SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ३८९ समुद आनाः प्राणाः साधूनां यत्र तत् समुदानम्-शुद्धभैक्षम् । आश्रित्य चरेद् । भिक्षुः । कुलं उच्चावचम्-अगर्हितत्वे सति आढ्यानाढ्यम् । सदा । नीचम्-अनाढ्यकुलम् ।अतिक्रम्य-उल्लङ्घ्य। उच्छ्रितम्-आढ्यकुलम् । नाभुधारयेत्प्रधानाशनादिलाभलोभेन, धातूनामनेकार्थत्वात् नाभिगच्छेत् ।। किं वाअदीणो वित्तिमेसिज्जा, न विसीइज पंडिए । अमुच्छिओ भोयाणंमि, माइन्ने एसणारए ।।२६।। अदीनः । वृत्तिम्-प्राणवर्त्तनम् । एषयेत् । अलाभेऽपि न विषीदेत् । पण्डितः-साधुः । लाभेऽपि अमूर्छितो भोजने । मात्राज्ञः-स्वादिष्टमपि भोज्यं नाधिकमाददीत । एषणाशुद्धौ रतः ।। एवं च भावयेत्- बहुं परघरे अस्थि, विविहं खाइसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा ।।२७।। पूर्वार्द्धं स्पष्टम् । न तस्मिनाददाने । पण्डितः-साधुः । कुप्येत् । इच्छयास्वेच्छया । परः-गृही । दद्यान्न वेति ।। . एतदेव सामान्येनाहसयणासणवत्थं भत्तं पाणं व संजए । अदितस्स न कुष्पिज्जा, पञ्चक्खे वि अ दीसओ ।।२८।। पूर्वार्धं स्पष्टम् । अददानस्य-गृहिणो । न कुप्येत् । प्रत्यक्षेऽपि दृश्यमानेशयनादौ ।। . किं च इत्थियं पुरिसं वावि, हरं वा महल्लगं । वंदमाणं न जाइजा, नो अन्नं फरुसं वए ।।२९।। - स्त्रियं पुरुषं । वापि-अपिशब्दानपुंसकं वा ऽहरं वा महल्लकम्-बालं वा वृद्धं वा, वाशब्दान्मध्यमम् । वन्दमानं न याचेत । अन्नाद्यभाले याचितादाने । नो एनं परुषं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy