________________
३८८ . श्रीतिलकाचार्यविरचितटीकायुतम्
तारुणिकां वा-अपूर्णतारुण्याम् । छिवाडिम्-मुद्गादिफलीम् । आमाम्अपक्वाम् । तथा भर्जिताम् । सकृद्-एकवारम् । शेषं स्पष्टम् ।।
तथातहा कोलमणस्सिनं, वेलूयं कासवनालियं । तिलपप्पडगं नीम, आमगं परिवजए ।।२१।।
कोलम्-वरदम् । अश्विनम्-वह्नयुदकयोगेनाप्राप्तविकारम् । वेलुकम्- वंशकरिल्लम् । कासवनालिकम्-श्रीपर्णीफलम् । अश्विन्नमित्यनयोरपि योज्यम् । तिलपर्यटम्सतिलपिष्टमयम् । नीमम्-नीमफलम् । आमकं परिवर्जयेत् ।।
तहेव चाउलं पिटुं, वियडं वा तत्तनिव्वुडं ।
तिलपिट्टपूइपित्रागं, आमगं परिवजए ।।२२।। . ... तथैव ताण्डुलपिष्टम्-लोष्टमित्यर्थः । वितटम्-विशिष्टनदीकूपतटादेरानीतं, यद्वा विगततटम्-आन्तरिक्षं धौतश्वेतपट्यादिना गृहीतम् । तप्तानिवृतम्-अवलितत्रिदण्डम् । तिलपिट्ठम्-तिलवर्तिका । पूति-पवित्रम् । पिण्याकम्-सर्षपखलम् । आमकं परिवर्जयेत्।।
कविट्ठ माउलिंगं च, मूलगं मूलगत्तियं ।। आमं असत्थपरिणयं, मणसा वि न पत्थए ।।२३।।
कपित्थम् । मातुलिङ्गगम् । मूलकम्-सपत्रडालम् । मूलकर्तिकाम्मूलकन्दस्य चक्कलाम् । शेषं स्पष्टम् ।।
तहेव फलमंथूणि, बीयमंथूणि जाणिया । बिभेलगं पियालं वा, आमगं परिवजए ।।२४।।
तथैव फलमन्थून्-बदरचूणान् । बीजमन्थून्-यवादिचूणान् । ज्ञात्वा । बिभीतकम्। पियालम्-राजादनम् । आमकं परिवर्जयेत् ।।
विधिमाहसमुयाणं चरे भिक्खू, कुलं उचावयं सया । नियं कुलमइक्कम्म, ऊसठं नाभिधारए ।।२५।।।
* लं० १-४.११ ।। . ल० १-४ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org