SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३८८ . श्रीतिलकाचार्यविरचितटीकायुतम् तारुणिकां वा-अपूर्णतारुण्याम् । छिवाडिम्-मुद्गादिफलीम् । आमाम्अपक्वाम् । तथा भर्जिताम् । सकृद्-एकवारम् । शेषं स्पष्टम् ।। तथातहा कोलमणस्सिनं, वेलूयं कासवनालियं । तिलपप्पडगं नीम, आमगं परिवजए ।।२१।। कोलम्-वरदम् । अश्विनम्-वह्नयुदकयोगेनाप्राप्तविकारम् । वेलुकम्- वंशकरिल्लम् । कासवनालिकम्-श्रीपर्णीफलम् । अश्विन्नमित्यनयोरपि योज्यम् । तिलपर्यटम्सतिलपिष्टमयम् । नीमम्-नीमफलम् । आमकं परिवर्जयेत् ।। तहेव चाउलं पिटुं, वियडं वा तत्तनिव्वुडं । तिलपिट्टपूइपित्रागं, आमगं परिवजए ।।२२।। . ... तथैव ताण्डुलपिष्टम्-लोष्टमित्यर्थः । वितटम्-विशिष्टनदीकूपतटादेरानीतं, यद्वा विगततटम्-आन्तरिक्षं धौतश्वेतपट्यादिना गृहीतम् । तप्तानिवृतम्-अवलितत्रिदण्डम् । तिलपिट्ठम्-तिलवर्तिका । पूति-पवित्रम् । पिण्याकम्-सर्षपखलम् । आमकं परिवर्जयेत्।। कविट्ठ माउलिंगं च, मूलगं मूलगत्तियं ।। आमं असत्थपरिणयं, मणसा वि न पत्थए ।।२३।। कपित्थम् । मातुलिङ्गगम् । मूलकम्-सपत्रडालम् । मूलकर्तिकाम्मूलकन्दस्य चक्कलाम् । शेषं स्पष्टम् ।। तहेव फलमंथूणि, बीयमंथूणि जाणिया । बिभेलगं पियालं वा, आमगं परिवजए ।।२४।। तथैव फलमन्थून्-बदरचूणान् । बीजमन्थून्-यवादिचूणान् । ज्ञात्वा । बिभीतकम्। पियालम्-राजादनम् । आमकं परिवर्जयेत् ।। विधिमाहसमुयाणं चरे भिक्खू, कुलं उचावयं सया । नियं कुलमइक्कम्म, ऊसठं नाभिधारए ।।२५।।। * लं० १-४.११ ।। . ल० १-४ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy