए । / 10 / / स्पष्टः । / तथा गहणेसु न चिट्ठिज्जा, बीएसु हरीएसु वा । उदगंमि तहा नियं, उत्तिंगपणगेसु वा । / 11 / / गहनेषु-वननिकुञ्जेषु । न तिष्ठेत् । बीजेषु - गृहाङ्गणप्रसारितेषु । शाल्यादिषु । उदके तथा नित्यम् -"जत्थ जलं तत्थ वणं" इति वचनात् उभयविराधना । उत्तिङ्गपनकयोर्बा - उत्तिङ्गः- सिलिध्रातपत्राणि, पनकः - पञ्चवर्णाप्युल्लिः । सर्वत्र सङ्घट्टादिदोषः । / त्रसविधिमाह तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सव्वभूएस, पासिज्ज विविहं जगं । / 12 / / त्रसान् प्राणान् न हिंस्याद् । वाचा अथवा । कर्मणा - कायेन । तदन्तर्गतत्वान्मनसापि । उपरतः - निवृत्तो हिंसातः । सर्वभूतेषु पश्येद् विविधं जगत्- कर्मपरतन्त्रनिर्वेदायेति । 425 For Personal & Private Use Only Page #479 -------------------------------------------------------------------------- ________________ 426 . श्रीतिलकाचार्यविरचितटीकायुतम् उक्तः स्थूलविधिः, सूक्ष्मविधिमाहाट्ठ सुहमाणि पेहाए, जाइं जाणित्तु स्ण्जे। दयाहिगारी भूएसु, आस चिट्ठ सैज वा । / 13 / / अष्टौ । सूक्ष्माणि प्रेक्ष्य-वक्ष्यमाणानि । यानि ज्ञात्वा संयतः । दयाधिकारी भूतेषु । आसीत तिष्ठेत् शयीत वा । / कश्चिदाहकयराणि अट्ठ सुहुमाणि, जाइ पुच्छिआ स्ण्जे। . इमाणि ताणि मेहावी, आइक्खिज वियक्खणो । / 14 ॥ कतराण्यष्टौ सूक्ष्माणि यानि पृच्छेत् संयतः । इमानि तानि । मेघावीमर्यादावर्ती । आचक्षीत विचक्षणः । / तथा हिसिणेहं पुष्फसुहमं च, पाणुत्तिगं तहेव य । पणगं बीय हरियं च, अंड सुहुमं च अट्ठमं । / 15 / / स्नेहम्-स्नेहसूक्ष्मम्, अवश्यायहिममहिकाकरकहरतनुरूपम् । पुष्पसूक्ष्मम्-वटोडुम्बरपुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते । प्राणसूक्ष्मम्-अनुद्धरिः कुन्थुः स हि चलनेव विभाव्यते, न स्थितः, सूक्ष्मत्वात् । उत्तिन्ग्ग्सूक्स्स्म्म्-कीत्त्कान्ग्रादि। पनकसूक्ष्मम्-पञ्चवर्णाप्युल्लि: / बीजसूक्ष्मम्-शाल्यादिबीजस्य मुखमूले यल्लोके तुषमुषमित्युच्यते । हरितसूक्ष्मम्-अभिनवोत्पन्नं पृथ्वीसमानवर्णमेव । अण्डसूक्ष्मम्-मक्षिकाकीटिकागृहोलिकाबाह्मणीकृकलासाद्यण्डम् । / / एवमेयाणि जाणित्ता, सव्वभावेण संजए । अप्पमत्तो जए निचं, सब्बिंदियसमाहिए । / 16 / / एवम्-उक्तेन प्रकारेण । एतानि-सूक्ष्माणि । ज्ञात्वा । srvbhaaven-srvaatmnaa| संयतः । अप्रमत्तः-निद्रादिप्रमादरहितः । सर्वेन्द्रियसमाधिना नित्यम् सर्वकालं मनोवाक्कायैः तद्विराधनावर्जने यतेत । सम्भवति हि प्रायेण सर्वेषामपि सूक्ष्माणां For Personal & Private Use Only Page #480 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 427 विराध्ना। वटोडुम्बरपुष्पाणामपि प्रत्यासन्नभावे सम्भवति परितापनादोषः । अत्राह पर:-षड्जीवनिकायिकाध्ययने विस्तरेण, महाचारकथायां सङक्षेपेण षड्जीवनिकायरक्षासाधूनामुक्ता । किं पुनरत्र ? उच्यते-चारित्रस्य हि रहस्यं षड्जीवनिकायरक्षा । अतोऽत्रादरख्यापनार्थं द्विस्त्रिरुक्तेऽपि न दोषः । तथाधुवं च पडिलेहिता, जोगसा पायकंबलं । सिजमुद्यारभूमिं च, संथारं अदुवासणं । / 17 / / ध्रुवम्-नित्यं यथोक्तकालम् । योगसा-सति काययोगसामर्थ्य । पात्रकम्बलम् -पात्रग्रहणेऽन्यत्रोपधिकम्बलग्रहणात् शेषोपधिं च प्रत्युपेक्षेत । शय्याम्-वसतिं द्विकालं त्रिकालं वा । उच्चारभूमिं च चकारात् प्रश्रवणभूमिं कालभूमिं च । सन्ध्यायां संस्तारकम् अथवा आसनं पादप्रोच्छनं काष्ठासनं वा । / तथाउच्चारं पासवणं खेलं, सिंघाणजल्लियं । फासुयं पडिलेहित्ता, परिट्ठाविज्जा संजए । / 18 / / स्पष्टः । नवरम् । फासुयंति-प्रासुकं स्थण्डिलं प्रत्युपेक्ष्य । / उपाश्रयस्थानविधिरुक्त: गोचरप्रवेशमधिकृत्याहपविसिज परागारं, पाणट्ठा भोयणस्स वा । जयं चिट्टे मियं भासे, न य रूवेसु मणं करे । / 19 / / पूर्वार्द्धं सुगमम् । तिष्ठेत्-उचितदेशे । मितं भाषेत-आगमनकार्यादि । न च रूपेषु-दातृकान्तादिषु । मनः कुर्यात् । / __ तथा बहिर्गतः साधुः केनचित् किञ्चित् पृष्टः, एवं ब्रूयात्- बहुं सुणेइ कन्नेहि, बहुं अच्छीहिं पिच्छई । न य दिलै सुयं सव्वं, भिक्खू अक्खाउमरिहै । / 20 / / For Personal & Private Use Only Page #481 -------------------------------------------------------------------------- ________________ 428 . श्रीतिलकाचार्यविरचितटीकायुतम् चारित्रोपघातसम्भवात् । बहुम्-शोभनाशोभनम् । / एतदेव स्पष्टयन्नाहसुयं वा जै वा दिटुं, न लविज्जोवघाइयं । न य केण उपायेणं, गिहिजोगं समायरे । / 21 / / श्रुतं वा अन्यतः, यदि वा दृष्टं स्वयमेव न लपेत् । उपघातेन निर्वृतं औपघातिकम्-चौरोऽयमित्यादि । न च केनाप्युपायेन परोपरोधादिना स्वयं वा तदावर्जनार्थम् । गृहियोगम्-गृहिव्यापारं बालक्रीडनादिकं गृहरक्षादिकं वा साधुः स्माच्रेत्॥ किं च- . . निट्ठाणं रसनिजूढं, भद्दगं पावगंति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निहिसे । / 22 / / निष्ठानम्-सर्वगुणोपेतं प्रभूतमन्नम् । रसनिर्पूढम्-तंद्विपरीतं कदशनम् । आद्यं भद्रकं । द्वितीयं पापकं । पृष्टो वापि परेण कीदृग् लब्धमिति अपृष्टो वा स्वयमेव साधुः भद्रकादेर्लाभालाभं न निर्दिशेत् । / / किं चन य भोयणमि गिद्धो, चरे उंच्छं अयंपिरो । अफासुयं न भुंजिजा, कीयमुद्देसियाहडं । / 23 / / न च भोजने गृद्धः विशिष्टवस्तुलाभायेश्वरादिकुलेषु caret । api tu unychn| अज्ञातकुलेषु स्तोकस्तोकं प्राणवृत्त्यर्थं गृह्णन् । अजल्पनशील:-धर्मलाभमात्राभिधायी चरेत् । अप्रासुकम्-सचित्तं सचित्तमिश्रं वा कथञ्चिद् गृहीतमपि न भुञ्जीत । क्रीतमौदेशिकाहतं च ॥ संनिहिं च न कुब्विजा, अणुमायं पि संजए । मुहाजीवी असंबद्धे, हविज जगनिस्सिए । ॥ 24 ॥ * सनिधिं च न कुर्वीत अणुमात्रमपि संयतः मुधाजीवी । असम्बद्धः । For Personal & Private Use Only Page #482 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 429 गृहस्थैः पद्मिनीपत्रवदुदकेन भवेत् । जगद्भ्यो निसृत इव जगन्निःसृतः-जगत्सु स्वर्गमर्त्यपातालरूपेषु निराकाङ्क्षत्वात् सिद्धिसुखाभिलाषुक इत्यर्थः । किं चलूहवित्ती सुसंतुट्टे, अप्पिच्छे सुभरे सिया । आसुरत्तं न गच्छिज्जा, सुशा णं जिणसासणं ॥ 25 ॥ रूक्षैर्वलचणकैर्वृत्तिर्यस्य स रूक्षवृत्तिः । सुसन्तुष्टो येन तेन वा सुसन्तोषी । अल्पेच्छ:- अल्पाहारः । दुर्भिक्षादावपि सुभरः स्यात् । आसुरत्तं-क्रोधभावं न गच्छेत् । श्रुत्वा जिनशासनम्-क्रोधविपाकप्रतिपादकं वीतरागवचः । जहा ठाणाङ्गे-चौहि ठाणेहि जीवा आसुरत्ताए कम्मं पगरंति, तं जहा-कोहसीलयाए, पाहुडसीलयाए, संसत्ततवोकम्मेणं, निमित्ताजीवणयाए जावजन्नंमए एस पुरिसे अन्नाणी मिच्छद्दिट्ठी अक्कोसइ हणइ वा तं न मे एस किंचि अवरज्जइत्ति किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरजंति सम्ममहियासमाणस्स निजरा एवं भविस्सइत्ति । / तहा कन्नसुक्खेहिं सद्देहिं, पिमं नाभिनिवेसए । / 'दारुणं कक्कसंफासं, फाएण अहियासए ॥ 26 / / कर्णसौख्येषु-कर्णसौख्यकारिषु । शब्देषु-वेणुवीणादिसम्बन्धिषु । प्रेमरागं नाभिनिवेशयेत्-नं कुर्यात् । दारुणम्-अनिष्टम् । कर्कशम्-कठिनम् । स्पर्श कायेन अधिसहेत । तत्र द्वेषं न कुर्यात् । इत्याद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु तनिषेधो ज्ञेयः । / किं चखुहं पिवासं दुरिसजं, सीउण्हं अरई भयं । अहियासए अव्वहिओ, देहे दुःक्खं महाफलं ॥ 27 / / क्षुधं पिपासां दुःशय्याम्-विषमभूम्यादिरूपाम् । शीतोष्णम् । अर्तिम्-मोह्नीयोद्भ्वाम्। 1. कलहशीलनया 3 Ti0 / / For Personal & Private Use Only Page #483 -------------------------------------------------------------------------- ________________ 430 . श्रीतिलकाचार्यविरचितटीकायुतम् भयम्-इत्यादिकम् । देहे दुःखम् अव्यथितः-व्यथामगणयन्नधिसहेत । इदं सोढं सन् महाफलम्-मोक्षसाधकमित्यर्थः । / अपि चात्थंगयम्मि आइछे, पुरत्थाय अणुग्गए । आहारमैयं सव्वं, मणसावि न पत्थए । ॥ 28 ॥ . स्पष्टः । नवरम् । आहारमैयम्-आहारात्मकम् । / अलभ्यमाने आहारे किं वाच्यमित्याहातिंतिणे अचवले, अप्पभासी मियासणे । भविज उयरे दंते, थोवं लद्धं न खिसए । / 29 / / . .. अतिन्तिण:-अलाभेऽपि न यत्किञ्चन भाषी । अचलः । अल्पभाषीकारणेऽपि मितभाषी । मिताशन:-अल्पभोजी भवेत् । उदरे दान्त:-दान्तोदरः, येन तेन वा आहारेण निर्वृत्तः । स्तोकं लब्ध्वा न खिसए-देयं दातारं वा न हीलयेत् । / मदवर्जनार्थमाहन बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुयलाभे न मजिजा, जचा तवसि बुद्धिए । ॥ 30 ॥ न बाह्यम्-आत्मनोऽन्यं परिभवेत् । आत्मानं न समुत्कर्षेत् । श्रुतलाभाभ्यां न मद्येत्-श्रुतवानहं लाभवानहमिति । जात्या-जातिसम्पन्नोऽहम् । तपसि-तपोविषये तपस्यहम् । बुद्ध्या-बुद्धिमानहम् । उपलक्षणं चैतत् कुलबलरूपाणां ततश्चाष्टविधेनापि मदेन न माद्येत् । / आभोगानाभोगसेवितार्थमाहसे जाणमजाणं वा, कटु आहम्मियं पयं । संवरे खिप्पमप्पाणं, बीयं तं न समायरे । / 31 / / स-साधु । जाननजानन् वा । कृत्वा आधाकर्मिकं पदम्-कञ्चिद् रागद्वेषाभ्यां मूलोत्तरगुणविराधनम् । संवृणुयात्-निवर्तयेत् । क्षिप्रमात्मानम्-आलोचनादिना । For Personal & Private Use Only Page #484 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ___ 431 द्वितीयम्-द्वितीयवारम् । पुनः तं न समाचरेत् । / एतदेवाहाणायारं परक्कम्म, नेव गृहे न निन्हवे । सुई सया वियडभावे, असंसत्ते जियंदिए । / 32 / / अनाचारम्-सावधव्यापारम् । पराक्रम्य-आसेव्य गुरुपार्श्वे आलोचयन् । न निगृहेत्, न निन्हुयात्-तत्र गूहनं-क्वचित् कथनं, निन्हवः-एकान्तापलापः । किं विशिष्ट: ? शुचिः-अकलुषमतिः । सदा विकटभावः-प्रकटभावः । असंसक्त:गृहस्थसंसक्तिरहितः । जितेन्द्रियः । / तथा- . अमोहं वयणं कुज्जा, आयरियस्स महप्पणो । तं परिगिज वायाए, कमुणा उववायए । / 33 / / अमोघम्-अबन्ध्यम् । वचनं कुर्यात् । आचार्याणां महात्मानाम्श्रुतादिभिर्गुणैस्तद्वचनम् अभिगृह्य वाचाभ्युपगम्य । कर्मणा-क्रियया । उपपादयेत्-सम्पादयेत् । / तथाअधुवं जीवियं नया, सिद्धिमग्गं वियाणिया । विणियट्टिज भोगेसु, आउं परिमियमप्पणो । / 34 / / अध्रुवं जीवितं ज्ञात्वा । सिद्धिमार्गम्-सम्यग्ज्ञानदर्शनचारित्ररूपम् । तथा आयुः - परिमितम्-वर्षशतान्तर्गतम् । आत्मनो विज्ञाय । भोगेभ्य:-कर्मबन्धहेतुभ्यः निवर्तेत । / तदेव समर्थयन्नाहजरा जाव न पीलेइ, वाही जाव न वड्डई । जाविंदिया न हायंति, ताव धम्मं समायरे । / 35 / / स्पष्टः । / * वर्षशतान्तम् 6-10.12. अयं मूलपाठ: 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #485 -------------------------------------------------------------------------- ________________ 432 श्रीतिलकाचार्यविरचितटीकायुतम् तथाकोहं माणं च मायं च, लोभं च पाववड्डणं । वमे चत्तारि दोसाउ, इच्छंतो हियमप्पणो । / 36 / / स्पष्टः । नवरम् । वमेत्-त्यजेत् । चतुरोऽपि दोषान्-दोषकारिणः क्स्सायान्॥ क्रोधादीनां सामर्थ्यमाहकोहो पीइं पणासेइ, माणो विन्न्य्नास्न्नो। ... माया मित्ताई नासेइ, लोभो सव्वविणासणो । / 37 ॥ अथैषां जयविधिमाहौवसमेण हणे कोहं, माणं महवयो जिणो । मायं चजवभावेण, लोभं संतुट्ठिपजिणे ॥ 38 ॥ स्पष्टौ । / क्रोधादिभ्यः परलोकापायमाहकोहो य माणो य अणिग्गहीया, माया य लोभो य प्व्द्द्द्द्मान्ना। चत्तारि एए कसिणो कसाया, सिंचंति मूलाई पुणो भवस्स । / 39 / / स्पष्टम् । नवरम् । कसिणो-कृत्स्नाः कृष्णा वा । भवस्य-भवद्रुमस्य । / यत एवमतः कषायनिग्रहार्थमिदमाहरायणिएसु विणयं पौंजे, धुव सीलयं सययं न हावैजा । कुंमुव्व अल्लीणपलीणगुत्तो, परक्कमिजा तवसंजमंमि ॥ 40 ॥ रत्नाधिकेषु-चिरदीक्षितेषु । विनयम्-अभ्युत्थानादिरूपं प्रयुञ्जीत । ध्रुवशीलताम्-अष्टादशशीलाङ्गसहस्रपालनरूपाम् । सततम्-यथाशक्त्या । न हाप्येत्। कूर्म इव । A-ईषत् लयनं आलीनम् । प्रकर्षण लयनं प्रलीनम् । ताभ्यां गुप्त:अङ्गोपाङ्गानि सम्यक् संयम्य स्थितः । पराक्रामेत् । तपःप्रधाने संयमे इति । / किं ca For Personal & Private Use Only Page #486 -------------------------------------------------------------------------- ________________ 433 श्रीदशवैकालिकसूत्रम् निदं च न बहु मनिज्जा, सप्पहासं विवजए । मिहो कहाहिं न रमे, अज्झयणमि रओ सया । / 41 / / निद्रां च न बहु मन्येत-प्रकामशायी न स्यात् । साहासम्-अत्यन्तहास्यं विवर्जयेत् । मिथः कथासु-रहो वार्तासु न रमते । अध्ययने-सूत्रवाचनादौ रतः सदा साधुरित्यर्थः । / तथा जोगं च समणधंमंमि, मुंजे अनलसो धुवं । जुत्तो य समणधर्ममि, अटुं लहै अणुत्तरं । / 42 / / योगम्-मनोवाक्कायरूपम् । श्रमणधर्म-क्षान्त्यादौ । अनलसो युञ्जीत । ध्रुवम्-निश्चितम् । सामान्येन सर्वत्र विशेषतोऽनुप्रेक्षाकाले मनोयोगम्, अध्ययनकाले वाग्योगं, प्रत्युपेक्षाकाले काययोगम् । फलमाह-युक्तश्च व्यापृतः । zramaNadha'rthaM लभतेऽनुत्तरम्-केवलज्ञानरूपम् । एतदेवाहैहलोगपारत्तहियं, जेण गच्छइ सोगई । बहुस्सुयं पज्जुवासिज्जा, पुच्छिजत्थविणित्थयं । / 43 / / .. बहुश्रुतम्-आगमधरम् । पर्युपासीत । तत्पार्श्वे अर्थविनिश्चयम् । इहलोकपरत्र हितम्-कल्याणावहम् । पृच्छेत् । येन-ज्ञातेन । सुग्तिम्-सिद्धिल्क्स्स्न्नाम्। पारम्पर्येण गच्छति । / तदुपास्तिविधिमाह हत्थं पायं च कायं च, पणिहाय जींदिए । . अल्लीणगुत्तो निसीए, सगासे गुरुणो मुणी । / 44 / / हस्तं पादं च कायं च । प्रणिधाय-सङ्कोच्य । जितेन्द्र्य्ः-अन्न्य्व्यापारेन्द्रिय्ः। A-सामस्त्येन लीन:-लयवान्, उपयुक्तः । गुप्तः-तिसृभिर्गुप्तिभिः । निषीदेद् गुरोः सकाशे मुनिः । / क्व निषीदेदित्याह For Personal & Private Use Only Page #487 -------------------------------------------------------------------------- ________________ 434 - श्रीतिलकाचार्यविरचितटीकायुतम् . न पक्खओ न पुरओ, नेव किचाण पिट्ठओ । न य ऊरं समासिज्जा, चिट्ठिजा गुरुणंतिए । / 45 / / न पक्षत:-पार्श्वतः । न पुरतः । नैव कृत्यानाम्-गुरूणां पृष्ठतः । न च स्वयमप्यूरु समासृज्य । ऊरोरुपएण्रुं कृत्वा तिष्ठेद् गुर्व्न्तिके-अविन्यादिदोस्स्प्र्स्न्ग्गात्॥ उक्त: कायप्रणिधिः । वागप्रणिधिमाहापुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्ठिमंसं न खाइजा, मायामोसं विवजए ॥ 46 / / अपृष्टः-निःकारणम् । न भाषेत । भाषमाणस्य-गुरोः । अन्तरा-विचाले, यथा नेदमित्थं, किं तद्देवमिति । पृष्ठिमांसम्-परोक्षदोषकीर्तनरूपम् । न खादेत्न भाषेत । मायामृषां च-मायाप्रधानां मृषां वाचम् । वर्जयेत् ॥ किं च अप्पत्तियं जेण सिया, आसु कुप्पिज वा पुरो । सव्वसो तं न भासिज्जा, भासं अहियगामिणं ॥ 47 ॥ न विद्यते प्रीतिर्यत्र तद् अप्रीतिकम् । येन कस्यचिन्न स्यात् । आशु-शीघ्रम् । कुप्येद् वा परः । सर्वशः-सर्वथा । ताम्-भाषाम् । न भाषेत । अहितगामिनीमहिते नरकादौ गमयतीत्येवं शीलां अहितगामिनी, ताम् । / यादृशी भाषेत तामाहदिटुं मियं असंदिद्धं, पडिपुन्नं वियं जियं । अयंपिरमणुब्बिग्गं, भासं निसर अत्तवं ॥ 48 ॥ द्रष्टाम्-दृष्टार्थविषयाम् । मिताम् । असन्दिग्धाम् । प्र्तिपूर्न्नाम्-स्व्रादिभिः। वियं जियम्-अस्र व्यक्ति-म्रक्षण-कान्ति-गतिषु, व्यक्ताम् अलल्लमन्मनाम् akmpraaNnishclaam| अनुद्विग्नाम्-नोद्वेगकारिणीम् । भाषां निसृजेत्-वदेत् । आत्म्वान्स्चेत्न्ः॥ विशेषोपदेशमाह For Personal & Private Use Only Page #488 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् आयारपन्नत्तिधरं, दिट्ठीवायमहिज्जगं । वैविक्खलियं नशा, न तं उवहसे मुणी । / 49 / / आचाराङ्गम् । प्रज्ञप्ति:-भगवत्यङ्गं तयोर्धारिणम् । दृष्टिवादाध्येतारम् । कथञ्चिद् वाचि-लिङ्गवचनादिभिः । स्खलितं ज्ञात्वा । न तम् उपहसेत् मुनि:उपहासस्य ज्ञानावरणीयकर्मबन्धहेतुत्वात् । अधीतदृष्टिवादस्य च वाक्स्खलितं न सम्भवत्येव । / अन्यं चोपदेशमाहनक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूयाहिगरणं पयं । / 50 / / नक्षत्रम्-यात्राद्यर्थम् अश्विन्यादि । स्वप्नम्-स्वप्नस्य शुभाशुभविचारः । योगम्-वशीकरणादि । निमित्तम्-अतीतादि । मन्त्रः-वृश्चिकमन्त्रादिः । भेषजम्-अतीसाराद्योषधम् । गृहिणः पृच्छतः तन्नाख्येयात । भूताधिकरणं पदम् । नक्षत्रादौ साधुना कथिते गृहस्थेनारम्भे क्रियमाणे भूतानाम्-एकेन्द्रियानाम्, अधिको रण इव . रणो यत्र पदे विनाशहेतुत्वात् तद्भूताधिकरणं, पदं-स्थानं, ततश्चैषां प्रश्ने साधूनां नाधिकारः कथने इति वाच्यम् । . अन्नत्थपगडं लेणं, भैन सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जियं । / 51 / / अन्यार्थम्-न साध्वर्थं, प्रकृतम्-निवर्तितम् । लयनम्-उपाश्रयः । शयनासने विद्यते यत्र मत्वर्थीयेऽचि शयनासनम्-फलकपीठयुक्तमित्यर्थः । उच्चारभूमिसम्पन्नम्-उच्चारप्रश्रवणभूमियुक्तम् । स्त्रीपशुपण्डकविवर्जितम्-एकग्रहणे स्जातीय्ग्र्ह्न्नात्। भजेत्-आश्रयेत् । / उपाश्रये धर्मकथाविधिमाहविवित्ता य भवे सिज्जा, नारीणां न लवे कहं । गिहिसंथवं न कुजा, कुजा साहूहिं संथवं ॥ 52 ॥ For Personal & Private Use Only Page #489 -------------------------------------------------------------------------- ________________ 436 . श्रीतिलकाचार्यविरचितटीकायुतम् विविक्ता-अन्यसाधुभिर्विरहिता । शय्या-वसतिः, यदि भवेत् ततः । नारीणाम्-केवलानाम् । न लपेत् कथाम्-शङ्कादोषप्रसङ्गात् । साधुसहितायां च तासामपि कथयेत् । तथा गृहिसंस्तवम्-गृहिभिः परिचयम् । न कुर्यात्-स्नेहादिस्म्भ्वात्। साधुभिः संस्तवं कुर्यात्-तत्संस्तवे चारित्रस्थैर्यसम्भवः । / ___ कथञ्चिद् गृहस्थसंस्तवोऽपि भवतु । स्त्रीसंस्तवस्तु न कार्य एव । तद्गतं विधिमाह जहा कुक्कुडपोयस्स, निचं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ 53 / / यथा कुर्कुटपोतस्य नित्यम् । कुललत:-मार्जारात् । भयम् । एवं खु बंभयारिस्स इत्थीविग्गहओ भयं-यथा कुर्कुटपोतस्य नित्यं कुललतो मार्जाराद् भयं । एवं खु-निश्चये, ब्रह्मचारिणः स्त्रीविग्रहात्-स्त्रीशरीराद् भयम् । / यतश्चैवमतःचित्तभित्तिं न निज्झाए, नारिं वा सुयलंकियं । भक्खरंपिव दट्ठणं, दिद्धिं पडिसमाहरे । / 54 / / चित्रभित्तिगतामपि स्त्रियं न निध्यायेत् । नारी वा सुष्ठु अलङ्कृताउपलक्षणत्वादनलङ्कृतामपि । कथञ्चिद् दर्शनेऽपि भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत्निवर्तयेत् । / किं बहुनाहत्थपायपलिछिन्नं, कन्ननासविगत्तियं । अवि वाससयं नारिं, बंभयारी विवजए । / 5 / / परिच्छिन्नहस्तपादाम् । विकृत्तकर्णनाशाम् । अपि वर्षशतिकां नारीम् । . आस्तां तरुणी, ब्रह्मचारी vivarjayet । / api ca For Personal & Private Use Only Page #490 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 437 विभूसा इंत्थिसंसग्गी, पणीयं रसभोयणं । नरस्सत्तगवेसिस्स, विसं तालौडं जहा ॥ 56 ॥ विभूषा-नखकेशादिसंस्काररूपा । स्त्रीसंसर्गः । प्रणीतरसभोजनम्गलत्स्नेहरसाभ्यवहारः । नरस्य आत्मगवेषिणो विषं तालपुटं यथा-यथेदं विषं मृत्यवे भवति तथा साधोरात्मविमर्शनतत्परस्य विभूषादिकं धर्मशरीरमृत्यवे । / अंगपचंगसंठाणं, चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवड्डणं ॥ 57 / / स्पष्टः । / विसएसु मणुनेसु, पिम्मं नाभिनिवेसए । अणिझं तेसु विनाय, परिणामं पुग्गलाण य । / 58 ॥ विषयेषु मनोज्ञेषु प्रेम नाभिनिवेशयेत् । अमनोज्ञेषु च द्वेषमिति ज्ञेयम् । किं कृत्वा तेषु-विषयेषु । पुद्गलानां परिणामम् अनित्यं विज्ञाय । ते हि विषयपुद्गलाः मनोज्ञा अपि अमनोज्ञाः, अमनोज्ञा अपि मनोज्ञाः कालक्रमेण भवन्ति । ततो न तेषु . रागद्वेषौ कार्यावित्यर्थः । / एतदेव स्पष्टयन्नाहपुग्गलाण परीणाम, तेसिं नया जहा तहा । विणीयतण्हो विहरे, सीईभूएण अप्पणा ॥ 59 / / तेषां शब्दादिपुद्गलानां यथा तथा-मनोज्ञामनोज्ञतया परिणामं ज्ञात्वा । विनीततृप्तः-शब्दादिषु विगताभिलाषो विहरेत् । शीतीभूतेन-क्रोधाद्यग्न्यपगमात् । प्रशान्तेन आत्मना । / किं चजाए सद्धाए निक्खंतो, परियायट्ठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरियसम्मए । / 60 / / यया श्रद्धया निःक्रान्तः-भववैराग्यपरिणामरूपया । पर्यायस्थानम् For Personal & Private Use Only Page #491 -------------------------------------------------------------------------- ________________ 438 श्रीतिलकाचार्यविरचितटीकायुतम् प्रव्रज्यारूपम् । मोक्षलक्षणोत्तमपदप्राप्तिहेतुत्वाद् उत्तमं प्राप्तः । तामेव श्रद्धाम् । अनुपालयेत्-प्रवर्द्धमानां कुर्यात् । क्व गुणे ? लोकोत्तरगुणरूपे । आचार्यसम्मते-. उपलक्षणत्वात् तीर्थकरादिबहुमते । / आचारप्रणिधिफलमाह I तवं चिमं संजमजोगयं च सज्झायजोगं च सया अहिट्ठए । सूरेव सेणाइ सम्मत्तमाउहे, अलमप्पणो होइ अलं परेसिं । / 61 / / तपश्चेदम्--अनशनादि । संयमयोगकं च - पृथिव्यादिविषयम्, संयमव्यापारं स्वार्थे कः । स्वाध्याययागं च - सूत्रार्थवाचनादिकम् । अधिष्ठातः- तपः प्रभृतीन् कर्ता, तृन् प्रत्ययस्य निष्ठादित्वात् कर्मणि न षष्ठी । इह तपोऽभिधानाद् ग्रहणेऽपि स्वाध्यायस्य प्राधान्यख्यापनार्थं पृथक्करणम् । स एवम्भूतः सूर इव -सुभट इव । चतुरङ्गया सेनया - साधुः कषायेन्द्रियसेनया निरुद्धः सन् । समस्तायुधसंपूर्णः - त्प्ःप्र्भृतिख्द्द्गाद्यायुध्ः। अलमात्मनो भवति - संरक्षणाय । अलं परेषामुपासकानाम् । / एतदेव स्पष्टयन्नाह सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरियं रूप्पमलं व जोइणा । / 62 / / स्वाध्यायसद्ध्यानरतस्य तायिनः । अपापभावस्य तपसि रतस्य विशुद्ध्यते योऽस्य । मलः-कर्मरूपः । पुराकृतः । समीरितः - प्रेरितः । रूप्यमल इव । ज्योतिषा - अग्निना । / ततश्च - से तारिसे दुक्खस जींदिए, सुएण जुत्ते अममे, अकिंचणे । विरायई कम्मघणंसि अवगए, कसिणब्भपुडावगमे व चंदमि त्ति बेमि । / 63 / / 1 स तादृशः - अनन्तरोदितगुणः साधुः । दुःखसहः - परीषहसहः । जितेन्द्रियः श्रुतेन युक्तः । अममोस्किञ्चनः विराजते । कर्मघने - ज्ञानावरणीयादिकर्ममेघे । अपगते-सति सञ्जातकेवलालोकः । कृष्णाभ्रपुटावगमे - शरदि । इव चन्द्रमाः इति ब्रवीमि - इति पूर्ववत् । / For Personal & Private Use Only Page #492 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् । / नवमं विनयसमाध्यध्ययनम् । / / / विनयसमाध्यध्ययने प्रथमोद्देशकः । / अनन्तराध्ययने निरवद्ये वचसि यतितव्यमित्युक्तम् । तच्च विनयसम्पन्नस्यैव भवतीत्यनेन सम्बन्धेनायातं विनयसमाध्यध्ययनं व्याख्यायते । तस्य चेदमादि सूत्रम् थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सोचे व ऊ तस्स अभूइभावो, फलं व कीयस्स वहाय होइ । / 1 / / 1 अहं गुरोः सकाशात् । जात्यादिभिरुत्तम इति स्तम्भात् । अहं गुरुभिर्गाढमाक्रुष्ट इति क्रोधात् । अयमेतदपि न वेत्तीति मदेन लाघवभयात् । शक्तोऽपि न शक्नोमीति मायातः । प्रमादाद्- - निद्रादेः । गुरोः सकाशे । विनयम्-ग्रहणासेवनारूपम् । न शिक्षेत । स एव स्तम्भादिर्विनयशिक्षाविघ्नहेतुः । तस्य अभूतिभावः - असम्पद्भावः । वधाय भवति-गुणादिभावप्राणविनाशाय भवति । फलमिव कीचकस्य - कीचको वंश: स हि फले सञ्जाते सति विनश्यतीत्यर्थः । / 439 किं च जे यावि मंदित्ति गुरुं वीत्ता, डहरो इमो अप्पसूत्ति नना । हीलंति मिच्छं पडिवज्ज्रमाणा, करंति आसायण ते गुरूणं । / 2 / / ये चापि केचन द्रव्यसाधवः मन्द इति गुरुं विदित्वा - सत्प्रज्ञाविकल इति, कारणान्तरस्थापितमप्राप्तवयसम् । डहरोऽयम् - अप्राप्तवयाः । अल्पश्रुतः - अनधीतागमः । इति विज्ञाय । मन्दादिशब्दैः हीलयन्ति । असूयया वा महाप्राज्ञस्त्वं, वयोवृद्धस्त्वं, बहुश्रुतस्त्वम् इत्येवं निन्दया मिथ्यात्वं प्रतिपद्यमानाः । आसायणमिच्छत्तं, आसायणवज्जणा उ सम्मत्तं । ] आसायणानिमित्तं, कुव्वै दीहं च संसारं । / 1 / / [ इत्यजानन्त इव कुर्वन्ति । आशातनां न केवलं तस्य गुरोः तत्प्रतिष्ठापकानां च गुरूणां ते दुःसाधव iti, 11 For Personal & Private Use Only Page #493 -------------------------------------------------------------------------- ________________ 440 श्रीतिलकाचार्यविरचितटीकायुतम् पगईई मंदावि भवंति एगे, डहरावि य जे सुयबुद्धोववेया । . आयारमंतो गुणसुट्टियप्पा, जे हीलिया सिहिरिव भासकुज्जा । / 3 / / प्रकृत्या-स्वभावेनैव कर्मवैचित्र्याद् वयोवृद्धा अपि । मन्दा:-असत्प्रज्ञाः तथाविधबुद्धिरहिता भवन्ति । ये च डहरा अपि-वयसा लघीयांसोऽपि । श्रुतबुद्धयुपपेता:-सत्प्रज्ञावन्तः । द्वयेऽपि आचारवन्त:-ज्ञानाद्याचाराराधकाः । गुणेषु-संग्रहोपग्रहादिषु, सुस्थित आत्मा येषां ते सुस्थितात्मानः ते, न हीलनीयाः ये हीलिताः शिखीव-अग्निरिव हीलकान् । भस्मसात्कुर्युः । / विशेषेण डहरहीलनदोषमाहजे आवि नागं डहरंति नद्या, आसायए से अहियाय होइ । एवायरीयं पि हु हीलयंतो, नियच्छई जाइपहं खु मंदे ॥ 4 ॥ यश्चापि-कश्चित् । नागम्-सर्पम् । डहर इति-बाल इति । ज्ञात्वा आशातयतियष्ट्यादिना घट्टयति । स घट्टमानः । से-तस्य, घट्टकस्य । अहिताय भवति । एवम् आचार्यमपि-लघीयांसमपि । हीलयन् । जातिपथम्-द्वीन्द्रियादिजातिमार्गम् । मन्दः-अज्ञः । खु-निश्चयेन । नितरां गच्छति-याति । अनन्तं संसारं प्रिभ्र्म्तीत्य्र्थ्ः॥ अथैतद् दृष्टान्तदाटन्तिकयोर्महदन्तरमाहआसीविसो आवि परं सुरट्टो, किं जीवनासाउ परं नु कुजा । आयरियपाया पुण अप्पसना, अबोहिआसायण नत्थि मुक्खो । / 5 / / आसीविषश्चापि परं सुरुष्टः किं जीवनाशादपरं तु कुर्यात् । आचार्यपादाः पुनरप्रसन्नाः-आशातनया अप्रसन्नीकृताः । अबोधिम्-प्रेत्य धर्मानवाप्तिम् । आशातयतीति ईषिग्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो युरिति युप्रत्यये आशातन:आशातनकारी । गुर्वाशातनायाश्च मिथ्याजनकत्वात् तत्कारिणः । नास्ति मोक्षः । / किं चजो पावगं जलियमवक्कमिजा, आसीविसो वावि हु कोवैजा । जो वा विसं खायै जीवियट्ठी, एसोवमासायणया गुरूणं ॥ 6 ॥ For Personal & Private Use Only Page #494 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 441 यः पावकं ज्वलितमवक्रामेत्-आक्रम्य तिष्ठेत् । आशीविषं वापि हि कोपयेत् । यो वा विषं खादति जीवितार्थी । एषोपमा-यथैषां मृत्युरूपापाय्प्राप्तिर्भ्व्ति। तथा गुरूणां आशातनया-कृतया तत्कारिणो नरकाद्याप्तिरूपोऽपायः स्यात् । / अत्र विशेषमाहसिया हु से पावौ नो डहिज्जा, आसीविसो वा कुविओ न भ्क्खे। सिया विसं हालहलं न मारे, न यावि मुक्खो गुरुहीलणाए । / 7 / / स्यात् कदाचित् पावको न दहेत् । आसीविषो वापि कुपितो म भ्क्स्स्येत्। स्याद् विषं हालाहलं न मारयेत् । एवमपि मन्त्रादिप्रतिबन्धात् कदाचिद् भवति । न चापि मोक्षो गुरुहीलनात् ॥ किं चजो पव्वयं सिरसा भित्तुमिच्छे, सुत्तं व सीहं पडिबोहइजा । जो वा दए सत्तिअग्गे पहारं, एसोवमासायणया गुरूणं ॥ 4 ॥ यो वा ददाति शक्तिनामकप्रहरणाग्रे । शीर्षण प्रहारम् अस्य भावार्थः प्राग्व्त्॥ अत्रापि विशेषमाहसिया हु सीसेण गिरिं पि भिंदे, सिया हु सीहो कुविओ न भ्क्खो। सिया न भिंदिज न सत्तिअग्गं, न यावि मुक्खो गुरुहीलनाए । / 9 / / अस्यापि भावार्थः प्राग्वत् । विशेषतरमाहआयरियपाया पुण अप्पसना, अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिजा । / 10 / / पूर्वार्द्ध पूर्ववत् । उत्तरार्द्ध सुगमम् । / केन प्रकारेणेत्याहजहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरियं उवचिटुइज्जा, अणंतनाणोवगओ वि संतो । / 11 / / For Personal & Private Use Only Page #495 -------------------------------------------------------------------------- ________________ 442 . श्रीतिलकाचार्यविरचितटीकायुतम् . यथा आहिताग्नि:-ब्राह्मणः । ज्वलनं नमस्यति । नानाहुतिमन्त्रपदा भिषिक्तमाहुतयो घृतप्रक्षेपाद्याः, मन्त्रपदानि चाग्नये स्वाहेत्यादीनि, तैरभिषिक्तं sNskRtm। एवमग्निमिवाचार्यम् । उपतिष्ठेद्-विनयेन सेवेत । अनन्तज्ञानोपगतोऽपि सन्-अनन्तं स्वपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं, तेनोपगतोऽपि सन् । किमङ्ग ? पुन्र्न्य्ः॥ एतदेव स्पष्टयन्नाहजस्संतिए धम्मपयाइं सिक्खे, तस्संतिए वेणइयं पिउंजे । सक्कारए सिरसा पंजलीओ, कायग्गिरा भो मणसा वि निचं ॥ 12 ॥ यस्यान्तिके धर्मपदानि शिक्षेत । तस्यान्तिके विनय एव वैनयिकं प्र्युन्य्जीत्। तथा तं कायेन शिरसा प्राञ्जलि:-शिरसि प्रकर्षण न्यस्ताञ्जलिः । गिरा-वाचा प्रियङ्करया । मनसा-भावप्रतिबन्धेन । भो-इत्यामन्त्रणे । अहो ! साधो ! भवान् सत्कारयेत्-अभ्युत्थानादिभिः सन्मानयेत् । / एवं च मनसि कुर्यादित्याहलज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, ते हं गुरू सययं पूययामि । / 13 / / लजा-अपवादभयरूपा । दया संयमो ब्रह्मचर्यं च । एतानि कल्याणभागिनःमोक्षार्थिनो जीवस्य । विशोधिस्थानम्-कर्ममलापनयनास्पदम् । इति मां गुरवः सततमनुशासयन्ति । तान् अहं गुरून सततं पूजयामि । / इतश्चैते पूज्या इत्याहजहा निसंते तवनश्चिमाली, पभासई भारहकेवलं तु । एवायरिओ सुयसीलबुद्धीए, विरायई सुरमझे व इन्द्रो । / 14 / / यथा निशान्ते-दिने जाते । तपनर्चिमाली-सूर्यः । प्रभासते । भरतं केवलम्-परिपूर्णम् । तुशब्दाद्-अन्यच्च क्रमेण । एवमाचार्यः श्रुतेन । shiilen-स्दाचारेन्न्। बुद्ध्या-स्वाभाविक्या युक्तया । प्रकाशयति जीवादितत्त्वानीत्यर्थः । एवं वर्तमानः सुसाधुभिः परिवृत्तो विराजते । सुराणाम्-वैमानिकानाम् । madhye indra iveti / / For Personal & Private Use Only Page #496 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् किं च जहा ससी कोमुइजोगजुत्ते, नक्खत्ततारागणपरिवुडप्पा । खे सोहए विमले अब्भमुक्के, एवं गणी सोहै भिक्खुमज्झे । / 15 / / यथा शशी कौमुदीयोगयुक्तः - कार्तिकपूर्णिमास्यामुदितः । नक्षत्रतारागणपरिवृतात्मा खे शोभते, विमले अभ्रमुक्ते । एवम् - चन्द्र इव । गणी - आचार्यः । शोभते भिक्षुमध्ये - अतोऽयं महत्त्वात् पूज्यः अपि च महागरा आयरिया महेसी, समाहिजो सुयसीलबुद्धीए । संपाविउकामो अणुत्तराई, आराहए तोसइ धम्मकामी । / 16 / / महाकराः-ज्ञानादिभावरत्नाकराः । आचार्याः । महैषिणः - मोक्षैषिणः । समाधियोगश्रुतशीलबुद्धिभिः - समाधियोगैर्ध्यानविशेषैः, श्रुतेन- द्वादशाङ्गाभ्यासेन, शीलेनसदाचारेण, बुद्ध्या-औत्पत्तिक्यादिरूपया । अणुत्तराणि - ज्ञानादीनि । सम्प्राप्तुकाम : / धर्मकामी च - साधुः, तानाचार्यान् । आराधयेत् । असकृद् विनयकरणेन तोषयेत् । / निगमयन्नाह 443 सुझाण मेहावि सुहासिया, सुस्सुसए आयरियंपडत्तो । आराहइत्ताण गुणे अणेगे, सो पावई सिद्धिमणुत्तरं त्ति बेमि । / 17 / / श्रुत्वा मेधावी । सुभाषितानि - गुर्वाराधनफलाभिधायीनि । शुश्रूषते । आचार्यम् अप्रमत्तः- तदाज्ञां कुरुते । एवं गुरुशुश्रूषापरः । सः - साधुः । आराध्यगुणान् अनेकान् ज्ञानादीन् । प्राप्नोति सिद्धिमनुत्तराम् - अनन्तरामेव । सुकुलादिजन्मपरम्परया वा । इति ब्रवीमि इति पूर्ववत् । / 1 / / विनयसमाधिरुक्तः प्रथमोद्देशकः । / For Personal & Private Use Only Page #497 -------------------------------------------------------------------------- ________________ 444 - श्रीतिलकाचार्यविरचितटीकायुतम् । विनयसमाध्यध्ययने द्वितीयोद्देशकः । / तस्येदमादिसूत्रम्मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुर्विति साला । साहप्पसाहा विरुहंति पत्ता, तओ से पुष्कं च फलं रसो y॥1॥ मूलात् स्कन्धप्रभवः थुण्डोत्पत्तिः । द्रुमस्य स्कन्धात् पश्चात् समुपयन्तिसमुत्पद्यन्ते । शाला:-शाखाः । शाखाभ्योऽपि प्रशाखा:-शाखोत्थाः, तेभ्योऽपि पत्राणि विरोहन्ति । ततः से-तस्य द्रुमस्य । पुष्पं च फलं ca । rsshc-phlgtH| evametena क्रमेण भवन्ति । / एवं दृष्टान्तमुक्त्वा दार्टान्तिकयोजनामाह एवं धम्मस्स विणओ, मूलं परमो से मुक्खो॥ जेण कित्ती सुयं सिग्छ, निस्सेसं चाभिगच्छई । / 2 / / द्रुममूलवद् धर्मकल्पद्रुमस्य विनयो मूलम् । से-तस्य विनयमूलस्य । फल रसकल्पः परमो मोक्षः । स्कन्धादिकल्पानि देवलोकगमनसुकुलागमनानि ज्ञेयानि । येनेति तृतीया पञ्चम्यर्थे । यतो विनयात् पत्रकल्पां कीर्तिम्-सर्वत्र साधुवादरूपाम् । पुष्पकल्पं श्रुतं श्लाध्यम्-अङ्गप्रविष्टादि । निःशेषम्-सम्पूर्णगुरुदत्तमिहापि फलरसकल्पं तु मोक्षं कोऽप्यत्र भवे, कोऽप्यमुत्र वा । अधिगच्छत्ति-प्राप्नोति । / अविनयवतो दोषमाहजे य चंडे मिए थद्धे, दुव्वाई नियडी सढे । वुझई से अविणिअप्पा, कटुं सोयगयं जहा । / 3 / / यश्च चण्ड:-रोषणः । मृगः-अज्ञः । स्तब्धः-जात्यादिमदोन्मत्तः । दुर्वादी-विरूपभाषी । निकृतिमान्-मायावी । शठ:-कूटकृत् । एभ्यो दोषेभ्यो विनयं न करोति यः । उह्यते संसारश्रोतसा सो अविनीतात्मा । काष्ठं श्रोतोगतं नद्यादि प्रवाहयति तं यथा । / किं च विणयंपि जो उवाएण, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिजंति, दंडेण पडिसेहए ॥ 4 ॥ For Personal & Private Use Only Page #498 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 445 1 विनयम् - प्रागुक्तं कर्तुमिति शेषः । उपायेन - विनय एव मोक्षहेतुरित्यादि मृदुवचनकलापेन । चोइओत्तिं-गुरुणा प्रेरितः । यो नरः कुप्यति । सः-विनयप्रभवां दिव्यां श्रियमायान्तीं आत्मसाद् भवन्तीम् । दण्डेन । प्रतिषेधयति - निवारयति । उदाहरणं चात्र-कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणो दशारादयस्तद्विरहिता बभूवुः । तदभङ्गकारी तु कृष्णस्तद्युक्तोऽभूत् । ततश्च स कृष्णः सर्वत्र जगति श्रीपतिरिति ख्यातिं प्राप्तवान् । / पुनरविनयदोषदर्शनार्थमाह तहेव अविणीयप्पा, उववज्जा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्ठिया । / 5 / / तथैवाविनीतात्मानः- आरोहचित्तेनाऽवहन्तः दुर्दान्ताः । औपवाह्या अपि - `राजवाहनयोग्या अपि । हया गजा दृश्यन्ते । दुःखम् - यवसादिवहनक्लेशं, विशिष्टखादनाद्यप्राप्तिरूपं च । एधमानाः - अनेकार्थत्वादनुभवन्तः । आभियोग्यम् - paarvshym। उपस्थिताः-प्राप्ताः । / एष्वेवं विनयफलमाह तहेव सुविणीयप्पा, उववज्झा हया गया । दीति सुहमेहता, इड्डि पत्ता महायसा । / 6 / / तथैव सुविनीतात्मानः- आरोहचित्तानुवर्त्तिनः । औपवाह्याः - राजादिवाह्याः । . हया गजा दृश्यन्ते । सुखमेधमानाः - सुखं यथा भवति एवं वर्धमानाः । ऋद्धिं प्राप्ताः - विशिष्ट भूषणालयभोजनादिभावतः प्राप्तर्द्धयः । महायशसः - विख्याताः । राजराजन्यादिवाह्यत्वेन । / एतदेवाऽविनयफलं मनुष्यान् प्रत्याह तहेव अविणीयप्पा, लोगंसि नरनारीओ । दीसंति दुहमेहंता, छाया ते विगलिंदिया । / 7 / / 1. त्ति - pre0 1.2.6-12 / / 2. 0भूत् puna0 1.2.6-12 / For Personal & Private Use Only Page #499 -------------------------------------------------------------------------- ________________ 446 श्रीतिलकाचार्यविरचितटीकायुतम् पदत्रयं स्पष्टम् । छागा इव च्छागा:-अवज्ञास्पदं, छाता वा दुर्विनयेन छिन्नान्ग्गाः। ते विकलेन्द्रिया:-दृक्कर्णनाशाच्छेदतः । / तथा दंडसत्थापरिज्जुना, असब्भवयणेहिं य । कलुणाविवन्नछाया, खुप्पिवासाइपरिगया ॥ 8 ॥ दण्डशस्त्राभ्यां तदाघातैः । असभ्यवचनैश्च-खरकर्कशादिभिः । परिजूर्णा इव परिजूर्णा दुर्बलीकृताः । करुणाहेतुत्वात् करुणाः-दीनाः । विव्र्न्न्छाया:-niHshobhaaH। क्षुत्पिपासाभ्यां परिगता:-कदन्नाल्पप्रायभोजनाः । / विनयफलमाहतहेव सुविणीयप्पा, लोगंसि नरनारीओ । दीसंति सुमेहता, इड्डिं पत्ता महायसा ॥ 9 ॥ स्पष्टः । / देवानधिकृत्यैतदेवाहतहेव अविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति दुहमेहंता, आभिओगमुवट्ठिया । / 10 / / देवा:-वैमानिकाः, ज्योतिष्काः । यक्षा:-व्यन्तराः । गुह्यकाः-भुवनपतयः । आगमचक्षुषा दृश्यन्ते । दुःखमेधमाना:-अनुभवन्तः । अभियोगः आज्ञापूर्वकं कर्मसु नियोजनं सोऽस्यास्तीत्यभियोगी, अभियोगिनो भावः आभियोग्यम् उपस्थिता-दासत्वं प्राप्ताः । / विनयफलमाहतहेव सुविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति सुहमेहंता, इड्डिं पत्ता महायसा । / 11 / / स्पष्टः । / अधुनाविशेषतो लोकोत्तरविनयफलमाह For Personal & Private Use Only Page #500 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् जे आयरियौवज्झायाणं, सुस्सूसावयणंकरा । तेसिं सिक्खा पव ंति, जलसित्ता इव पायवा । / 12 / / ये आचार्योपाध्याययोः । शुश्रूषावचनकराः - शुश्रूषा - वैयावृत्यं, वचनमादेशः, तत्कारिणः । तेषाम् - पुण्यवताम् । शिक्षा ग्रहणासेवनारूपा । प्रवर्धन्ते, जलसिक्ता इव पादपा । इति विज्ञाय विनयः कार्यः । / इहलोकार्थिनोऽपि लोका गुरुविनयं कुर्वतो दृश्यन्ते इत्याहाप्पणट्ठा परट्ठा वा, सिप्पा नेउणियाणि य । गिहिणो उवभोगट्ठा, इहलोगस्स कारणा । / 13 / / आत्मार्थम्-आत्मनो जीविकार्थम् । परार्थम् इदं शिक्षितं सन् पुत्रादिकं शिक्षयिष्ये । शिल्पानि - कुम्भादिकरणानि । नैपुण्यानि -लेख्यादिकलाकरणानि । गृहिण उपभोगार्थम् - अन्नपानोपभोगाय । इहलोकस्य कारणेन शिक्षन्ते । / जेण बंध वहं घोरं परियावं च दारुणं । सिक्खमाणा नियच्छंति, जुत्ता ते ललींदिया ॥ 14 ॥ येन-इति द्वितीयार्थे तृतीया, यत् शिल्पादिकं शिक्षमाणाः । बन्धम् - दवरकादिना । व्यधम्-कम्ब्यादिना । घोरम्-तीव्रम् । परितापं च दारुणम्-निर्भर्त्सनादिवचनजनितं गुरोः सकाशात् । नियच्छन्ति - अनेकार्थत्वात् प्राप्नुवन्ति युक्ताः- शिल्पादिग्रहणे नियुक्ताः । ते ललितेन्द्रियाः - गर्भेश्वराः, राजपुत्रादयः । / तेवितं गुरुं पूइंति, तस्स सिप्पस्स कारणा । सक्कारंति नमसंति, तुट्ठा निद्देसवित्तिणो । / 15 / / तेऽपि तं गुरुम्-बन्धादिकारकमपि । पूजयन्ति - पूजावचनैः । तस्य शिल्पस्य कारणात् । सत्कारयन्ति-वस्त्रादिभिः । नमस्यन्ति - पादयोर्लगित्वा । तुस्स्त्ताः-हृस्स्त्ताः। निर्देशवर्त्तिनः - तदाज्ञाकारिणः । / I यदि तावदेतेऽपि तं गुरुं पूजयन्ति ततः va0 2.6 - 12 / / 447 For Personal & Private Use Only Page #501 -------------------------------------------------------------------------- ________________ 448 श्रीतिलकाचार्यविरचितटीकायुतम् किं पुण जे सुयग्गाही, अणंतहियकामए । आयरिया जं वए भिक्खू, तम्हा तं नाइवत्तए । ॥ 16 ॥ किं पुनर्यः श्रुतग्राही । अनन्तहितकामक:-अनन्तकालं हितो मोक्षोऽनन्तहितः, तं कामयते यः स, तथा तेन सुतरां पूज्या गुरवः । तस्माद् आचार्याः यद् वदन्ति । तद् भिक्षुः-साधुः । नातिवर्तयेत्-नोल्लङ्घयेत् । / गुरुं प्रति विनयविधिमाहनीयं सिजं गई ठाणं, नीयं च आसणाणि य । ... नीयं च पाय बंदिज्जा, नीयं कुज्जा य अंजलिं । / 17 / / नीचां शय्यां च-आचार्यशय्यातः । नीचां गतिम्-आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायात् । एवं नीचं स्थानम् । नीचान्यासनानि च । नीचैश्च अवनतोत्तमाङ्गः । पादौ गुरोः वन्देत । कदाचिद् गुरुणोक्त एवं करोमीति भणन् नीचं. शिरसि अञ्जलिं कुर्यात् । / एवं कायविनयमुक्त्वा कायवाग्विनयमाहसंघट्टइत्ता काएणं, तहा उवहिणामवि । . खमेह अवराहं मे, वैज न पुणत्ति य । / 18 / / कायेन-हस्तपादादिना । तथा । उपधिना-कल्पादिना । आचार्यम् उपविष्टं सङ्घट्य-स्पृष्ट्वा । मिथ्यादुः कृतदानपुरः सरमभिवन्द्य क्षमस्वं मम मन्दभाग्यस्य । अपराद्धं न पुनः एतत्कारिष्यामीति वदेत् । / एतञ्च विज्ञः स्वयमेव करोति । अज्ञस्तु कथमित्याहदुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धिकिआणं, वुत्तो वुत्तो पकुव्बई । / 19 / / दुर्गारिव-गलिबलीवर्दवत् । प्रतोदेन-तोत्रेण । नोदितः विद्धः san । vhti। ratham-शकटम् । एवं दुर्बुद्धिः-शिष्यः । कृत्यानाम्-आचार्याणां कार्याणि । उक्त उक्तः करोति । एवं कृतान्यपि न शोभनानि, अतःकालं छंदोवयारं च, पडिलेहित्ता ण हेउहिं । / तेहिं तेहिं उवाएहि, तं तं संपडिवायए । / 20 / / For Personal & Private Use Only Page #502 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 449 कालम्-शरदादिकम् । छन्दम्-इच्छारूपम् । उप्चार्म्-आराध्नाप्र्कार्म्। चकारात्-अनूपदेशादिकम् । प्रत्युपेक्ष्य-ज्ञात्वा । हेतुभिः-कारणैः, श्लेष्मादिभिः । तैस्तैरुपायैः-गृहस्थावर्जनया । तत्तत्-श्लेष्मादिहरमशनादि । सम्प्रतिपादयेत् । / किं चविवत्ती अविणीयस्य, संपत्ती विणियस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छई ॥ 21 ॥ विपत्तिरविनीतस्य-ज्ञानादिगुणानाम् । स्म्प्त्तिविनीत्स्य्-ज्ञ्यानादिगुन्नानामेव्। यस्यैतदुभयतः-अविनयविनयाभ्यां सकाशात् ज्ञानाद्यप्राप्तिप्राप्ती स्यातामिति । ज्ञातम्भवति । स शिक्षाम्-ग्रहणासेवनारूपाम् । अभिगच्छति-प्राप्नोति । एतदेव दृढयन्त्रविनीतफलमाहजे यावि चंडे मइइड्डिगारवे, पिसुणे नरे साहसहीणपेसणे । अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो । / 22 / / : यश्चापि-प्रव्रजितोऽपि । रोषणः । ऋद्धिगार्व्म्तिः। pishun:पृस्स्त्थ्माण्स्खाद्क्ः। नरः-नरव्यञ्जनं क्लीबप्रायः । साहसिक:-अकृत्यकरणपरः । हीनप्रेषणः-प्रेषणे हीनः, अकिञ्चित्करः । अदृष्टधर्मा-सम्यगज्ञातधर्मा । विनये अकोविद्ः। असंविभागी-यत्र क्वचनलाभे सति न संविभागवान् । च इत्थंभूतोऽधर्मः तस्य न मोक्षः । विनयफलाभिधानेनोपसंहरन्नाहनिद्देसवित्ती पुण जे गुरूणं, सुयत्थधम्मा विणयंमि कोविया । तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय त्ति बेमि । / 23 / / ... निर्देशवर्तिनः पुनर्ये गुरूणां श्रुतधर्मार्थाः विनये च कर्तव्ये कोविदाः तीवा' ते एनं । ओघम्-भवाब्धिप्रवाहम् । दुरुत्तरम् । केवलित्वं प्राप्य क्षपयित्वा भवोपग्राहि कर्म । गतिमुत्तमाम्-सिद्धयाख्याम् । गता । इति ब्रवीमि इति पूर्ववत् । / ॥ समाप्तो विनयसमाध्यध्यनद्वितीयोदेशकः ॥ For Personal & Private Use Only Page #503 -------------------------------------------------------------------------- ________________ 450 श्रीतिलकाचार्यविरचितटीकायुतम् ॥ विनयसमाध्यध्ययनेतृतीयोद्देशकः । / इह च विनीतः पूज्य इति दर्शयन्नाहआयरियग्गिमिवाहियग्गी, सुस्सूसमाणो पडिजागरिजा । . आलोइय इंगियमेव नशा, जो छंदमाराहयई स पुज्जो । / 1 / / यथा अग्निम् । आहिताग्नि:-ब्राह्मणः । शुश्रूषमाणः-इन्धनादिक्षेपेण । प्रतिजागर्ति-विध्यायन्तं रक्षति । एवं साधुः । आचार्य शुश्रूषमाणः-सम्यक् सेव्मान्ः। प्रतिजागृयात्-तत्कृत्यसम्पादनेनोपचरेत् । आह पर:-प्रागप्येतदुक्तं, किं पुनरिदम् ? -सत्यम्, प्रागाचार्यमेवाश्रित्योक्तम् । इह तु रत्नाधिकमप्यधिकृत्योच्यते । वक्ष्यति . च । "रायणीएसु विणयं पौंजे " [दशवै0 9.3.3] .. प्रतिजागरणं चैवम्-आलोकितम्-निरीक्षितम् । इङ्गितम्-चेष्टितम् । आचार्टीयं ज्ञात्वा । यश्छन्दम्-अभिप्रायम् । आराधयति-शीते पतति प्रावरणालोकने त्दान्य्ति। इङ्गिते निष्ठीवनादौ शुण्ठ्याद्यानयति । स पूज्यः । / / प्रकान्तमेवाहआयारमट्ठा विणयं पौंजे, सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइटुं अभिकंखमाणो, गुरुं तु नासाययई स पुजो ॥ 2 ॥ आचारार्थम्-ज्ञानाचारनिमित्तम् । विनयं प्रयुङक्ते । शुश्रूषमाणः-किमयं वक्ष्यतीति श्रोतुमिच्छन् । तदुक्तं वाक्यं परिगृह्य । यथोपदिष्टम् अभिकाङ्क्षननेकार्थत्वात् कर्तुमिच्छन् । यो गुरुं नाशातयति- न हीलयति । स पूज्यः । / किं चरायणीएसु विणयं पौंजे, डहरावि य जे परियायजिट्ठा । नीयत्तणे वट्टै सञ्चवाई, उवायवं वक्ककरे स पुज्जो । / 3 / / रात्निकेषु-ज्ञानादिरत्नैरभ्यर्चितेषु । विनयं प्रयुङ्क्ते । डहरा अपिं ये पर्यायज्येष्ठाः -चिरप्रव्रजिताः, तेषु वा । तथा एतान् गुणाधिकान् प्रति नीचत्वे yo vartate । For Personal & Private Use Only Page #504 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 451 सत्यवादी - अविरुद्धवक्ता । अवपातवान् नमनशीलः । वाक्यकर :- गुर्वादेशकरः । यः स पूज्यः । / किं च अन्नायउंछं चरई विसुद्धं, जवणट्टया समुयाणं तु निचं । अलद्धयं नो परिदेवइज्जा, लद्धं न विकत्थई स पूज्जो ॥ 14 ॥ 1 यथा क्षेत्रेषु लूनेषु पतितकणचुण्टनम् उञ्छम् उच्यते । तथाज्ञातेषु प्रान्तकुलेषु अल्पाल्पतद्दत्तभिक्षाग्रहणम् अज्ञातोञ्छम् । तत् चरति- भुङ्क्ते यः । तदपि विशुद्धमुद्गमादिदोषरहितम् । यापनार्थम् - वपुः पालनार्थम् । समुदानम्-भैक्षम् । नित्यम् । तदपि अलब्ध्वा-अनासाद्य । न परिदेवयेत् न खेदं यायात्, यथा मन्दभाग्योऽहं, अशोभनो वायं देश इति । लब्ध्वा च । न विकथ्यते - न श्लाघते, सुपुण्योऽहं, शोभनो वायं देश इति स पूज्यः । / किं च संथारसिज्वासणभत्तपाणे, अपिच्छया ऐलाभेवि संते । जो एवमप्पाणभितोसइज्जा, संतोसपाहन्नरए स पूज्जो । / 5 / / संस्तारकशय्यासनभक्तपानेषु लाभे सति । अल्पेच्छता - अमूर्च्छया अधिकाग्रहणम् । य एवमात्मानमभितोषयति । सन्तोषप्राधान्येन रतः स पूज्यः । / इन्द्रियसमाधिद्वारेण पूज्यतामाह सक्का सहिउं आसाई कंटया, अओमया उच्छहया नरेणं । अणासए जो उ सहिज्ज कंटए, वईमए कनसरे स पूज्यो । / 6 / / शक्याः सोढुम् । अयोमयाः कण्टकाः । उत्साहता नरेण । आशयाद्रव्यलिप्सया । यस्त्वनाशया - फलाप्रत्याशया । सहेत कण्टकान् । वाङ्मयान्कर्कशवागात्मकान् । कर्णशरान् - कर्णगामिनः । स पूज्यः । / एतदेव स्पष्टयति 1 For Personal & Private Use Only Page #505 -------------------------------------------------------------------------- ________________ 452 . श्रीतिलकाचार्यविरचितटीकायुतम् । मुहुत्तदुक्खा हु भवंति कंटया, अओमया तेवि तओ सुदुद्धरा । वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महाभयाणि । / 7 / / मुहूर्तदुःखा:-अल्पकालदुःखाः । भवन्ति । कण्टकाः अयोमयास्तेऽपि । ततः-कायात् । सूद्धराः-सुखेनोद्धियन्ते व्रणकर्म च क्रियते । वाग्दुरुक्तानि पुनः दुरुद्धराणि-दुःखेनोध्रियन्ते मनोलक्षवेधनात् । श्रवणतः प्रद्वेषादिना इह परत्र च वैरानुबन्धीनि । अत एव महाभयानि-कुगतिपातादिभयहेतुत्वात् । / अपि चसमावयंता वयणाभिघाया, कनंगया दुमणियं जणंति । धम्मुत्ति किचा परमम्मग्ग सूरे, जियंदिए जो सहई स पूज्जो ॥ 8 ॥ समापतन्तः-समं-समकालम्, A-सामास्त्येन अभिमुखं, पतन्तः । वचनाभिघाताः-खरादिवचनप्रहाराः । कर्णंगताः सन्तो दौर्मनस्यं जनयन्ति । धर्म इति कृत्वा । परमानाः शूराः-दानशूर-समरशूरापेक्षया प्रधानशूराः । जितेन्द्रियः सन् । यः सहते-न तु तैर्विकारमादर्शयति । स पूज्यः । / तथाअवनवायं च परंमुहस्स, पञ्चक्खओ पडिणियं च भासं । ओहारिणिं अप्पियकारणिं च, भासं न भासिज सया स पूजो॥9॥ अवर्णवादं च । पराङ्मुखस्य-पृष्ठतः परोक्ष इत्यर्थः । प्रत्यक्षतः । प्रत्यनीकाम्-अपकारिणी, चौरस्त्वमित्यादिकां भाषाम् । अवधारिणीम् अप्रियकारिणी च भाषां न भाषेत स पूज्यः । / अलोलुए अकुहए अमाई, अपिसुणे आवि अदीणवित्ती । नो भावए नोविअ भाविअप्पा, अकौहल्ले य सया स पूजो । / 10 / / अलोलुपः-आहाराद्यलुब्धः । अकुहकः-अव्यंसकः, इन्द्र्जालादिमायार्हित्ः। अमायी-कौटिल्यशून्यः । अपिशुन:-अदुर्जनः । अदीनवृत्तिः-अहाराद्यलाभेऽपि न कुमुखः । अमुकपुर:तोऽहं भवता वर्णनीय इति परं न भावयेत् । नापि च भावितात्मा For Personal & Private Use Only Page #506 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 453 स्वयमन्यपुरतः स्वगुणवर्णनेन भावित आत्मा येन स तथा । अकौतुकश्च-नटनर्तकादिषु । सदा यः स पूज्यः ॥ किं च गुणेहिं साहू अगुणेहिं साहू, गिन्हाहि साहू गुण मुंच साहू । वियाणई अप्पगमप्पएणं, जो रागदोसेहिं समो स पूजो । / 11 / / गुणैः-अनन्तरोक्तैर्विनयाद्यैः साधुः । तद्विपरीतैः अगुणैः असाधुः । ततो गृहाण साधुगुणान्, मुञ्च असाधुगुणान् । वियाणइ त्ति प्राकृतत्वादिनन्तस्याप्येवं प्रयोगः, ततश्चैतं पूर्वार्दोक्तमुपदेशं विशेषेण जानाति-ज्ञापयति । आत्मानमात्मना य्ः। रागद्वेषयोः समः-न रागवान् न द्वेषवान् । स पूज्यः । / तहेव डहरं च महल्लगं वा, इत्थी पुमं पव्वैयं गिहिं वा । नो हीलए नो वि अखिसएजा, पंभं च कोहं च चए स पुज्जो । / 12 / / तथैव डहरं वा महल्लकं वा मध्यमं वा । स्त्रियं वा पुमांसं वा नपुंसकं वा प्रव्रजितं वा गृहिणं वा अन्यतीर्थिकं वा । उपलक्षणत्वात् सर्वत्रोभयग्रहणात् तृतीय्ग्र्ह्न्न्म्। न हीलयति-नावजानाति । न खिसयति-न निन्दयति, हीलनखिसनयोश्च कारणं . स्तम्भं क्रोधं च त्यजति यः स पूज्यः । / - किं च... जे माणिया सययं माणयंति, जत्तेण कनं व निवेसयंति । ते माणए माणरिहे तवस्सी, जींदिए सञ्चरए स पूजो । / 13 / / ये मानिताः अभ्युत्थानादिभिः । सततं शिष्यान् । मा नयन्ति-मा-ज्ञानादिभूतीः, नयन्ति-प्रापयन्ति । श्रुतोपदेशस्मरणवारणादिभिः यत्नेन कन्यामिव निवेशयन्ति । यथा मातापितरौ गुणैर्वयसा च संवर्ध्य कन्यायोग्यभर्तरि स्थापयन्ति । एवम् आचार्य * शिष्यं सूत्रार्थविज्ञं कृत्वा महत्याचार्यपदे स्थापयन्ति । तान्-ईदृशान् गुरून् । यो मानयति । अभ्युत्थानादिना मानार्हान् तपस्वी जितेन्द्रियः सत्यरतः स पूज्यः । / For Personal & Private Use Only Page #507 -------------------------------------------------------------------------- ________________ 454 श्रीतिलकाचार्यविरचितटीकायुतम् तथा तेसिं गुरूणं गुणसायराणं, सुयाण मेहावि सुहासियाइं । चरे मुणी पंचरए तिगुत्तो, चउक्कसायावगए स पूज्जो । / 14 / / तेषां गुरूणां गुणसागराणां श्रुत्वा । सुभाषितानि - अत्रामुत्रोपकारकाणि । मेघावी मुनिश्चरति । पंचरतः - पञ्चसु महाव्रतेषु समितिषु च रतः । त्रिगुप्तः, चतुःकषायापगतः । स पूज्यः । / प्रस्तुतफलाभिधानेनोपसंहरन्नाह गुरुमिह सययं पडियरिय मुणी, जिणमयनिउणे अभिगमकुसले । धुणिय रयमलं पुरेकडं भासुरमौलं गई गइ त्ति बेमि । / 15 / / गुरुमिह - मर्त्यलोके । सततं प्रतिवर्य विधिनाराध्य मुनिः जिनमतनिपुणः । अभिगमकुशलः- अभिमुखो गमो यस्य सोऽभिगमः प्राघूर्णकः तत्प्रतिपत्तौ कुशलः । प्राघूर्णकादिप्रतिपत्तिदक्षः । धूत्वा रजोमलं पुराकृतम् । भास्वराम्-तेजोमयीम् । अतुलाम्-अनन्यसमाम् । गतिम् - सिद्धिरूपाम् । गतः । इति ब्रवीमीति प्राग्वत् ' / / समाप्तो विनयसमाध्यध्ययनतृतीयोद्देशकः । / For Personal & Private Use Only Page #508 -------------------------------------------------------------------------- ________________ 455 श्रीदशवकालिकसूत्रम् _ 455 ॥विन्य्स्माध्य्ध्य्य्ने चतर्थोद्देशकः । / विनयविशेषोपदेशार्थमाहसुयं मे आउसं तेणं भगवया एवमक्खायं । श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् । इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पनत्ता । इह-प्रवचने । खलु स्थविरैःगणधरैः, भगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि । कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता? इति प्रश्नः । इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा प्न्न्त्ता। इति प्रतिवचनम् । तं झा। तद्यथा । विनयसमाही, सुयसमाही, तवसमाही, आयारसमाही । विनयसमाधिः, श्रुतसमाधिः, तपःसमाधिः, आचारसमाधिः । तत्र समाधान समाधिः । मनःस्वास्थ्यं विनयेन विनयाद्वा समाधिः विनयसमाधिः । एवं सर्वेष्वपि शब्दार्थो वाच्यः । ..... एतदेव श्लोकेन सङ्ग्रहाति. विणए सुए तवे या, आयारे निचं पंडिया । अभिरामयंति अप्पाणं, जे भवंति जींदिया । / 1 / / विनये श्रुते तपसि आचारे नित्यम् । पण्डिता:-सत्त्वज्ञाः । अभिरमयन्तिविनयादिषु रतिं कारयन्ति । आत्मानं ये भवन्ति जितेन्द्रियाः । / विनयसमाधिमभिधित्सुराह चउविहा खलु विणयसमाही हवै । तं जहा । अणुसासिजंतो सस्सूसइ, सम्मं संपडिवाइ, वेयमाराहै, न य भवै अत्तसंपग्गहिए, घउत्थं पयं bhavai । bhavai ya ittha silogo / For Personal & Private Use Only Page #509 -------------------------------------------------------------------------- ________________ 456 - श्रीतिलकाचार्यविरचितटीकायुतम् चतुर्विधः खलु विनयसमाधिर्भवति । तद्यथा । अनुशास्यमानः शुश्रूषतेअर्थितया श्रोतुमिच्छति । इच्छातः सम्यग् प्रतिपद्यते-सम्यग्-अविपरीतमनुशासनम्, यथार्थमनुबुध्यते, तञ्च सम्यगवबुध्य । वेदमाराधयति-वेद्यते अनेनेति वेदः-श्रुतज्ञानं तद्यथोक्तानुष्ठानेन सफलीकरोति । न च भवत्यात्मसम्प्रगृहीतः-आत्मा सम्यक् प्रकर्षण विनीतोऽहं, सुसाधुरहमित्येवं गृहीतो येन स तथा आत्मोत्कर्षी, न चैवं भूतः, स भवति यथोक्तानुष्ठायी । किं तर्हि अनात्मोत्क्येव् श्रुतोक्तानुष्ठाता भवतीत्यभिप्रायः । एतदेव सूत्रक्रमप्रामाण्यात् चतुर्थं पदं भवति । भवति चात्र श्लोकः । / पेहेइ हियाणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए । न य माणमएण मजई, विणयसमाही आययट्ठिए । / 2 / / प्रार्थयते हितानुशासनम्-आचार्यादिभ्यः सदुपदेशम् । शुश्रूषते-अनेकार्थत्वात् तदवबुध्यते । तचावबुद्धं सत् पुनरधितिष्ठति-विनाकरोति । तञ्च कुर्वन् नः । मानमदेन-मानगर्वेण । माद्यति । विनयसमाधौ-विनयसमाधिविषये । आयतार्थी-मोक्षार्थी । / उक्तो विनयसमाधिः । श्रुतसमाधिमाह चउब्विहा खलु सुयसमाही भवै, तं जहा-सुयं मे भविस्सइ त्ति अज्झाइयव्वं भवै, एगग्गचित्तो भविस्सामि त्ति अज्झाइयव्वं भवै, अप्पाणं ठावैस्सामि त्ति अज्झाइयव्वं भवै, ठिओ परं ठावैस्सामि त्ति अज्झाइयव्वं भवै । चउत्थं पयं भवै । भवै य इत्थ सिलोगो । चतुर्विधः खलु श्रुतसमाधिर्भवति । तद्यथा । श्रुतं मे-aacaaraadidvaadshaanggm| भविष्यतीत्यध्येतव्यं भवति । तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि-न विप्लुतचित्त इत्यध्येतव्यं भवति । एकाग्रचित्तश्चाध्ययनं कुर्वन् आत्मानं विशुद्धधर्मे स्थापयिष्यामीत्यध्येतव्यं भवति । तथाध्ययनफलात् स्थितः स्वयं विशुद्धधर्मे पर विनेयं स्थापयिष्यामीत्यध्येतव्यं भवति । इदं च क्रमप्राप्तं चतुर्थं पदं भवति । भवति चात्र श्लोकः ॥ स चायम्नाणमेगग्गचित्तो य, ठिओ ठावयई परं । सुयाणि अहिजित्ता, रओ सुयसमाहिए ॥ 3 ॥ For Personal & Private Use Only Page #510 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ___ 457 श्रुताध्ययनात् ज्ञानं भवति । ज्ञानाञ्च एकाग्रचित्तता । एकाग्रचित्तस्य शुद्धधर्मस्थितिः स्यात् । शुद्धधर्मे स्थितः शिष्यादिकं तत्र स्थापयति । श्रुतानि चाधीत्य श्रुतसमाधौ रतो भवति । अथ तपःसमाधिमाह चउब्विहा खलु तवसमाही भवै, तं जहा-नो इहलोगट्ठयाए तवमहिद्विजा, नो परलोगट्ठयाए तवमहिट्ठिजा, नो कित्तिवनसद्दसिलोगट्ठयाए तवसमहिडिजा, नन्नत्थ निजरट्ठयाए तवमहिट्ठिज्जा । चउत्थं पयं भवै । भवै य इत्थ सिलोगो । . चतुर्विधः खलु तपःसमाधिर्भवति । तद्यथा । इह्लोकार्थ्म्-ल्ब्ध्यादिवान्य्छ्या। तपः-अनशनादिरूपम् । नाधितिष्ठेत्-न कुर्यात्, धम्मिलवत् । न परलोकार्थम्जन्मान्तरभोगनिमित्तम् । तपोऽधितिष्ठेत्-ब्रह्मदत्तवत् । एवं न कीर्तिवर्णशब्दश्लाघार्थम्-सर्वदिग्व्यापी साधुवादः कीर्तिः, एगदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव साधुवादः श्लाघा । नैतदर्थं तपोऽधितिष्ठेत् । नान्यत्र निर्जरार्थम्-न कर्मनिर्जरामेकां विहाय । तपोऽधितिष्ठेत् । चतुर्थपदं भ्व्ति। भवति चात्र shlokH॥ विविहगुणतवोरए निचं, भवै निरासए निजरट्ठिए । ... तवसा धुणै पुराणपावगं, जुत्तो सया तवसमाहिए । / 4 / / विविधगुणतपोरतो नित्यम् । निराश:-नि:प्रत्याशः, इह्लोक्प्र्लोकार्थ्योः। निर्जरार्थिकः-कर्मनिर्जरार्थी । ईदृक् साधुः तपसा धुनाति पुराणपापकं नवं च न बध्नाति । युक्तः सदा तप:समाधौ । / आचारसमाधिमाह चउब्बिहा खलु आयारसमाही भवै, तं जहा-नो इहलोगट्ठयाए आयारमहिद्विजा, नो परलोगट्ठयाए आयारमहिद्विजा, नो कित्तिवन्त्रसद्सिलोगट्ठयाए आयारमहिद्विजा, नन्नत्थ आरिहंतेहिं हेऊहिं आयार्म्हिद्विजा। चउत्थं पयं भवै । भवै य इत्थ सिलोगो । अर्थः प्राग्वत् । नवरम् । तप:शब्दस्थाने आचारशब्दोऽभिधेयः । अरिहंतेहिं हेऊहिं नान्यत्र-आर्हतैहेतुभिरनाश्रवत्वादिभिः । आचारम्-मूलगुणोत्तरगुणमयम् । अधितिष्ठेत् निरीहः सन् यथा मोक्ष एव भवति । चतुर्थपदं भवति । भवति चात्र श्लोकः । / For Personal & Private Use Only Page #511 -------------------------------------------------------------------------- ________________ 458 . श्रीतिलकाचार्यविरचितटीकायुतम् जिणवयणरए अतितिणे, पडिपुत्राययमाययट्ठिए । आयारसमाहिसंवुडे, भवै य दंते भावसंधए । / 5 / / जिनवचनरतः-आगमे कृतासक्तिः । अतिंतिन:-केनापि किमप्युक्तः सन्न पुनः पुनः ओषणशीलः । परिपूर्ण:-सूत्रादिना, आयतम्-अत्यन्तम् । आयतो दीर्घा, लक्षणया मोक्षस्तदर्थी-आयतार्थी । आचारसमाधिसंवृत्तः-आचारे यः समाधिस्तेन sthgitaashrvdvaarH| भवति च दान्तः-इन्द्रियनोइन्द्रियदमकः । भां-प्रभां, जीवस्य स्वाभाविकी ज्योतीरूपाम्, अवयति-प्रापयति यः, अनेकार्थत्वाद् धातूनां, स भावो मोक्षः, तं सन्धत्तेऽन्यतोऽपि चेति डप्रत्यये भावसन्धः, स एव भावसन्धकः-आत्मनो मोक्षासन्नत्वकारी । / सर्वसमाधिफलमाहाभिगम्म चौरो समाहिओ, सुविसुद्धो सुसमाहिअप्पओ । विउलहियसुहावहं पुणो, कुबै सो पयखेममप्पणो । / 6 / / अभिगम्य-विज्ञायासेव्यः । चतुरः समाधीन्-अनन्तरोक्तान् । सुविशुद्धःमनोवाक्कायैः । सुसमाहितात्मकः-संयमे । विपुलं-विस्तीर्णं, हितं-वर्तमानानागतकलयोः पथ्यं, सुखं, आवहति प्रापयति, यत्तद् विपुलहितसुखावहम् । पुनः । प्द्म्स्थान्म्। क्षेमम्-शिवम् । करोति आत्मनः सः- साधुः । / एतदेव स्पष्टयतिजाइमरणाओ मुई, इत्थत्थं च चयाइ सव्वसो । सिद्धे वा भवै सासए, देवे वा अप्परए महिड्डिय त्ति बेमि । / 7 ॥ जातिमरणात्-जन्ममृत्युरूपात् संसारात् मुच्यते । इत्थं नारकादिव्यपदेशबीजं, वर्णसंस्थानादिभिः प्रकारैः स्थितम्, इत्थंस्थम् । तञ्च त्यजति । srvsh:-स्र्व्प्र्कारैः। अपुनर्ग्रहणतया सिद्धो वा भवति शाश्वतः । देवो वाऽल्परजाः-प्रतलकर्मा । महद्धिकः-अनुत्तरवैमानिकादिरेकावतारः । इति ब्रवीमीति प्राग्वत् । / विनयसमाध्यध्ययने चतुर्थोद्देशकः । / / समाप्ता विनयसमाध्यध्यनटीका । / For Personal & Private Use Only Page #512 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 459 / दशमं सभिक्ष्वध्यध्यनम् । / अनन्तराध्ययने आचारप्रणिहितो यथोक्तविनयसम्पन्नो भवतीत्युक्तम् । अत्र चैतेषु नवस्वध्ययनेषु यो व्यवस्थितः स सम्यग् भिक्षुरिति, अनेन सम्बन्धेनायातं सभिक्ष्वध्ययन व्याख्यायते । तस्य चेदमादिसूत्रम् निक्खम्ममाणाइ बुद्धवयणे, निचं चित्तसमाहिओ भविजा । इत्थीण वसं न यावि गच्छे, वंतं नो पडियायए स भिक्खू । / 1 / / निःक्रम्य-प्रव्रज्य । आज्ञया-सद्गुरूपदेशेन । बुद्धवचने-सर्वज्ञप्रवचने । नित्यं चित्तसमाहितः-चित्तेनातिप्रसन्नो भवेत् । चित्तसमाधाने च स्त्रीवशस्य वान्तमापिबतश्च न स्यात्-अतस्तान्निषेधयति, स्त्रीणां च वशं न गच्छेत्, तदायत्तो न भवेत्, तद्वशो हि वान्तं विषयरसं प्रत्यापिबति, तं च यो न प्रत्यापिबति स भिक्षुः । तस्माद् भिक्षुणा त्रियो दूरतस्त्याज्या : / / तथा- .. पुढविं न खणे न खणावए, सीओदगं न पिवे न पिवावए । अगणिसत्थं जहा सुनिसियं, तं न जले न जलावए स भिक्खू ॥ 2 ॥ पूर्वार्धं स्पष्टम् । उत्तरार्धस्यार्थः । अग्निः-षट्जीवनिकायघातकः । यथा shstrm। सुनिशितम्-सुतीक्ष्णं, खड्गादि । तं न स्वयं ज्वलयति । न परैः ज्वाल्य्ति। नान्यं ज्वालयन्तमनुजानाति स भिक्षुः । / ' आह परः-षड्जीवनिकायिकादिषु बहुष्वध्ययनेष्वयमर्थोऽभिहितः किं पुनरुक्त:? इत्युच्यते-तदुक्तार्थानुष्ठानपर एव भिक्षुरितिज्ञापनार्थमिति न दोषः । / तथाअनिलेण न विए न वियावए, हरियाणि न छिंदे न छिंदावए । बीयाणि सया विवजयंतो, सचित्तं नाहारए स भिक्खू । / 3 / / अनिलेन हेतुना-अनिलनिमित्तं, तालवृन्तादि । स्वयं न वीजयति । न परैः वीजयति । नान्यं वीजयन्तमनुजानाति । न हरितानि छिनत्ति स्वयम् । न परैः छेद्य्ति। नाप्यन्यं छिन्दानमनुजानाति । बीजानि सदा vivrjyet-sngghttttnaadikriyyaa| For Personal & Private Use Only Page #513 -------------------------------------------------------------------------- ________________ 460 . श्रीतिलकाचार्यविरचितटीकायुतम् सञ्चित्तं नाहारयति यः कदाप्यपुष्टालम्बनः स भिक्षुः । / औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाहवहणं तसथावराण होइ, पुढविदगकट्ठनिसियाणं । तम्हा उद्देसियं न भुंजे, नो वि पए न पयावए स भिक्खू । / 4 / / वधनम्-हननम् । त्रसस्थावराणाम्-द्वीन्द्रियादिपृथ्व्यादीनां भवति । तथा पृथिवीदककाष्ठनिसृतानाम्-आश्रितानाम् । द्वादशविधौदेशिकारम्भे सति तस्मादौदेशिकं न भुङ्क्ते । तथा न पचति । न पाचयति । पचन्तमपि नान्यमनुजानाति । अनेन न हन्ति, न घातयति, नान्यं नन्तमनुजानाति । न क्रीणाति, न क्रापयति, न क्रीणन्तमनुजानाति । एता नवकोट्यः । एतद्विशुद्धं पिण्डादि गृह्णाति यः स भिक्षुः । / किं चरोइय नायपुत्तवयणे अप्पसमे मनिज छप्पि काए । पंच य फासे महव्वयाइं, पंचासवसंवरए य जे स भिक्खू । / 5 / / रोचयित्वा-रुचिं नीत्वा । ज्ञातपुत्रवचनम्-श्रीमहावीरवचः । आत्म्स्मान्। षडपि कायान्-जीवनिकायान्, पृथिव्यादीन् । मन्यते । पंच च स्पृशति महाव्रतानि । पंचाश्रवसंवृतश्च-कृतपञ्चेन्द्रियसंवरणः, यः, स भिक्षुः । / .. किं चचत्तारि वमे सया कसाए, धुवजोगी य हविज बुद्धवयणे । अहणे निजायरूयरयए, गिहिजोगं परिवजए स भिक्खू । / 6 / / चतुरः कषायान् वमति सदा । ध्रुवयोगी-सतताभ्यासी भवति । बुद्धवचने-जिनमते । अधनः-चतुःपदादिरहितः । निर्जातरूपरजत:-निर्गतसुवर्णरौप्यः । गृहियोगम्-गृहस्थसम्पर्कम् । परिः-सर्वथा वर्जयति यः स भिक्षुः । / तथासम्मविट्ठी सया अमूढे, अस्थि, हु नाणे तवे य संयमे य । तवसा धुणै पुराणपावगं, मणवयकायसु संवुडे य जे स भिक्खू । / 7 ॥ सम्यग्दृष्टिः सदा । अमूढः-अव्यामोहवान्, नास्तिकादिभिरविप्रतारितः । अस्ति ज्ञानम्-अतीन्द्रियविषयमपि । अस्ति तपः-सबाह्याभ्यन्तरम् । अस्ति संयम:- . For Personal & Private Use Only Page #514 -------------------------------------------------------------------------- ________________ 461 श्रीदशवैकालिकसूत्रम् नवकर्मानुपादानरूपः । इत्थं दृढभावः तपसा धुनाति पुराणपापकम् । मनोवाक्कायसंवृतः-संवृता मनोवाक्कायवृत्तिः, यः स भिक्षुः । / किं चतहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । होही अढे सुए परे च, तं निहे न निहवए स भिक्खू । / 8 / / तथैव-पूर्वमुनिवत् । अशनं पानकं वा विविधं खाद्यं स्वाद्यं वा लब्ध्वा । भविष्यति । अर्थ:-प्रयोजनम् । स्वः परस्वो वा । तद्-अशनादि । न निधत्ते । न निधापयति । न निदधानमप्यन्यमनुजानाति । एवं सन्निधित्यागवान्, यः स भिक्षुः । / तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिय साहम्मियाइं भुंजे, भुया सज्झायरए य जे स भिक्खू । / 9 / / तथैव पूर्वार्धं प्राग्वत् । छन्दयित्वा-निमन्त्र्य । साधर्मिकान्-साधून् भुते । भुक्त्वा स्वाध्यायरतश्च यः स भिक्षुः । / भिक्षुलक्षणाधिकारे एवमाह.. न य वुग्गहियं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमधुवजोगजुत्ते, उवसंते अविहे?e य जे स भिक्खू । / 10 / / न च वैग्रहिकीम्-कलहप्रतिबद्धाम् । कथां कथयति । न च कुप्यति प्र्स्मै। अस्ति तु निवृत्तेन्द्रियः-अनुद्धतेन्द्रियः । प्रशान्त:-रागादिरहित एवास्ते । संयमे घुवयोगा ये प्रतिलेखनप्रमार्जनादयः तैः युक्तः । उपशान्तः-अनाकुल: / अविहेडकः .. -हेट्टहोट्टानादरे, न विहेडकः, नानादरवान् साध्वाचारे इति गम्यम् । स भिक्षुः । / किं ca___ जो सहै हु गामकंटए, अक्कोसपहारतजणाओ य । भयभेरवसदसप्पहासे, समसुहदुक्खसहे य जे स भिक्खू । / 11 / / यः खलु सहते । ग्रामा:-इन्द्रियाणि, तेषां दुःखहेतवः कण्टकाः, तान् । आक्रोशान्, प्रहारान्, तर्जनाश्च प्रदेशिन्याः परिभ्रमणम् । भैरवभया:-अत्यन्तरौद्राः, शब्दाः सप्रहासाश्च यस्मिन्, तत्र भयभैरवशब्दसप्रहासे स्थाने-वेतालादिकृतार्त्नादात्त्त्थासे। 1. तर्जन्याः । For Personal & Private Use Only Page #515 -------------------------------------------------------------------------- ________________ 462. श्रीतिलकाचार्यविरचितटीकायुतम् एषूपसर्गेषु सत्स्वपि समसुखदुःखः सहश्च यः - अचलितसामयिकभावः । स भिक्षुः । / एतदेव स्पष्टयति पडिमं पडिवज्जिया मसाणे, नो भीयए भयभेरवाई दिस्स । विविहगुणतवोरए नियं, न सरीरचाभिकंखई स भिक्खू । / 12 / / 1 प्रतिमाम्-कायोत्सर्गाभिग्रहरूपाम् । प्रतिपद्य । स्मशाने न बिभेति भैरवभयानि-रौद्रातङ्ककारीणि । वेतालादिरूपशब्दादीनि दृष्ट्वा । विविधगुणतपोरतश्च नित्यम्गुणाः-मूलोत्तररूपाः, तपः-अनशनादि, तत्र रतः । न शरीरमभिकाङ्क्षति-उपसर्गादिषु सत्स्वपि न शरीरमपेक्षते यः, स भिक्षुः । / कि च असई वोसट्टचत्तदेहे, अकुट्ठे व हए व लूसिए वा । पुढविसमे मुणी हविज्जा, अनियाणे अकौहल्ले जे स भिक्खू ॥13॥ - असकृत्-सर्वदा । व्युत्सृष्टत्यक्तदेहः - व्युत्सृष्टः- प्रतिबन्धाभावेन, त्यक्तः द्विभूषाद्यकरणेन देहो येन स तथा । आक्रुष्टो वा दुर्वचनैः । हतो वा यष्ट्यादिना । लुषितो वा- तस्कराद्यैरुपध्यपहरणेन श्वशृगालव्याघ्रैः शरीरापहारेण । पृथ्वीसमः सर्वसहो मुनिर्भवति । अनिदानः-भाविफलाशंसारहितः । अकुतूहल:-नटाद्यालोकनादिषु । यः स भिक्षुः । / तथा अभिभूय कण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । वीत्तु जाईमरणं महाभयं तवे रए सामणिए जे स भिक्खू । / 14 / / अभिभूय - पराजित्य अधिसह्य । परीषहान् क्षुधादीन् । कायेन न मनोवाग्भ्यामेव । समुद्धरति-उत्तारयति । आत्मानम् । जातिपथात्-संसारमार्गात् । विदित्वा । जातिमरणं महाभयम् । तपसि रतः । श्रामण्ये - श्रमणसम्बन्धिनि । यः स भिक्षुः । / I तथा हत्थसंजए पायसंजए, वायसंजए संजइंदिए । अज्झप्परए सुसमाहियप्पा, सुत्तत्थं च वियाणई जे स भिक्खू । / 15 / / हस्तसंयतः, पादसंयतः, वाक्संयतः - कारणं विना कूर्मवल्लीनः । संयतेन्द्रियः For Personal & Private Use Only Page #516 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 463 निर्विषकृतेन्द्रियव्यापारः । अध्यात्मरतः-प्रशस्तध्यानसक्तः । सुसमाहितात्मा । सूत्रार्थं च विजानाति यः स भिक्षुः । / तथाउवहिमि अमुच्छिए अगिद्धे, अनायउंछं पुलनिप्पुला य । कयविक्कयसंनिहिओ विरए, सव्वसंगावगए य जे स भिक्खू । / 16 / / उपधौ-वस्त्रादिरूपे । अमूर्छितः-तत्र मोहत्यागेन । अगृद्धः-अनाकाङ्क्षी । अज्ञातोञ्छं चरति, अज्ञातोञ्छमिव अज्ञातोञ्छम्-यथा अज्ञातोञ्छम् अल्पं भवति तथा उपधिमप्यगृद्धः, स्तोकं स्तोकं, भावशुद्ध धर्मार्थितया दत्तं गृह्णाति यः सोऽज्ञातोञ्छचारी । तथा पुल-समुच्छ्रये, पुलतीति पुलः, अगृद्धत्वाच्चारित्रे समुच्छ्रितः, प्राकृतत्वाद्विभक्तिलोपः । निःपुलाक:-संयमासारतापादकदोषरहितः । क्रयविक्रयसनिधिभ्यो विरतः । सर्वसङ्गापगतश्च यः । स भिक्षुः । / किं चालोलभिक्खू न रसेसु गिद्धे, उंछंचरे जीविय नावकंखे । इड्डिं च सक्कारणपूयणं च, चरे ठियप्पा अणिहे स भिक्खू । / 17 / / अलोल:-नाप्राप्तप्रार्थकः, भिक्षुः-साधुः, अलोलश्चासौ भिक्षुश्च अलोलभिक्षुः । न रसेषु । गृद्धः-आसक्तः । उञ्छं चरति । आह-प्रागप्येतदुक्तम् ? -सत्यम् । प्रागुपधिमधिकृत्योक्तम् । इह त्वाहारमिति न पौनरुक्तव्यम् । ... जीवितम्-असंयमजीवितम् । नावकाङ्क्षति । ऋद्धिं च-आमोषध्यादिकाम् । सत्कारणं च-वस्त्रादिभिः । पूजनं च-स्तवनादिना । त्यजति-न तदर्थमेव यतते । स्थितात्मा-ज्ञानादिषु । अनीहो यः स भिक्षुः । / तथान परं वैजासि अयं कुसीले, जेणं न कुप्पिज न तं वैज्जा । जाणिय पत्तेय पुनपावं, अत्ताणं न समुक्कसे जे स भिक्खू । / 18 / / न । परम्-स्वशिष्यादन्यम् । वदत्ययं कुशील इति-तदप्रीतिसम्भवात्, स्वशिष्यं तु शिक्षाबुद्धया वदत्यपि । येन न अन्यः कुप्यति । तम्-सन्तमपि तद्दोषम् । na vadati For Personal & Private Use Only Page #517 -------------------------------------------------------------------------- ________________ 464 श्रीतिलकाचार्यविरचितटीकायुतम् । किमित्यत आह । ज्ञात्वा प्रत्येकं पुण्यपापम्-न ह्यन्यसम्बन्ध्यन्यस्य लगति । सत्स्वपि च गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैर्गर्वमुद्वहति । यः स भिक्षुः । / मदप्रतिषेधमाहन जाइमत्ते न रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवजयंतो, धम्मज्झाणरए य जे स भिक्खू । / 19 / / स्पष्टम् । पवेयए अजवयं महामुणी, धम्मे ठिओ ठावई परं पि । निक्खम्म वजिज कुसीललिंग, न यावि हासकुहए य जे स भिक्खू । / 20 / / प्रवेदयति-कथयति । आर्यपदम्-शुद्धधर्मपदम् । महामुनिः धर्मे स्थितः । स्थापयति । परमपि-श्रोतारम् । निःक्रम्य वर्जयति । कुशीललिङ्गम्-कुशीलचेष्टितम्, आरम्भादि । न चापि हास्यकुहकः-हास्यकारी, कुहकम्-इन्द्रजालं यस्य स, तथा एवंविधो न, यः स भिक्षुः । / भिक्षुभावफलमाहतं देहवासं असुइं असासयं, सया चए निश्चहियट्ठियप्पा । . छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई गय त्ति बेमि । / 21 / / . तं देहवासम् । अशुचिम्-शुक्रशोणितोद्भवत्वात् । अशाश्वतम्-प्रतिक्षणं नवनवपर्यायसम्भवात् । सदा त्यजति-ममत्वत्यागेन । नित्यहिते-मोक्षसाधने । सम्यग्दर्शनादौ स्थितात्मासु स्थितः । च्छित्वा जातिमरणबन्धनम्-कर्मजालम् । उपैति भिक्षुः । अपुनरागमाम्-जन्मादिरहिताम् । गतिम्-सिद्धिगतिम् । गत इति ब्रवीमीति पूर्ववत् । / ॥ सभिश्वध्ययनटीका समाप्ता । / ॥ तत्समाप्तौ समाप्ता श्रीश्रीतिलकाचार्यविरचिता दशवैकालिक श्रुतस्कन्धटीका ॥ For Personal & Private Use Only Page #518 -------------------------------------------------------------------------- ________________ ___ श्रीदशवकालिकसूत्रम् 465 अधुना नियुक्तिकारः श्रीमान् भद्रबाहुस्वामी दशवैकालिकश्रुतस्कन्धमहाशास्त्रकारिणः चतुर्दशपूर्वधारिणः श्रीशय्यम्भवसूरेः गुन्न्स्ण्स्त्व्मेव्माविर्भाव्यामास्। सिजंभवं गणहरं, जिणपडिमादसणेण पडिबुद्धं । मणगपियरं दशगालियस्स निजूहगं वंदे । / 1 / / शय्यम्भवम्-शय्यम्भवाभिधानं युगप्रधानम् । गणधरम्-अनुत्तरज्ञानदर्शनादिगुणगणं धारयतीति गणधरस्तम् । जिनप्रतिमादर्शनेन प्रतिबुद्धम्-तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गादिजेतृत्वात् जिनः, तस्य प्रतिमा-सद्भावस्थापनारूपा, तस्या दर्शनं, तेन-हेतुभूतेन, प्रतिबुद्धः-मिथ्यात्वाज्ञाननिद्रापगमेन, सम्यक्त्वविकास प्राप्तम् । मनकपितरम्-मनकाख्यापत्यजनकम् । दशकालिकमहाश्रुतस्कन्धस्य निर्वृह्क्म्-पूर्व्ग्तोद्धृतार्थ्विर्च्नाक्र्तार्म्। वन्दे-स्तौमि । इति गाथार्थः । / भावार्थः पुनः कथानकादवसेयस्तञ्चेदम् ॥shyymbhvsuurikthaa / / श्रीमानभूमहावीर-श्चतुर्विंशो जिनेश्वरः । जित्वा बाह्यान्तरारीन् य-त्रिलोक्याः शिरसि स्थितः । / 1 / / श्रीसुधर्मा सुधर्माभूत्, तदीयो गणनायकः । विपक्षक्षेपदक्षोऽपि, चित्रं प्रतिभयान्वितः । / 2 / / जम्बूः कम्बूज्ज्वलगुण-स्तस्य शिष्योऽभवन्नवः । तां काञ्चनश्रियं बिभ्रत्, सकलत्रोऽपि केवली । / 3 / / तदासनमलचक्रे, तदनु प्रभवः प्रभुः । आद्यश्चतुर्दशपूर्वी, यः श्रुतः श्रुतकेवली । / 4 / / श्रुतोपयोगमन्येधु-भगवान् स प्रदत्तवान् । जिनप्रवचनाधारः, को भावी मदनन्तरम् ? / / 5 / / स्वगच्छे नेक्षितः कोऽपि, कल्पवृक्षः कलाविव । परगच्छेऽपि नादर्शि, कोऽपि पद्ममिवाम्बरे । / 6 / / श्रुतज्ञानमथासङ्घ-पाथोधिरवगाहितः । किश्चित् तत्रापि न प्रापि, प्रज्ञापात्रं सुरत्नवत् । / 7 / / अथार्यदेशमध्यस्थान्, विश्वग्रामपुरादिकान् । तादृक् पात्रोपलम्भाय, प्रेक्षमाणो निरैक्षत । / 8 / / For Personal & Private Use Only Page #519 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् 1 पुरं राजगृहं रोज-प्रतिमं काम्यमण्डलम् । सदानभोगं सद्वृत्तं, शुद्धवर्णं स्फुरन्मृगम् । / 9 / / पुरे तत्र निरैक्षिष्ट, भट्ट शय्यम्भवाभिधम् । विकसत्कान्तिकल्लोलं, माणिक्यमिव रोहणे ॥ 10 ॥ साधुवृन्दावृतस्तत्र, तदागात् प्रभवप्रभुः । आरामं मण्डयामास, कल्पद्रुरिव पुष्पितः । / 11 / / शय्यम्भवस्तदानीं च, मेलितानेकयाज्ञिकः । यज्ञमज्ञकृतोत्साहं, यज्ञवाटेऽस्ति कारयन् । / 12 / / साधुसङ्गाटकं तत्रा - नुशिष्य प्रेषयत् प्रभुः । शय्यम्भवं भवाम्भोधे-रुद्धर्तुं करुणापरः । / 13 / / अथोल्लसद्वन्दनमालिकाङ्क-द्वारं समुत्तम्भितकेतुदण्डम् । चखालबद्धच्छगलं च वेदि-मध्येद्धधूमध्वजधूममालम् । / 14 / / उपजातिः यज्ञाङ्गवस्त्वर्पणधावमान-सोल्लुण्ठभूयिष्ठवटुं समन्तात् समुच्छलद्वैदिकमन्त्रवर्णो-दात्तस्वनानन्दितयाज्यवर्गम् । / 15 / / उपजातिः 1 466 दृष्ट्वा तौ श्रमणौ यज्ञ-पाटं पाटवशालिनौ । भिक्षार्थमिव गत्वान्त-र्धर्मलाभमवोचताम् । / 16 / / . याज्ञिका बटुकानूचुः, शुद्रौ कथमिह । यातुधाना इवैतौ यद् - यज्ञविध्वंसकारिणी । / 17 / / निस्सारयत तन्मक्षु, मैषां स्पृष्टिर्भवत्विह । निःकासितौ ततस्तौ तै र्बटुभिर्यज्ञवाटतः । / 18 / / शय्यम्भवं श्रावयितुं, तौ निर्यान्तावथोचतुः । अहो ! कष्टमहो ! कष्टं, तत्त्वं विज्ञायते न हि । / 19 / / शय्यम्भवोऽपि तद्वाचं, सुधारससहोदराम् । द्वारदेशस्थितः श्रुत्वा, शुद्धात्मा दध्यिवानदः । / 20 / / शान्ता दान्ता महात्मानः, शुद्धचित्तास्तपस्विनः । एते वदन्ति नासत्यं, सर्वसत्त्वहितैषिणः । / 21 / / 1. चन्द्रविमानम् 10 Ti0 / / 10 Ti0 / / 4. दीप्ताग्निधूममालम् 10 Ti0 / / 5. राक्षसाः 10 Ti0 गृहंकिल सुम0 2.6 10 / / 2. पशुम् 10 Ti0 3. यज्ञीयपशुबन्धनकाष्ठम् For Personal & Private Use Only Page #520 -------------------------------------------------------------------------- ________________ 467 श्रीदशवकालिकसूत्रम् गत्वोपाध्यायपार्श्वेऽथ, किं तत्त्वमिति पृष्टवान् । स उवाच विना वेदां-स्तत्त्वमन्यदितोऽपि किम् ? / / 22 / / शय्यम्भवोऽवदन्मैवं, बालवन् मां प्रतारय । तत्त्वं सम्यग् ममाख्याहि, माभूविश्वस्तवञ्चकः । / 23 / / तस्मिंस्तथाप्यनूचाने-'नूचाने खड्गमाकृषत् । तत्त्वं कथयसीदानी, न चेच्छेत्स्ये शिरस्तव । / 24 / / अथावादीदुपाध्यायः, पूर्णो मे समयोऽधुना । कथ्यं तत्त्वं शिरश्छेदे, वेदेष्वप्युक्तमस्त्यदः । / 25 / / शृणु तत्त्वमहो वत्स !, भवाम्भोधेस्तरीनिभम् । तत्त्वं धर्मोऽर्हतामेव, सर्वाप्याजीविकापरा । / 26 / / अधस्तादस्य यूपस्य, प्रतिमास्ति मणीमयी । आर्हती पूज्यते सात्र, ततो निर्विघ्नतेह भोः । / 27 / / ततो यूपमुपाध्याय-स्तमुत्पाट्य तथास्थिताम् । तामर्हत्प्रतिमां रात्नी, दर्शयामास तत्पुरः । / 28 / / प्रतिमादर्शनादेव, सप्रबुद्धो व्यचिन्तयत् । नूनं देवोऽयमेवेति, गुरवस्ते च साधवः । / 29 / / शय्यम्भवस्ततस्तुष्ट-स्तत्त्वरत्ननिवेदनात् । उपाध्यायस्य नत्वादात्, तं यज्ञोपस्करं तदा । / 30 / / शय्यम्भवोऽथ निर्गत्य, त्यक्त्वा विषमिवाखिलम् । शोधं शोधं सुसाधू ता-वागादाचार्यसन्निधौ । / 31 / / तत्राचार्यं नमस्कृत्य, कृत्यवेदीत्यभाषत । धर्मतत्त्वं ममाख्यात, भवाकूपारपारदम् । / 32 / / अथोपयुज्य विज्ञाया-चार्याः शय्यम्भवं पुरः । साधुधर्मं समाचख्यु-श्चक्षुस्तत्त्वविलोकने । / 33 / / देवाधिदेवः श्रीवीत-राग एव हि देवता । यो गुणैकमयं स्वामी, दोषैर्वृषादिवोज्झितः । / 34 / / / / 1. उपाध्याये 10 टि । / * 0व 6-10 / / . गुणैकमय iva yo 2.6-10 / / For Personal & Private Use Only Page #521 -------------------------------------------------------------------------- ________________ 468 श्रीतिलकाचार्यविरचितटीकायुतम् रागद्वेषादिदोषैर्यो, दूषिताभ्यन्तरः पुनः । स्थानाभावादिव त्यक्तो, गुणैः स तु न देवता । / 35 / / दृढब्रह्मव्रताधाराः, साधवः प्रासुकाशिनः । अकिञ्चना निरारम्भा, निर्दम्भा गुरवोऽग्रिमाः । / 36 / / अब्रह्मचारिणः सर्व-भुजः सद्रव्यसञ्चयाः । सावद्यारम्भसंरम्भाः, सदम्भा गुरवो न तु । / 37 / / नवतत्त्वात्मको धर्मः, कर्मनिर्मन्थकर्मठ: / पूर्वापराविरोधी च, सर्ववेदिनिवेदितः । / 38 / / जीवाजीवौ पुण्यपापे, आश्रवः संवरस्तथा । बन्धो विनिर्जरा मोक्षो, नवतत्त्वीयमर्हताम् । / 39 / / शुद्धपदाभिधेयत्वा-ज्जीवाः सन्त्येव निश्चितम् । साधर्म्य स्तम्भरम्भादा-वन्यद्वन्ध्यासुतादिके । / 40 / / , . ते च जीवा द्विधा प्रोक्ताः, स्थूलसूक्ष्मविभेदतः । सूक्ष्मा एकेन्द्रिया ज्ञेया-स्थूलास्तु द्वीन्द्रियादयः । / 41 / / इत्येवं सर्वजीवादि-तत्त्वान्याख्यातवान् प्रभुः । शय्यम्भवस्तदाकर्ण्य, वचः कर्णसुधोपमम् । / 42 / / प्रतिबुद्धः प्रवव्राज, वव्राज गुरुभिः सह । . त्रिगुप्तः पञ्चसमित-श्चिरदीक्षितसाधुवत् । / 43 / / ग्रहणासेवनाशिक्षे, शिक्षते स्म सपद्यपि । अविश्राममधीयंश्च, स चतुर्दशपूर्व्यभूत् । / 44 / / यदा संयमसाम्राज्यं, स मोक्षार्थी प्रपन्नवान् । अन्तवत्नी तदा पत्नी, सञ्जाता तस्य चाभवत् । / 45 / / ततस्तन्निजको लोको-'नुशोचति स्म तां यथा । अपुत्रायास्तरुण्याश्च, यत्पतिव्रतमाददे । / 46 / / पृच्छति स्म ततस्तां च, किञ्चित् त्वदुदरेऽस्ति किम् ? / साप्यभाषत जानेऽहं, मनागस्तीति किञ्चन । / 47 / / For Personal & Private Use Only Page #522 -------------------------------------------------------------------------- ________________ 469 श्रीदशवैकालिकसूत्रम् ततश्च समये प्राप्ते, वर्षा इव घनाघनम् । तनयं जनयामास, सा स्वचित्ताब्जभास्करम् । / 48 / / अथोचे स्वजनैरस्या, आशातन्तुसुतोऽभवत् । द्वादशेऽह्नि ततस्तस्य, सुतस्योत्सवपूर्वकम् । / 49 / / कथितं पृष्टया मात्रा, मनागस्तीति यत्पुरा । ततो मनक इत्यस्या-भिधानं ददति स्म ते । / 50 / / मातुर्मनोरथैः सार्धं, वर्धमानः स दारकः । जातोऽष्टवार्षिकोऽप्राक्षीन्, मातरं कुत्र मे पिता ? / / 51 / / सावदद् वत्स ते वप्ता, जग्राह व्रतमार्हतम् । ततो नंष्ट्वा प्रतस्थे स, गन्तुं स्वपितुरन्तिके । / 52 / / इतश्च गुरुभिर्ज्ञात्वा, सर्वसूरिगुणान्वितः । स्थापितः स्वपदे शय्य-म्भवो भवभयापहृत् । / 53 / / स्वयं देवान् गुरून् नत्वा, स्मृत्वा पञ्चनमस्कृतिम् । क्षमयित्वा जगज्जन्तून्, गुरवत्रिदिवं ययुः । / 54 / / अथ शय्यम्भवः सूरिः, सहस्रांशुरिवोदितः । जगाम विहरंश्चम्पां, भव्याब्जानि विकाशयन् । / 5 / / दारकः सोऽपि चम्पायां, गतपुण्यैरिवेरितः । आचार्यैरपि संज्ञाभू-गतैदृष्टस्तदैव सः । / 56 / / आचार्या वन्दितास्तेन, पश्यन्तस्तेऽपि तं सुतम् । पूरिताः स्नेहपूरेण, चढूंषि ज्ञानवन्ति यत् । / 57 / / नेत्राण्येतानि जन्मान्य-दपि लोके स्मरन्ति हि । विकसन्ति प्रिये दृष्टे, मुकुलन्त्यप्रिये पुनः । / 58 / / पश्यतो दारकस्यापि, स्नेहोऽभूत् तान् गुरून् प्रति । एवमन्योन्यसम्बन्धः, स्नेहेनावेदितस्तयोः । / 59 / / पृष्टोऽथ गुरुभिर्भोस्त्व-मागतोऽसि कुतः सुतः ? / सोचे राजगृहादागा-माचार्यः पुनरोच्यत । / 60 / / 1. शिशुः 10. Ti0 For Personal & Private Use Only Page #523 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् कस्य पुत्रोऽसि पुत्र ! त्वं ?, श्रीराजगृहपत्तने । सोऽवक् तत्र द्विजः शय्य-म्भवोऽभूत् तत्सुतोऽस्म्यहम् । / 61 / / स च प्रव्रजितः सूरि-रूचे त्वं किमिहागमः । सोऽवदत् प्रव्रजिष्यामि, तत्पार्श्वेऽहमपि प्रभो ! / / 62 / / तत्किं जानीथ तं यूय-मूचुस्ते विद्म एव तम् । स मे मित्रं सोऽहमेव, न शरीरात् पृथक् स मे । / 63 / / तत्त्वं प्रव्रज मत्पार्श्वे, सोऽभ्यधादेवमस्त्विति । आलोचयन्ति सच्चित्त-लाभं तेऽथाश्रयागताः । / 64 / / 470 ततः प्रव्राज्य तं पश्चा-दुपायुज्यन्त सूरयः । कियज्जीवत्ययं बालो, यावन् मासा भवन्ति षट् । / 65 / / अथैवं दध्युराचार्याः, षड्भिर्मासैः श्रुतं कियत् । पठिष्यति क्षुल्लकोऽयं, स्यात्, तत्कास्येह निर्जरा । / 66 / / कार्ये निर्यूहयत्येव, स्याच्चतुर्दशपूर्व्यपि । निर्यूहयत्यवश्यं च, दशपूर्वी त्वपश्चिमः । / 67 / / ममापि कार्यमुत्पन्नं, तदस्यार्थे श्रुतोदधिः । किञ्चिन्निर्यूहयिष्यामि, सारमुद्धृत्य सम्प्रति । / 68 / / निर्यूहयितुमारेभे ततो दिनमुखादपि । दशनिर्यूहयामास, विकालेऽध्यनानि सः । / 69 / / दशवैकालिकं तेन, तद्दशाध्ययनीयं । पाठार्थं मनकस्याभूत्, सिद्धान्ताराधना कृता । / 70 / / अमुमेवार्थमाह निर्युक्तिकारः मणगं पडु सिद्धं भवेण निज्जूहिया दशज्झयणा । वेआलियाइ ठवियं, तम्हा दशकालियं नाम । / W मनकं प्रतीत्य-मनकाख्यमपत्यमाश्रित्य । शय्यम्भवेन आचार्येण । निर्यूहितानिपूर्वगतात् श्रुतादुद्धृत्य विरचितानि । दशाध्ययनानि - द्रुमपुष्पिकादीनि । वेयालियाइ ठवियन्ति-विगतः कालो-विकालः, विकालनं वा विकालः-पाश्चात्यदिनघटिकाद्वयरूपः, / / पौत्रो वा त्वं राज0 2.6- 10 / / 1. viracanam 10 Ti0 / / For Personal & Private Use Only Page #524 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 471 तस्मिन् विकाले, स्थापितानि-न्यस्तानि । यतः तस्माद्दशवैकालिकं नाम-व्युत्पत्तिः, विकाले निर्वृत्तं वैकालिकं तेन निवृत्त इतीकण् । वृद्धौ वैकालिकम्, दशाध्ययननिर्माणं च तद् वैकालिकं च दशवैकालिकम् । आत्मप्रवादपूर्वाद् धर्मप्रज्ञप्तिः स्स्द्द्जीव्निकायिका। कर्मप्रवादपूर्वात् पिण्डेषणाध्ययनम् । सत्यप्रवादपूर्वाद् वाक्यशुद्धयध्ययनम् । प्रथमद्वितीयादीनि नवमस्य प्रत्याख्यानपूर्वस्य तृतीयवस्तुत उद्धृत्य निहितानि । / छहिं मासेहिं अहीयं, अज्झयणमिणं तु अजमणगेण । छम्मासापरियाओ, अह कालगओ समाहीए । / 1 / / षड्भिर्मासैरधीतम् अध्ययनमिदम्-दशवैकालिकाख्यम् । आर्यमणकेन-आराद् यतः सर्वहेयधर्मेभ्य इत्यार्यः, आर्यश्चासौ मणकश्चेति समासः । षण्मासपर्याय:-षण्मासा एवास्य प्रव्रज्याकालः । अथ कालगतः समाधिना । / आणंदांसुपायं, काही सिजंभवा तहिं थेरा । / जसभहस्स य पुच्छा, कहणा य वियारणा संघे ॥ 1 ॥ आनन्दाश्रुपातम्-अहो ! आराधितमनेनेति हर्षाश्रुमोक्षणम् । अकार्षुः । शय्यम्भवाः । स्थविरा:-श्रुतपर्यायवृद्धाः, प्रवचनगुरवः, पूज्यार्थं बहुवचनम् । यशोभद्रस्य च-शय्यम्भवप्रधानशिष्यस्य । गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य पृच्छाभगवन् ! किमेतदकृतपूर्वमित्येवम्भूता । कथना च-भगवतः संसारस्नेह ईदृशः, सुतो ममायमित्येवंरूपा, चशब्दादनुतापश्च, यशोभद्रादीनामहो ! गुराविव गुरुपुत्रे वर्तितव्यमिति न तत् कृतमस्माभिरित्येवम्भूतः । गुरुराह प्रतिबन्धपरिहारार्थं न मया कथितं, नात्र भवतां दोषः । पुनः सङ्घ प्रत्याह-अल्पायुषं मनकक्षुल्लकमवेत्य मयेदं शास्त्रं नियूहितम्पूर्वेभ्यः समुद्धृतम् । तदिदानी गोप्यतामवस्थाप्यतां वेति सङ्घः कथयतु । ततो विचारणा सङ्घ-विचारणापूर्वं सङ्घघः कथयति स्म कालह्रासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतत् । ततः सूरयः श्रुतोपयोगेन ज्ञात्वा स्माहुः । अङ्गोपाङ्गादीनि श्रुतानि दुःषमानुभावात् क्रमशः क्रमशस्तुटिष्यन्ति । इदमेव दशवैकालिकं जीतकल्पश्च दुःप्रसभाचार्यं यावद् यास्यतः । एतावतैव श्रुतेन स युगप्रधानः, श्रुतधरो भविष्यति । ततोऽस्मादेव कारणात् । युष्मद्वचनाञ्च शिष्यप्रशिष्यौ प्त्थ्य्मान्मिद्म्स्त्विति। * सर्वेभ्यः 2, 6-10 / / / स्वल्पप्रतिभादो0 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #525 -------------------------------------------------------------------------- ________________ 472 श्रीतिलकाचार्यविरचितटीकायुतम् ॥चूलिकाप्राप्तिक्था । / इदानी दशवैकालिकश्रुतस्कन्धस्य पर्यन्ते पठ्यमानं चूलिकाद्वयं व्याख्यास्यते तञ्च केन विनिर्मितं ? कथमत्र पठ्यते ? इति स्वरूपनिरूपणार्थं तदीयः कथाप्रबन्धोऽभिधीयते । तथा हि नगरं पाटलिपुत्र-मस्ति पाटलिपुष्पवत् । / सुवर्णाढ्यं सुपत्रं च, चित्रं न जडवासनम् । / 1 / / वितीर्णजगदानन्दो, नन्दोऽभूत् तत्र भूपतिः । ब्रह्माण्डं यद्यशोम्भोधि-मध्ये पातालकुम्भति । / 2 / / चकासे तत्कृपाणान्तः, पुष्कलापुष्करावलिः । प्रशस्तिरिव विन्यस्ता, प्राजितानां महीभृताम् । / 3 / / सङ्कटोरस्तटो धीभिः, शकटालोऽस्य धीसखः । अचक्रचलनो राज्य-लक्ष्मीक्रीडारथोऽभवत् । / 4 / / अकृत्वा कटकारम्भं, बुद्धीरपि नियोज्य यः । , सार्वभौमं विभुं चक्रे, ग्राहयित्वाखिलां भुवम् । / 5 / / कान्ता लक्ष्मीवती तस्य, धर्मकार्येषु योजनात् । मन्ये गतिं प्रापयितुं, पञ्ची पञ्चमीव धीः । / 6 / / सुतस्तयोरभूज्ज्येष्ठः, श्रेष्ठः श्रेष्ठनरेषु यः । स्थूलभद्रः स्थूलभद्रो, भद्रकरणदर्शनः । / 7 / / . sa~vRttaH क्रौमुदं तन्वन्, कलावान् श्रीयकोऽनुजः । यो नन्दं नन्दयामास, समुद्रमिव चन्द्रमाः । / 8 / / भाग्यसौभाग्यकोशाभूत्, कोशा तत्र पणाङ्गना । यस्याः सरूपा, रूपेण, न काचित् त्रिजगत्यपि । / 9 / / स्थूलभद्रस्तदावासे, द्वादशाब्दानि तस्थिवान् । गङ्गयेवोऽऽर्षभिर्वर्ष-सहस्रं भोगतत्परः । / 10 / / चक्रे क्ष्माचक्रशक्रश्च, श्रीयकं स्वाङ्गरक्षकम् । विश्वस्तो मन्यमानस्तं, मूर्त्यन्तरमिवात्मनः । / 11 / / * चित्रं सुवर्णाढ्यमपि सर्वदाजड0 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / 1. चेष्टां करोति 10 Ti0 / / 2. सर्वस्या भूमेरीश्वरः 10 Ti0 / / * कनिष्ठोऽप्यकनिष्ठोऽभूद्, गुणाढ्यैः श्रीयकः सुतः 2.6-10 अयं मूलपाठः 10 टिप्पण्यामपि । / 3. भरतचक्री 10 Ti0 / / For Personal & Private Use Only Page #526 -------------------------------------------------------------------------- ________________ 473 श्रीदशवैकालिकसूत्रम् आसीद् वररुचिस्तत्र, विद्वान् द्विजमतल्लिका । कुशलः सर्वविद्यासु, पुंरूपेव सरस्वती । / 12 / / स्वोपज्ञानां नव्यभव्य--काव्यानां स महीपतिम् । अष्टोत्तरशतेनाऽस्तौद्, वनायन् प्रत्यहं सुधीः । / 13 / / सम्यक्त्वं मातिचारीन्मे, शंसन् मन्त्री न तं ततः । रञ्जितोऽपि नृपः काव्य-र्न दत्तेऽमात्यमीक्षते । / 14 / / अदानकारणं ज्ञात्वा, दक्षो विद्वानपीङ्गितान् । आवर्जयितुमारेभे, मन्त्रिपत्नी नवैः स्तवैः । / 15 / / तयोपरुद्धयान्येद्युः, पृष्टः कार्यमदोऽवदत् । अग्रे नृपं श्लाघतां मे, काव्येभ्यस्तव वल्लभः । / 16 / / अथैकान्ते तया मन्त्री, विज्ञप्तस्तत्प्रशस्तये । निरतीचारसम्यक्त्वो, मन्त्र्यवोचत हे प्रिये ! / / 17 / / श्लाघा मिथ्यादृशोऽल्पापि, सम्यक्त्वस्यातिचारकृत् । अलं क्षीरविनाशाय, न सौवीरच्छटापि किम् ? ॥ 18 ॥ तयाथात्याग्रहेणोक्तो, धीसखः स्वीचकार तत् । किं न कुर्यात् ? किं न दद्यात् ?, स्त्रीभिरभ्यर्थितो नरः । / 19 / / __ अथापरेधुस्तत्काव्य-श्रुतौ राजावलोकितः । स्वामिन् ! सुभाषितमिति, मन्त्री गिरमुदाहरत् । / 20 / / दीनाराष्टशतं तस्मै, राजादान्मन्त्रिगीःश्रुतेः । महामन्त्री यतो राज्ञा-मलोहमयमङ्कुशम् । / 21 ॥ प्रत्यहं दीयमाने च, दीनाराष्टशते नृपम् । मन्त्री विज्ञपयामास, कोऽयं कोशक्षयो वृथा । / 22 / / .. राज्ञोचे त्वगिरा कुर्मः, कूर्मवत् त्वं यतोऽसि नः । सर्वस्या अपि काश्यप्या, आधारोऽमात्यनिश्चलः । / 23 / / मन्त्र्यूचेऽसौ परोक्तानि, काव्यान्यग्रेऽपठत् प्रभोः । सुक्तानीति मया तानि, वर्ण्यन्ते स्म जगत्पतेः । / 24 / / For Personal & Private Use Only Page #527 -------------------------------------------------------------------------- ________________ 474 श्रीतिलकाचार्यविरचितटीकायुतम् नव्यैः काव्यैरहं भव्यैः, स्तवीमीति ममाग्रतः । किमसत्यं वदत्येष, राजा मन्त्रिणमूचिवान् । / 25 / / मन्त्र्यूचे देव ! वः प्रात-रनेन पठितान्यहम् । पाठयिष्यामि पुत्र्यः स्वा-स्तदैवान्यत् किमुच्यते ? / / 26 / / सप्ताऽऽसन् मन्त्रिणः पुत्र्यः, एकद्वित्र्यादिसंस्तवाः । / यथाज्येष्ठं महाप्राज्ञाः, पीयूषमधुरस्वराः । / 27 / / यक्षाद्या यक्षदत्तान्या, भूताथ भूतदत्तिका । एणा वेणा च रेणेति, सप्तरूपेव भारती । / 28 / / . उपराजं द्वितीयेऽह्नि, नीत्वा मन्त्रिवरेण ताः । ब्राह्मयाद्या मातर इव, स्थाप्यन्ते स्म पटान्तरे । / 29 / / पपाठाष्टोत्तरशतं, श्लोकान् वररुचिर्नवान् । यथाज्येष्ठं पठन्ति स्म, पुत्र्यस्तास्तदनन्तरम् । / 30 / / . अथारुचिर्वररुचौ, दानरोधं व्यधान्नृपः । मन्त्रिणो हि विषाण्यारो-पयन्त्युत्तारयन्ति च । / 31 / / ततो वररुचिर्गङ्गा-जले यन्त्रममण्डयत् । दीनाराष्टशतं तत्र, पुष्पपूजादिवन्यधात् । / 3 / / गङ्गादेवीं प्रगे स्तुत्वा, यन्त्रे तेनांहिचालिते । निर्माल्यमिव दीनाराः, पतत्युत्पत्य तत्करे । / 33 / / चक्रे चैवं सदा दम्भं, लोकस्तेनैष विस्मितः । तञ्चाकर्ण्य जनाद् राजा, मन्त्रिणस्तदचीकथत् । / 34 / / मन्त्र्यूचे सत्यमेतञ्जेद्, रक्ष्यते स्वः स्वयं ततः । राजाप्यमस्त तस्योक्तं, युक्तं को वा न मन्यते ? / / 35 / / अनुशिष्य चरं प्रेषीत्, प्रदोषे तत्र मन्त्रिराट् । चरस्तटवने गत्वा, कूर्मवनिश्चलस्थितः । / 36 / / गत्वा सुधीस्तदाच्छन्न-मारोप्य स्वधुनीजले । दीनारग्रन्थिमुत्खात-शालिवद् गतवान् गृहे । / 37 / / 1. pratiropita0 10 Ti0 / / For Personal & Private Use Only Page #528 -------------------------------------------------------------------------- ________________ 475 श्रीदशवैकालिकसूत्रम् दीनारग्रन्थिमादाय, तस्य ब्रह्मस्ववञ्चरः । प्रच्छन्नमार्पयद् गत्वा, न्यासवत् सचिवाय सः । / 38 / / प्रातरादाय दीनार-ग्रन्थिं याति स्म मन्त्रिराट् । राज्ञा सह करिस्कन्धा-धिरूढः स्वधुनीतटे । / 39 / / गङ्गां वररुचेर्दानं, ददानां द्रष्टुमुत्सुकः । कौतुकात् पौरलोकोऽपि, तदानीममिलद् बहुः । / 40 / / राजादिकान् वररुचिः, दृष्ट्वा द्रष्टुमुपागतान् । तुष्टाव स्पष्टया वाचा, प्रौढमानी विमूढधीः । / 41 / / स्तुतिं कुत्वांहिणा यन्त्रे, चालितेऽपि न तत्करे । दीनारग्रन्थिरारोहद्, ग्रन्थिस्तु हृदयेऽचटत् । / 42 / / अथाकुल: पाणिमथा, जलं तत्र व्यालोडयत् । न द्रव्यनवनीतं तत्, प्रापि किन्तु विलक्षता । / 43 / / अथोचे मन्त्रिराट् विद्वन् !, दत्ते गङ्गा न तेऽद्य किम् ? / दानमस्तु भवन्यस्त-मपि स्वमनया हृतम् । / 44 / / यच्छाम्यहं गृहाणेद-मुपलक्षय तन्नवा । मन्त्रीत्युक्त्वा वररुचे-र्दीनारग्रन्थिमार्पयत् । / 45 / / दीनारग्रन्थिना तेन, दम्भग्रन्थिर्जनेऽखिले । प्रादुर्भूतस्ततः सोऽभूत्, तिरोभूतः स्वकर्मणा । / 46 / / आख्यत् तत्क्ष्मापतेर्मन्त्री, देव ! वञ्चयितुं जनम् । न्यस्यत्यत्र रह: सायं, द्रव्यं गृह्णात्यसौ प्रगे । / 47 / / सुप्रयुक्तोऽपि दम्भोऽयं, यत्त्वयाज्ञायि धीसखः । तत्त्वमेवासि धीमानि-त्यालपन् धाम्न्यगानृपः । / 48 / / वैरायमाणोऽमात्येना-रुचिर्वररुचिस्ततः । अधीतशाकिनीमन्त्र-वन्मन्त्रिच्छलमीक्षते । / 49 / / एकदा मन्त्रिणश्चेटी, दृष्टा गृहविनिर्गता । अथोपचर्य किञ्चित् तां, पृष्टवान् कत्यनन्दनः । / 50 / / 1. दूरेऽस्तु 10 Ti0 / / * क्षमाप0 6-10 / / . 0kA0 6-10 / / 2. वररुचिः 10 Ti0 / / For Personal & Private Use Only Page #529 -------------------------------------------------------------------------- ________________ 476 श्रीतिलकाचार्यविरचितटीकायुतम् वर्तते मन्त्रिगेहे किं ?, साचीकथद् यथातथम् । भोक्ष्यते भूपतिर्नन्दः, श्रीयकस्य करग्रहे । / 5 / / ततस्तत्प्राभृतकृते, सज्यते हेतिसंहतिः । घट्यन्ते स्वर्णकारैश्च, दिव्यान्याभरणानि च । / 52 / / तदेव च्छलमासाद्य, सद्यो वररुचिस्ततः । दत्वा सुखादिकां मार्गे, बालकानित्यपाठयत् । / 53 / / तन्न जानाति लोको यत्, शकटाल: करिष्यति । नन्दं व्यापाद्य तद्राज्ये, श्रीयकं स्थापयिष्यति । / 54 / / डिम्भाः सर्वत्र खेलन्तः पठन्ति पथि pathya'taH । राजपाटीगतो राजा-श्रौषीत् तान् पाठतोऽर्भकान् । / 5 / / बालका यञ्च जल्पन्ति, यञ्च जल्पन्ति योषितः । औत्पातिकी च या भाषा, सा भवत्यन्यथा न हि । / 56 / / तद्ज्ञातुं मन्त्रिगेहेऽथ, प्रेषयत् पुरुषं नृपः । यथेक्षितं क्षितिपतेः, स विज्ञाय व्यजिज्ञपत् । / 57 / / अथामात्यस्य सेवार्थ-मेयुषो नमतः सतः । ' क्रुद्धं दैवमिव क्रोधाद्, राजाजनि पराङ्मुखः । / 58 / / मन्त्री मत्वा नृपं क्रुद्धं, वेश्मैत्य श्रीयकं जगौ । वैरीव वैरिणे वाहं, rAjJo'jJApya'Gga ! केनचित् । / 59 / / अकालेऽपि हि कालो न, कुलस्यायमुपागमत् । मदीयादेशमन्त्रेण, कुलरक्षामहो ! कुरु । / 60 / / अद्यस्वीनोऽस्ति मे मृत्यु-र्जराजर्जरताजुषः । करवालेन मे मौलिं, च्छिन्द्यास्तन्नमतो नृपम् । / 1 / / श्रीयकोऽथ रुदनूचे, रुद्धकण्ठः सगद्गदः । चण्डालोऽपि करोत्येवं, तात ! किं तातघातनम् ? / / 62 / / मुखे विषं तालपुटं, न्यस्य नस्याम्यहं नृपम् । मृतस्य मारणे न स्यात्, पितृहत्यापि putra ! te । / 63 / / For Personal & Private Use Only Page #530 -------------------------------------------------------------------------- ________________ 477 श्रीदशवैकालिकसूत्रम् तं तथा पितुरादेशं, स्वीचकार चकार च । AH ! किमेतत् त्वया चक्रे, क्षमाशक्रः स्माह सम्भ्रमात् । / 64 / / श्रीयकोऽप्याह नायुक्तं, स्वाम्यभक्तस्य घातनम् ? / देवसेवाकृतां कृत्यं, नान्यत् स्वाम्यनुवर्तनात् । / 65 / / अथौर्ध्वदेहिके वप्तः, कृते शोकापनोदके । उवाच श्रीयकं राजा, पितुः पदमलङ्कुरु । / 6 / / श्रीयकः प्रणिपत्याथ, पृथ्वीनाथं व्यजिज्ञपत् । देवाऽस्ति स्थूलभद्रो. मे, जिष्णुर्विष्णोरिवाग्रजः । / 67 / / कोशागारे कामकोशा-गारे तात ! प्रसादतः । भुञ्जानस्य पैरान् भोगान्, द्वादशाब्दी प्रभोऽभवत् । / 68 / / राज्ञाहूतः स्थूलभद्रो, राजास्थानमुपागतः । ननाम भूतं सोऽप्यूचे, पितुर्मुद्रामुरीकुरु । / 69 / / स्थूलभद्रोऽबदत् मुद्रा, देवालोच्य ग्रहीष्यते । आलोचयाशोकवनी, गत्वा तमुधुनैव भोः ! / / 7 / / गत्वा तत्र महासत्त्वो लग्नश्चिन्तयितुं हृदि । एष नन्दनृपादेशः, शून्यं चैतत् तथासनम् । / 71 / / पितुः स्वर्गतिमाख्याति, धिग् मे विषयमूढताम् । नाज्ञासिषं पितुर्मृत्यु-मपि कामवशंवदः । / 72 / / तथाइहलोकसुखा भोगाः, परलोकसुखं तपः । उभयभ्रंशकृन्मुद्रा, कार्यं किमनया ततः । / 73 / / तथा मुद्रेयं खलु पारवश्यजननी, सौख्यच्छिदे देहिनां, नित्यं कर्कशकर्मबन्धनकरी, धर्मान्तरायावहा । राजार्थंकपरैव सम्प्रति पुनः, स्वार्थप्रजार्थापहत्, तद् ब्रूमः किमतः परं मतिमतां, लोकद्वयापायकृत् । / 74 / / शार्दूलविक्रीडितम् For Personal & Private Use Only Page #531 -------------------------------------------------------------------------- ________________ 478 श्रीतिलकाचार्यविरचितटीकायुतम् इत्येवं विहितालोचः, कृतलोचश्च मूर्धनि । कृत्वा रजोहृतिं रत्न-कम्बलस्य दशाङ्करैः । / 75 / / अथ गत्वा स आस्थान-मिति राजानमूचिवान् । मनसा लोचितमिदं, धर्मलाभोऽस्तु तेऽधुना । / 76 / / राजोचे स्थूलभद्राय, महान् भारोऽस्त्यूरीकृतः । सुगृहीतममुं कुर्याः, सत्यसन्धा हि साधवः । / 77 / / / राज्ञेत्युक्तस्तदास्थानात्, सिंहवद् गिरिकन्दरात् । . निरगाद् भवमातङ्ग-निर्मन्थनमनोरथः । / 78 / / किमेष वेषमादाय, शाव्यात् कोशागृहं गमी । इति ज्ञातुमभिप्रायं, प्रासादात् प्रेक्षते नृपः । / 79 / / आक्रोशेन न दूयते न च चटु-प्रोक्त्या स मा नन्द्यते, दुर्गन्धेन न बाध्यते न च सदा, मोदेन सम्प्रीयते । स्त्रीरूपेण न रज्यते न च मृत-श्वानेन विद्वेष्यते, ' माध्यस्थ्येन विराजितो विजयते, कोप्येष योगीश्वरः । / 8 / / शार्दूलविक्रीडितम् वैरङ्गिकमनोवृत्ति-त्विआ तं चेष्टया नृपः । . दध्यौ जन्मान्तरमिव, प्राप्तोऽयमिति मन्यते । / 81 / / श्रीसम्भूतगुरोः पार्श्वे, गत्वा शिष्योऽथ सोऽभवत् । अद्यापि स्मरणं यस्य, स्मरोपस्मारवारणम् । / 82 / / नन्दोऽथ श्रीयकं बाहौ, धृत्वा मन्त्रिपदे न्यधात् । पुत्र एव भवेद् यस्मात्, पितृभारधुरन्धरः । / 83 / / कुर्वन् विचार्य व्यापारान्, श्रीयकः शकटालवत् । राज्यप्रासादभारस्स, भारपट्ट इवाभवत् । / 84 / / प्रायेण श्रीयकः कोशा-गेहे गच्छति नित्यशः । मन्वानो भ्रातृवद् भ्रातृ-स्नेहाद् भ्रातृप्रियामपि । / 85 / / अमात्यस्य विपन्नस्य, गते काले कियत्यपि । ततो वररुचिरपि, समेति नृपपर्षदि । / 86 / / * उत्तङ्गभ0 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / साध्यात् 6-10 / / 1. प्रातिकूलेन 10 Ti0 / / ti06-10 / / 2. रोगभेदः 10 Ti0 / / बाहू 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #532 -------------------------------------------------------------------------- ________________ श्रीदशवकालिकसूत्रम् 479 ज्ञातं कुतोऽपि तातघ्नं, दृष्ट्वा तं छद्मिनं पुरः । श्रीयकस्य क्रोधवह्निः, क्षिप्ताहुतिरिवाज्वलत् । / 87 / / अथान्यदा गृहे गत्वा, कोशायाः श्रीयकोऽब्रवीत् । भ्रातृवद् भ्रातृजायेति, तदुःखं ते निवेद्यते । / 88 / / तव भर्तुर्मम पितु-र्धातुश्च विरहप्रदः । जीवत्यद्यापि पापोऽय-मार्येऽनार्यो द्विजाधमः । / 89 / / तद्यावदुपकोशाया-मासक्तोऽस्त्येष पातकी । तावत् तां ब्रूहि पाय्योऽसौ, मद्यं वररुचिस्त्वया । / 10 / / कोशा स्वीकृत्य तद्वाच-मुपकोशां तदब्रवीत् । सापि मधूमपीप्यत् तं, स्त्रीवशः कुरुते न किम् ? / / 91 / / प्रातः साज्ञापयत् कोशां, कोशापि श्रीयकं ततः । दिव्यान्यानाययत् पद्मा-न्यसौ पद्मदादिव । / 12 / / राज्ञो ढौक्यन्त सर्वाणि, पुंसा श्रीयकमन्त्रिणः । राजैकमाददेऽन्यानि, तमूचेऽर्पय पर्षदः । / 13 / / सोऽप्येकैकं सदस्यानां, प्रत्येकां तदथार्पयत् । भावितं मदनफल-रसैर्वररुचेस्त्वदात् । / 94 / / पद्मान्यजिघ्रन् सर्वेऽपि, धूनयन्तः शिरोधराम् । क्षरन् मैदजलोन्मत्तः, कुम्भी कुम्भस्थलीमिव । / 95 / / अघ्राद् वररुचिः पद्म, सद्यस्तद्गन्धबाधया । चन्द्रकान्तां निशापीतां, सुरां तत्रैव चावमत् । / 16 / / धिग् धिगेतं ब्रह्मबन्धु, सीधुपानपरायणम् । इत्येवं निन्द्यमानोऽगाद्, वमन् परिषदो बहिः । / 97 / / प्रायश्चित्तं द्विजैर्दत्तं, सुरापाणाघहत् पपौ । तप्तं वपुः ततः प्राणइ-मुक्तस्तापभियेव सः । / 98 / / मुनीन्द्रः स्थूलभद्रोऽपि, सम्भूतगुरुसन्निधौ । सुधामिव श्रुतरसं, पिबन् व्रतमपालयत् । / 19 / / *तं च प्रपञ्चकर्तारं विलोक्य पितृवैरिणम् 2.6-10 / / . 0ङ्गीकृ0 2.6-10 / / 1. ग्रीवाम् 10 Ti0 / / मुक्तद्विजैर्दत्तं 6-10 / / 2. विप्रं विप्रक्रियारहितं vA 10 Ti0 / / * ti0 6-10 / / For Personal & Private Use Only Page #533 -------------------------------------------------------------------------- ________________ 480 श्रीतिलकाचार्यविरचितटीकायुतम् देशनाध्वनिना गर्जन्, वर्षन् श्रुतसुधारसम् । वपुःकान्त्या प्रसर्पन्त्या, प्रस्फुरन्त्येव विद्युता । / 100 / / मोहादित्यातपं लुम्पन्, हर्षयन् भव्यकेकिनः । श्वेताम्बरैः परिवृत्तो, बलाकापटलैरिव । / 101 / / सदासारप्रचारेण, भृशमुत्कर्षयन् क्षमाम् । मिथ्यादृष्टियशोहंसान्, सर्वतोऽपि प्रवासयन् । / 102 / . संवेगरसपूरेण, पूरयन् सङ्घमानसम् । कीर्तिकल्लोलिनीवाहं, वाहयन् स्वगुणाम्बुभिः । / 103 / / चएण्नागमोपलम्भेन, प्रीणिताखिलविष्टपः । अनेकधान्यसम्भूति-निदानाद्भुतदर्शनः । / 104 / / सम्भूतविजयस्वामी, पाटलीपुत्रपत्तनम् । उत्कण्ठितानां लोकानां, वर्षाकाल इवागमत् । / 105 / / षड्भिः कुलकम् । अथाषाढीचतुर्मास्यां, जगृहुर्गुरुपार्श्वत: / . शस्त्राणीवान्तरारातीन्, निग्रहीतुमभिग्रहान् । / 106 / / एकः सिंहगुहाद्वारे, चतुर्मासीमुपोषितः । कायोत्सर्गस्थितः स्थास्या-मीत्यभिग्रहमग्रहीत् । / 107 / / चतुर्मासी दृग्विषाहे-बिलद्वारे द्वितीयकः । कायोत्सर्गेणोपवासैः, स्थास्यामीति प्रपन्नवान् । / 108 / / तृतीयः स्वीचकारेति, स्थास्याम्यहमुपोषितः । उत्सर्गी कूपमण्डूका-सने मासचतुष्टयम् । / 109 / / योग्यास्तत्र सुसाधूंस्तान् गुरुर्मत्वा त्वमन्यत । स्वं स्वं स्थानं ययुस्तेऽथ, शान्तः सिंहस्तथोरुगः । / 110 / / स्थूलभद्रोऽपि तत्प्रेक्षा-पेक्षयाऽभिग्रहोद्यतः । समीहा कस्य वा न स्यात् ?, सत्कर्मणि निरीक्षिते । / 111 / / नमस्कृत्य गुरून् भक्त्या, स संविग्नोऽभ्यधादिदम् । शक्यते करिभिः सार्धं, विधातुं नेक्षुभक्षणम् । / 12 / / * संवरस्य 6-10 / / - अत्रान्तरैर्वारिभिर्भूभिं, त्याजितैः श्यामलाननैः । भीत्येव गगनारूढर्घनैरिवोपलक्षितः 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / ti06-10 / / For Personal & Private Use Only Page #534 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 481 परं बालकवद् याचे, पूज्यपादाः सुखादिकाम् । भवतामन्तिके किञ्चित्, अल्पमात्रमभिग्रहम् । / 113 / / गुरुरूचे महासत्त्व, सत्त्ववानसि चेतसि । सुकुमारमशक्तं तु, वपुस्तेऽभिग्रहग्रहे । / 114 / / स्वामिन्नात्मानुमानेन, मार्गयिष्याम्यभिग्रहम् । स एवोत्पाद्यते भारो, निर्वोढुं शक्यते हि यः । / 115 / / स्वामिन्नत्रैव कोशाया, विलासिन्या निवेशने । मकरध्वजराजस्य, विलासानमिवौकसि । / 116 / / चित्रशालागृहे तत्र, स्वर्विमानापमानिनि । वात्स्यायनोक्तैश्चित्रैश्च, शान्तस्वान्तापहारिणि । / 117 / / नित्यं विकृतिभिः षड्भि-रप्यहं कृतभोजनः । गृह्णन् सर्वरसाहार-मपि शय्यातरीगृहे । / 118 / / अष्टम्यादिष्वपि तपो-'कुर्वन् पर्वतिथिष्वपि । स्थास्यामि चतुरो मासा-नित्ययं मेऽस्त्वभिग्रहः । / 119 / / आकर्ण्य गुरुरुत्कर्ण-स्तां तद्वाचं व्यचिन्तयत् । ईदृग्विधोऽपि किमयं, चारित्राद् विघटिष्यते ? / / 120 / / रवेरपि तमस्तोमः, सन्तापः, शीतगोरपि । कर्पूरादपि दुर्गन्धो, जलादपि प्रदीपनम् । / 121 / / पुष्करावर्तकादब्दात्, किं स्यादङ्गारवर्षणम् ? / पीयूषादपि मृत्युः किं ?, व्रतलुप्तिरितोऽपि हि । / 122 / / . पितुः कुले गुरुकुले, सुधाकरकरोज्वले । प्रदास्यति श्रुतज्ञोऽपि, मषीकूर्चकमेष किम् ? / / 123 / / श्रुतज्ञानेनोपयोगं, दत्वा विज्ञातवान् गुरुः । तदभिग्रहनिर्वाहं, शिखासहितमद्भुतम् । / 124 / / ततो वीरव्रतेनास्य, परं विस्मयमागतः । बभूवोत्पुलकवपु-घाराहतकदम्बवत् । / 125 / / * बालोऽपि वः पूज्याः, पार्श्वयोचे सुखादिकाम् । ततोऽभिग्रहमात्रस्य, दाने मेऽपि प्रसीदत । 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #535 -------------------------------------------------------------------------- ________________ 482 . श्रीतिलकाचार्यविरचितटीकायुतम् विज्ञायास्य बलीयस्त्व-मवाङ्मनसगोचरम् । तत्र गन्तुं स्थूलभद्र-मन्वज्ञासीदथो गुरुः । / 126 / / भूर्भुवःस्वस्त्रयीवीरो, वैरी नस्तत्र तिष्ठति । . आर्द्रकर्षिर्महान् वीरो, नन्दिषेणो महाभटः । / 127 / / आषाढभूति]नाथ, पातिताः समरे त्रयः । cirAyU~DhavraNAste'tha, कष्टेनोत्तस्थिरे पुनः । / 128 / / तद्गच्छ वत्स ! तत्र त्वं, निराशङ्कः ससौष्ठवः । जेष्यते लीलयैवाशु, सत्त्वया विजयी भव । / 129 / / उवाच स्थूलभद्रोऽपि, गुरुमानन्दनिर्भरः । ममापि निश्चयोऽत्रार्थे, जज्ञे वोऽनुज्ञया प्रभो ! / / 130 / / अथ तत्र चतुर्मासी, कर्तुं स गुरुपार्श्वतः । . प्रससर्प स्फुरद्दर्प-कन्दर्पभटकुट्टनः । / 131 / / ईर्यासमित्या समितः, पथि गच्छन्नधोमुखः । पश्यन्निव पदांस्तस्य, स क्व याताऽधुनाऽधमः ? / / 132 / / अहं येन पुरा जित्वा, द्वादशाब्दी विडम्बितः । . तं चेद् द्रक्ष्यामि रक्षामि, तस्य नामापि भूतले । / 133 / / द्रष्ट्वायान्तं स्थूलभद्रं, चेटी कोशागृहान्तिके । कोशां वर्धापयामास, देव्येति तव वल्लभः । / 134 / / तदानीमेव सा हृष्यन्, मयूरीव घनागमे । रतेरिव सखी कोशा, सम्मुखी smupaagmt॥135 / / करसम्पुटमायोज्य, तमूचे स्नेहनिर्भरा । चिरादपि स्मृता नाथ !, धन्याहं कार्यमादिश । / 136 / / स्थूलभद्रोऽवदद् भद्रे !, निराबाधं निराकुलम् । स्थानं किञ्चिञ्चतुर्मासी, स्थातुं मेऽस्ति गृहे तव । / 137 / / सहासं सावदन्नाथ !, गेहं देहं च तावकम् । सैव वश्चित्रशालास्तु, शालेव स्मरहस्तिनः । / 138 / / * अहो अस्य 6-10 / / 1. कामः 10 Ti0 / / For Personal & Private Use Only Page #536 -------------------------------------------------------------------------- ________________ 483 श्रीदशवैकालिकसूत्रम् तपस्विनां त्वादृशाना-मिदमेव तपोवनम् । श्राविकामद्विधैवेति, युक्तासौ वेधसः कृतिः । / 139 / / पादोऽवधार्यतां तत्रे-त्युक्तेऽनुज्ञाप्य तां मुनिः । सम्भावयन् रिपुं तत्र, कृतशास्रपरिश्रमः । / 140 / / चित्रशालाङ्कफलके, तं विजेतुममर्षणः । ध्यानासिं निःप्रतीकारं, स्फारयन् स्फुरिताधरः । / 141 / / पूर्वजानां च तद्वैरं, गुरुभिः कथितं स्मरन् । प्रविवेश दृढावेशः, कामं कामभटं प्रति । / 142 / / कोशा प्रष्टुं मुनिं चेटी, प्रेषयद् भोजनक्षणे । सञ्चार्यतां रसवती, विहरिष्यथ वा प्रभो ! / / 143 / / सोऽवदद् विहरिष्यामि, तर्हि पादोऽवधार्यताम् । विहर्तुं मुनिरायासीत्, पश्यन् पदात् पदस्थितिम् । / 144 / / ससम्भ्रमं स्वयं कोशा, यथा पूर्वमभोजयत् । तथा सर्वरसाहारान्, सप्रेम प्रत्यलाभयत् । / 145 / / क्षीणस्य स्वसहायस्य, तद्वक्षसि मनोभुवः । रसायनं किलेदृक्षा-हारदानच्छलाद् ददौ । / 146 / / भस्त्रिकावस्त्रवत् सर्प-बिलवद् व्रणपिण्डवत् । अविदत् स्वादमाहारं, सारं षड्भी रसैरपि । / 147 / / अगृध्रुः सर्वमादाय, भुक्तोऽसौ विधिपूर्वकम् । भुक्तोत्तरविधिं कृत्वा, स्वाध्यायध्यानवानभूत् । / 148 / / 'ऊचे कोशा सखीमेवं, सुकुमारः प्रियो मम । सुखी सदा व्रतार्हास्तु, कर्कशा एव देहिनः । / 149 / / यतः कोमलं कदलीपत्रं, करपत्रं सहेत किम् ? / बालं मृणालं किं सौध-स्तम्भसंरम्भमुधेत् ? / / 150 / / किं दीपेऽञ्जनपाताय, विशदकुमुदं भवेत् ? / युक्ता मुक्ताकणाः स्त्रीणां, किं स्युः खण्डनपेषणे ? / / 151 / / For Personal & Private Use Only Page #537 -------------------------------------------------------------------------- ________________ 484 श्रीतिलकाचार्यविरचितटीकायुतम् अपि चैवंविधाहार-भोजिनः क्व व्रतं भवेत् ? / सुभाषितमिदं किं न, त्वयाश्रूयत ? हे सखि ! / / 152 / / विश्वामित्रपरासरप्रभृतयो, ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं, दृष्ट्वापि मोहं गताः । आहारं सघृतं पयो-दधियुतं, ये भुञ्जते मानवास्तेषामिन्द्रियनिग्रहः कथमहो !, दम्भैकरूपं जगत् । / 153 / / शार्दूलविक्रीडितम् स्याञ्चेद् व्रतचिकीरेष, तदुद्यानादिके वसेत् । असहिष्णुर्वियोगं मे, नूनमत्रागमत् प्रियः । / 154 / / सख्यपि स्वामिनीमूचे, देवि ! दृष्टिरमुष्य सा । यया चारित्रमात्मीय-मस्खलन् पालयिष्यति । / 155 / / स्वपरीक्षितुमत्रागा-निष्कवनिःकषोपले । दुर्भिदां ध्यानवज्राङ्गी, चाङ्गीकृत्य स्थितोऽस्त्यसौ । / 156 / / गृह्णन्नमूनप्याहारान्, कामेनैष न बाध्यते । महायोगी स एवेह, विषं योऽत्ति च जीवति । / 157 / / . कोशाऽवग् मम सौभाग्यं, स्नेहं चास्य पुनर्मयि । किं त्वं न वेत्सि नैवास्थान्-मां विना क्षणमप्यसौ । / 158 / / आसीदेवं पुरेत्यूचे, सापि किं त्वधुना सखि ! / परिवर्तोऽस्य सञ्जज्ञे, कांस्यपात्रवदापणे । / 159 / / एवं तयोर्वदन्त्योस्तु, प्रदोषः समजायत । कृत्वाथ स्फारशृङ्गारं, कोशाचालीन्मुनिं प्रति । / 160 / / सख्यः प्रचलितां कोशा-मूचुः स्वामिनि ! मागमः । विचार्य कार्यकारी हि, प्राप्नोति न पराभवम् । / 161 / / न मेषयोषया चाल्प-श्चामीकरमहीधरः । मक्षिकापादघातेन, त्रैलोक्यं नैव कम्पते । / 162 / / *शोचे 6-10 तासांवदन्तीनां 6-10 / / For Personal & Private Use Only Page #538 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 485 दीपिकामात्रशिखिवान्, कथ्यते नाम्भसां निधिः । न च व्यजनवातेन, पात्यो ब्रह्माण्डमण्डपः । / 163 / / बध्यते देवि ! पक्षीन्द्रो, नोर्णनाभस्य लीलया । स्थूलभद्रः कथमपि, न ध्यानाञ्चाल्यते त्वया । / 164 / / किं चसहामुनान्याऽऽनीतास्ति, दिव्या व्रतक्रिया प्रिया । पुण्यप्रागल्भ्यलभ्यासौ, देवानामपि दुर्लभा । / 165 / / . कोशा प्रोवाच हे सख्यो !, माहात्म्यं वित्थ किं न मे ? / आश्वेव मयि दृष्टाया-मनिष्टा सा भविष्यति । / 166 / / दीपिकायाः प्रभा तावद्, यावन्न स्यात् प्रभा रवेः । तावन्मणी महार्घान्या, यावञ्चिन्तामणिर्न हि । / 167 / / अथोचिरे पुनः सख्यो !, देव्यद्य ज्ञास्यतेतराम् । सौभाग्यस्य त्वदीयस्य, वैराग्यस्य मुनेस्तथा । / 168 / / सखीरवगणय्यागा-दथ कोशाभिमानिनी । मनःशयं बोधयन्ती, किलभूषणारवैः । / 169 / / भूषारत्नौघकान्त्या च, हरन्ती सर्वतस्तमः । चित्रशालागृहद्वारं, प्राप्तापश्यत् स्ववल्लभम् । / 170 / / आललाप प्रियालापैः, प्रेमसर्वस्वगर्भितैः । पूरयन्ती कर्णहृदौ, प्रवाहैरामृतैरिव । / 171 / / स्मारयन्त्यनुभूतानि, रह:प्राक्रीडितानिव । ऊचे मां विधुरां नाथ !, निर्वापय दृशापि हि । / 172 / / न तद्वाग्भल्लिभिस्ताभि-स्तीक्ष्णाभिरप्यभेदि सः । संसारासारताध्यान-वज्रपञ्जरमध्यगः । / 173 / / सख्यः पुनस्तदाहुस्ता-मेतत् ते फल्गुवल्गितम् । शैले परिणमन्ती स्याद्, वृथा करिघटा न किम् ? / / 174 / / 1.दीपकप्रमाणशिखया समुद्रो न भण्यते कथं (यतः) जोयणसहस्ससोलससलिलसिहसेहरो वि जलरासी [ ] इत्युक्तत्त्वात् 9 Ti0 / / * 0खिना 5, 0खया 2.6-10 / / 2. ऊर्णनाभतन्तुना 9 Ti0 / / For Personal & Private Use Only Page #539 -------------------------------------------------------------------------- ________________ 486 श्रीतिलकाचार्यविरचितटीकायुतम् अथ कोशा सखीरूचे, बिभेति मम वल्लभः । दृष्टौ दृष्टिं न बध्नाति, ध्यानभङ्गभयादिव । / 175 / / वीरमानी स्थूलभद्रो, भीरु ! तां सहते न हि । अधारयद् दृशं तस्याः, सम्मुखीं सुभटीमिव । / 176 / / निहन्ति स्म कटाक्षैस्तं, मुख्यैः स्मरशरैरिव । तथा चक्रेऽङ्गहारादीन्, तत्कालोद्दीपितस्मरान् । / 177 / / . हावभावविलासादीन्, सविकारानदर्शयत् । कुशीलव इवानेका, भूमिका नाटकान्तरे । / 178 / / लीलायितमिदं सर्वं, तस्या मुनिरमन्यत । महाभूतग्रहावेश-वश्याया इव वल्गितम् । / 179 / / महेन्द्रजालिकस्यैव, विश्वं चैतद्विजृम्भितम् । ताण्डवं काष्ठपुत्र्या वा, तन्तुसञ्चारसम्भवम् । / 180 / / . व्रताग्रहग्रहोन्मुक्त्यै, प्राणेशैकाग्रया दृशा । , विन्यस्ताक्षमहामन्त्रं, मद्वपुर्यन्त्रमीक्ष्यताम् । / 181 / / तदिदं कोशया प्रोक्तं, श्रुत्वा मन्त्रिसुतो मुनिः । बबन्ध सिद्धिसम्बन्ध-हेतोर्थ्यानं तदङ्गके । / 182 / / केशपाशच्छलात् पाप-मुद्भूयेव प्रवाहयुक् । त्रैलोक्योपप्लवे हेतुः, केतुः सीमन्तदम्भतः । / 183 / / ललाटपट्टः कष्टाय, यूनामष्टमचन्द्रवत् । आर्द्रवोपमौ कर्णी, नाशा श्लेष्मप्रणालिका । / 184 / / ध्रुवौ संसारकान्तारे, व्याधस्येव मनोभुवः । युवैणचरणाधाते, लोह्यौ कर्तरिके इव । / 185 / / कटाक्षविकटाहीनां, करण्डसदृशौ दृशौ । नव्या जिनखण्डाभौ, लुलल्लालौ रदच्छदौ । / 186 / / मुखान्तर्निहिता दन्ताः, धात्रास्थनामिव कीलकाः । एतौ कुम्भकपालाभौ, कपोलौ च विलोमको । / 187 / / / * 0तं चान्यदपि 6-10 / / " प्रेमप्रेत0 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / - लोहस्ताकर्तिके 2.610, अयं मूलपाठ: 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #540 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 487 कुम्भकल्पोत्तमाङ्गस्या-धारवत् कण्ठकन्दलः । वटपादपवद् बाहू, पाणी चैरण्डपत्रवत् । / 188 / / दोषाणां हृदयावासे, सङ्कटत्वाद् विनिर्मितौ । वक्षोजौ वेधसा वस्तुं, मालापवरकाविव । / 189 / / शरीरसदनश्रोतो-रूपरोमावलेः पुरः । कश्मलोदकभृत्कूप-सनाभिर्नाभिरप्यसौ । / 190 / / स्त्रीणां वपूंषि चेतांसि, वचांस्यपि महात्मनः । त्रीण्यप्येतानि निन्द्यानि, त्रिवली कथयत्यदः । / 191 / / मध्यदेशोऽपि तुच्छोऽयं, स्त्रीणां वदति तुच्छताम् । जघनं रमणं चापि, शकृन्मूत्रापवित्रिते । / 192 / / अस्याश्चरणजङ्घोरु-युगलीयुतमौलिका । उत्फणाहिद्वयीवेयं, ग्रसितुं युवमानसम् । / 193 / / ध्यानसेतुमिमं बद्ध्वा, तस्यां लावण्यवारिघौ । साधुर्विवेकवैराग्य-प्रमुखैर्वानरैर्वृतः । / 194 / / दशावस्था दशग्रीवं, त्रिलोकीतलकण्टकम् । कूटत्रिकूटशैलाग्र-चित्तलङ्कापुरीं गतम् । / 195 / / चिन्ता द्रष्टुं वाञ्छा, दीर्धं निःश्वसनकं ज्वरो दाहः । भक्तारोचनमूर्छा-nmattatvA~jJAnamaraNAni दश कामावस्थाः । / 196 / / आर्या . .हत्वा श्रीकामराजेशं, सीतामिव जयश्रियम् । रामवज्जगृहे साधु, दुर्ग्रहं किं महीयसाम् ? / / 197 / / हते कामग्रहेऽमुष्या, मन्त्रिपुत्रेण साधुना । प्रणामव्याजतः कोशा, पात्रं धात्र्यां पपात तत् । / 198 / / निर्दोषा सोल्लसत्तोषा, साधुवृत्तचमत्कृता । रोमाञ्चितवपुः स्तोतु-मारेभे रभसादिति । / 199 / / सम्प्रत्यत्र त्वमेवासि, नापरो मुनिकेसरी । येनैव लीलया व्यालः, कामकुम्भी निशुम्भितः । / 200 / / 1. विष्टा 10 Ti0 / / * 0pu0 1-4, 040 5 / / 2. रामपक्षे iva 10 Ti0 / / . 0tA0 6-10 / / For Personal & Private Use Only Page #541 -------------------------------------------------------------------------- ________________ 488 श्रीतिलकाचार्यविरचितटीकायुतम् दूरे तुरङ्गमातङ्गा, दम्यन्ते हरयोऽपि हि । नाथ ! त्वयैव दान्तानि, दुर्दमानीन्द्रियाणि तु । / 201 / / न वज्रमपि येषां स्याद्, भेदकृत् त्रिदिवौकसाम् । भिद्यन्ते तेऽपि कान्तानां, कटाक्षैस्तत्क्षणादपि । / 202 / / कान्तानां स्नेहलालापा, मन्त्रजापा इव क्षणात् । वशयन्त्याशु चेतांसि, चिरसंयमिनामपि । / 203 / / . शचीपतिरपि प्रेक्ष्या-हल्यां यत्तापसीमपि । अकामयत तत्कोऽन्यः, स्त्रियं दृष्ट्वा न मुह्यति ? / / 204 / / नाथ ! त्वमेव मामेवं, न तृणायाप्यमन्यथा । रम्भातोऽप्यधिकं दृष्टा, युवभिः सम्भ्रमादहम् । / 205 / / त्वयैव विषयाः स्वस्मात्, स्वामिनिर्विषयाः कृताः । नाथ ! क्षमस्व मे प्राज्या, उपसर्गा मया कृताः । / 206 / / प्रभो ! ममैव बोधाय, कृपया त्वमिहागतः । नो चेद् वेश्यागृहं कुत्र ?, त्वादृशाः क्व च साधवः ? / / 207 / / सद्यः प्रसद्य तन्मे त्वं, निर्मलं धर्ममादिश । . दुस्तरापारसंसार-पारावारस्य पारदम् । / 208 / / पारयित्वा ततो ध्यानं, मुनिर्निश्यपि तत्पुरः । दम्भोलिदुर्भिदस्वान्तः, सार्वज्ञं धर्ममादिशत् । / 209 / / दुरुत्तरेऽत्र संसारे, कान्तारे कल्पवृक्षवत् । दुर्लभं मानुषं जन्म, भद्रे ! लब्धं त्वया परम् । / 210 / / वेश्यात्वरक्षसाक्रान्तं, जातं बिभीतकद्रुवत् । विवेकिनामनाक्रम्या, छायाऽप्यस्ति ततस्तव । / 211 / / दृग्विषेवोरगी वेश्या, निरीक्ष्यार्थेक्षितैरपि । बाह्यप्राणानिवार्थान्या-गृह्णीते मूर्छितानरान् । / 212 / / तद्भद्रे ! युज्यते नैतद्, वेश्यात्वं कर्मबन्धकृत् । सद्यो यतः पतत्यात्मा, भवावर्ते दुरुत्तरे । / 213 / / * हमागमः 1-4, व्हागमः 5 / / For Personal & Private Use Only Page #542 -------------------------------------------------------------------------- ________________ 489 श्रीदशवैकालिकसूत्रम् प्रबुद्धाथाह सा स्वामिन् !, चिरं त्वं मेऽभवः पतिः । पतिवांनुसरणं, नारीणां नाथ ! युज्यते । / 214 / / ब्रह्मचर्यं त्वयोपात्तं, ममाऽप्यस्तु तदेव तत् । परं राजवशाहं तत्, तन्नियुक्तं नरं विना । / 215 / / नित्यं व्याख्याश्रुतेः साथ, मर्त्यजन्मतरोः फलम् । सम्यक्त्वयुक्तं निःशेष-मार्हतं धर्ममाददे । / 216 / / बोधरत्नैककोशाथ, कोशा सा श्राविकोत्तमा । वेश्यापि शुद्धलेश्याभूत्, कुलेन विमलेन किम् ? / / 217 / / वर्षात्यये त्रयस्तेऽथ, साधवः पावका इव । निर्वाह्याभिग्रहानुग्रान्, गुरूपान्तमुपाययुः । / 218 / / आगच्छतां गुरुस्तेषां, किञ्चिदुत्थाय पृष्टवान् । स्वागतं भवतामासी-दहो ! दुष्करकारकाः । / 219 / / स्थूलभद्रमथायान्तं, प्रेक्ष्योत्थाय ससम्भ्रमः । पदानि कतिचिद् दत्वा-भिमुखानि गुरुः स्वयम् । / 220 / / ऊचे सुधामुचा वाचा, सिञ्चन्निव मुनेर्वपुः । दुःकरदुष्करकार !, स्वागतं स्वागतं तव । / 221 / / . प्रतिपत्तिं गुरोर्दृष्ट्वा, स्थूलभद्रमुनिं प्रति । पूर्वागतास्ते मुनयः, साभ्यसूयास्तदाभवन् । / 222 / / . मन्त्रिसूनुरिति च्छन्दा-नुवर्त्तित्वं गुरोरिदम् । नो चेत् कष्टक्रियास्माकं, वणिक्पुत्राः परं वयम् । / 223 / / ईदृक्क्रियोऽप्यसावूचे, कृतदुष्करदुष्करः । एष्यद्वर्षे भविष्यामो, वयं तीत्यभिग्रहाः । / 224 / / एवं चेतसि सामर्षा, गमयन्त्यष्टमासिकीम् । अन्तर्व्वलन्तस्ते सर्वे, कारीष इव पावकः । / 225 / / हर्षाद् वर्षागमेऽवादीद्, गुरुं सिहगुहामुनिः । कोशौकसि चतुर्मासी, करिष्ये स्थूलभद्रवत् । / 226 / / For Personal & Private Use Only Page #543 -------------------------------------------------------------------------- ________________ 490 - श्रीतिलकाचार्यविरचितटीकायुतम् स्पर्धया स्थूलभद्रस्य, गृह्णात्येवमभिग्रहम् । गुरुस्तमुपयुज्याह, वत्स ! मैवमभिग्रही । / 227 / / स्याद् भूभारधुरीणश्चेद्, भूनागः शेषनागवत् । . नावा चेद् वालुकामय्या, तीर्यतापारवारिधिः । / 228 / / स्थाल्या मदनमा च, भवेद् रसवती यदि । ग्रीष्मे ग्रंक्षणगेहे स्यात्, तापनिर्वापणं यदि । / 229 ॥ . ततो भवानपि भवे-दित्यभिग्रहसाधकः । न सामान्योऽभिग्रहोऽय-मतिदुष्करदुष्करः । / 230 / / न हि मे दुष्करोऽप्येष, कथं दुष्करदुष्करः । ततोऽवश्यं करिष्येऽह-मित्यूचे स पुनर्गुरुम् । / 231 / / भावी ते प्राक्तपो भ्रंश-स्तत्रगस्येत्यवग् गुरुः । . जिगीषुर्नूतनं द्यूती, पुराणमपि हारयेत् । / 232 / / किञ्च श्रीस्थूलभद्रेण, सार्द्ध स्पर्धास्तु कात्र च ? / ' एकैक एव युष्माभिः, पालितो यदभिग्रहः । / 233 / / पञ्चेषुः पञ्चवक्त्रः स्त्री-कटाक्षो दृग्विषोरगः । . चित्रौकः कूपमण्डूका-सनं त्रिष्वप्यसौ स्थितः । / 234 / / अवमत्य गुरोर्वाच-महंयुः स तपोधनः । उद्दामस्थामकामौकः, कोशाधाम जगाम सः । / 235 / / दध्यौ कोशा स्थूलभद्र-स्पर्द्धयाऽसाविहागमत् । अजानान इवात्मानं, क्व कस्तूरी ? क्व कर्दमः ? ॥ 236 / / तथापि तं सा प्राणंसीद्, वसत्यैतेन याचिता । तां चित्रशालिकां तस्या-र्पयत् तत्र विवेश सः । / 237 / / अदृष्टपूर्वी तादृक्षं, चित्रं पश्यन्नितस्ततः । बभ्राम सर्वतस्तत्र, ग्राम्यवन्नगरं गतः । / 238 / / तं भुक्तषड्रसाहारं, ययौ कोशा परीक्षितुम् । मृगाक्षीं वीक्ष्य तादृक्षां, तां मुनिः क्षुभितः क्षणात् । / 239 / / * 0यया 2 / / - प्रक्षण0 4.5, मर्षण 06-9 / / 1. सघन0 10 Ti0 / / 2. सिंहः 10 Ti0 / / 0 0क्ष 1.3.10 / / For Personal & Private Use Only Page #544 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 491 आहारैस्तादृशैस्तैस्तै-स्तादृश्यापि च वेश्यया । स्थूलभद्रं विना कोऽन्यः, क्षोभं याति न मानवः ? / / 240 / / भोगार्थी प्रार्थनां कुर्वन्, कोशयैवमभाष्यत । वयं वेश्यास्तपोराशे !, न वश्याः स्युर्धनं विना । / 241 / / मुनिरप्यवदन् मुग्धे !, कुतो दर्शनिनां धनम् । किं पाषाणे भवेद् वल्क: ?, किं स्याद् वियति कर्षणम् ? / / 242 / / नेपालनृपतिर्लक्ष-मूल्यकं रत्नकम्बलम् । अपूर्वमुनये दत्ते, सावदत् तदुपानय । / 243 / / अन्तःस्मरे बहिर्वारा-धारे वर्षति सर्वतः । शल्यमानः शरासारैः, पातोत्पातीव दुर्दरः । / 244 / / व्रतहंसविनिर्मुक्त-मानसः स मुनिर्ययौ । जिनाज्ञावन्नदीरुल्ल-चयन् नेपालमण्डलम् । / 245 / / तत्र नेपालभूपाला-लब्ध्वासौ रत्नकम्बलम् । निक्षिप्य वंशदण्डान्त-वेगेन ववले ततः । / 246 / / अन्तराले चौरचरः, कीरः शैलाग्रपञ्जरे । ऊचे भिल्लानहो ! लक्षं, याति धावत धावत । / 247 / / एयुभिल्लास्तमालोक्या-किञ्चन तेऽमुचंस्ततः । पुनरूचे शुको भिल्लान्, लक्षं गच्छति गच्छति । / 248 / / भूयोऽपि तैः स धृत्वोचे, तव पार्श्वेऽस्ति किञ्चन । सत्येयं शुकगीति, ज्ञातुं त्वं पृच्छ्यसे वदः । / 249 / / अभयं ते न ते लक्ष-मप्यादास्यामहे वयम् । सोऽथाभ्यधात् पुरस्तेषां, यथावृत्तां निजां कथाम् । / 250 / / मुक्तस्तैः कृपया सोऽथ, क्षेमेणाऽगानिजं पुरम् । कोशाया आर्पयद् रत्न-कम्बलं स्वभ्रशम्बलम् । / 251 / / कोशा चन्दनिकापङ्के, क्षिप्रमेव तमक्षिपत् । शेमुष्या पारिणामक्या, प्रतिबोधयितुं मुनिम् । / 252 / / *0zi0 1.3.4 / / * दृषदि 6-10 / / - सुभ0 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / - प्रतिबोधयितुं साधुं, पारिणामिकधीवरा (रिव.5) 2.5-10, अयं मूलपाठ: 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #545 -------------------------------------------------------------------------- ________________ 492 - श्रीतिलकाचार्यविरचितटीकायुतम् । मुनिरूचे महामूल्यः, क्षिप्तः कथमसाविह ? / रक्षता जीवितमिव, मया नीतोऽत्र कष्टतः । / 253 / / कोशावक् कम्बले पङ्क-क्षिप्ते किं मूढ ! दूयसे ? / दूयसे किं न चारित्रं ?, क्षेप्स्यन् विषयकर्दमे । / 254 / / कम्बलस्यास्य विदधे, मूल्यं लक्षं परीक्षकैः । चारित्रस्य तु नो मूल्यं, हन्त ! चिन्तामणेरिव । / 255 / / . . स्त्रीणां चन्दनिकाप्राय-कायानां सङ्गमेन किम् । पवित्रं मूर्ख ! चारित्रं, मलिनीकुरुषे कथम् ? / / 256 / / कोशाया देशनामेनी, निशम्य प्रतिबुद्धवान् । मुनिः कोशामुवाचैवं, गुरुस्त्वमसि मेऽधुना । / 257 / / नरके निपतन्तं मां, त्वमाद्योद्धृतवत्यसि । . भ्रश्यन्मव्रतहर्म्यस्या-वष्टम्भस्तम्भिकाऽभवः । / 258 / / यद्वाराज्ञामप्यातपे च्छाया, श्रीकरी यद्वा श्रीकरी न किम् ? / तेषामेव न किं ध्वान्ते, दीपिका मार्गदीपिका ? / / 259 / / एवं ममापि योषापि, जाता त्वमुपकारिणी । भवतापस्य विच्छेदात्, सन्मार्गे न्यसनादपि । / 260 / / जाने श्रीस्थूलभद्रस्य, बोधदीपोऽस्ति ते हृदि । तद्वाग्रसाच्च कल्याणाः, सप्तापि तव धातवः । / 261 / / अवबुध्य प्रबुद्धन्तं, कोशा साधुमवोचत । ब्रह्मव्रतस्थयाप्येव-मियन्तं समयं मया । / / 262 / / एतावान् विहितः खेदः, प्रतिबोधकृते तव । क्षिप्तं स्यन्दनिकायां स्यान्-मलिनं वसनं शुचि । / 263 / / पूर्वं त्रुटितकर्णस्य, कृते शस्त्रेण तत्क्षणे । कुण्डलाधारकृत् पश्चात्, सन्धिबन्धो विधीयते । / 264 / / मिथ्या दुःकृतमेतर्हि, क्षमेथास्त्वं ममाधुना । यन्नाद्रक्षं चित्तदुग्धं, विषयौतोरितो मुने ! / / 265 / / * रक्षित्वा 6-10 / / OM नामाकर्ण्य 3-5 / / 0 करी स्यात् 6-10 / / 1. 0बिडालात् । / For Personal & Private Use Only Page #546 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 493 निबिडध्याननीडस्थं, चेतश्चटकबालकम् । . धार्यं नो चेद् ग्रसिष्यन्ते, विषया वायसा इव । / 266 / / मुने ! गच्छ गुरूपान्ते, स्थानस्यैतस्य सम्प्रति । आलोचयस्व निःशेषं, तथा निन्दय गर्हय । / 267 / / प्रायश्चित्तं प्रपद्यस्व, विशुद्धं व्रतमाचर । मुनिरप्यूचिवान् भद्रे !, मिथ्या दुःकृतमस्तु ते । / 268 / / भवत्या वचनालापं, गुर्वादेशमिवाखिलम् । करिष्यामीत्युदित्वागात्, सम्भूतगुरुसन्निधौ । / 269 / / क्षमयित्वा गुरून् सर्वं, स्थूलभद्रमुनिं तथा । आलोचनां गृहीत्वाथ, कुरुते दुष्करं तपः । / 270 / / श्रीसम्भूतगुरोः पादा-स्तमःप्रशमहेतवः । सूर्यपादा इव क्षोणी-मन्येद्यु_मपावयन् । / 271 / / अन्यदा रथिने तुष्टः, कोशामुर्वीपतिर्ददौ । मनो विनापि तं सापि, राजायत्तेति शिश्रिये । / 272 / / स्थूलभद्रगुणानेव, रथिनोऽग्रे शशंस सा । पीयूषं येन पीतं स्यात्, तस्य किं स्वदतेऽपरम् ? / / 273 / / रथी रञ्जयतुं कोशा-मूचे पश्य कलां मम । ' गवाक्षस्थो गृहोद्याने, माकन्दद्रुमलुम्बिकाम् । / 274 / / विध्यति स्मेषुणा तस्य, पुडमध्येन तस्य तत् । पुनरन्येन जातैवं, करग्राह्या शरावलिः । / 275 / / छित्त्वा क्षुरप्रवाणेन, वृन्तं तस्याः शरावलिम् । आकृष्य जगृहे लुम्बी, तत्रस्थ एव पाणिना । / 276 / / कोशाप्युवाच पश्येदं, विज्ञानं त्वं ममापि हि । विधाय सर्षपं राशि, सशिखं तत्पुरस्तदा । / 277 / / शूची न्यस्याथ तस्याग्रे, तदग्रेऽपि ननर्त च । न तत्र शूच्या विद्धा सा-'चलनैकोऽपि सर्षपः । / 278 / / . * ti0 6-10 / / OM ti0 6-10 / / 0 लास्यं तस्योपरिभ्यधात् 2. 6-10, अयं मूलपाठ: 10 टिप्पण्यामपि । For Personal & Private Use Only Page #547 -------------------------------------------------------------------------- ________________ 494 श्रीतिलकाचार्यविरचितटीकायुतम् रथ्यूचे तव विज्ञानं, मद्विज्ञानाधिकं प्रिये ! / दुष्करणामुना तुष्टः, सर्वस्वं गृह्यतां मम । / 279 / / सावदत् किमिदं हन्त !, दुष्करं येन रञ्जितः । कुरुते कौशलं यस्मा-दभ्यासः सर्वकर्मसु । / 280 / / न दुष्करं यद्दलिताम्रलुम्बी, न दुष्करं शिक्षितनर्तनं च । तद्दुष्करं यञ्च महानुभावो, मुनिः स गेहोपवने वसन् मे । / 281 / / उपजातिः यत्र भोगान् मया सार्दू, द्वादशाब्दानि भुक्तवान् । तत्रैव चित्रशालायां, स तस्थावक्षतव्रतः । / 282 / / . वालुंकीफलगन्धेन, स्तीमिता शमिता यथा । विनैकं स्थूलभद्रर्षि-मन्येषां दूष्यते मनः । / 283 / / न स्रीणामन्तिके स्थातुं. क्षणमात्रमपि क्षमः । ' अखण्डितव्रतस्तस्थौ, चतुर्मासीमसौ यथा । / 284 / / षड्विकृत्यशनं वास-श्चित्रगेहेऽन्तिकेऽङ्गना । अप्येकैकं व्रतं हन्ति, सर्वान्येतानि किं पुन: ? / / 285 / / मन्येऽहं स्थूलभद्रोऽयं, निष्पन्नो नैष धातुभिः । चलन्ति धातवो येना-चलवन्निश्चलः स्वयम् । / 286 / / गुणाः श्रीस्थूलभद्रस्या-प्रमेया वार्धिबिन्दुवत् । कोजिह्वोऽपि हि स्तोता, परं पारं न गच्छति । / 287 / / रथिकः पृच्छति स्माथ, स्थूलभद्रः सकः प्रिये ! / नैवोत्तरति यो जातु, हारवत् कण्ठतस्तव । / 288 / / उवाच कोशा कुशलः, कलासु सकलास्वपि । भद्रङ्करः स्थूलभद्रः, सौधवंशाग्रमौक्तिकम् । / 289 / / नन्दनः शकटालस्य, नन्दभूपालमन्त्रिणः । यस्त्यक्त्वा मां च मुद्रां च, परिव्रज्यामुपाददे । / 290 / / * तं 6-10 / / . ध्रुवा च 2. 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / 0 लुङ्की0 620 / / 1. आर्द्राः 10 Ti0 / / * 0र्षि 1-5 / / / रूपरिद्धि हि सौवास्य नयस्याश्चालना bhavet 6-10 / / For Personal & Private Use Only Page #548 -------------------------------------------------------------------------- ________________ 495 श्रीदशवैकालिकसूत्रम् रथिकः स्माह सम्भ्रान्तः, कृतकृत्यः कृती च सः । साधितोभयलोकस्य, तस्याहमस्मि किङ्करः । / 291 / / संविज्ञं साथ तं ज्ञात्वा, विदधे धर्मदेशनाम् । कलहंसीव सा तस्य, रंरमीति स्म मानसे । / 292 / / सरस्यब्दाम्बुपूर्णा स्याद्, यथा सर्वोपकारिणी । बोधयित्री तथा त्वं मे, तद्वोधेनासि रथ्यवक् । / 293 / / सा प्रबुद्धाय तस्मै स्वं, न्यवेदयदभिग्रहम् । सोऽप्यूचे धर्मशीले ! त्वं, पालयेः स्वमभिग्रहम् । / 294 / / त्वया श्रीस्थूलभद्रस्य, कीर्तनेनास्मि बोधितः । ततस्तस्यैव पन्थान-मनुयास्याम्यहं शुभे ! / / 295 / / इत्युक्त्वा सद्गुरोः पार्श्वे, गत्वा स व्रतमग्रहीत् । चक्रे श्रीस्थूलभद्रोऽपि, संयमं विगतोपमम् । / 296 / / अथान्यदाभवत् तत्र, दुःकालः कालसोदरः । लोकानां जीवितहरः, प्राणवृत्तेरभावतः । / 297 / / सुकालरसितान् कांश्चि-ल्लघ्वाहारान् करोत्यसौ । कांश्चिल्लङ्घयते लोकान्, दुःकालो वैद्यराजवत् । / 298 / / रङ्कराजाज्ञाया यस्मिन्, भिक्षाका भोक्तृवेश्मसु । कणभक्तानि याचन्ते, भट्टपुत्रा इव स्थिताः । / 299 / / दुःकालेन हते राज्ञि, सुकालेऽभूदराजकम् । मात्स्यो न्यायस्तत: पृथ्व्या-मप्यभूद्वारिधाविव । / 300 / / अबला बालकादिभ्यो-'बलादाच्छिद्य गृह्यते । रङ्का अपि निराशङ्का, धान्यस्नेहफलादिकम् । / 301 / / विसंस्थुलोऽभवद् गच्छ-स्तदानीमवनीतले । दिनान्यगमयत् साधुः, कोऽपि क्वापि कथञ्चन । / 302 / / तदा च गुणनाभावात्, क्षुत्परीषहबाधया । सदृक्पाठतया वापि, साधूनां विस्मृतं श्रुतम् । / 303 / / / कृपणा 10 Ti0 / / For Personal & Private Use Only Page #549 -------------------------------------------------------------------------- ________________ 496 - श्रीतिलकाचार्यविरचितटीकायुतम् . दुर्भिक्षे क्षपिते तस्मिन्, पाटलीपुत्रपत्तने । साधुसङ्घोऽमिलत् सर्वो, यद्यस्यायाति तत्ततः । / 304 / / अङ्गमध्ययनं वापि, उद्देशश्चूलिकापि च । एकादशाङ्गी सङ्घन, सर्वमादाय मेलिता । / 305 / / दृष्टिवादस्य चिन्तायां, भद्रबाहुगुरुः स्मृतः । युगप्रधानभूतोऽस्ति, स चतुर्दशपूर्वभृत् । / 306 / / नेपालदेशमार्गस्थं, सङ्घोऽथ निशमय्य तम् । साधुसङ्घाटकं प्रेषीत्, तदानयनहेतवे । / 307 / / सोचे ध्यानं महाप्राणं, मयारब्धं समस्ति यत् । द्वादशाब्धा च तत् साध्यं, तदसिद्धौ च नैष्यते । / 308 / / कार्ये क्वापि महाप्राणे, सिद्धेऽस्मिन् सूत्रतोऽर्थतः । चतुर्दशापि पूर्वाणि, गुण्यन्तेऽन्तर्मुहूर्ततः । / 309 / / तदुक्तं स्माह सङ्घस्य, तदागत्य मुनिद्वयम् । सेर्घ्यः सङ्घोऽप्यथाहूया-न्यौ मुनी पुनरादिशत् । / 310 / / गत्वासौ गणभृद्वाच्यः, सङ्घाज्ञां यो विलङ्घते । . प्रायश्चित्तं भवेत् तस्य, किमित्येतनिवेद्य तम् । / 311 / / / कार्यः सङ्घन बाह्योऽसा-विति चेद् वक्ति स स्वयम् । तद्यूयमपि तद्दण्ड-योग्यास्तर्हि भविष्यथ । / 312 / / ताभ्यां गत्वा तथैवोक्ते, गुरवोऽप्येवमूचिरे । मैवं कार्षीत् तत्र भवान्, सङ्घः किन्तु करोत्विदम् । / 313 / / कृत्वा प्रसादं मे श्रीमान्, सङ्घः प्रेषयतादिह । शिष्यान् सप्रतिभास्तेभ्यो, दास्येऽहं सप्तवाचनाः । / 314 / / तत्रैकां वाचनां दास्ये, भिक्षाचर्यात आगतः । कालवेलात्रये नित्यं, वाचनात्रितयं पुनः । / 315 / / तिस्रश्च वाचनाः सान्ध्यप्रतिक्रान्तेरनन्तरम् । एवं सङ्घस्य कार्यं स्यान्-मत्कार्यस्यापि न क्षतिः । / 316 / / * एयुषाम् 3-5 / / For Personal & Private Use Only Page #550 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् तदुक्ते कथिते ताभ्या-मेत्य सङ्घः प्रसत्तिमान् । स्थूलभद्रादिसाधूनां प्रेषीत् पञ्चशतीं ततः । / 217 / / गतास्ते प्राणमन् सूरीन्, सूरयोऽपि मुदं दधुः । ऊचुश्चेति प्रसादोऽयं, महान् सङ्खेन नः कृतः । / 318 / / अथ तेभ्यो गुरुर्नित्यं, यथोक्ता वाचनां ददौ । औनोदर्यं परं तेषां, तावता नैव निर्वृतिः । / 319 / / ततश्चालोच्य सर्वेऽपि, स्थूलभद्रमुनिं विना । स्थित्वालं वाचनात्यल्पे-त्युद्भज्यागुर्यथागतम् । / 320 / / श्रीस्थूलभद्र एवास्था-दनिर्विन्नो महामनाः । अनिर्वेदः श्रियो मूल- - मिति निध्याय चेतसि । / 321 / / अष्टभिर्वत्सरैरष्ट-पूर्वीमध्यैष्ट तत्र सः । त्वमप्यसि किमुद्भग्न, इत्युक्ते गुरुणाऽवदत् । / 322 / / प्रभोऽहमस्मि नोद्भग्नः, किन्त्वधीतं मया कियत् ? / ऊचुस्ते बिन्दुमध्यैथाः, समुद्रस्त्ववशिष्यते । / 323 / / पूर्णप्रायमिदं मेऽस्ति, ध्यानं तन्मा स्म खिद्यथाः । यथेच्छमथ ते दास्ये, वाचना याचनाधिकाः । / 324 / / पूर्णे ध्याने महाप्राणे - 'धीयन् स्वैरं गुरोस्ततः । स्थूलभद्रो द्विवस्तून दशपूर्वी तदाभवत् । / 325 / / . विहारक्रमयोगेन श्रीभद्रबाहुसूरयः । आगत्य पाटलीपुत्र - मुद्याने समवासरत् । / 326 / / ज्ञात्वायातान् गुरून् यक्षा-दयः साध्व्योऽथ वन्दितुम् । आययुः स्थूलभद्रस्य, स्वसारः सारचेतसः । / 327 / / गुरून् नत्वाभ्यधुः क्वास्ते, स्थूलभद्रमहाऋषिः ? / लधुदेवकुलेऽस्तीह, गुरुस्तासामचीकथत् । / 328 / / तं नन्तुमथ चेलुस्ता, प्रेक्ष्यायान्तीर्मुनिः स तु । सिंहरूपं विकृत्यास्ते, लब्धिं दर्शयितुं निजाम् । / 329 / / 0kR0 6-10, अयंपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only 497 Page #551 -------------------------------------------------------------------------- ________________ 498 . श्रीतिलकाचार्यविरचितटीकायुतम् वीक्ष्य सिंहं भयोभ्राताः, गुरुमाहुः प्रभो ! प्रभो ! / हा हा हताः स्मो दैवेन, आर्यस्थानेऽस्ति केसरी । / 330 / / उपयुज्य गुरुर्ज्ञात्वा, चचक्षे यात सम्प्रति । ज्येष्ठार्यस्तत्र वः सोऽस्ति, वन्दध्वं नास्ति केसरी । / 331 / / पुनस्तत्रैव जग्मुस्ताः, स्वरूपस्थं निरूप्य तम् । ववन्दिरे स्थूलभद्रं, विस्मयस्मेरमानसाः । / 332 / / सिंहरूपमिदं पूज्याः !, युष्माभिः कृतमीदृशम् । ऊचेऽसौ लब्धयः सन्त्य-नेकाः पूर्वगतश्रुते । / 333 / / मिलितस्य चिराद् भ्रातु-र्यक्षा चख्यौ निजां कथाम् । श्रीयकेन समं सर्वा, वयमादिष्महि व्रतम् । / 334 / / क्षुधावान् श्रीयको नालं, कर्तुमेकासनाद्यपि । कारितः पौरुषीमेष, मया पर्युषणादिने । / 335 / / . पूर्णेऽवधौ तु पूर्वार्ध-प्रत्याख्यां मगिराकरोत् । परिपाट्यै च चैत्याना-मियान् काल: सुखं गमी । / 336 / / पुनरुक्तस्तथैवासा-वपार्धमपि तस्थिवान् । . अस्त्वेतदपि पर्द, वर्षान्ते पुनरेष्यति । / 337 / / आसन्नैवाधुना रात्रिः, सुखं सुप्तस्य यास्यति । कुरूपवासं तत् साधो !, सिद्धिसौधोपवासदम् । / 338 / / मध्यरात्रे ततः प्राप्ते, विहिताराधनाविधिः । क्षुधाया बाधया साधु-विपद्य दिवमीयिवान् । / 339 / / प्रातः कृतेषु कृत्येषु, तस्याहं सङ्घमभ्यधाम् । ऋषिघातो मयाकारी-त्यद्य मेऽनशनं ततः । / 340 / / सङ्घोऽभ्यधाद् व्यधायीदं, त्वया तद्धितकाम्यया । तत्ते किमपि कर्तव्यं, प्रायश्चित्तं न विद्यते । / 341 / / ततोऽहमिति वच्मि स्म, नैवं मम विनिश्चयः । शुद्धं मन्या तदाहं स्यां, साक्षादाख्यति चेजिनः । / 342 / / कायोत्सर्गेण सङ्घना-कृष्टा शासनदेव्यथ । एत्य बद्धाञ्जलिः प्रोचे, ब्रूत कार्य कारोमि यत् । / 343 / / सङ्घोऽवादीदिमामार्यां, यक्षां नय जिनान्तिके । कायोत्सर्गेण निर्विघ्न-गत्यै यूयं स्थ सावदत् । / 344 / / For Personal & Private Use Only Page #552 -------------------------------------------------------------------------- ________________ 499 श्रीदशवैकालिकसूत्रम् सङ्घस्थितस्तथा साथ, निन्ये मां श्रीजिनान्तिके । दृष्ट: सीमन्धरस्वामी, हर्षोत्कर्षादवन्दिषि । / 345 / / पृच्छामि स्मात्मशुद्धयर्थं, शुद्धेति प्रभुरादिशत् । नैतत् तवाभवत् पापं, किन्तु सङ्घापमाननात् । / 346 / / तत्प्रायश्चित्तमादेयं, तत्राचार्यमुखात् त्वया । दत्तेऽस्माभिस्तु तत्रत्य-नृणां स्यात् शुद्धिसंशयः । / 347 / / न हि त्वमिव सर्वोऽपि, लोकोऽत्रागन्तुमीश्वरः । अस्त्वेवं किन्त्विहायातां, तत्र ज्ञास्यन्ति मां कथाम् ? / / 348 / / ततो भारतसङ्घार्थं, श्रीमान् सीमन्धरः प्रभुः । आर्पयत् प्राभृतमिव, चत्वार्यध्ययनानि मे । / 349 / / भावना च विमुक्तिश्च, रतिवाक्यमथापरम् । तथा विचित्रचर्यं च, चतुर्णामभिधा इमा । / 350 / / सकृदुक्तान्यपि मया, तान्यात्तानि धृतानि च । समर्प्य सङ्घाय तथ्या, तत्राभूद् यन्यवेदि तत् । / 351 / / आचाराङ्गस्य चूलात्वे, आद्यमध्ययनद्वयम् । दशवैकालिकस्यान्ते, न्यस्तं सङ्घन चापरम् । / 352 / / इत्याख्याय स्थूलभद्रं, नत्वागुस्ताः स्वमाश्रयम् । वाचनार्थं स्थूलभद्रो-'प्यगमद् गुरुसन्निधौ । / 353 / / अर्हसि त्वं श्रुतं नेतः, कोशं लुब्धः पुमानिव । वाचनां तन्न दास्यामि, तुभ्यमित्यवदद् गुरुः । / 354 / / आव्रतग्रहणाद् दध्यौ, न स्वमन्तुं विवेद सः । ऊचे गुरून् स्वापराधं, स्मरामि न कमप्यहम् । / 355 / / गुरुः स्माह मृषा वक्षि, कृत्वाप्यागो न मन्यसे । अथ स्मृत्वापराधं स्वं, गुरूत्रत्वेदमूचिवान् । / 356 / / नैवं भूयः करिष्यामि, प्रसीदत ममैकदा । स्वामिनः सेवकस्यैक-मपराधं सहन्ति यत् । / 357 / / .. ऊचे गुरु: करिष्यन्ति, त्वमिवान्येऽपि विक्रियाः । इतोऽङ्गिनो मन्दसत्त्वा-स्तन्न दास्यामि वाचनाम् । / 358 / / * 00 6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #553 -------------------------------------------------------------------------- ________________ 500 . श्रीतिलकाचार्यविरचितटीकायुतम् स सङ्घ मेलयित्वाथ, कार्यादौ स्वजनानिव । उवाच वाचनां दातुं, प्रसादयत मे गुरून् । / 359 / / महद्भिरेव महतां, यतः कोपोऽपनीयते । / तापः सानुमतां धारा-धरैरेव निवर्त्यते । / 360 / / स्थूलभद्रस्य दाक्षिण्यात्, गुरुं सङ्घोऽवदत् प्रभो । दीयतां वाचनामुष्मै, मन्तुर्नः क्षम्यतामयम् । / 361 / / गुरवोऽदुः श्रुतं यद्व-स्तच्छिष्ये क्वापि रोप्यताम् । स्थूलभद्रेऽपरे वापि, नानृण्यं वोऽन्यथा गुरोः । / 362 / / " सङ्घनेत्यतिनिर्बन्धा-दुक्तोऽज्ञासीद् गुरुः श्रुतान् । भावी मत्तश्चतुःपूर्व्या, विच्छेदोऽस्या नै किन्त्वतः । / 363 / / इतस्त्वया चतुःपूर्वी, देया नेयं च कस्यचित् । अनुशिष्येति दत्ते स्म, स्थूलभद्राय वाचनाम् । / 364 / / स्थूलभद्रो बभूवाथ, सचतुर्दशपूर्वभृत् । अथाचार्यपदे न्यस्तः, श्रीभद्रबाहुसूरिभिः । / 365 / / ' सप्तत्यग्रे गते वर्ष-शते श्रीवीरनिर्वृतेः । भद्रङ्करो भद्रबाहु-र्बभूव त्रिदिवश्रियः । / 366 / / अथाचार्यः स्थूलभद्रः, श्रावस्त्यां विहरन्नगात् । मुनिराजैः परिवृतः, शक्रः सामानिकैरिव । / 367 / / आरामे समवासार्षी-लोकस्तत्राखिलः क्षणात् । . वन्दितुं गुरुमायासी-नन्दितुं मोक्षसद्मनि । / 368 / / प्रभुः श्रीस्थूलभद्रोऽपि, विदधे धर्मदेशनाम् । भव्यानां भावनाभाजां, दत्तसिद्धिप्रवेशनाम् । / 369 / / स्वामी ज्ञात्वा धनदेवं, प्रियमित्रमनागतम् । दध्यौ ग्लानः प्रोषितो वा. स्नेहलोऽप्यागमन यत । / 370 / / तद् गच्छामि गृहे तस्य, सोऽनुग्राह्यो विशेषतः । स्वाम्यथो मोहराजेन, कृताह्वान इवाचलत् । / 371 / / वन्दारूणां सम्मुखानां, मौलिभिर्लोलकुन्तलौ । कदम्बैरिव भृङ्गानां, चुम्ब्यमानपदाम्बुजः । / 372 / / 1. पर्वतानाम् 10 Ti0 / / * ttu 6-10 / / For Personal & Private Use Only Page #554 -------------------------------------------------------------------------- ________________ 501 श्रीदशवैकालिकसूत्रम् जेगीयमानकन्दर्प-विजयः सुरगायनैः । श्रीमतां श्रीकरीभिश्च, खेचरारामवानिव । / 373 / / अग्रेसरैः श्राद्धजनै-र्मुहुर्वलितकन्धरैः । निपीयमानलावण्यः, सतृष्णैरिव दृक्पुटैः । / 374 / / पौरश्रीकण्ठमुक्तास्रक्, सोदरां चैत्यपङ्क्तिकाम् । प्रणमन् पूर्वसुहृदो, धनदेवस्य धाम्न्यगात् । / 375 / / चतुर्भिः कलापकम् तत्राविशत् तत्र भवान्, प्रकाश इव सेवधिः । दृष्टो दृष्ट्या धनेश्वर्या, चकोर्येव सुधाकरः । / 376 / / ससंभ्रमं समुत्थाय, भक्त्या विरचिताञ्जलिः । इलातलमिलन्मौलिः, स्थूलभद्रमवदत । / 377 / / ततः सा स्थूलभद्राय, भद्रासनममण्डयत् । तस्मिन्नास्ते स्म भगवान्, पूर्वाद्राविव भानुमान् । / 378 / / धर्मक्षणविधिप्रश्ने, नाभिनन्दितवानथ । पप्रच्छ प्रणयी किं ते, धनदेवो न दृश्यते ? / / 379 / / धनेश्वर्यप्यदोऽवादीत्, गृह्णद्भिव्रतमार्हतम् । / भवद्भिर्भूतिरत्याजि, भूत्यात्याजि च वः सुहृद् । / 380 / / अर्थहीनो लधुः सोऽभूत्, प्राप्तलघिमसिद्धिवत् । अर्था एव गुरुत्वाय, नैव ज्ञातिः कुलं कलाः । / 381 / / पूर्वजानामपि निधीन्, नापदन्वेषयन्नपि । पुरस्थमपि निर्भाग्यो, मणिमश्मवदीक्षते । / 382 / / अर्थार्थी वः सुहृद् विष्वग, बम्भ्रमीति दिशोदिशम् । नाप्नोत्यनाधिकं स प्राग, हृतदेवादिवित्तवत् । / 383 / / ज्ञात्वा ज्ञानेन तद्गेहे, निधिं करुणया प्रभुः । दर्शयन्निव हस्तेन, तस्याः स्थानं निधेर्जगौ । / 384 / / एतच्छेदृक् तच्च तादृग्, जातं प्रेक्षस्व कीदृशम् । अहो ! कर्मगतिर्नृणां, समस्ताप्यसमञ्जसा । / 385 / / इत्युदित्वोत्थितः स्थानं, दण्डेनाहत्य तत् तदा । आपृच्छ्य मित्रभार्यां तां, ययौ स्वामी स्वमाश्रयम् । / 386 / / भव्यानां सुमनोभावं, वसन्त इव भूरुहाम् । ददानो देशतो देशं, विजहार महीतले । / 387 / / For Personal & Private Use Only Page #555 -------------------------------------------------------------------------- ________________ 502 श्रीतिलकाचार्यविरचितटीकायुतम् । भ्रामं भ्रामं कुतोऽप्यागाद्, धनदेवो निजे गृहे । प्रियां पप्रच्छ ते सारां, कर्तुं कोऽप्यागतो न वा ? / / 388 / / सावदत् त्वदृते सङ्गं, दारिद्र्येण करोति कः ? / आयातः स्थूलभद्रस्तु, भवद्वार्ता स पृष्टवान् । / 389 / / स ऊचे स्थूलभद्रश्चे-दागमिष्यद् गृहे मम । पलायिष्यत दारिद्र्यं, दूराद् दूरेण चौरवत् । / 390 / / साभ्यधादागतोऽवश्य-मिति चाख्यातवान् प्रभुः । सोऽथ प्रभुदितोऽवादीद्, भगवान् सत्यमागतः । / 391 / / चखान स्थानकं तत् स, कुशीमादाय तत्क्षणात् । / निधिः प्रादुरभूद् भूयान्, श्रेयःकन्द इवोल्वणः । / 392 / / तेनासौ धनदंमन्यो, धनदेवोऽभवत् ततः । स्थूलभद्रप्रसादोऽस्ये-त्यभूत् ख्यातिरियं जने । / 393 / / स्थूलभद्रो जनश्रुत्या, श्रुत्वा तद् दध्यिवानिदम् । जज्ञेऽधिकरणं मोहात्, कर्मबन्धाय मत्कृतम् । / 394 / / ' ततस्तत्रागमद् भूयः, स्थूलभद्रमहाऋषिः । आयतोऽभिमुखस्तस्य, धनदेवः सनागरः । / 395 / / अचीकरत् प्रवेशं च, तत्रात्युत्सवपूर्वकम् । ऊचे च त्वत्प्रसादोऽयं, प्रभो ! भूतिरियं मम । / 396 / / अथ प्रबोध्य तं धर्मा-ख्यानेन सकुटुम्बकम् । . सप्तक्षेत्र्यां नियोज्य स्वं, परिव्रज्यामजिग्रहत् । / 397 / / मुनिश्चक्रेऽधिकरणं, न्यवर्तयत च क्षणात् । भवन्ति हि महीयांसो-'नुग्रहे निग्रहे क्षमाः । / 398 / / स्वामिना स्थूलभद्रेण, शिष्यौ द्वावथ दीक्षितौ । महागिरिः सुहस्ती चे-त्यार्योपपदनामको । / 399 / / पाठितो गुरुणा प्राज्ञौ, सञ्जातौ दशपूर्विणौ । कृतौ द्वावप्यथाचार्यो, चन्द्रार्काविव तेजसा । / 400 / / धर्माख्यान-मर्त्यलोकं प्रबोध्य, प्राप्तः स्वर्गं, स्थूलभद्रो मुनीन्द्रः । देवा देव्य-स्तस्य सर्वेऽपि तस्मिन्, हर्षोत्कर्षात्, कुर्वते पर्युपास्तिम् । / 401 / / शालिनी For Personal & Private Use Only Page #556 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् । / अथ द्वितीया रतिवाक्या चूलिका । / इत्थममुना प्रबन्धेन एषा चूलिकोत्पत्तिः । एतासां च चतसृणां चूलिकानां श्रीसीमन्धरस्वामिना श्रीमुखेन यक्षिण्या आर्यिकायाः स्वयमुपदिष्टानां मध्याद् ये द्वे चूलिके श्रीसङ्घन दशवैकालिकस्यान्ते योजिते । अद्यापि तत्पर्यन्ते तथैव पठयेते । तयोराद्या रतिवाक्याभिधा चूलिका । तस्या इदमादिसूत्रम् I इह खलु भो ! पव्वइएणं उप्पन्न दुक्खेणं संजमे अरैसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागारभूयाई इमाई अट्ठारस ठाणाई सम्मं सुपडिलेहियव्वाणि भवंति । तं जहा- हंहो (1) दुस्समाए दुप्पजीवी । (2) लहुसगा इत्तरिया गिहीणं कामभोगा । (3) भुज्जो य सायबहुला मणुस्सा । (4) इमे य मे दुक्खे न चिरकालोवट्ठाइ भविस्सइ । (5) ओमजणपुरक्कारे । (6) वंतस्स पडियाइयणं । (7) अहरगैवासोवसंपया । (8) दुल्लभे य खलु भो गिहीणं धम्मे गिहवासमज्झे वसंताणं । (9) आयंके से वहाय होइ । (10) संकप्पे से वहाय होइ । (11) सोवक्केसे गिहिवासे निरक्केसे परियाए । (12) बंधे गिहिवासे मुक्खे परियाए । (13) सावज्जे गिहिवासे निरव परियाए । (14) बहुसाहारणा गिहीणं कामभोगा । (15) पत्तेयं पुन्नपावं । (16) अणि खलु भो मणुयाण जीविए, कुसग्गजलबिंदुचंचले । (17) बहुं च खलु भोपावं कम्मं पयडं । (18) पावाणं च खलु भो ! कडाणं कम्माणं पुव्विं दुचित्राणं दुप्पडिकंताणं वेयैत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता । अट्ठारसमं पयं भवै । भवै य इत्थ सिलोगो । / इह-प्रवचने । खलुशब्दः-एवार्थे, स चाग्रे सम्यक्शब्दाद् योज्यः । भो-इत्यामन्त्रणे । प्रव्रजितेन - साधुना । उत्पन्नदुःखेन - snyjaatshiitaadishaariirkaambhogaadynaaptiruupmaansduHkhen| संयमे-वर्णितस्वरूपे । अरतिसमापन्नचित्तेन- उद्विग्नमनसा संयमनिर्विन्नभावेनेत्यर्थः । अवधावनोत्प्रेक्षिणा- अवधावनं संयमादपसरणं, तदुत्प्रेक्षितुं शीलमस्य स तथा तेन, उत्प्रव्रजितुकामेन । अनवधावितेनैव अनुत्प्रव्रजितेनैव । अमूनि वक्ष्यमाणानि । 503 For Personal & Private Use Only Page #557 -------------------------------------------------------------------------- ________________ 504 - श्रीतिलकाचार्यविरचितटीकायुतम् । अष्टादशस्थानानि । सम्यग्-अत्रैव शब्दयोगः, सम्यगेव सम्प्रत्युपेक्षितव्यानि । सुष्ठु द्रष्टव्यानि भवन्ति । किं विशिष्टानि ? हयरश्मिगजाङ्कुशपोतपटाकाराणि-अश्वखलिनगजाङ्कुश-वोहित्थसितपटतुल्यानि, यथा हयादीनामुन्मार्गप्रवृत्तिकामानं रश्म्यादयो निर्वृत्तिहेतवः, तथैवैतान्यपि, संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानां कानि तानि ? तद्यथा-हंहो दुःषमायां दुःप्रजीविनः-हंहो इति शिष्यामन्त्रणं, दुःषमायां कालदोषादेव दुःखेन, कष्टेन, प्रकर्षण, उदारभोगाकाङ्क्षया जीवितुं शीलाः दुःप्रजीविनः, प्राणिनः इति गम्यते । राजादीनामप्युदारभोगाप्तौ विपक्षातङ्कादीन्यनेकान्यन्तरायाणि दृश्यन्ते । ततः किमुदारभोगरहितेन विडम्बनाप्रायेण कुगतिहेतुना गृहाश्रमेणेति सम्प्रत्युत्प्रेक्षितव्यं, इति प्रथमं स्थानम् । / 1 / / तथा लाघव इत्वरा गृहिणां कामभोगा:-दुःषमायामिति सर्वत्रानुवर्तते, सन्तोऽपि लघवः-तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः । अल्पकाला:-दुषमायामायुषोऽल्पत्वात् । गृहस्थानां कामभोगा:-शब्दादयो विषयाः विपाककटवः प्रभूतान्तरायाश्च । ततः किं गृहाश्रमेणेति द्वितीयम् । / 2 / / तथा भूयश्च पुनः स्वातिबहुला मनुष्याः-सुखेनात्यते-संसाराध्वनि गम्यतेऽनयेति । उणादित्वाद् 'इण' प्रत्यये । स्वातिर्मायाक्रोधादिभ्योऽप्यसावधिका यया । उपार्जिततीर्थकृत्कर्मापि मल्लिजीवः स्त्रीत्वं प्रातितः । ततश्च स्वातिबहुला-मायाप्रचुरा, मनुष्याः । न कदाचित् परस्परं विश्वासहेतवः, तद्रहितानां च कीदृशं सुखं, भोगार्थं मिथश्चाटुवचनैश्च दारुणतरो मायाबन्धः । तत्तिं गृहाश्रमेणेति तृतीयम् । / 3 / / / तथा इदं च मे दुःखं-शारीरं मानसं च न चिरकालोपस्थायि भविष्यति । आयुषोऽल्पत्वात् । इदं च सोढं संयमानतिचरणेन कर्मनिर्जरया स्वर्गापवर्गाय । असोढं वानन्तदुःखाय नरकाय । अतः किं गृहाश्रमेणेति चतुर्थम् । / 4 / / ___तथा अवमजनपुरस्कारः-उत्प्रव्रजितेन हि अवमजनस्यापि अभ्युत्थानादिकः पुरस्कारः कर्तव्यः । अधार्मिकराजराज्ये तु शेषजनवत् सोऽपि वेष्टिं कार्यते । खरकर्मस्वपि नियोज्यते । इति प्रथममेवाधर्मफलम् । प्रव्रज्यां च पालयन् राजामात्यादिभिः पूज्यते । अतः किं गृहाश्रमेणेति पञ्चमम् । / 5 / / तथा वान्तस्य प्रत्यापानम्-भुक्तोज्झितपरिभोग इत्यर्थः । वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन । तेषां पुनरादानं वान्ताहारभोजनकल्पम्, अधमजनस्यापि निन्दनीयं, For Personal & Private Use Only Page #558 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् दुर्गतिव्याधिजनकं च । ततः किमेतेनेति षष्ठम् । / 6 / / अधरगतिवासोपसम्पत्-अधरगतिर्नरकगतिस्तिर्यग्गतिश्च । तत्र वासाय उपसम्पतङ्गीकरणम् । तदेतदुत्प्रव्रजनं तदधोगतिगतौ सत्यङ्कारकल्पम् । ततः किमेतेनेति सप्तमम् । / 7 / / दुर्लभः खलु गृहिणां धर्मः गृहपाशमध्ये वसताम् गृहे पाशकल्पा:-कलत्रपुत्रादयः, तन्मध्ये वसताम्, अनादिभवाभ्यासाददवरकं बन्धनम् । उक्तं च अहह ! गृही किमु कुशली, वध्वा संसारसागरे क्षिप्तः । यदि बत लभते पोतं, तेनापि निमज्यते सुतराम् । / 1 / / इत्यष्टमम् । / 8 / / आतङ्कस्तस्य वधाय भवति - आतङ्कः सद्यो घाती विसूचिकादिरोगः । तस्यगृहिणो धर्मबन्धुरहितस्य दुर्गतिरूपाय विनाशाय भवति । स च दुर्गतिरूपो विनाशः । उत्प्रव्रजितस्यानेकेषु भवेषु भावीति नवमम् । / 9 / / सङ्कल्पस्तस्य वधाय भवति - इष्टानिष्टवियोगसंयोगजो मानसो विकल्पः । तस्योत्प्रव्रजितस्य साधोर्विकलीभूतस्य चित्तवैकल्पापत्तेः भूतादिग्रहग्रहणे वा दुर्गतौ पातः स्यात् इति दशमम् । / 10 / / तथा सोपक्लेशो गृहिवासः- उपक्लेशाः - कृषि - पाशुपाल्य - वाणिज्यादिक्रियानुगतापण्डितजनगर्हिताः शीतोष्णश्रमादयः । घृतलवणतैलतण्डुलचिन्तादयश्च । निरूपक्लेशः पर्यायः-प्रव्रज्यारूपः । अनारम्भी चिन्तापरिवर्जितः श्लाघ्यो विदुषामित्येवं चिन्तनीयमित्येकादशम् । / 11 / / 505 तथा, बन्धो गृहवासः सदा बन्धहेत्वनुष्ठानादूर्णनाभकीटवत् । मोक्षः पर्यायः -प्रव्रज्यारूपः । अनवरतं कर्मनिगडविगमात् मुक्तवदित्येवं चिन्तनीयं द्वादशम् । / 12 / / तथा, सावद्यो गृहवास:- सपापः प्राणातिपातमृषावादादिप्रवृत्तेः । निरवद्यः गृहवासः-सपापः पर्यायः-अपापः-अहिंसादिपालनात्मकत्वात् । इति त्रयोदशम् । / 13 / / तथा, बहुसाधारणा गृहिणां कामभोगाः - चौरराजकुलादिसामान्याः । कोऽर्थस्तैरप्यपहार्याः । इति चतुर्दशम् । / 14 / / प्रत्येकं पुण्यपापम्-मातापितृकलत्रपुत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं पृथक् पृथग् यद्येनानुष्ठितं, तत्तस्य कर्तुरेव भवतीति पञ्चदशम् । / 15 / / For Personal & Private Use Only Page #559 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् अनित्यं खलु - अनित्यमेव । मनुष्याणां जीवितम् । कुशाग्रबिन्दुचञ्चलम् - सोपद्रवत्वादनेकोपद्रवविषयत्वात् । अत्यन्तासारम् । तदलं गृहाश्रमेणेति षोडशम् । / 16 / / तथा, बहुं च खलु-बह्वेव । भोः पापम् - क्लिष्टम् । कर्म - चारित्रमोहनीयादि । प्रकृतम्-निर्वर्तितं मया । न हि प्रभूतक्लिष्टकर्मरहितानाम् एवं चारित्र्त्याग्बुद्धिर्भ्व्ति॥17॥ 506 तथा पापानां च, चकारात् पुण्यरूपाणां च । खलु भोः कृतानां च मनोवाक्काययोगैरोघतो निर्वर्त्तितानाम् । खलुशब्दात् कारितानामनुमतानां च । कर्मणाम्ज्ञानावरणीयादीनाम् । पूर्वम्-अन्यजन्मनि । दुश्चरितानाम् - मिध्यात्वाविरतिकषाययोगैराचीर्णानां परतीर्थाद्याराधनमद्यपानदौः शील्यानृतलक्षणानां तेषामेव दुःप्रतिक्रान्तानाम्दुरालोचितानाम्, अनालोचितानां वा । भावतोऽदत्तमिथ्यादुः कृतानां वेदयित्वानुभूय फलमिति शेषः । मोक्षो भवति । नास्त्यवेदयित्वा - अनेन सकर्मणां मोक्षव्यवच्छेदमाह । तपसा वात्युग्रेण क्षपयित्वा । अतस्तप एव श्रेयो, यतः सर्वकर्मक्षपणेन मोक्षावाप्तिः । तत्किं दुर्गतिदायिना गृहाश्रमेणेति प्रत्युपेक्षणीयम् । अष्टादशं पदं भवति । भवति चात्र श्लोकः - इह जात्या एकवचनं, ततश्चोक्तानुक्तार्थसङ्ग्रहपरा श्लोकजातिरिति । तत्राद्यश्लोक: T जया चयै धम्मं, अणज्जो भोगकारणा । से तत्थ मुच्छिए बाले, आयई नावबुज्झइ । / 1 / / यदा - अष्टादशसु व्यावर्तनकारणेषु सत्स्वपि त्यजति । धर्मम् चारित्रलक्षणम् । अनार्य इव, अनार्यः-म्लेच्छचेष्टितः । भोगकारणात् भोगनिमित्तम् । स धर्मत्यागी । त्र - भोगेषु । मूर्च्छितः - गृद्धः । बालः - अज्ञः । आयतिम् - आगामिकालम् । नावबुध्यते । / एतदेव दर्शयति तत्र-1 जया ओहाइओ होइ, इंदो वा पडिओ छमं । सव्वधम्मपरिब्भट्ठो, स पच्छा परितप्पर्3a । / 2 / / यदा अवधावितो भवति-संयमसुखविभूतेः उत्प्रव्रजित इत्यर्थः । इन्द्र इव पतितः क्षमाम् । सर्वधर्मेभ्यः - पूर्वासेवितेभ्यः, लौकिकेभ्यो गौरवादिभ्यः परिभ्रष्टः । स पश्चाद्-ईषन्मोहापगमे । परितप्यते AH किमिदमकार्यं मयानुष्ठितमित्यनुतापं karoti । / For Personal & Private Use Only Page #560 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् 507 जया य वंदिमो होइ, पच्छा होइ अवंदिमो । देवया व चुया ठाणा, स पच्छा परितप्पई ॥ 3 ॥ यदा प्रव्रजितः सन् वन्द्यो भवति । पश्चाद्-उत्प्रव्रजितः अवन्द्यः । शेषं स्पष्टम् । / जया य पूइमो होइ, पच्छा होइ अपूइमो । राया व रजपब्भट्ठो, स पच्छा परितप्पई ॥ 4 ॥ प्राग्वत् । / जया य माणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठीव कब्बडे छूढो, स पच्छा परितप्पई । / 5 / / माणिम:-मान्यः । कर्बटे-क्षुद्रसन्निवेशे । / जया य थेरओ होइ, समैक्वंतजुव्वणो । मच्छु ब्व गलं गलित्ता, स पच्छा परितप्पई ॥ 6 ॥ यदा च संयमं त्यक्त्वा भुक्तभोगः समतिक्रान्तयौवनः स्थविरो भवति । तदा वयःपरिणामे विपाककटवो भोगाः, इति चिन्तयन् मत्स्य इव । गलम्-बडिशम् । गिलित्वा कर्मोहकण्टकविद्धः । स पश्चात् परितप्यते । / जया य कुकुडुंबस्स, कुतत्तीहिं विहम्मई । हत्थी व बंधणे बद्धो, स पच्छा परितप्पई । / 7 / / यदा च उत्प्रव्रजितस्य जातकुकुटुम्बस्य सम्बन्धिनीभिः कुतप्तिभिःआत्मपरसन्तापकारिणीभिः । विहन्यते-विषयभोगान् प्रति विघातं नीयते । कुटुम्बबन्धनेन बद्धः । उत्तरार्द्धं स्पष्टम् । / पुत्तदारपरिक्त्रिओ, मोहसंताणसंतओ । पंकोसन्नो जहा नागो, स पच्छा परितप्पई । / 8 / / उत्प्रव्रजितो विषयासक्तः कलत्रपुत्रादिभिः, परि-समन्तात्, कीर्णो-विक्षिप्तः । मोहसन्तानसन्ततः-दर्शनमोहनीयकर्मप्रवाहेण व्याप्तः । पङ्कावसन्नो यथा नाग: कर्दमावमग्नो वनगज इव । स पश्चात् परितप्यते । हा हा किं मयेदमसमञ्जसं चेष्टितमिति । / For Personal & Private Use Only Page #561 -------------------------------------------------------------------------- ________________ 508 श्रीतिलकाचार्यविरचितटीकायुतम् कश्चन सचेतनतरः परमेवं परितप्यते इत्याहाजं याहं गणी hu~to, भावियप्पा बहुसुओ । जैहं रमंतो परियाए, सामण्णे जिणदेसिए ॥ 9 ॥ अद्ययावद् । अहं गणी-आचार्यः । अभविष्यम् भावितात्मा-संवेगरङ्गरङ्गितात्मक: / बहुश्रुतः-सम्पूर्णागमः । यद्यहम् । अरमिष्ये । पर्याये श्रामण्ये-श्रमणसम्बन्धिनि । जिनदेशिते । / अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाहदेवलोयसमाणो य, परियाओ महेसिणं । रयाणमरयाणं तु, महानरयसालिसो । / 10 / / स्पष्टः । नवरम् । अरतानाम्-विषयाभिलाषिणाम् । पुनर्महानरकसदृश:मानसदु:खातिरेकात् । एतदुपसंहारेणैव निगमयन्नाहामरोवमं जाणिय सुक्खमुत्तमं, रयाणं परियाइ तहारयाणं । नरओवमं जाणिय दुक्खमुत्तमं, तम्हा रमिजा परियाइ पंडिए । / 11 / / अमरोपमं ज्ञात्वा सौख्यमुत्तमं रतानां पर्याये-प्रव्रज्यारूपे । तथा अरतानां व्रतपर्याये नरकोपमं ज्ञात्वा दुःखमुत्तमम् । तस्मात् पण्डितः-सुखदुःखज्ञः । प्रव्रज्यापर्याये रमेत । येन दिव्यसुखभागी भवति । / पर्यायच्युतस्यैहिकदोषमाहधम्माउ भलु सिरिओ अवेयं, जनग्गिविज्झायमिवप्पतेयं । हीलंति णं दुविहियं कुसीलं, दाढुद्धियं घोरविसं व नागं । / 12 / / धर्माद् भ्रष्टम्-उत्प्रव्रजितम् । श्रियोऽपेतम्-अपगतश्रीकम् । यज्ञाग्निमिव यज्ञावसानविध्यातम् । अल्पतेजसं, अल्पशब्दोऽभाववचनः, निस्तेजसं भस्मप्रायमित्यर्थः । उद्धृतदाढं घोरविषं नागमिव । एवं दुर्विहितम्-दुष्टानुष्ठानम् । कुशीलं हीलयन्तिअवज्ञया परिहरन्ति । / इदानीमुत्प्रव्रजितस्य ऐहिकामुष्मिकापायमाह For Personal & Private Use Only Page #562 -------------------------------------------------------------------------- ________________ 509 श्रीदशवैकालिकसूत्रम् इहेव धम्मो अयसो अकित्ती, दुन्नामधेयं च पिहुजणंमि । चुयस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिट्ठओ गई ॥ 13 ॥ इहैव-इहलोके एव । अधर्मोऽयं-पापात्मा । अयशः-असाधुवादः । अकीर्तिःनिन्दनीयता । दुर्नामधेयं च-अग्राह्यनामता पृथग्जने-सामान्यलोकेऽपि, आस्तां विशिष्टलोके । च्युतस्य धर्मात्-उत्प्रव्रजितस्य । अधर्मसेविन:-कलत्रादिनिमित्तं षट्कायोपमर्दकारिणः । सम्भिन्नवृत्तस्य-खण्डितचारित्रस्य । अधस्ताद् गति:-नरकेषूपपादः । / अस्यैव विशेषापायमाहभुंजित्तु भोगाइं पसज्झ चेयसा, तहाविहं कट्ट असंजमं बहुं । गई च गच्छे अणभिज्झियं दुहं, बोही य से नो सुलहा पुणो पुन्नो॥14॥ स-उत्प्रव्रजितः । भुक्त्वा भोगान्-शब्दादीन् । प्रसह्य-बलात् । चेतसाउपलक्षणत्वात् वाचा कायेन च । तथाविधं असंयमम्-कृष्याद्यारम्भम् असंतोषाद् बहुं कृत्वा गतिं च गच्छति । अनभिध्याताम्-अनिष्टाम् । दुःखाम्-दुःखजननीम् । बोधिश्चजिनधर्मावाप्तिः । तस्य-निःक्रान्तस्य । न पुनः सुलभा प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वात् । / कश्चिदुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याहैमस्स ता नेरइयस्स जंतुणो, दुहोवणीयस्स किलेसवत्तिणो । पलिओवमं झिज्झइ सागरोवमं, किमंग ! पुण मज्झ इमं मणोदुहं । / 15 / / ... अस्य तावन्ममैव जन्तोः नैरयिकस्य दुःखोपनीतस्य-दुःखहेतुभिः कर्मभिरुपनीतस्य नैरयिकत्वं प्रापितस्य क्लेशवर्तननरकस्थस्यैव पल्योपमं क्षीयते । सागरोपमं च क्र्मानुमानेन्। किमङ्ग ! पुनर्ममेदम्-संयमारतिनिःपन्नम् । मनोदुःखम्-अल्पकालिकत्वात् । क्षिप्रं क्षेष्यतीति मत्वा नोत्प्रव्रजति । विशेषेणैतदेवाहन मे चिरं दुक्खमिणं, भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेणवेसई, अविस्सई जीवियपजवेण मे । / 16 / / न मम चिरम्-प्रभृतकालम् । दुःखमिदम्-संयमारतिलक्षणं भविष्यति । For Personal & Private Use Only Page #563 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् अशाश्वता-प्रायो यौवनकालभाविनी । भोगपिपासा जन्तोर्भोगतृष्णाया । अशाश्वतत्त्वे कारणान्तरमप्येतत् । न चेत् शरीरेणानेन - वृद्धेनापि सता । अपैष्यति । यदि न यास्यति तथापि हे जीव ! किमाकुलस्त्वम् । अपैष्यति जीवितपर्यायेण ममजीवनव्यापगमेन निश्चितं यास्यत्येव नोत्प्रव्रजति । / 510 अस्यैव फलमाह जस्सेव अप्पा ओ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासणं । तं तारिसं नो पयलंति इंदिया, उप्पायवाया व सुदंसणं गिरिं । / 17 / / यस्य-साधोः । एवम्-उक्तप्रकारेण । आत्मा तुरेवार्थे, आत्मैव । निश्चितः - दृढः, क्वचिद् विघ्ने परकृते इन्द्रियकृते वा उपस्थिते । त्यजेद् देहं न तु धर्मशासनम् - धर्माज्ञाम् । तं तादृशम्-निश्चितम् । न प्रचलयन्ति । संयमाद् इन्द्रियाणि । उत्पातवाता इव सुदर्शनं गिरिम् - मेरुपर्वतं स्थानात् । / उपसंहरन्नाह इव संपस्सिय बुद्धिमं नरो, आयं उवायं विविहं वियाणिया । कारण वाया अटु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिद्विज्जासि त्ति बेमि । / 18 / / इत्येवम्-अध्ययनोक्तं दुःप्रजीवित्वादि सम्यग् दृष्ट्वा बुद्धिमान्नरः । आयमुत्प्रव्रजननिषेधलाभम् । अस्यैव उपायम् - कारणभूतं श्रीस्थूलभद्रादिचरितचिन्तनं श्रुताभ्यासादिकं विविधं विज्ञाय । कायेन वाचा अथ मानसेन । अनेन त्रयेण त्रिगुप्तिगुप्तो जिनवचनमधितिष्ठेत् । इति ब्रवीमि इतिपूर्ववत् । / / / रतिवाक्याख्यप्रथमचूलिकाटीकासमाप्ता । / For Personal & Private Use Only Page #564 -------------------------------------------------------------------------- ________________ ___511 श्रीदशवैकालिकसूत्रम् ॥ अथ द्वितीया विविक्तचर्या चूलिका । / अधुना द्वितीया व्याख्यायते । इदमादिसूत्रं, तस्याः । चूलियं तु पवक्खामि, सुयं केवलिभासियं । जं सुणित्तु सपुत्राणं, धम्मे उप्पजई मई । / 1 / / चूलिकां तु प्रवक्ष्यामि । श्रुतं केवलिभाषितम्-केवलिना श्रीसीमन्धरस्वामिना श्रीमुखेन भाषितम् । यत् श्रुत्वा सपुण्यानाम्-प्राणिनाम् । धर्मे उत्पद्यते मतिः । इयं गाथा अन्यकर्तृकीव लक्ष्यते । / इह चर्यागुणा वाच्याः । तत्प्रवृत्तौ मूलसूत्रमिदमाहाणुसोयपट्ठिएबहुजणंमि, पडिसोयलद्धलक्खेण । पडिसोयमेव अप्पा, दायव्यो हौकामेणं । / 2 / / अनुश्रोतःप्रस्थिते-नदीपूरप्रवाहपतितकाष्ठवत् । विषयरसप्रवाहवाहिते बहौ जने तथा प्रस्थानेन भवोदधिआमिनि विषयविरक्तिरूपः प्रतिश्रोतो लब्धसंयमलक्षेण । प्रतिश्रोत एव-विषयाद्यपाकृत्य संयमलक्ष्याभिमुख एव । आत्मा दातव्यः-प्रवर्तितव्यो भवोदधिपरित्यागात् । मुक्ततया भवितुकामेन-साधुना न क्षुद्रचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतः कार्यम् । उक्तं च निमित्तमासाद्य, यदेव किञ्चन, स्वधर्ममार्ग, विसृजन्ति बालिशाः । तप:श्रुतज्ञानधनाः हि साधवो, न यान्ति कृच्छ्रे, परमेऽपि विक्रियाम् । / 1 / / वंशस्थविलम् तथा कपालमादाय, विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रतार्थेऽपि समाहितं मनः । / 2 / / वंशस्थविलम् समाधानं प्रापितं चेतः । / पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः । प्राणात्ययेऽपि न तु साधुजनस्ववृत्तं,वेलां समुद्र इव लवयितुं समर्थः । / 3 / / वसन्ततिलका अधिकृतमेव समर्थयन्नाह For Personal & Private Use Only Page #565 -------------------------------------------------------------------------- ________________ 512 श्रीतिलकाचार्यविरचितटीकायुतम् अणुसोयसुहो लोओ, पडिसोओ आसवो सुविहियाणं । / अणुसोओ संसारो, पडिसोओ तस्स उत्तारो । / 3 / / निम्नाभिसर्पणवद् विषयेषु प्रवर्तनम् अनुश्रोतः । तत्सुखो लोकः । prtishrotH। तद्विपरीतः, आश्रवः-प्राणातिपातविरत्यादिप्रतिज्ञारूपः । सुविहितानाम्-साधूनाम् । इहाश्रवशब्देन प्रतिज्ञाभिधीयते । तथा चाभिधानचिन्तामणिः संवित् सन्धाऽऽस्थाऽभ्युपायः, संप्रत्याङ्भ्यः पर श्रवः । अङ्गीकारोऽभ्युपगमः, प्रतिज्ञाऽऽगूश्च सङ्गरः । / 278 / / अनुश्रोत:-शब्दादिविषयानुकूल्यं, संसारकारणत्वात् संसारः । यथा-विषं मृत्युः, दधि-त्रपुषी प्रत्यक्षो ज्वरः । प्रतिश्रोतः उक्तरूपः । तस्मात् संसारादुत्तारहेतुत्वाद् उत्तारः । यथा-तन्दुलान् वर्षति पर्जन्य इति । / तम्हा आयारपरक्कमेणं, संवरसमाहिबहुलेणं । चरिया गुणा य नियमा, हवंति साहूण दट्टब्वा । / 4 / / तस्मादाचारपराक्रमेण-आचारे ज्ञानाचारादौ, पराक्रमः प्रवृत्तिर्यस्य स तथा तेन । संवरे-आश्रवनिरोधे । समाधिः-एकाग्रता, अनाकुलत्वं वा । बहुलम्-प्रचुर यस्य स तथा तेन । चर्या-अनियतवासादिका । गुणा:-मूलगुणोत्तरगुणाः । नियमाःपिण्डशुद्धयादीनां स्वकुलासेवननियोगाः । भवन्ति । साहूण-त्ति तृतीयार्थे षष्ठी, साधुना द्रष्टव्याः । कोऽर्थः चर्यादयः ? सम्यगासेव्याः प्ररूपणीयांश्च । / चर्यामाहानिएयवासो समुयाण चरिया, अन्नायउंछं पयरिक्रया य । अप्पोवही कलहविवजणा य, विहारचरिया इसिणं पसत्था । / 5 / / अनियतवासः-मासकल्पादिना । समुदानचर्या-अनेकत्र याचितभिक्षाचरणम् । अज्ञातोञ्छम्-प्राग्वद्, विशुद्धोपकरणविषयम् । प्रविरिक्तता-विजनैकान्तसेविता । अल्पोपधित्वम्-अनुल्बणस्तोकोपधिसेवित्वम् । कलहविवर्जना च । विहारचर्याविहरणस्थितिः, विहरणमर्यादा । RSINAM प्रशस्ता-व्याक्षेपाभावात् । / / चर्याविशेषोपदेशमाह For Personal & Private Use Only Page #566 -------------------------------------------------------------------------- ________________ 513 श्रीदशवकालिकसूत्रम् आइनोमाणविवजणा य, ओसन्नदिट्ठाहडभत्तपाणे । / संसट्ठकप्पेण चरिज भिक्खू, तजायसंसट्ठ जई जईत्ता । / 6 / / आकीर्णावमानवर्जना च-आकीर्णम्-राजकुलसंखड्यादि, अवमानम्-दुर्भिक्षादि, आकीर्णे हस्तपादादिलूषणदोषात्, अवमाने अलाभाधाकर्मादिदोषात् । उत्सनं शब्दः प्रायोऽर्थे, प्रायो दृष्टं सन् आहृतं दृष्टाहृतं च तत् भक्तपानम्, इदं साधूनां प्रशस्तम्, अत्र प्रथमार्थे सप्तमी । संसृष्टकल्पेन-हस्तमात्रकादिसंसृष्टविधिना चरेद् भिक्षुः । अन्यथा पुरःकर्मादिदोषात् । तजातसंसृष्टे-आमगोरसमधुम्रक्षणादिसंसृष्टे हस्तमात्रकादौ । यतिर्यतेतयत्नं कुर्याद्, न गृह्णीयादित्यर्थः । संसर्जनादिदोषप्रसङ्गात् । / उपदेशाधिकार एवेदमाहामजमंसासि अमच्छरीया, अभिक्खणं निविगयं गयाय । अभिक्खणं काउसग्गकारी, सज्झायजोगे पयओ हविजा । / 7 / / अमद्यपो, amaaNsaashii। अत्राह पर:- आरनालारिष्ठानि, सन्धानानि, ओदनाद्यपि प्राण्यङ्गत्वान्मांसमिति त्याज्यम् । ___तदसत् । अमीषां मद्यमांसत्वायोगात् । लोकशास्त्रयोरप्रसिद्धत्वात् सन्धानप्राण्यङ्गतुल्यता च नेह साध्वी । अतिप्रसङ्गदोषात् गोसम्भवत्वाद् दुग्धवद् गोमूत्रपानं, स्त्रीत्वतुल्यतया कलत्रवत् मातृगमनं प्रसक्ष्यति । तत इत्यलं प्रसंगेनाक्षरगमनिकामात्रप्रक्रमात् । तथा च । अमच्छरी च-न परसम्पद्वेषी च स्यात् । अभीक्ष्णम्-पुनः पुनःनिर्विकृतिकाङ्गता परिभोगोचिता अपि षड्विकृतयः पुष्टकारणाभाव विनान्त्र्भोक्त्व्याः। बहिरपि अभ्यङ्गो न कार्य: / अभीक्ष्णं कायोत्सर्गकारी-धर्मध्यानार्थम् । स्वाध्यायेपञ्चप्रकारे वाचनादौ, योगे-आचाम्लादौ । प्रयतो भवेत्-प्रयत्नं कुर्यात् । अन्य्थोन्माद्प्र्स्न्ग्गात्॥ किं च न पडिनविजा सयणासणाइं, सिजं निसिजं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुजा । / 8 / / * स्परप्रद्वेषी 2.6-10, अयं मूलपाठः 10 टिप्पण्यामपि । / For Personal & Private Use Only Page #567 -------------------------------------------------------------------------- ________________ 514 श्रीतिलकाचार्यविरचितटीकायुतम् न प्रतिज्ञापयेत्-मासकल्पसमाप्तौ गच्छन् भूयोऽभ्यागतस्य ममैवैतानि दातव्यानि, नान्यस्य इति प्रतिज्ञां गृहस्थं न कारयेत् । किमाश्रित्याह । शयनासने, शय्याम्, वसति-निषद्याम् - स्वाध्यायभूमिम् । तथा भक्तपानम्- खण्डखाद्यद्राक्ष्यापानादि । एवं कृते ममत्वदोषात् । सर्वत्रैव ममत्वप्रतिषेधमाह । गामे कुले इत्यादि स्पष्टम् । / उपदेशाधिकार एवाह आ गिहिणो वेयावडियं न कुज्जा, अभिवायणवंदणपूयणं वा । असंकिलिट्ठेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी । / 9 / / गृहिणो वैयावृत्यम्-शयनासनार्पणगृहरक्षणकल्पस्थकखेलनादिकं न कुर्यात् । गृहिणस्तस्य च दोषप्रसङ्गात् । अभिवादनम् वाग्नमस्कारक्रिया । वन्दनम्- गुणस्तुतिः । पूजनम्-वस्त्रादिभिः । असंक्लिष्टे:-गृहिवैयावृत्यकरणादिसंक्लेशरहितैः । साधुभिः समं वसेत् मुनिः । चारित्रस्य यतो न हानिः । विशेषेणाह - नया लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्को वि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो । / 10 / / न यदि लभेत । निपुणं सहायं गुणाधिकं वा गुणैः समं वा । एकोऽपि पापानि विवर्जयन् विहरेत कामेषु असज्जमानः- सङ्गमगच्छन्, न तु पापमित्रेषु पार्श्वस्थादिषु सङ्गं कुर्यात् । अन्यैरप्युक्तम् वरं विहर्तुं सह पन्नगैर्भवे-च्छ्ठात्मभिर्वा रिपुभिः सहोषितम् । अधर्मयुक्तैश्चपलैरपण्डितैः, न पापमित्रैः सह वर्त्तितुं क्षमम् । / 1 / / वंशस्थविलम् इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन सङ्गतः, परत्र चैवेह च हन्यते जनः । / 2 / / वंशस्थविलम् तथा परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसन्धत्ते, सोऽन्यस्मै स्यात् कथं हितः ? / / 3 / / तथा ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहु-रेभिश्च सह सङ्गतम् । / 4 / / For Personal & Private Use Only Page #568 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् ___515 इत्यलं प्रसङ्गेन । / विहारकालमानमाहसंवच्छरं वा वि परं पमाणं, बीयं च वासं न तहिं वसिज्जा । सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स अत्थो जह आणवेइ । / 11 / / संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते । अपिशब्दाद् ऋतुबद्धकाले मासकल्पः, एकत्रोकृष्टं निवासकालमानमेतत् । द्वितीयं च वर्ष वर्षणं वर्षाकालं न तत्र वसेत् । यत्रैको वर्षाकाल: कृतः, तत्र द्वितीयतृतीयौ परिहत्य चतुर्थः कल्पते । चकाराद्यत्रैको मासकल्पः कृतः, वर्षां विना तत्र मासद्वयं विमुच्यान्यः पुनः कल्पते । तथा सूत्रस्य मार्गेण-आगमादेशेन । चरेद् भिक्षुः । तथापि नौघतः श्रुतग्राही स्यात् । अपि तु सूत्रस्यार्थः-पूर्वापरविरुद्धः पारमार्थिकोत्सर्गापवादगर्भः । यथा आज्ञापयतिनियुङ्क्ते तथा वर्तेत । अपवादपदे च वृद्धस्य ग्लानस्य वा नित्यवासोऽपि त्रिधाकृते क्षेत्रे वसति-हिंडि-स्थण्डिलानि मासद्वयद्वयं परिहृत्य क्रमेण परिशीलयतो न दोषः । अभावे त्वेषां निर्मायस्य, निर्ममस्य, अशक्तस्य, एकत्र स्थितस्यापि न दोषः । / : एवं विविक्तचर्यावतः सुन्दरगुणोपायमाह जो पुव्वरत्तावररत्तकाले, संविक्खई अप्पगमप्पगेणं । किं मे कडं किञ्चमकिञ्चसेसं, किं सक्कणिज्जं न समायरामि ? / / 12 / / य:- साधुः । पूर्वरात्रापररात्रकाले-रात्रौ प्रथमचरमप्रहरयोः । सम्प्रेक्षते । आत्मानमात्मना । कथमित्याह-किं मया कृतम्-शक्त्यनुरूपं तपश्चरणादि । किं च मे कृत्यशेषम् उद्धृत्तम् । किं शकनीयम्-वयोऽवस्थानुरूपं, वैयावृत्यादि । न समाचरामि । / तथाकिं मे परो पासइ किंच अप्पा, किं वाहं खलियं न विवजयामि । इवेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुजा । / 13 / / - किं मम स्खलितं परः स्वपक्षपरपक्षलक्षणः पश्यति । किं वा आत्मा क्वचित्मनाक् संवेगापन्नः । किं वाहम् ओघत एव स्खलितं न विवर्जयामि । इत्येवं सम्यगनुपश्यन् । अनागतम्-आगामिकाले । यः प्रतिबन्धं संयमविषयं न क्रोति॥ * उद्धृ0 6-10 / / For Personal & Private Use Only Page #569 -------------------------------------------------------------------------- ________________ 516 - श्रीतिलकाचार्यविरचितटीकायुतम् कथमित्याहजत्थेव पासे कै दुप्पउत्तं, कायेण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा, आइन्नो खिप्पमिव खलीणं ॥ 14 ॥ यत्रैव पश्येत् क्वचित्-संयमस्थाने धर्मोपधिप्रेक्षणादौ । दुःप्रयुक्तम्दुर्व्यवस्थितमात्मानम् । केन ? कायेन, वाचा अथ मानसेन । तत्रैव-संयमस्थानम् । धीरः प्रतिसंहरेत्-सम्यग्विधिना प्रतिपद्येत । यथा जात्यादिभिराकीर्णः-जात्योऽश्वः । क्षिप्रमेव खलीनम्-कविकं प्रतिपद्यते । एवं साधुदुःप्रयुक्तत्वत्यागेन खलिनकल्पं सम्यग्विधिं प्रतिपद्यते । / यः पूर्वरात्रापररात्रेत्यधिकारोपसंहारार्थमाहजस्सेरिसा जोग जींदियस्स, धिईमओ सप्पुरिसस्स निझं । तमाहु लोए पडिबुद्धजीवी, सो जीवै संजमजीविएणं । / 15 / / यस्येदृशाः-स्वहितालोचनप्रवृत्तिरूपाः । योगा:-मनोवाक्कायव्यापाराः । जितेन्द्रियस्य धृतिमतः सत्पुरुषस्य । नित्यं त्माहुलोके विद्वांसः प्रतिबुद्धजीवितम्प्रमादनिद्रारहितजीवितम् । सः-एवं गुणयुक्तः सन् साधुः, जीवति संयमजीवितेन । / . शास्त्रार्थमुपसंहरनुपदेशसर्वस्वमाहाप्पा खलु सययं रक्खियब्बो, सव्विंदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुइ त्ति बेमि ॥ 16 ॥ आत्मा खलु सततं रक्षितव्यः । सर्वेन्द्रियैः-स्पर्शनादिभिः । सुसमाहितैःनिवृत्तस्वविषयव्यापारैः । अरक्षितो जातिपथम्-संसारमार्गम् उपैति । सुरक्षितः सर्वदुःखेभ्यो विमुच्यते-मोक्षं महानन्दपदं समासादयति । इति-समाप्तौ । ब्रवीमीति पूर्ववत् । / इति श्रीतिलकाचार्यविरचितायां दशवैकालिक टीकायामुत्तरचूलिकयोः टीका समाप्ता । / 1. अश्वमुखस्थम् 10 Ti0 / / * जीवितं 1.3-6 / / For Personal & Private Use Only Page #570 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् । / प्रशस्तिः । / तीर्थे वीरप्रभोः सुधर्मगणभृत्, सन्तानलब्धोन्नतिः, चारित्रोज्वलचन्द्रगच्छजलधि - प्रोल्लासशीतद्युतिः । साहित्यागमतर्कलक्षणमहा-विद्यापगासागरः, श्रीचंद्रप्रभसूरिरद्भुतमति-र्वादीभसिंहोऽभवत् । / 1 / / शार्दूलविक्रीडितम् तत्पट्टलक्ष्मीश्रवणावतंसाः, श्रीधर्मघोषप्रभवो बभूवुः । यत्पादपद्मे कलहंसलीलां, दधौ नृपः श्रीजयसिंहदेवः । / 2 / / उपजातिः तत्पट्टोदयशैलशृङ्गमभजत्, तेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया, कोऽप्यत्र भानुर्नवः । सम्प्राप्ताभ्युदयः सदैव तमसा, नो जातु विच्छायितो, नैवोच्चण्डरुचिः कदाचिदपि न, प्राप्तापरागस्ततः । / 3 / / शार्दूलविक्रीडितम् विललस स्वैरं, तत्पट्टप्रासादचन्द्रशालायां । श्रीमान् शिवप्रभुगुरुः, संयमकमलाकृता शक्तिः । / 4 / / आर्या श्रीशिवप्रभसूरिणां, तेषां शिष्योऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्य:, श्रुताराधनगृद्धिभाक् । / 5 / / आर्या एतां सोऽहं विषमदशवै - कालिकग्रन्थटीकां, तत्पादाब्ज-स्मरणमहसा, मूढधीरप्यकार्षम् । तद्यत्किञ्चिद्-रभसवशतो, दृब्धमस्यामशुद्धम्, तत्संशोध्यं, मयि कृतकृपैः, सूरिभिः सत्त्वविद्भिः । / 6 / / मन्दाक्रान्ता टीकां रचयता चैतां, यन्मया सुकृतं कृतम् । भवे भवेऽहं तेन स्यां श्रुताराधनतत्परः । / 7 / / , विक्रमनृपात् त्रयोदश शतमितसंवत्सरेषु । यातेषु टीका विनिर्ममेऽसौ, गच्छति चतुरुत्तरे वर्षे ॥8॥ आर्या शिष्या नः शस्यचारित्राः, सर्वशास्त्राब्धिपारगाः । अस्यां सहायकं चक्रुः, श्रीपद्मप्रभसूरयः । / 9 / / शिष्योऽस्माकमिमां टीकां, यशस्तिलकपण्डितः । अलिखत् प्रथमादर्शे, शोधयित्वार्थतत्त्ववित् । / 10 / / 517 For Personal & Private Use Only Page #571 -------------------------------------------------------------------------- ________________ 518 श्रीतिलकाचार्यविरचितटीकायुतम् दशकालिकटीकासौ, सकलाप्यामूलचूलमेकाग्रैः । श्रीपालचन्द्रसूरिभि-रस्मच्छिष्यैरशोधयत् । / 11 / / आर्या इह श्लोकसहस्राणां, सप्तकं सर्वसङ्ख्यया । / प्रत्यक्षरेण सङ्ख्याय, निश्चिकाय कविः स्वयम् । / 12 / / यावद् विजयते तीर्थं, श्रीमद्वीरजिनेशितुः । तावदेषा मरालीव, खेलतात् कृतिमानसे । / 13 / / / खम्भातताडपत्रीयप्रतलेखनप्रशस्तिः । / 7000 ग्रन्थाग्रं सप्तसहस्राणि सकलमपि सम्पूर्णानि । शुभमस्तु सर्वजगतः, परहिनिरता भवन्तु भूतगणा । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवतु लोकः |ch॥ यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते । / 1 / / अग्नौ रक्षेज्जले रक्षेद् रक्षेत् शिथिलबंधनम् । कष्टेन लिख्यते शास्त्रं, पुत्रवत् प्रतिपालयेत् । / 2 / / श्रीप्रज्ञातिलकसूरीणां दशवैकालिकपुस्तकमिदं । पं. माणिक्यतिलकेन shodhitN। मंगलं महाश्रीः । . सुखमनुपमं स श्रीनेमिस्तनोति तनूमतां, दिशि दिशि गता यस्य स्फाराः shriirmriicyH। भुवनमहिते राजीमत्या विवाहमहोत्सवे मदनजयिनः संराजन्ते शरा इव तेजिताः । / 1 / / हरिणी अतुच्छगाम्भीर्यनिवासभूमिर्नदीनभावप्रथितः पृथिव्याम् । / ऊकेशवंशोऽस्ति पयोधिकल्पश्चित्रं तु जागर्ति जिनो यदन्तः । / 2 / / उपजातिः तस्मिन्नादिमपुरुषावुभावभूतां नितान्तकान्तगुणौ । प्रथमो दाहडनामा वरणिगनामा द्वितीयश्च । / 3 / / आर्या तत्राभूद् भूतहिता वाल्हेविर्वरणिगस्य सद्गृहिणी । आनखशिखाग्रमग्र्यैः, परिपूर्णा विमलगुणानिवहैः । / 4 / / तस्यामभूद् वरणिगस्य सुतः सुतीर्थ-वित्तव्ययार्जितयशाः किल देवचंद्रः । एकं बभूव खलु देवसिरिः कलत्रं, तस्य प्रशस्यामपरं nanu demateti । / 5 / / vasanta0 For Personal & Private Use Only Page #572 -------------------------------------------------------------------------- ________________ श्रीदशवैकालिकसूत्रम् देवचन्द्रस्य देवश्री-कुक्षिजस्तनुजोऽजनि । थिरचन्द्रः कलासान्द्रः सुता नायकनामिका । / 6 / / तस्यैव देमतकलत्रसमुद्भवोऽभूत्, प्रज्ञाचणः सलखणः प्रथमस्तनूजः । आचारचारुरपरो धनदेवनामा, गाम्भीर्यधैर्यशममुख्यगुणावुभौ च । / 7 / / वसन्त0 थिरदेविरभूद् भार्या, थिरचंद्रस्यातिविश्रुतौदार्या । असपत्नगुणं पत्नीयुगलं जज्ञे सलखणस्य । / 8 / / आर्या आद्या सूहवदेविः, सहदेविश्चापरा परार्थपरा । धनदेवस्य च समजनि, सधर्मिणी धाहिणिईरा । / 9 / / आर्या थिरदेवीदयितायां, थिरचन्द्रस्याभवन्नथांगरुहाः । ऐरावतदंता इव चत्वारो निर्मलात्मानः । / 10 / / आद्यस्तेषु समस्तशस्तगुणवर्ग: पासणागः सुधीधर्मोद्धारकृदामणाग इति विख्यातो द्वितीयस्तथा । शान्तः शान्तिकुमार इत्यधिगतो बुद्ध्या तृतीयः पुनस्तुर्यः संयमधुर्यधीर्महणसिंहः सिंहशूरोऽस्त्यहो ! / / 11 / / शार्दूलविक्रीडितम् राजीमतीति तेषां, भगिनी भग्नातिमात्रमोहबला । यन्मानसे मरालीलीलायितमातनोति कृपा । / 12 / / आर्या पाहिणिः पासणागस्य, गेहिनी गुणमन्दिरम् । / - आमश्रीरामणागस्य, दाराश्चाचारपारगाः । / 13 / / शान्ता शान्तिकुमारस्य पाल्हुकेति सधर्मिणी । कलाकलापसम्पन्ना मूर्तिश्चान्द्रमसी यथा । / 14 / / सुतवती दुहिताद्वयमादिमा, सलखणस्य च सूहवगेहिनी । अभिधया प्रथमाऽजनि छाहिणी:, शमपरा त्वपरा ननु रूपिणिः । / 15 / / द्रुतविलम्बितम् द्वितीया प्रेयसी तस्य, सहदेविरजीजनत् । वोढारं ललितादेव्याः, पासवीरं तनूद्भवम् । / 16 / / धनदेवस्य च दयिता, धाहिणिनाम्नी सुतत्रयमसूत । धर्मार्थकामनाम्नः पुरुषार्थांस्त्रीन् क्रिया यद्वत् । / 17 / / आर्या नेमाकः प्रथमस्तेषु, प्रथमो धर्मकर्मणि । / / द्वितीयोऽप्यद्वितीयोऽस्ति, क्षमी लक्ष्मीधराभिधः । / 18 / / For Personal & Private Use Only Page #573 -------------------------------------------------------------------------- ________________ श्रीतिलकाचार्यविरचितटीकायुतम् तार्तीयीकः सुकृतद्रुमालवालः पुनः सहजपालः । एषां धर्मैकरसा स्वसाऽथ माल्हेऽभिधानाऽस्ति । / 19 / / आर्या नागमति कलत्रं नेमाकस्यास्ति निर्मलचरित्रम् । लक्ष्मीधरस्य दयिता लक्ष्मश्रीः सकलजन्तुहिता । / 20 / / आर्या सीतेव विमलशीला, सीतादेवीति सहजपालस्य । विनयालङ्कृतहृदया, दयाविलासान्विता दयिता । / 21 / / आर्या अङ्गजाः पासणागस्य, परोपकरणोल्बणाः । सम्भवो धनसिंहश्चासपालश्चेति सन्त्यमी । / 22 / / लाहिणि- पातसंज्ञं जिनचरणाराधने सदाभिज्ञम् । भगिनीयुगलं जज्ञे विज्ञममीषां मतिप्राज्ञम् । / 23 / / आर्या अङ्गभूरांमणागस्य, केलिसिंहः कलागृहम् तस्यास्ति शीलसम्पन्ना, कमलश्रीः सधर्मिणी । / 24 / / फूदी समस्ति किल शांतिकुमारपुत्री, नेमासुता मतिमती ननु रत्नदेविः । लक्ष्मीधरस्य दयिता खलु नायकेति, बद्धादरा सुकृतकर्मणि पर्वणी । / 25 / / वसन्ततिलका इतश्च-- सद्धर्मकर्मसु रतः सहृदामणागः, पादाम्बुजं निजगुरोरुपसेवमानः शुश्राव भावपरिचुम्बितचित्तवृत्तिर्ज्ञानानुभावमिति बुद्धिधनः कदापि । / 26 / / वसन्ततिलका तद्यथा-- मोहान्धकारहरणैकदिवाकरस्य संसारवारिनिधिदुर्द्धरवडवाग्नेः । चारित्रराजसचिवस्य शिवस्य बन्धो-र्ज्ञानस्य कः किल गुणौघवदावदः स्यात् ? / / 27 / / वसन्ततिलका दुष्षमादोषतश्चैतत्, पुस्तकाधीनतां गतम् । तल्लेखनमतः पुण्यद्रुमदोहदसोदरम् । / 28 / / अथाऽऽमणागो निजवल्लभायाः, आमश्रियः श्रेयसपुण्यहेतोः । व्यलेखयत् श्रीदशकालिकस्य, वृत्तिं समग्रश्रुतसाररूपाम् । / 29 / / उपजातिः भुवनानलेंदु 1314 संख्ये विक्रमसंवत्सरे प्रवृत्ते च । सङ्घसमक्षमिदानीं, तद्व्याख्यां कारयामास । / 30 / / युग्मम् । / र्या राजहंसाविमौ यावत् क्रीडतः पुष्करान्तरे । 520 वाच्यमानं बुधैस्तावदिदं नन्दतु पुस्तकम् । / 31 / / मङ्गलं महाश्रीः ॥ch॥ शुभं भवतु । / प्रशस्तिः समाप्ता ॥ch॥ For Personal & Private Use Only Page #574 -------------------------------------------------------------------------- ________________ 19000 OOO00 000000 dooo design & printed by NEHAD ENTERPRISE ph.: 8736745/8736535 For Personal & Private Use Only