SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३९० श्रीतिलकाचार्यविरचितटीकायुतम् वदेत्-वृथा ते वन्दनमित्यादीति ।। तथाजे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामन्नमणुचिट्ठई ॥३०॥ यो-गृही । न वन्दते । से-तस्य । न कुप्येद् । वन्दितः-केनचिन्नृपादिना । न समुत्कर्षेत्-नोत्कर्ष कुर्यात् । एवमन्वेषमाणस्य-जिनाज्ञां पालयतः । श्रामण्यम्शुद्धम् । अवतिष्ठते । स्वपक्षस्तेय प्रतिषेधमाहसिया एग्गयओ लद्धं, लोभेणं विनिगृहए । मामेयं दाइयं संतं, दट्टणं सयमायए ॥३१॥ स्यात् कदाचित् । एकक:-जघन्यसाधुः । लब्धम्-उत्कृष्टं भोज्यम् । लोभेन विनिगहते-अहमेवेदं भोक्ष्ये, इत्यान्तप्रान्तेन पिधत्ते । मा ममेदम्-भोज्यम् । दर्शितं सन् । द्रष्ट्वा-आचार्यादिः । स्वयमाददीतेति ॥ अस्य दोषमाहअत्तट्ठागरुओ लुद्धो, बहुं पावं पकुबई । दुत्तोसओ य सो होइ, निव्वाणं च न गच्छई ॥३२॥ आत्मार्थ एव गुरुर्यस्य स आत्मार्थगुरुरुदरम्भरिर्जघन्यो न प्रायोग्यं गुर्वादि योग्यं दर्शयति । स बहु पापं प्रकरोति । दुस्तोश्च स भवति-सदा स्वादिष्टालाभात् । अत्र निर्वाणम्-सुखं, परत्र निर्वाणम्-मोक्षम् । न गच्छति-गृह्या प्रबलमोहत्वेन गुर्वभक्तव्या अनन्तसंसारित्वात् ।। एष प्रत्यक्षापहारी, परोक्षापहारिमाहसिया एगयओ लद्धं, विविहं पाणभोयणं । भद्दगं भद्दगं भुशा, विवन्नं विरसमाहरे ॥३३।। स्यादेकक:-भिक्षागतः । प्राग्वद् लब्ध्वा । विविधं पानं भोजनम् । भद्रकं भद्रकम्घृतपूर्णादि बहिरेव क्वापि भुक्त्वा । विवर्णं विरसम्-शीतोदनादि । वसतावाहरेत्-आनयेत् ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy