SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३९२. श्रीतिलकाचार्यविरचितटीकायुतम् वड्डई सुंडियातस्स, मायामोसं च भिक्खुणो । अयसो य अनिव्वाणं, सययं च असाहुया ॥३८॥ वर्धते । शौण्डितातस्य-शुण्डापिपासा । मायया मृषावादो मायामृषा चपीतापलापेन भिक्षोः । अयशश्च सर्वत्र । तदलाभे च अनिर्वाणम् । सततं चासाधुता-अत्रामुत्र च संयमात्मविराधनाम् ।। किं चनिझुब्बिग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंते वि, न आराहेइ संवरं ।।३९॥ स्पष्टः । नवरम् । तादृशः-किलष्टचित्तः । संवरम्-प्राणातिपातादिपञ्चाश्रवनिरोधरूपम् ।। तथाआयरिए नाराहेइ, समणे आवि तारिसो । गिहत्थावि णं गरिहंति, जेणं जाणंति तारिसं ।।४०।। स्पष्टः । नवरम् । नादृश:-दुराचारः । णमिति-तम् ।। एवं तु अगुणप्पेही, गुणाणं च विवजओ । तारिसो मरणंते वि, न आराहेइ संवरं ।।४।। एवम्-उक्तविधिना । अगुणप्रेक्षी-अगुणदर्शी अगुणशीलश्च । गुणानां चअप्रमादादीनां स्वकीयानामनासेवनेन परगतानां प्रद्वेषेण विवर्जकः । तादृशः-क्लिष्टचित्तः मरणान्तेऽपि नाराधयति संवरम् ।। एतद्विपरीतमाहतवं कुव्वइ मेहावी, पणीयं वजए रसं । मजपमाय विरओ, तवस्सी अइउक्कसो ।।४२।। स्पष्टः । नवरम् । मजप्पमायविरमो-मद्यादिप्रमादविरतः । अइउक्कसो-अहं तपस्वीत्युत्कर्षरहित इत्यर्थः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy