SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् स किमर्थमेवं करोतीत्याह जाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्ठो सेवई पंतं, लूहवित्ती सुतोसओ ||३४|| स्पष्टः । नवरम् । आयतार्थी - आयतो दीर्घोऽनन्तो मोक्षस्तदर्थी ।। ईदृशं कथं करोतीत्याह । पूयणट्ठा जसोकामी, माणसंमाणका बहुं पसवई पावं, मायासल्लं च कुव्वई ।। ३५ ।। पूजार्थं यशस्कामी । मानसम्मानकामः- मानो वन्दनादिः, सम्मानो वस्त्रादिः । स चैवम्भूतो बहु-अतिप्रचुरम् । पापं प्रसूते निवर्तयत् । तच्च सम्यगनालोचयन् मायाशल्यं च - अनन्तरभवहेतुकं करोति ।। प्रतिषेधान्तरमाह सुरं वा मेग्गं वावि, अन्नं वा मज्जगं रसं । संसक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ।। ३६ ।। सुरां वा पिष्टादिनिष्पन्नाम् । मेरकम् - मद्यविशेषम् । अन्यं वा मद्य गम्मद्यगामिनम् । रसम्-इक्षुरसादिकं धातुकीपुष्पभावितम् । सदा परित्यागे केवल्यादयः साक्षिणो यस्य तत् ससाक्षिः । न पिबेद् भिक्षुः - अनेनात्यन्तिकस्तत्प्रतिषेधः । यशस्करत्वेनोपचारात् संयमो यशः तत्सम्यगात्मनो रक्षन् ।। तत्पाने दोषानाह पियाइ एग्गओ तेणो, न मे कोइ वियाणइ । तस्स पस्सह दोसाई, नियडिं च सुणेह मे ।। ३७ ।। पिबति । एक:- अद्वितीयः, धर्मसहायरहितः । न मां कश्चिज्जानाति इति धिय । स्तेनः-चौरोऽसौ । भगवददत्तग्रहणात् तस्य पश्यत दोषान्- ऐहिकानामुष्मिकांश्च । निकृतिं च-मायाम् । शृणुत मे - मम कथयत इति गुरूक्तिः ।। किं च ०व० १ ५.११ ।। ३९१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy